TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ManSS 
Mānava-Śrautasūtra

On the basis of the edition by
Jeanette M. van Gelder,
The Mānava Śrautasūtra belonging to the Maitrāyaṇī Saṃhitā
(Śata-Pitaka Series, 27/2),
New Delhi 1961 /
Repr. New Delhi 1985

comprising the editions by
Friedrich Knauer,
Das Mānava-çrauta-sūtra,
Buch I-V,
St.-Petersbourg 1900-1903

and
J.M. van Gelder,
Mānava Śrauta-sūtra
[Buch VI],
Leiden 1921

electronically prepared by Makoto Fushimi, Ōsaka, 2015;
TITUS version by Jost Gippert,
Frankfurt a/M, 5.5.2016


Divisions: Book - adʰyāya - kʰāṇḍa - sūtra



Book: 1 
Adhyaya: 1 
Khanda: 1 
Sutra: 1    uttarataupacāro vihāraḥ /

Sutra: 2    
antarāṇi yajñāṅgāni kartuḥ /

Sutra: 3    
catvāricatvāri karmāṇi prasaṃpaśyan kuryād ā caturtʰāt karmaṇaḥ /

Sutra: 4    
mantrāntena karmādim̐ saṃnipātayet /

Sutra: 5    
ādinottarasya pūrvasyāntam̐ vidyāt /

Sutra: 6    
yajñopavītī dakṣiṇācāraḥ prāṅnyāyyaṃ karmopām̐śu yajurvedena kuryāt /

Sutra: 7    
darśapaurṇamāsayor dʰarmāḥ sādʰāraṇāḥ /

Sutra: 8    
nirdeśād vyavatiṣṭʰeran /

Sutra: 9    
catvāra r̥tvijo 'dʰvaryur hotā brahmāgnīdʰraḥ /

Sutra: 10    
anādeśe 'dʰvaryuḥ kuryāt /

Sutra: 11    
upavatsv aśane bʰukte gārhapatyād āhavanīyaṃ jvalantaṃ praṇayati /

Sutra: 12a    
devā gātuvido gātum̐ vittvā gātum̐ yajñāya vindata /

Sutra: 12c    
manasaspatinā devena vātād yajñaḥ prayujyatām //

Sutra: 12    
iti japitvā vratopetasya śākʰām acʰaiti parṇaśākʰām̐ śamīśākʰām̐ prācīm udīcīm̐ vāhatāṃ bahuśākʰāṃ bahuparṇām aśuṣkāgrām asuṣirām //

Sutra: 13    
iṣe tvā \\ iti cʰinatti //

Sutra: 14    
ūrje tvā \\ ity anumārṣṭi //

Sutra: 15    
subʰūtāya \\ iti saṃnamayati //

Sutra: 16    
vāvayaḥ stʰa \\ iti śākʰayā vatsān apākaroti trīn yajuṣā tūṣṇīṃ trīn //

Sutra: 17    
apākr̥tānām ekam̐ śakʰayā tūṣṇīm upaspr̥śati /

Sutra: 18    
darbʰapiñjūlaiḥ saha śākʰayā devo vaḥ savitā prārpayatv iti gāḥ prārpayati //

Sutra: 19    
āpyāyadʰvam agʰnyā devebʰyā indrāya bʰāgam itīndrayājino // mahendrāya \\ iti mahendrayājinaḥ /

Sutra: 20a       
śuddʰā apaḥ suprapāṇe pibantīḥ \ śatam indrāya śrado duhānāḥ /

Sutra: 20c       
rudrasya hetiḥ pari vo vr̥ṇaktu //

Sutra: 20    
iti vrajantīr anumantrayate //

Sutra: 21    
dʰruvā asmin gopatau syāta bahvīr iti yajamānasya gr̥hān abʰiparyāvartate / yajamānam̐ prekṣamāṇo japati /

Sutra: 22    
agniṣṭʰe 'nasy agnyagāre yajamānasya paśūn pāhi \\ iti pratyagagrām̐ śākʰām upakarṣati /

Sutra: 23    
uttarato gārhapatyasya devasya tvā savituḥ prasave \\ ity asilam ādatte //

Sutra: 24    
goṣad asi \\ iti gārhapatyam upatiṣṭʰate //

Sutra: 25    
urv antarikṣam̐ vīhi \\ iti vrajati //

Sutra: 26    
pratyuṣṭam̐ rakṣas \\ ity āhavanīye niṣṭapati //

Sutra: 27    
preyam agāt \\ iti japati /

Sutra: 28    
prāg udag vābʰipravrajya barhir acʰaiti //

Sutra: 29    
devānāṃ pariṣūtam asi \\ iti darbʰān prastarāya pariṣuvati //

Sutra: 30    
viṣṇoḥ stupas \\ iti darbʰastambam abʰimr̥śati //

Sutra: 31    
atisr̥ṣṭo gavāṃ bʰāgas \\ ity ekāntam atisr̥jati /

Sutra: 32    
śeṣaṃ prastarāya //

Sutra: 33    
mādʰo mopari parus ta r̥dʰyāsam iti japati //

Sutra: 34    
devasya tvā savituḥ prasave \\ iti viśākʰāni prati lunāti saṃnakʰaṃ muṣṭim //

Sutra: 35    
pr̥tʰivyāḥ saṃpr̥cas pāhi \\ iti tr̥ṇam antardʰāya prastaram̐ sādayati /

Sutra: 36    
akalmāṣān darbʰāṃl lunāti prabʰūtān apradʰūnayan //

Sutra: 37    
ācʰettā te riṣam iti japati //

Sutra: 38    
atas tvaṃ barhiḥ śatavalśam̐ viroha \\ ity ālavān abʰimr̥śati //

Sutra: 39    
sahasravalśā vi vayam̐ ruhema \\ ity ātmānaṃ pratyabʰimr̥śati //

Sutra: 40    
ayupitā yonir iti śulbaṃ pratidadʰāty ayugdʰātu pradakṣiṇam //

Sutra: 41    
adityā rāsnāsi \\ iti śulbam anulomaṃ trir anumārṣṭi /

Sutra: 42    
yatʰālūnam amuto susaṃbʰr̥te tvā saṃbʰarāmi \\ iti śulbe barhis triḥ saṃbʰarati //

Sutra: 43    
ayupitā yonir iti prastaram //

Sutra: 44    
indrāṇyāḥ saṃnahanam ity antām̐ samāyamya pūṣā te grantʰim iti pradakṣiṇam āveṣṭayati //

Sutra: 45    
sa te māstʰāt \\ iti paścātprāñcam upakarṣati /

Sutra: 46a       
āpas tvām aśvinau tvām \ r̥ṣayaḥ sapta mām r̥juḥ /

Sutra: 46c       
barhiḥ sūryasya raśmibʰir \ uṣasāṃ ketum ārabʰe //

Sutra: 46    
ity ārabʰate //

Sutra: 47    
indrasya tvā bāhubʰyām udyacʰe \\ ity udyacʰate //

Sutra: 48    
br̥haspater mūrdʰnā harāmi \\ iti mūrdʰany ādadʰāti //

Sutra: 49    
urv antarikṣam̐ vīhi \\ ity eti //

Sutra: 50    
adityās tvā pr̥ṣṭʰe sādayāmi \\ iti paścād aparasya sādayaty ano 'dʰo //

Sutra: 51    
barhir asi devaṃgamam ity uparyādadʰāti /

Sutra: 52    
samūlair darbʰaiḥ pālāśaṃ kʰādiram̐ rauhitakam̐ vāṣṭādaśadārvidʰmam̐ saṃnahyati / trīm̐ś ca paridʰīn yo yajñiyo vr̥kṣas tasya stʰaviṣṭʰo madʰyamo drāgʰīyān dakṣiṇo 'ṇīyān hrasiṣṭʰa uttaraḥ /

Sutra: 53    
uparīdʰmam ādadʰāti /


Khanda: 2 
Sutra: 1    
candrādarśane 'māvāsyāyām idʰmābarhiḥ saṃnahyāparāhṇe piṇḍapitr̥yajñena caranti prāgdakṣiṇācārāḥ /

Sutra: 2    
prācīnāvavīty uttarataḥpaścād dakṣiṇāgneḥ sam̐stīrya pātrāṇi prayunakti pavitraṃ kr̥ṣṇājinam ulūkʰalaṃ musalam̐ śūrpam udaṅkīm āyavanaṃ darvīm̐ spʰyam ekaikaṃ dakṣiṇaṃdakṣiṇam /

Sutra: 3    
dakṣiṇato 'gniṣṭʰam āruhyodaṅkyām ekapavitram avadʰāya pūrayitvā bilaṃ nimārṣṭi /

Sutra: 4    
kr̥ṣṇājine patny avahanti / parāpāvam avivecayan sakr̥t pʰalīkaroti /

Sutra: 5    
dakṣiṇāgnāv udaṅkīm adʰiśritya pavitrāntarhite 'pa ānīya taṇḍulān opya mekṣaṇena prasavyaṃ paryāyuvañjīvataṇḍulam̐ śrapayati /

Sutra: 6    
gʰr̥tenānutpūtena navanītena votpūtena śr̥tam abʰigʰārya dakṣiṇata udvāsayati /

Sutra: 7    
dakṣiṇataḥpurastād dakṣiṇāgnes triṣu prakrameṣv aparimite vāvakāśe spʰena sakr̥t param uddʰatyāvasiñcati /

Sutra: 8a       
apayantv asurāḥ pitr̥rūpās \ ye rūpāṇi pratimucyācaranti /

Sutra: 8c       
parāpuro nipuro ye haranti \ agniṣṭān asmāt praṇunottu lokāt //

Sutra: 8    
ity agniṃ praṇayati /

Sutra: 9    
agreṇoddʰatam avokṣite sādayati /

Sutra: 10    
samūleṣv anyān upasam̐yamya triḥ karṣūm agniṃ ca prasavyam uddʰāvaṃ triḥ paristīrya karṣvām uddʰavān āstr̥ṇāti /

Sutra: 11    
pratiparikramya savyam anvekaikam āharaty āyavanaṃ darvīm odanam āñjanam abʰyañjanam ūrṇāstukam udakumbʰam //

Sutra: 12    
eta pitaro manojavās \\ āganta pitaro manojavās \\ ity āvāhayati /

Sutra: 13    
pariśrayed yady ādityaḥ sakāśe syāt //

Sutra: 14    
paretana pitaraḥ somyāsas \\ ity udakumbʰenāgniṃ prasavyaṃ triḥ pariṣiñcan paryeti //

Sutra: 15    
ayā viṣṭʰā \\ ity etayā nidʰāya nidʰāya trir apariṣiñcan pratiparyeti //

Sutra: 16    
śundʰantāṃ pitaraḥ \ śundʰantāṃ pitāmahāḥ \ śundʰantāṃ prapitāmahās \\ iti mūladeśe barhiṣas trīn udakāñjalīn ninayati /

Sutra: 17    
mekṣaṇenopahatya somāya pitr̥mate svadʰā namas \\ iti juhoti //

Sutra: 18    
agnaye kavyavāhanāya svadʰā namas \\ ity asam̐saktāṃ dakṣiṇārdʰapūrvārdʰe dvitīyām̐ hutvā mekṣaṇam anvadʰyasyati kañcukāni pavitraṃ ca /

Sutra: 19    
darvyoddʰr̥tyoddʰaveṣu piṇḍān nidadʰāti / pitur nāmnā \\ sāv etat te \ ye cātra tvānu tasmai te svadʰā \\ iti pratʰamaṃ pitāmahasya nāmnā stʰavīyām̐saṃ madʰyamaṃ prapitāmahasya nāmnā stʰaviṣṭʰaṃ dakṣiṇam /

Sutra: 20    
dvayoḥ parayor nāmnī gr̥hṇan mūladeśe lepaṃ nimārṣṭi /

Sutra: 21    
lupyate jīvatpituḥ piṇḍanidʰānaṃ jīvatpitāmahasya / na jīvantam atidadyād yadi dadyād yebʰya eva pitā dadyāt tebʰyo dadyāt /

Sutra: 22    
yadi bandʰunāma na viditam \\ svadʰā pitr̥bʰyo diviṣadbʰyas \\ iti tr̥tīyam //

Sutra: 23    
yātra pitaraḥ svadʰā tayā yūyaṃ mādayadʰvam iti dakṣiṇāṃ diśam anvīkṣamāṇo japati //

Sutra: 24    
yeha pitara ūrk tasyai vayaṃ jyogjīvanto bʰūyāsma \\ ity uktvāvartate /

Sutra: 25    
ā tamitor āste dakṣiṇāgnim anvīkṣamāṇaḥ /

Sutra: 26    
vyūṣmasu piṇḍeṣu \\ amīmadanta pitaras \\ iti pratiparyāvartate /

Sutra: 27    
vāsasa ūrṇāṃ daśāṃ vābʰyukṣya piṇḍadeśe nidadʰāti /

Sutra: 28    
lomottaravayasaś cʰittvā vāsaso daśām ato no 'nyat pitaro yoṣṭa \\ iti nidadʰyāt //

Sutra: 29    
āṅkṣv āsau \\ ity āñjanasya pratipiṇḍaṃ lepaṃ nimārṣṭi \\ abʰyaṅkṣvāsau \\ ity abʰyañjanasya //

Sutra: 30    
mārjayantāṃ pitaras \\ mārjayantāṃ pitāmahās \\ mārjayantāṃ prapitāmahās \\ iti pratipiṇḍaṃ trīn udakāñjalīn ninayati /

Sutra: 31a       
ādʰatta pitaro garbʰam \ kumāraṃ puṣkarasrajam /

Sutra: 31c       
yatʰā pumān bʰaved iha \ tatʰā kr̥ṇutoṣmapāḥ //

Sutra: 31    
iti madʰyamaṃ piṇḍaṃ patnī prāśnīyāt /

Sutra: 32    
agnāv itarāv ādadʰyād brāhmaṇo bʰakṣayed apsu gamayet /

Sutra: 33    
uddʰavān anuprahr̥tya vīraṃ no datta pitaras \\ ity udaṅkīm avajigʰret /

Sutra: 34    
apa upaspr̥śya namo vaḥ pitaras \\ iti namaskaroti //

Sutra: 35    
eṣā yuṣmākaṃ pitaras \\ iti diśam anudiśati \\ imā asmākam itītarāḥ //

Sutra: 36    
jīvā vo jīvanta iha santaḥ syāma \\ iti japati //

Sutra: 37    
paretana pitaraḥ somyāsas \\ iti pravāhayati //

Sutra: 38    
prajāpate na tvat \\ ity etayopottiṣṭʰati //

Sutra: 39    
akṣann amīmadanta \\ iti punareti /

Sutra: 40    
manasvatīr japann agne tam adya \\ ity etayā gārhapatyam upatiṣṭʰate /

Sutra: 41    
abʰyukṣya pātrāṇi dvedve pratipariharati /

Sutra: 42    
apy anāhitāgninā kāryaḥ /


Khanda: 3 
Sutra: 1    
vedaṃ karoti vatsajñuṃ prasavyam āveṣṭya tūlair dakṣiṇottariṇaṃ / tūleṣu śulbaṃ pratinidʰāya trir āveṣṭya saṃnahyaty uttaramuttaraṃ pradakṣiṇam /

Sutra: 2    
prādeśamātre śulbāt parivāsyotkare mūlāni gamayati tūlāni nidadaḥti /

Sutra: 3    
vedaṃ kr̥tvā vediṃ karoti pūrvedyur amāvāsyāyām ottarasmāt parigrahāt /

Sutra: 4    
antarvedi śākʰāyāḥ palāśāni viśātya mūlataḥ parivāsya tasyāntarvedi nyasyet /

Sutra: 5    
upaveṣaṃ ca kuryāt tena ca kapālāny upadadʰāti /

Sutra: 6    
darbʰamayaṃ pavitraṃ triguṇarajju śākʰāyām anulomam avasr̥jed grantʰim akurvan /

Sutra: 7a       
etā ācarantīr madʰumad duhānāḥ \ prajāvarīr yaśase viśvarūpāḥ /

Sutra: 7c       
bahvīr bʰavantīr upajāyamānās\ iha va indro ramayatu gāvaḥ //

Sutra: 7    
iha vo mahendro ramayatu gāvas \\ ity āyatīr anumantrayate /

Sutra: 8    
yavāgvaitām̐ rātrīm̐ yajamāno 'gnihotraṃ juhoti / tasyāḥ piṇḍaṃ nidadʰyāt /

Sutra: 9    
paristr̥ṇāti pūrvam agnim aparau ca /

Sutra: 10    
uttarato gārhapatyasya sam̐stīrṇe dvedve prayunakti kumbʰyau śākʰāpavitraṃ nidāne dohanaṃ prokṣaṇīm /

Sutra: 11    
barhiṣaḥ pavitre kurute prādeśamātre same 'pracʰinnaprānte //

Sutra: 12    
oṣadʰyā vaiṣṇave stʰas \\ iti cʰinatti //

Sutra: 13    
viṣṇor manasā pūte stʰas \\ ity adbʰis trir anumārṣṭi /

Sutra: 14    
apaḥ srucy āsicyottānau pāṇī kr̥tvāṅguṣṭʰenopamadʰyamayā cādāya devo vaḥ savitotpunātu \\ ity etayā paccʰo 'pa utpunāti //

Sutra: 15    
śundʰadʰvam iti pātrāṇi prokṣati /

Sutra: 16    
dohanaṃ nidāne goduhe pradāya \\ upasr̥ṣṭāṃ me prabrūtāt \\ vihāraṃ ca gāṃ copasr̥ṣṭāmantareṇa saṃcāriṣur iti brūyāt //

Sutra: 17    
upasr̥jāmi \\ ity ukte poṣāya tvā \\ iti vatsam avasr̥jyamānam anumantrayate /

Sutra: 17a       
ayakṣmā vaḥ prajayā sam̐sr̥jāmi \ rāyaspoṣeṇa bahulā bʰavantīḥ /

Sutra: 17    
iti saṃgacʰamānām adityā rāsnāsi \\ iti nidīyamānām //

Sutra: 18    
upasīdāmi \\ ity ukte

Sutra: 18a       
ūrjaṃ payaḥ pinvamānā gʰr̥taṃ ca \ jīvā jīvantīr upa vaḥ sadema //

Sutra: 18    
iti japati //

Sutra: 19    
vasūnāṃ pavitram asi \\ iti śākʰāpavitram ādatte / dyaur asi pr̥tʰivy asi \\ ity * ukʰām //
      
FN emended. Ed.: asity.

Sutra: 20    
mātariśvano gʰarmas \\ ity adʰiśrayati / pavitram avadadʰāti /

Sutra: 21    
anvārabʰya vācam̐ yacʰati /

Sutra: 22    
prāk sāyaṃ pavitram ādadʰāti tiryak prātaḥ /

Sutra: 23a       
utsaṃ duhanti kalaśaṃ caturbilam \ iḍāṃ dʰenuṃ madʰumatīm̐ svastaye /

Sutra: 23c       
tad indrāgnī pinvatām̐ sūnr̥tāvat \ tad yajamānam amr̥tatve dadʰātu //

Sutra: 23    
iti dʰārāgʰoṣe japati /

Sutra: 24    
dugdʰvānayati kumbʰyām //

Sutra: 25    
dyauś cemam̐ yajñaṃ pr̥tʰivī ca saṃduhātām \\ dʰātā somena saha vātena vāyur \ yajamānāya draviṇaṃ dadʰātu \\ ity āsicyamāne japati //

Sutra: 26    
kām adʰukṣas \\ iti pr̥cʰati \\ amūm itītaraḥ //

Sutra: 27    
viśvāyur astv asau \\ iti gor nāma gr̥hṇāti viśvabʰūr iti dvitīyasyām \\ viśvakarmā \\ iti tr̥tīyasyām /

Sutra: 28    
samānaṃ dohanam /

Sutra: 29    
tisr̥ṣu dugdʰāsu bahu dugdʰīndrāya devebʰyo havir iti trir uktvā vācam̐ visr̥jate // mahendrāya \\ iti /

Sutra: 30    
visr̥ṣṭavāg ananvārabʰya tūṣṇīm uttarās tisro dohayati //

Sutra: 31    
hutaḥ stokas \\ iti // sarvāsu dugdʰāsu japati /

Sutra: 32a       
saṃpr̥cyadʰvam r̥tāvarīr \ ūrmiṇā madʰumattamāḥ /

Sutra: 32c       
pr̥ñcatīḥ payasā payas\ mandrā dʰanasya sātaye //

Sutra: 32    
iti dohanasaṃkṣālanaṃ kumbʰyām ānayati //

Sutra: 33    
dr̥m̐ha gās \\ dr̥m̐ha gopatim \\ vo yajñapatī riṣat \\ ity udag vāsayati vartma kurvan /

Sutra: 34    
śītībʰūtam agnihotroccʰeṣeṇa dadʰnā \\ indrāya tvā bʰāgam̐ somenātanacmi \\ ity ātanakti // mahendrāya \\ iti //

Sutra: 35    
adastam asi * viṣṇave tvā \\ iti yavāgvāḥ piṇḍam avadadʰāti //
      
FN emended. Ed.: abʰi.

Sutra: 36    
viṣṇo havyam̐ rakṣasva \\ ity uparyādadʰāti //

Sutra: 37    
āpo jāgr̥ta \\ iti modakenāpidadʰāti dārupātreṇāyaspātreṇa / yadi mr̥nmayam̐ syāt tr̥ṇaṃ dāru vāntardadʰyāt /

Sutra: 38    
prātardohāya vatsān apākaroti /

Sutra: 39    
upasarjanaprabʰr̥ti samānam odvāsanāt /

Sutra: 40    
gārhapatye havīm̐ṣi śrapayaty āhavanīye juhoti /

Sutra: 41    
nāgnibʰyo vyāvartetā vipariharan kuryāt /

Sutra: 42    
śulbārtʰe prādakṣiṇam̐ śulbam̐ rajjvartʰe pradakṣiṇā rajjuḥ /

Sutra: 43    
prokṣaṇam utpavanam̐ saṃmārjanam iti triḥ /

Sutra: 44    
darbʰaiḥ kuryād vaihārikāṇi vaihārikāṇi /



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.