TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ManSlbS 
Mānava-Śulba-Sūtra


On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



mānavaśulbasūtram



Paragraph: 1 
Sentence: 1    
atʰātaḥ śulbaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
rajjuṃ pāśavatīṃ samāṃ nirāyatāṃ pr̥ṣṭʰyāṃ yatʰārtʰamupakalpayet \2\
Sentence: 3    
antareṇa citrāsvātī śravaṇapratiśravaṇau kr̥ttikāpratikr̥ttike tiṣyapunarvasū ca prāgdeśo 'yaṃ yugamātroditayoḥ pāśāñca \3\


Sentence: v.4a    
dārśikyāḥ śayāḥ ṣaṭtāni sapta saptadaśaiva tu
Sentence: v.4b    
ekaṃ dve pañca tairmītvā samaraiḥ parilekʰayet \4\


Sentence: 5    
aṃsāccʰroṇau rajjvantaṃ pratiṣṭʰāpya prācīmanulikʰedaṃsepratiṣṭʰāpya pratīcīṃ samare rajjvantaṃ pratiṣṭʰāpya śroṇeradʰyaṃsādanulikʰet \5\
Sentence: 6    
evamuttarataḥ purastātpaścācca \6\


Sentence: v.7a    
aratniścaturaśrastu pūrvasyāgneḥ kʰaro bʰavet
Sentence: v.7b    
ratʰacakrākr̥tiḥ paścāccandrārdʰena tu dakṣiṇe \7\

Sentence: v.8a    
madʰyāt koṭipramāṇena maṇḍalaṃ parilekʰayet
Sentence: v.8b    
atiriktatribʰāgena sarvaṃ tu sahamaṇḍalam
Sentence: v.8c    
caturaśre 'kṣṇayā rajjurmadʰyataḥ saṃnipātayet
Sentence: v.8d    
parilekʰya tadardʰenārdʰamaṇḍalameva tat \8\


Sentence: 9    
gārhapatyāhavanīyāvantarā rajjuṃ nimāyāparasmiṃstr̥tīye lakṣaṇam \ madʰyāt turīyamutsr̥jya lakṣaṇaṃ pāśāntau samāhr̥tya dakṣiṇato dakṣiṇāgnerlakṣaṇam \9\
Sentence: 10    
etadeva viparyasyottarata utkarasya lakṣaṇam \10\


Sentence: v.11a    
yāvatpramāṇā rajjuḥ syāttāvadevāgamo bʰavet
Sentence: v.11b    
āgamārdʰe bʰaveccʰaṅkuḥ śaṅkorardʰe nirāñcʰanam \11\

Sentence: v.12    
samantacaturaśrāṇi vidʰireṣaḥ prakīrtitaḥ \12\ \\1\\




Paragraph: 2 
Sentence: v.1a    
aṣṭāśītiḥ śatamīṣā tiryagakṣaścatuḥśatam
Sentence: v.1b    
ṣaḍaśītiryugaṃ cāsya ratʰaścārakya ucyate \1\

Sentence: v.2a    
īṣāyāṃ lakṣaṇaṃ mītvā ṣaṭsu navasu ca lakṣaṇe
Sentence: v.2b    
tricatvāriṃśake pāśo 'ṅgulānāṃ niyogataḥ \2\

Sentence: v.3a    
eṣā vediḥ samākʰyātā cārakya ratʰasaṃmitā
Sentence: v.3b    
aindrāgnasya paśoreṣā paśuṣvanyeṣu ṣaṭśayā \3\

Sentence: v.4a    
prācyardʰaḥ ṣaḍaratniḥ syādardʰāratnernirāñcʰanam
Sentence: v.4b    
ardʰe śroṇī tato 'rdʰeṃ 'sāvadʰyardʰa iti pāśukī \4\

Sentence: v.5a    
paśādardʰaśaye śroṇī dvayoḥ pr̥ṣṭʰyāparā dvayoḥ
Sentence: v.5b    
prācyardʰastu tato 'dʰyardʰe tato 'dʰyardʰe nirāñcʰanam
Sentence: v.5a    
ardʰeṃ 'so 'dʰyardʰa evānyastato 'dʰyardʰeṃ 'sa uttaraḥ
Sentence: v.5b    
aratnau tu tataḥ pāśo vedī mārutī vārūṇī \5\

Sentence: v.6a    
sarvā daśaśayā rajjurmadʰye cāsyā nirāñcʰanam
Sentence: v.6b    
prācyardʰaṃ pañcame kuryāddikkuṣṭʰā paitr̥kī smr̥tā \6\

Sentence: v.7a    
sarvā saptaśayā rajjurmadʰye cāsyā nirāñcʰanam
Sentence: v.7b    
prācyardʰaṃ pañcame kuryāddikkuṣṭʰā paitr̥kī smr̥tā \7\ \\2\\




Paragraph: 3 
Sentence: v.1a    
prāgvaṃśaṃ daśakaṃ kuryātpatnīśālāṃ catuḥśayām
Sentence: v.1b    
prāgvaṃśāttriṣu vedyanto vedyantāt prakrame sadaḥ \1\

Sentence: v.2a    
navakaṃ tu sado vidyāccatvāraḥ sadaso 'ntaram
Sentence: v.2b    
catvārastrikā havirdʰānamardʰadaśāstadantaram \2\

Sentence: v.3a    
padaṃ yūpāvaṭe mītvā śeṣamauttaravedikam
Sentence: v.3b    
āgnīdʰraṃ ṣaḍaratnyeva ṣaṭtriṃśatprakramā rajjuḥ \3\


Sentence: 4    
lakṣikā dvādaśa trikā \ vedisadohavirdʰānāni minotyevānupūrvaśaḥ pañcadaśakamekaviṃśakaṃ trikamaparam \ parato 'parastriko dvādaśasu ca pāśada ucyate \ some rajju nimānamuttamam \4\


Sentence: v.5a    
tripadā pārśvamānī syāttiryaṅmānī padaṃ bʰavet
Sentence: v.5b    
tasyākṣṇayā tu rajjuḥ kuryāddaśapadāṃ tayā \5\

Sentence: v.6a    
paśādardʰacaturdaśe navake tu tataḥ punaḥ
Sentence: v.6b    
ardʰacaturdaśaḥ pāśaḥ sadasaścʰedanamuttamam \6\


Sentence: 7    
nimāya rajjuṃ daśabʰī ratʰākṣairekādaśabʰiścoparabudʰnamātraistasyāścaturviṃśatibʰāgadʰeyamekādaśinīṃ prativedimāhuḥ \7\


Sentence: v.8a    
śikʰaṇḍinī cetkartavyā vedyantāddvyardʰamuddʰaret
Sentence: v.8b    
aṣṭāṅgulaṃ tadardʰaṃ syāddevya vedi prasiddʰaye
Sentence: v.8c    
taṃ prāñcaṃ tu samīkṣeta tāṃstu vidyāccʰikʰaṇḍinīm \8\

Sentence: v.9a    
pañcakaṃ saptaṃ caiva ekamekaṃ tataḥ punaḥ
Sentence: v.9b    
eṣā vediḥ samākʰyātā kaukilyāstvatʰa cārake \9\ \\3\\




Paragraph: 4 
Sentence: v.1a    
janmanā rogahīno yajamāno bʰavedyadi
Sentence: v.1b    
katʰaṃ tatra pramāṇāni prayoktavyāni kartr̥bʰiḥ \1\

Sentence: v.2a    
tuṇḍaṃ puṣkaranālasya ṣaḍguṇaṃ pariveṣṭitam
Sentence: v.2b    
trihāyaṇyā vatsataryā vālena samamiṣyate \2\

Sentence: v.3a    
trayastrihāyaṇīvālāḥ sarṣapārdʰaṃ vidʰīyate
Sentence: v.3b    
dviguṇaṃ sarṣapaṃ prāhuryavaḥ sarṣapāram \3\

Sentence: v.4a    
aṅgulasya pramāṇaṃ tu ṣaḍyavāḥ pārśvasaṃhitāḥ
Sentence: v.4b    
daśāṅgulastu prādeśo vitastirdvādaśāṅgulaḥ
Sentence: v.4c    
dvivitastiraratniḥ syādvyāyāmastu catuḥśayaḥ \4\

Sentence: v.5a    
viṃśatiśatāṅgulataḥ puruṣaḥ svaiḥ svairaṅguliparvabʰiḥ
Sentence: v.5b    
atʰa cetprapadottʰānaḥ pañcaviṃśaśato bʰavet \5\

Sentence: v.6a    
triyavaṃ kr̥ṣṇalaṃ vidyāt mānaṃ vidyāt trikr̥ṣṇalam
Sentence: v.6b    
anena kr̥ṣṇalapramāṇena niṣkamāhuścaturguṇam \6\

Sentence: v.7a    
puruṣasya tr̥tīyapañcamau bʰāgau tatkaraṇaṃ punaściteḥ
Sentence: v.7b    
tasyārdʰamatʰāparaṃ bʰavettricitikamagnicitiścet \7\

Sentence: v.8a    
aṣṭāvaṣṭau saṃmitā citiraṣṭaikādaśikā ca madʰyamā
Sentence: v.8b    
vyatyā savatīrupanyasedaṣṭau dvādaśa cottamā citiḥ \8\ \\4\\


Paragraph: 5 

Sentence: 1    
atʰāta uttareṣṭakaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
ūrdʰabāhunā yajamānena veṇuṃ vimimīte \2\
Sentence: 3    
tatsamo 'nyataraḥ sāratnirdvitīyastasya puruṣe lakṣaṇamaratni vitastyoścobʰayorardʰapuruṣe \3\
Sentence: 4    
śirasi pariśrite yūpāyāvaśiṣya śeṣamanurajju puruṣau saṃdʰāya pañcāṅgyā śaṅkuṃ vinihanti tayoḥ saṃdʰāvardʰayośca \4\
Sentence: 5    
yāvabʰito madʰyamaṃ śaṅkuṃ tayorveṇū nidyāya dakṣiṇataḥ puruṣasaṃnipāte todaṃ karoti \5\
Sentence: 6    
madʰyame śaṅkau veṇuṃ nidʰāyādʰyadʰi todaṃ hr̥tvā dakṣiṇataḥ puruṣe śaṅkuṃ nihanti \6\
Sentence: 7    
pūrve śaṅkau veṇuṃ nidʰāya dvitīyaṃ dakṣiṇataḥ purastātpuruṣasaṃnipāte śaṅkuṃ nihantyardʰe caivaṃ paścāt \7\
Sentence: 8    
etenottarārdʰo vyākʰyātaḥ \8\
Sentence: 9    
dakṣiṇasya vargasya yāvabʰito madʰyamaṃ śaṅkuṃ tayorveṇū nidʰāya dakṣiṇataḥ puruṣasaṃnipāte todaṃ karoti \9\
Sentence: 10    
madʰyame śaṅkau veṇuṃ nidʰāyādʰyapi todaṃ hr̥tvā dakṣiṇataḥ sāratnau śaṅkuṃ nihanti \10\
Sentence: 11    
yaḥ sāratnistaṃ madʰyamasya pūrve nidʰāya dvitīyaṃ dakṣiṇataḥ purastātsāratnimardʰapuruṣeṇa saṃnipātya śaṅkuṃ nihantyevaṃ paścāt \11\
Sentence: 12    
etenaivottarapakṣo vyākʰyātaḥ \12\
Sentence: 13    
puccʰaṃ savitastiraratnistʰāne \13\
Sentence: 14    
pūrvasya purastādardʰapuruṣeṇa pañcāṅgyā śiro vimimīte \14\ \\5\\

Paragraph: 6 
Sentence: 1    
vyāyāmasyāṣṭamamekatasturīyamekata ubʰayatasturīyaṃ ca te gārhapatyaciteḥ karaṇe \1\
Sentence: 2    
puruṣasya daśamena bʰāgena pratʰamaṃ caturaśraṃ karaṇaṃ kārayeddaśamamekato 'rdʰamekatastaddvitīyaṃ daśamamekato 'dʰyardʰamekatastattr̥tīyamubʰayatasturīyaṃ taccaturtʰam \2\
Sentence: 3    
tāsāmutsedʰastriṃśatpañcamabʰāgenānyatra nākasadbʰyaśca cūḍābʰya r̥tavyābʰyo 'tʰa madʰyamāyāṃ pañcamaṣaṣṭʰībʰyaśca vaiśvadevībʰyastā ardʰotsedʰāḥ \3\
Sentence: 4    
purīṣamantardʰāyottarāmupadadʰyādgaṇasaṃsargāyāviccʰedāya \4\
Sentence: 5    
garteṣūpadadʰyādyadanyadiṣṭakābʰyaḥ \5\
Sentence: 6    
tatra śloko bʰavati ukʰāyāḥ paśuśīrṣāṇāṃ kūrmasyolūkʰalasya ca srucoḥ kumbʰeṣṭakānāṃ ca caroścaivāvaṭānkʰanet \6\
Sentence: 7    
pratidiśamupadadʰyādātmani madʰye prācīḥ śirasi puccʰe pakṣayoścātmanyapyayeṣu samaṃ vibʰajyottarāmuttarāmapyayasaṃhitāṃ pūrvāparadakṣiṇottarā viṣayavacanādanyaccatasraḥ purastātpañcartavyābʰyaḥ paścāccottarapūrve cārdʰe gārhapatyasya \ śeṣaṃ caturaśrābʰiḥ \7\
Sentence: 8    
etā eva dakṣiṇottarā dvitīyasyāṃ \ śeṣaṃ caturaśrābʰiḥ \8\
Sentence: 9    
yatʰā pratʰamaivaṃ tr̥tīyā pañcamī yatʰā dvitīyaivaṃ caturtʰe \ tena dʰarmena vatyāsaṃ cinuyāt \9\
Sentence: 10    
atʰetarānāgnīdʰrīyādīn navanava padāni karotyekaikaṃ madʰye 'smānamāgnīdʰrīye \ catvāri catvāri turīyāṇi pratidiśaṃ hotrīye \ catasro 'rdʰāḥ kuṣṭʰāsu brāhyaṇācʰaṃsya \ itareṣāṃ dve dve adʰyardʰe madʰye prācīḥ \ ṣaḍeva mārjālīye paśusrapaṇe ca \10\
Sentence: 11    
viṃśatimadʰyardʰāḥ prācīraṃsayordadyāccʰroṇyoḥ puccʰe ca viṃśatiṃ dvādaśa dvādaśa purastātpakṣayoḥ prācīḥ paścācca pañca pañca codīcīrabʰitaḥ śirasi \ śeṣaṃ caturaśrābʰiḥ \11\
Sentence: 12    
viṃśatiṃ śroṇyaṃsapakṣeṣaūdīcīrdakṣiṇatastatʰottarato dvitīyasyāmekādaśaikādaśābʰitaḥ puccʰe pañca pañca prācīrabʰitaḥ śirase \ śeṣaṃ caturaśrābʰiḥ \12\
Sentence: 13    
yatʰā pratʰamaivaṃ tr̥tīyā pañcamī ca yatʰā dvitīyaivaṃ caturtʰyetena dʰarmeṇa vyatyāsaṃ cinuyāt \13\
Sentence: 14    
trirupasatsu dve pūrvasyāṃ tisro madʰyamāyāṃ ṣaṭsu yatʰānupūrveṇa dvādaśasu vyatyāsaṃ citipurīṣe karoti \14\
Sentence: 15    
etena dʰarmeṇa saṃvatsarātsamaṃ vibʰajya jānudagʰne 'sya dviguṇaṃ triguṇamuttareṣāṃ caikāmuttarāmuddʰatyābʰyāyanaṃ vardʰāyātiriktā upadadʰyāt \15\
Sentence: 16    
mantrādyabʰimarśanāntaṃ tatpuruṣasya lakṣaṇam \16\ \\6\\

Paragraph: 7 
Sentence: 1    
darbʰastambaṃ puṣkaraparṇaṃ rukmapuruṣau hiraṇyeṣṭakāṃ śarkarāṃ svayamātr̥ṇṇāṃ dūrveṣṭakā naivāramiti madʰyaṃ \ tasminkumbʰeṣṭakā madʰye dakṣiṇottare ca srucāvanūpamadʰyeṣu śeṣāḥ \ paścātsvayamātr̥ṇṇāyāḥ kulāyinīṃ dviyajuśca vaṃśayoḥ pārśvasaṃhite dviyajuruttare purastādretaḥsicau dve \ dakṣiṇe tasminvaṃśe dvitīyāmr̥tavyāṃ ca purastāccaturtʰe loke retaḥsicaṃ viśvajyotiṣaṃ maṇḍalāmr̥tavyāṃ gʰarmeṣṭakāmaṣāḍʰāṃ kūrmaṃ vr̥ṣabʰamiti prāñcamuttare vaṃśe dakṣiṇataḥ purastātsvayamātr̥ṇṇāyāḥ pañca mulūkʰalamusalamuttarapūrve cokʰāṃ madʰye śirasāṃ śirobʰiḥ saṃhitāmupadadʰāti \1\
Sentence: 2    
tasyāḥ paścātpuruṣaśirasaḥ puruṣacitimupadadʰāti ṣaṭtriṃśataṃ pratīcīstrivargeṇa śroṇyām \2\
Sentence: 3    
tatra śloko bʰavati


Sentence: v.3a    
tisro grīvāḥ ṣaḍaṃsayordve dve bāhvornavātmani
Sentence: v.3b    
jaṅgʰayoru pañca paścādasmānāmekaikaṃ pāṇipādayoḥ \3\


Sentence: 4    
aṣṭavatʰāpasyāḥ samaṃ vibʰajya vaṃśeṣu navamenavame prāṇabʰr̥taḥ purastāduttare vaṃśe pratʰamaṃ paścāddakṣiṇe dakṣiṇataḥ pūrva uttarataḥ paścāddakṣiṇataḥ svayamātr̥ṇṇāyā dvitīye pañcamamanūpeṣu saṃyato navame 'timātrā yatʰā prāṇabʰr̥taḥ purastāddakṣiṇe vaṃśe pratʰamaṃ paścāduttare dakṣiṇataḥ paścāduttarataḥ pūrva uttarataḥ paścāddakṣiṇataḥ uttarataḥ svayamātr̥ṇṇāyā dvitīye pañcamam \ vaiśvadevyaścānūpeṣu pratidiśamuttarapūrveṣu vaṃśeṣvādyā \ dakṣiṇottare ca saṃyānyāvapyaye tayorvaṃśayorādyāt purastādvātʰarvaśiraḥ \4\
Sentence: 5    
samaṃ vibʰajya vaṃśeṣu śiraḥ pakṣapuccʰāni pratʰameṣu vaṃśeṣu lokānvijānīyāt \5\
Sentence: 6    
śirasi pratʰame vaṃśa uttarāmuttarāmitareṣāṃ pakṣapuccʰānāṃ caturtʰe pakṣayoḥ prācīḥ puccʰe codīcīrlokeṣṭakā upadadʰyāccʰeṣāḥ paścātsvayamātr̥ṇṇāyā ekaikaṃ pūrvaṃ saṃhitām \ dakṣiṇe vaṃśe vaiśvadevyādya uttare ca purīṣādyāḥ \6\
Sentence: 7    
gāyatraṃ madʰye śirasi ratʰantaraṃ br̥hadyajñāyamiti yatʰāmnātam \7\ \\7\\

Paragraph: 8 
Sentence: 1    
dvitīyāyāṃ purastātsvayamātr̥ṇṇāyāḥ pratʰamadvitīyatr̥tīyeṣvr̥tavyā vāyavyā apasyā iti yatʰāsaṃkʰyam \ tisrastisro dakṣiṇeṣu vaṃśeṣu dakṣiṇottarā dve dve uttarasyottarayornavame 'bʰitaḥ śeṣā yatʰāpasyāḥ \1\
Sentence: 2    
tr̥tīyāyāṃ daśa dvādaśa navame 'abʰito \ aṣṭame sapta purastātpaścācca samīcīrabʰitaḥ svayamātr̥ṇṇāyā ardʰotsedʰā aṣṭau nānāmantrā uttamāyāṃ \2\
Sentence: 3    
caturtʰyāmekaikāṃ navamenavame 'bʰitaḥ purastāduttarasya vaṃśasya madʰye pratʰamāṃ vyatyāsamitarā \ evameva spr̥taḥ purastāddakṣiṇasya vaṃśasya madʰye pratʰamāṃ vyatyāsamitarāḥ \ ṣaṭsaptāṣṭameṣu dakṣiṇato yugmāyugmā uttaratastrivargānkuryātsaptadaśa dakṣiṇataḥ pañcadaśottarataḥ \3\
Sentence: 4    
pañcamyāmekaikāṃ prāṇabʰr̥dādʰiṣu śeṣaṃ cʰandasāṃ virājaśca yatʰātimātrāḥ ṣaṭsaptāṣṭameṣvabʰito yatʰāsaṃkʰyam \4\
Sentence: 5    
ardʰeṣṭakābʰiḥ pūrayitvā dakṣiṇataḥ prācīḥ stomabʰāgāḥ paścimāśca yugmā uttaratastrivargānkuryādekatriṃśatam \ paścātpratyañcaṃ trivargeṇa nākasadaṃ ca paścātpurīṣavatyā yavādinā sanāmnīrupaśīvarīrgʰr̥taplutā iti yatʰāsaṃkʰyam \ turīyāṇi madʰye yatʰā prāṇabʰr̥to 'timātrā madʰyamāṃ svayamātr̥ṇṇāsaṃhitāmuttarastu vikarṇīm \5\
Sentence: 6    
iti suparṇasya \6\ \\8\\



Paragraph: 9 
Sentence: v.1a    
yāvatī śoṣapākābʰyāmiṣṭakā hrasate kr̥tā
Sentence: v.1b    
tāvatsamadʰikaṃ kāryaṃ karaṇaṃ samamiccʰata \1\

Sentence: v.2a    
sadā ca triṃśakaṃ bʰāgamiṣṭakā hrasate kr̥tā
Sentence: v.2b    
tāvat samadʰikaṃ kāryaṃ karaṇaṃ samamiccʰata \2\

Sentence: v.3a    
ekaikaṃ śatamadʰyardʰaṃ tadūtaṃ ṣaḍabʰiraṅgulaiḥ
Sentence: v.3b    
iṣṭakānāṃ parimāṇaṃ vaikr̥taṃ yadato 'nyatʰā \3\

Sentence: v.4a    
navāṅgulasahasrāṇi dve śate ṣoḍaśottare
Sentence: v.4b    
aṅgulānāṃ parimāṇaṃ vyāyāmasya tu nirdiśet \4\

Sentence: v.5a    
itareṣāṃ tu dʰiṣṇyānāṃ sarveṣāmeva niścayaḥ
Sentence: v.5b    
ekaikasya sahasraṃ syāccʰate ṣaṇṇavatiḥ parā \5\

Sentence: v.6a    
ekādaśa sahasrāṇi aṅgulānāṃ śatāni ṣaṭ
Sentence: v.6b    
śataṃ caiva sahasrāṇāṃ kṣetramagnervidʰīyate \6\

Sentence: v.7a    
prākr̥taṃ vaikr̥taṃ vāpi kṣetramardʰāṣṭamāntare
Sentence: v.7b    
pañcaviṃśaṃ śiraḥ kr̥tvā tataḥ kṣetre samāvapet \7\

Sentence: v.8a    
śatānyaṣṭau padonāni padānāmiha kīrtyante
Sentence: v.8b    
sāṅgasya saśiraskasya kṣetraṃ kṣetravido viduḥ \8\

Sentence: v.9a    
ātmā catuḥśataḥ kāryaḥ pakṣau triṃśaccʰatau smr̥tau
Sentence: v.9b    
daśa puccʰe śataṃ caiva śiraḥ syāt pañcaviṃśakam \9\

Sentence: v.10a    
ekatriṃśastrayastriṃśairvargaiḥ pañcāśakairapi
Sentence: v.10b    
asaṃbʰavatsu vargeṣu dvidʰā bʰidyeta iṣṭakā \10\

Sentence: v.11a    
iṣṭakāhrāsavr̥ddʰibʰyāṃ dr̥ḍʰāsu śatakeṣu ca
Sentence: v.11b    
matimāniṣṭakā bʰāgairmantrātsaṃnāśayediti \11\

Sentence: v.12a    
caturaśre pr̥ṣṭau vāpi pakṣapuccʰaśireṣṭakāḥ
Sentence: v.12b    
dikto 'padʰānaṃ lokācca tatʰā lokastu lupyate \12\

Sentence: v.13a    
adʰyātmani ha vijñeyamupadʰānaṃ vijānatā
Sentence: v.13b    
ratʰantarabr̥hallokairanyaṃ gāyatrayājñiyaiḥ \13\

Sentence: v.14a    
yajuṣmatīnāṃ saṃkʰyā tu sarvāsāṃ caiva niścitā
Sentence: v.14b    
ekaikasyāṃ citau vāpi tāṃ me nigadataḥ śr̥ṇu \14\

Sentence: v.15a    
ṣaḍaśītiḥ śataṃ tvādyā dvitīyā daśa saptatiḥ
Sentence: v.15b    
trayodaśa tr̥tīyā syāccʰataṃ cāhurmanīṣiṇaḥ
Sentence: v.15c    
caturtʰī śatamekā syāttisraścaiveṣṭakāḥ smr̥tāḥ
Sentence: v.15d    
śatāni trīṇi pañcāśatṣaṭcaiva citiruttamā \15\

Sentence: v.16a    
etāḥ sarvā yajuṣmatyo yābʰiragniḥ prasūryate
Sentence: v.16b    
śeṣaṃ lokaṃpr̥ṇābʰistu citīnāmabʰipūrayet \16\

Sentence: v.17a    
etāḥ sarvā samāmnātāḥ yajuryāvatpravartate
Sentence: v.17b    
tadetaddʰi sahasraṃ syāccʰarkarābʰiḥ sahocyate \17\

Sentence: v.18a    
etā upahitāḥ samyagdʰenavastu prajāyante
Sentence: v.18b    
amuṣminyajamānāya kāmānduhyati sarvaśaḥ \18\

Sentence: v.19a    
ṣaṣṭiṃ prajāpatiṃ veda yo hi saṃvatsaraḥ smr̥taḥ
Sentence: v.19b    
gaccʰati brahmaṇo lokaṃ nākaṃ bradʰnasya viṣṭapam \19\ \\9\\




Paragraph: 10 
Sentence: v.1a    
vaiṣṇave prameyāya śulbavidbʰiśca sarvaśaḥ
Sentence: v.1b    
saṃkʰyātr̥bʰyaḥ pravaktr̥bʰyo namo bʰaranto yo mase
Sentence: v.1c    
idaṃ bʰūmya bʰajāmahe no mānakr̥tāmiva
Sentence: v.1d    
yajñiyaṃ mānamuttamaṃ vardʰamānaṃ sve dame \1\

Sentence: v.2a    
spaṣṭā bʰūmir̥juḥ śaṅkurmauñjaṃ śulbamabandʰuram
Sentence: v.2b    
citrādau nākr̥tiḥ kāryā titʰyr̥kṣaṃ varuṇaśubʰam \2\

Sentence: v.3a    
sarvāḥ prāgāyatā vedyaḥ karaṇaṃ yaskadehikam
Sentence: v.3b    
ardʰenārvasamaṃ sarvamuccʰedo jānu pañcakam \3\

Sentence: v.4a    
madʰyame 'rdʰamr̥tavyānāṃ nākasatpañcacūḍayoḥ
Sentence: v.4b    
karaṇādyartʰamuddiśya kṣetramardʰāṣṭamāntaraḥ \4\

Sentence: v.5a    
anaḥsiddʰaṃ havirdʰānaṃ pātrasiddʰāḥ kʰarāḥ kʰarāḥ
Sentence: v.5b    
cātvālaḥ paśubʰiḥ siddʰo havirbʰiḥ sāgnikāḥ kʰarāḥ \5\

Sentence: v.6a    
maṇḍalārdʰaṃ catuḥsrakti ratnināṃ vihitāḥ kʰarāḥ
Sentence: v.6b    
aratnirgʰana eteṣāṃ bʰūyastve bʰūyasībidʰau \6\

Sentence: 7    
pūrvaścaturviṃśatibʰāge lekʰyaścaturvaṃśairālikʰitastu paścimaḥ syāddakṣiṇe 'ṣṭadviguṇena lekʰyastriṃśadbʰirāyamya haretturāyam \7\


Sentence: v.8a    
udakprakramya cātvālaṃ śāmitraṃ prakrame tataḥ
Sentence: v.8b    
bʰūyastatpaśubʰūyastve vr̥ddʰiruttarato bʰavet \8\

Sentence: v.9a    
āyāmabāhuṃ nikṣipya vistarastu tatʰā pr̥tʰak
Sentence: v.9b    
so 'dʰyardʰaṃ guṇayedrāśiṃ sa sarvaguṇito gʰanaḥ \9\

Sentence: v.10a    
āyāmamāyāmaguṇaṃ vistāraṃ vistareṇa tu
Sentence: v.10b    
samasya vargamūlaṃ yattatkarṇaṃ tadvido viduḥ \10\


Sentence: 11    
śravaṇābʰijitorbahulātiṣyayorvā citrāsvātyorantare 'psvagninā \11\
Sentence: 12    
naktaṃ prācībʰāskaraśrāyamāhuḥ \ śaṅkulipte maṇḍale prākparākceti \12\ \\10\\



Paragraph: 11 
Sentence: v.1a    
janmanā rogahīno yajamāno bʰavedyadi
Sentence: v.1b    
katʰaṃ tatra pramāṇāni prayoktavyāni kartr̥bʰiḥ \1\

Sentence: 2    
yadyurutantuḥ keśovāstr̥taḥ sarṣapo yavaścaiva ṣaḍguṇitaḥ ṣaḍguṇito bʰavati narasyāṅgulaṃ māne taddvādaśakaṃ prādeśamityāhuḥ \2\
Sentence: 3    
taddvayaṃ smr̥to 'ratniḥ prakramo 'ratnisamaḥ sa dviḥprādeśo bʰaveccitiṣu \3\
Sentence: 4    
adʰyardʰāṅgulahīnāścatvāraḥ prakramā bʰavenniyatāḥ \4\
Sentence: 5    
tatraikādaśa yūpāścatvāraścaturuttarāḥ sattresattre \5\
Sentence: 6    
ekasyāṃ vedyāmagnidvayamiṣṭakāriktaṃ bʰavati pr̥tʰagato vediḥ cetpr̥tʰagagniḥ klr̥ptaḥ \6\
Sentence: 7    
viṃśatyaṅgulaḥ śataṃ niyataḥ pañcāratnirnaro daśapado \ hīnātiriktayuktyā dehedehe pramāṇaṃ tu \7\
Sentence: 8    
ṣaḍaśītiryugamuktaṃ sāṣṭādaśa ucyate tvakṣastantrasamasamastaṃ dvyujaṃ ratʰamīṣāṃ vyavāsyanti \8\
Sentence: 9    
maṇḍalamatʰa caturaśraṃ maṇḍalaṃ ca yaḥ kurjāttasyemaṃ karaṇavidʰiṃ tadvidāmudāhr̥taṃ śr̥ṇuta \9\
Sentence: 10    
maṇḍalaviṣkambʰārdʰasamastribʰujādavalambakaścatuḥsraktiḥ prāgāyatāttribʰāgātkarṇāt sa maṇḍalaṃ bʰavati \10\
Sentence: 11    
puruṣaḥ puruṣaṃ kuryāttasyākṣṇayā dvipuruṣaṃ bʰaveccaturastasyāpyakṣṇayā dvābʰyāṃ syāścatuḥpuruṣam \11\
Sentence: 12    
dvipuruṣaḥ karaṇī śroṇī bāhustu dviguṇo bʰavettriṃkuṣṭʰavattryavalambakastato yaścaturaśre dvāṣṭamāḥ puruṣāḥ \12\


Sentence: v.13a    
viṣkambʰaḥ pañcabʰāgaśca viṣkambʰastriguṇaśca yaḥ
Sentence: v.13b    
sa maṇḍalaparikṣepo na vālamatiricyate \13\

Sentence: v.14a    
daśadʰā cʰidya viṣkambʰaṃ tribʰāgānuddʰarettataḥ
Sentence: v.14b    
tena yaccaturaśraṃ syānmaṇḍale tadapapratʰiḥ \14\

Sentence: v.15a    
caturaśraṃ navadʰā kuryāddʰanuḥkoṭyastridʰātridʰā
Sentence: v.15b    
utsedʰātpañcamaṃ lumpetpurīṣeṇeha tāvatsamaṃ \15\


Sentence: 16    
caturaratnirvā naraḥ sikatākaraṇe tvardʰaṃ bʰujaḥ pradiśyate \16\
Sentence: 17    
karaṇāni tato 'syāḥ kārayettricatuḥpañcatrirabʰiparyasya yaccʰubʰaṃ cayaneṣu vidʰiḥ purātanairr̥ṣibʰiryo 'bʰihitaśca nityaśaḥ \17\
Sentence: 18    
parilekʰanamānasaṃcayairvyatyāsyaiḥ parimāṇasaṃpadā vedyaḥ sarvāḥ pramāṇairāyāmena ca vistareṇa ca mimīyāt \18\
Sentence: 19    
caturaśrasaṃpadādvyāyāmasamāpanāḥ smr̥tā pañcāṅgyātʰa purātanairyāḥ pūrvairr̥ṣibʰiḥ pradarśitāḥ \19\
Sentence: 20    
yaścaiṣa vidʰirmaryākr̥tastatraiṣā mitʰunātsamaṃ pañcāṅgī tāvatī rajjuryayā sarvaṃ mimīmahe r̥te kaṅkālajaśyenāṃ steṣāṃ vakṣyāmi lakṣaṇam \20\
Sentence: 21    
iyaṃ mitā samayārdʰalakṣaṇā tataścaturtʰe bʰavennirāñcʰanaṃ tato 'rdʰaśiṣṭā vistārasamā cayasya \ yattataścatuḥkuṣṭʰamihānayā caret \21\
Sentence: 22    
prācītatʰāyāmasamā nidadʰyātpāśau nikʰanyādatʰa madʰyaṃ ca \22\
Sentence: 23    
unmucya paścādatʰa madʰyame tatprāgdakṣiṇāyamya nirāñcʰanena vistārato 'rdʰe nikʰaneta śaṅkum \ pratyaktatʰottaramadʰyame ca \ sa vāsuvedīṣu \23\
Sentence: 24    
atʰa mānametaccʰroṇyāṃ tu pāśoddʰaraṇaṃ kriyeta \24\
Sentence: 25    
aṃsaśroṇyorlikʰet dikṣu lekʰāḥ \ śaṅkū nihanyātsamareṣu teṣu \ tebʰyaḥ samantātparilekʰayet \25\
Sentence: 26    
yadyaiṣṭikā nobʰau likʰeta śiṣṭau \26\
Sentence: 27    
pūrve tribʰāge tvapare ca siddʰopastʰitāvutkaradakṣiṇāgnī \27\
Sentence: 28    
atʰānyadasya parilekʰanaṃ tu madʰye bʰaveddikṣu navāṅguleneti \28\ \\11\\



Paragraph: 12 
Sentence: v.1a    
pramāṇārdʰaṃ tu ṣaṣṭayūnaṃ viśeṣa iti saṅjñitam
Sentence: v.1b    
viśeṣaśca pramāṇaṃ ca pramāṇasyākṣṇayā bʰavet \1\

Sentence: 2    
pramāṇārdʰamanyatsyāt pāśaṣaṣṭʰe sacaturviṃśe lakṣaṇaṃ karoti tannirāñcʰanamakṣṇayā tiryaṅmānī śeṣaḥ pāśādardʰaśaye śroṇī dva _ \2\
Sentence: 3    
_ cāgnīdʰramihopadiśyate \3\


Sentence: v.4a    
agneryadakṣṇayāmānaṃ tasya caiva tadakṣṇayā
Sentence: v.4b    
tadāśvamedʰikaṃ vidyādekaviṃśadvidʰau 'tʰavā \4\

Sentence: v.5a    
puruṣastiryagbʰavedyadanudaśadʰā yo mitaḥ
Sentence: v.5b    
tasya karṇena yatkṣetraṃ vidyādekādaśaṃ tu tat \5\

Sentence: v.6a    
ubʰau bāhū naśakṣṇāṃ tu narastiryaktadakṣṇayā
Sentence: v.6b    
ekoccatānaikaśatādbāhuvr̥ddʰayā vivardʰayet \6\ \\12\\




Paragraph: 13 
Sentence: v.1a    
avalambakakuṣṭʰe tu yo bʰavetṣoḍaśāṅgule
Sentence: v.1b    
sautrāmaṇyā bʰavedeṣa prakramo mānakarmaṇi \1\

Sentence: v.2a    
prakramasya tr̥tīyena saumikī sārparājñikī
Sentence: v.2b    
saṃtr̥tīyaistribʰiścānyaiḥ siddʰamauttaravedikam \2\

Sentence: v.3a    
caturdaśāṅgulo syātprakramastena saumikī
Sentence: v.3b    
śatairdvādaśabʰirvāpi minuyātpāśukāmiva \3\

Sentence: v.4a    
sacaturtʰe vanaṃ ṣaḍbʰirnavabʰirvātʰa saptabʰiḥ
Sentence: v.4b    
navabʰirvāparaṃ cakraṃ karaṇādʰe na lekʰayet \4\

Sentence: v.5a    
caturṣu nivapedeṣāṃ sāvitrādiṣu yo vidʰiḥ
Sentence: v.5b    
aruṇe jānudagʰne nikʰanyādadbʰistu pūrayet \5\


Sentence: 6    
caturaśramatʰāpi maṇḍalaṃ dvividʰaṃ gārhapatyalakṣaṇaṃ vyāyāmamitaṃ caturbʰujaṃ puruṣārdʰena tu maṇḍalaṃ parilikʰet \6\
Sentence: 7    
vyāyāmatr̥tīyamāyāntaṃ caturaśraṃ saptamabʰāgavistr̥taṃ prāgācitamuttarācitaṃ vyatyāse tadatʰaikaviṃśakam \7\
Sentence: 8    
puruṣasya tr̥tīyamāyāntaṃ caturaśraṃ ṣaḍbʰāgavistr̥tam \ pratʰikaśca tadāyato bʰavenmadʰye tena samāyato bʰavenmadʰye tena samāstike śeṣau \ koṇau pratʰikamitau samau tadvistārakr̥tau viśākʰaḥ \8\
Sentence: 9    
ṣaḍbʰāgakr̥tāyāmo bʰaveddvyardʰe tu trikoṇasaṃstʰite \9\
Sentence: 10    
caturaśravipāṇakaḥ pratʰiko 'rdʰaṃ pratʰikaśca yo mitaḥ \10\
Sentence: 11    
karaṇāni bʰavanti maṇḍale catvāri pramitāni bʰāgaśaḥ \11\
Sentence: 12    
madʰye 'sya catasra iṣṭakāḥ tatpūrvāparayordvayordvayam \ pratʰiko 'rdʰa viṣāṇikadvayaṃ punareva punaraiti maṇḍalamardʰapratʰikadvaye samaṃ saṃpūrṇam \ tadatʰaikaviṃśakam \12\
Sentence: 13    
vyatyāsamudaṅmukʰena saha vyatyasyedvetyuttarottaram \13\
Sentence: 14    
adʰyardʰaṃ padyaṃ ca padyārdʰapadyapādavatpadyārdʰotsedʰamityāhurgāyatre karaṇāni ca \14\


Sentence: v.15aab    
caturguṇāṃ dvipuruṣāṃ rajjuṃ kr̥tvā samāhitām \.\

Sentence: v.15b    
saṃbʰāgajñātr̥todāntāṃ pañcāṅgīṃ tadvido viduḥ \15\


Sentence: 16    
madʰyamātpāśayostodo gāyatramānamucyate \ sāratnāvardʰapuruṣe \ caturaśrastayā mitaḥ \ pakṣapuccʰāntayorvr̥ddʰyā gāyatreṇetareṣubʰiḥ \16\
Sentence: 17    
iṣṭakā śoṣapākābʰyāṃ triṃśanmānāttu hīyate \17\
Sentence: 18    
tataḥ kṣetraṃ tricaturbʰāgaṃ niruhyādāpayeccʰivam \18\
Sentence: 19    
aṃsa uttareṃ 'se ca prācyo 'dʰyardʰāstu viṃśatirdaśa puccʰe dvirdvādaśakau pakṣayorabʰitaḥ puccʰe tu pañca deyāḥ pañca prācīḥ pañcadaśa dadyāccʰirasi \ caturaśītī pakṣayoḥ pañcāśataṃ triṃśatamātmani padyā bʰavanti śatamekonaṃ puccʰeṃ 'saśroṇyorviṃśatirviṃśatiḥ puccʰe pakṣayordaśadaśāhuḥ \19\
Sentence: 20    
adʰyardʰā daśa śirasi prācyudīcyo bʰavanti \20\
Sentence: 21    
pūrvopahitā pratʰamā padayujaḥ sarvā \ dvitīyāvāgyujo 'śvinī \21\
Sentence: 22    
vyatyāsaṃ cinuyādevaṃ jānunāsya vartmasu \22\
Sentence: 23    
tripadā alpakṣetrā ekacitikāścatuḥ karaṇayuktāḥ dʰiṣṇyā bʰavanti sāgnicityamantrāḥ sātiriktāśca \23\
Sentence: 24    
adʰyardʰāstu catasro dve madʰye nakaulaścaturbʰāgaḥ \24\
Sentence: 25    
aśmā navamo 'gnīdʰre \25\
Sentence: 26    
hotrīyamataḥ saṃvakṣyāmo \ aṃsaśroṇyoḥ padyāśrayā nakulakā bahistisr̥ṣu dikṣvantaścaturdaśa padakacaturtʰāḥ sa yaḥ pratidiśamaṣṭau padyā dikṣu vidikṣu \26\
Sentence: 27    
brāhmaṇāccʰaṃsye daśa caikā syurmadʰye dvau dvau caturtʰyau nakulaśca \27\
Sentence: 28    
abʰitastisraḥ padyā dve madʰye 'dʰyardʰe śiṣṭeṣvaṣṭau \28\
Sentence: 29    
adʰyardʰāḥ ṣaṇmārjālīyeṃ 'sa mārjālīyaṃ syāddakṣiṇapārśvena śāmitraṃ cātvālasya ca paścād vabʰr̥tʰakalpe 'pyevaṃ padamekatastripadastisro 'tirikteṣviti \29\ \\13\\

Paragraph: 14 
Sentence: 1    
saptatriṃśatsārdʰāḥ pakṣaḥ savyaśca śirasi catvāraḥ ṣaḍviṃśakastatʰātma śyene pañcadaśakaṃ puccʰam \ saptadaśakaṃ puccʰaṃ dvayaṃ śirasyātmapakṣayoḥ klr̥ptamalajasya \ bʰāgasaṃdʰāntayajñaiḥ pramitānnaracaturtʰe \1\
Sentence: 2    
aṣṭau bʰāgāḥ puccʰaṃ kaṅkacite bʰavanti pādayoścaturaḥ śirasi tu sapta jñeyāḥ śyenavadātmā ca pakṣau ca \2\
Sentence: 3    
śyenālajakaṅkānāmaṣṭau sārdʰā vistr̥taṃ puccʰaṃ catvārotmā dvau ca śiraḥ sarveṣāṃ pañcakau pakṣau \3\
Sentence: 4    
śyenālajakaṅkānāṃ dvitricatuḥ kuṣṭʰamityucyate puccʰam \ pañcākṣṇāḥ pakṣapātrāstvakṣṇābʰiḥ pariśritāḥ \4\
Sentence: 5    
puccʰe dvau bʰāgāvānayetpuccʰamalajena trikuṣṭʰavattrīnśyenapuccʰāccʰirasi kaṅke pādau tu haret \5\
Sentence: 6    
prācīrdvādaśa sārdʰā viṃśatirudīcīrbʰavenmitā bʰāgā \ daśa pañca kaṅkacitāvalaja udīcīstrayodaśa sārdʰāśca \6\


Sentence: v.7a    
tricaturbʰāgamānī syādrajjurardʰatrayodaśī
Sentence: v.7b    
madʰye ca lakṣaṇaṃ tasyāścaturbʰāgairnirāñcʰanam \7\

Sentence: v.8a    
bʰāgikāścatvārastodā ardʰaṣaṣṭʰe 'paraḥ smr̥taḥ
Sentence: v.8b    
ardʰāśca me 'ṣṭame caiva navame daśame 'paraḥ

Sentence: 8    
ardʰadvādaśo vānyaḥ \8\
Sentence: 9    
tataḥ prācīḥ prasārya tu tasyā nikʰānayeccʰaṅkum \ pāśayormadʰyame 'ṣṭame \ caturtʰe vāhatya pāśam \ āsajya madʰyame nirāñcʰanam \9\
Sentence: 10    
nirāyamya vinudyonmucya madʰyamāt \ abʰito daśama āyamya bʰāgā dvikacatuṣkāḥ \ ardʰaṣaṣṭʰe 'pi cāhatya pūrvādevaṃ samācaret \ tulyaṃ śaṅkuṃ turye \10\
Sentence: 11    
tataḥ prācīḥ prasārya tu ardʰaṣaṣṭʰakayoḥ pāśau \ śaṅkū ardʰāṣṭame 'ṣṭame \ pragr̥hya paścimaśaṅkū \ dvikayorvotsr̥jettataḥ \11\
Sentence: 12    
caturtʰanavamau śaṅkū pravr̥hedantimāvubʰau \12\
Sentence: 13    
aṣṭame pāśamāsr̥jya aṣṭamenaiva nigrahaḥ \ bʰāgebʰāge tataḥ śaṅkū tayoḥ \13\


Sentence: v.14a    
aṣṭame pāśamāsr̥jya ādiśaṅkau nigr̥hya ca
Sentence: v.15a4b    
daśame śaṅkumāhanyātpuccʰārdʰe alajasya tu \14\

Sentence: v.15b    
syārdʰāṣṭame śaṅkuḥ kaṅkasya darśane smr̥taḥ \15\

Sentence: v.16a    
trike pāśaṃ samāsr̥jya daśakena nigr̥hya ca
Sentence: v.16b    
etābʰyāmeva todābʰyāṃ śaṅkū deyau tatʰottarau \16\

Sentence: v.17a    
ardʰadvādaśame pāśastriko nigrahaṇo bʰavet
Sentence: v.18a7b    
ādipāśe dvike caiva śaṅkū deyau tatʰottarau \17\

Sentence: v.18b    
uttare dvikamāsajya dakṣiṇaṃ samayorharet \18\

Sentence: v.19a    
caturtʰe śaṅkumāhanyādviparītaṃ samācaret
Sentence: v.20a9b    
caturtʰe tu tadartʰena nirgr̥hya ca _ \19\

Sentence: v.20b    
iti śyenasya rajjurdvādaśalakṣaṇā \20\

Sentence: v.21a    
catvāri karaṇānyeṣāṃ tricaturtʰena kārayet
Sentence: v.21b    
navabʰāgā akṣṇārdʰākṣṇāḥ pañcakoṇāḥ ca bʰāgaśaḥ \21\

Sentence: v.22a    
prācīne pañcakoṇe dve atʰārdʰākṣṇādvayaṃ nyaset
Sentence: v.22b    
aṃsāgrayoratʰaikaikā evaṃ pakṣavipakṣayoḥ \22\

Sentence: v.23a    
navabʰāgaiścitaṃ madʰyamakṣṇābʰiḥ pariṣiñcate
Sentence: v.23b    
pakṣāgre pañca patrāṇyevaṃ cākṣṇā vidʰīyate \23\

Sentence: v.24a    
vyatyāsākṣṇādvayaṃ tunde pañcakoṇe pratyakstʰite
Sentence: v.24b    
ardʰākṣṇe kaṇṭʰasaṃdʰyośca pūrayedamitaṃ śiraḥ \24\

Sentence: v.25a    
dve pakṣasaṃdʰyorardʰākṣṇe puccʰasaṃdʰyostatʰāpare
Sentence: v.25b    
daśa pañca ca puccʰāgre pakṣāgra ekaviṃśatim \25\

Sentence: v.26a    
aupamāne cayane caiṣāṃ vyatyāse karaṇeṣu ca
Sentence: v.26b    
rajjvāścāvapanaṃ hrāso śyenasiddʰiriti stʰitiḥ \26\

Sentence: v.27a    
avakrapakṣamalajaṃ ca pūrvapakṣe tatʰāyutam
Sentence: v.27b    
madʰyāt prasiddʰaṃ puccʰaṃ śyene dāmnā prasidʰyata iti \27\

Sentence: v.28a    
navamātprāgbʰāge śaṅkū turīyasya karaṇam
Sentence: v.28b    
alaje pakṣārdʰamavakratāddʰyevaṃ bʰavet \28\ \\14\\




Paragraph: 15 
Sentence: v.1a    
puruṣasya tr̥tīyapañcamau bʰāgau tatkaraṇaṃ punaściteḥ
Sentence: v.1b    
tasyārdʰamatʰāparaṃ bʰavettricitikamagnicitiścet \1\

Sentence: v.2a    
aṣṭāvaṣṭau raṃmitā citiraṣṭaikādaśikā ca madʰyamā
Sentence: v.2b    
vyatyāsavatīrupanya sedaṣṭau dvādaśa cottamā citiḥ \2\

Sentence: v.3a    
pañcadaśanaraṃ kṣetraṃ praugacittatastvardʰam
Sentence: v.3b    
madʰyāddaśake trikuṣṭʰametattatʰā karaṇam \3\

Sentence: v.4a    
bāhvorekaviṃśa ubʰakaraṇe tatʰārdʰo 'nyaśca
Sentence: v.4b    
aṃsaśroṇyoścʰedastasyobʰayato bʰavet praugaḥ \4\

Sentence: v.5a    
cātvālebʰyaścaturbʰyastu samūhyo 'gniraniṣṭakaḥ
Sentence: v.5b    
digbʰyaḥ purīṣaiḥ samūhyo bʰāgaśo yuktito vidʰiḥ \5\

Sentence: v.6a    
maṇḍalacaturaśro 'dya parivāryaḥ śmaśānacit
Sentence: v.6b    
droṇacittsarumāneṣāṃ daśabʰāgo bʰavettsaruḥ \6\

Sentence: v.7a    
maṇḍale caturaśraṃ tu kuryādgārhapatyavat
Sentence: v.7b    
bāhvorviṃśatibʰāgena vāruṇaṃ sārdʰameva tu \7\

Sentence: v.8a    
prasiddʰaṃ daśadʰā kuryādbahirantaśca yuktitaḥ
Sentence: v.8b    
trikuṣṭʰaśca viṣāṇaḥ syātsaṃdʰau vyatyāsa eva saḥ \8\

Sentence: v.9a    
caturaśrasya karaṇaṃ bāhvordvātriṃśadbʰāgikam
Sentence: v.9b    
caturaśramatʰādʰyardʰaṃ tābʰyāṃ gāyatravadvidʰiḥ \9\

Sentence: v.10a    
sāhasrasya karaṇaṃ bāhvoḥ pañcadaśabʰāgaṃ caturaśram
Sentence: v.10b    
adʰyardʰāstu tataḥ syurdviśatāścitayaḥ smr̥tāḥ \10\

Sentence: v.11a    
pañca pañcāśatamadʰyardʰāstisraḥ pañcāśataṃ caturaśrāḥ
Sentence: v.11b    
sahasrāccʰataṃ pakṣāḥ syuruṣā sahasratamī \11\

Sentence: v.12a    
bāhvorekatriṃśo bʰāgaḥ karaṇaṃ citistatʰottarayoḥ
Sentence: v.12b    
caturasrānāṃ sāhasraṃ savanike vyavāsyanti \12\


Sentence: 13    
ardʰaikādaśapuruṣaṃ gʰanaṃ bʰavedbʰavenmaṇḍalaṃ ratʰacakram \ nābʰirarā vivaradʰā nemirarebʰyo yadyatiriktam \13\
Sentence: 14    
tadardʰāḥ puruṣāyāmāḥ puruṣāṣṭabʰāgavistr̥tāḥ caturviṃśatistrinaranāyāḥ \14\
Sentence: 15    
vivarakaraṇamataḥ saṃpravakṣyāmi \ dvisaptamena nemyasrakaraṇaṃ bʰavedarasyāṣṭabʰāgena vaikr̥taścaturviṃśatibʰāgena nābʰyāmantaramantaro 'ṣṭamabʰāgena praugavadbʰavet \15\


Sentence: v.16a    
dvīṣṭakāṃ cinuyānnābʰiṃ caturbʰiścinuyādarān
Sentence: v.16b    
tribʰirnemiṃ yatʰābʰāgaṃ vyatyāsaḥ kūpavat smr̥taḥ \16\

Sentence: v.17a    
viṣkambʰasya caturtʰena nābʰyāstu vivaraṃ likʰet
Sentence: v.17b    
tricatvāriṃśāṅgulāṃ nemiṃ sārdʰacaturaṅgulām \17\


Sentence: 18    
siddʰamanyadyatʰā yuktiścayane yāśca saṃpadaḥ \18\
Sentence: 19    
ya idamapi yatʰātatʰaṃ smr̥tiṃ vidʰiṃ yadādʰītya mimīte rauravaṃ samavati kʰalu kr̥tsnasaṃmato brajati ca śulbakr̥tāṃ salokatām \19\ \\15\\



Paragraph: 16 
Sentence: v.1a    
ratʰacakrasya cityasya saṃkṣepoktasya viṣṇunā
Sentence: v.1b    
atʰa dʰāturnirviṣṭʰasya triguṇānyaṃ bahirbahiḥ \1\

Sentence: v.2a    
līyante maṇḍale yasya sapta sārdʰā narā budʰaiḥ
Sentence: v.2b    
mucyante vivareṣvanye kṣetrādabʰyadʰikāstrayaḥ \2\

Sentence: v.3a    
tasya cakravidʰānaṃ tu nemirarebʰyo vistaraḥ
Sentence: v.3b    
maṇḍalānāṃ ca viṣkambʰaḥ tribʰāgaḥ karaṇāni ca \3\

Sentence: v.4a    
narārdʰenābʰilikʰennābʰistataḥ prastāragocarā
Sentence: v.4b    
arebʰyo 'bʰyadʰikā nemistriṣaṣṭʰenākṣarāgāram
Sentence: v.4c    
triṃśatena saviṃśena adʰikaiścārdʰapañcamaiḥ
Sentence: v.4d    
mimāyāṅgulairvā madʰyaṃ kuryādviṃśena parilekʰanam \4\

Sentence: v.5a    
pratʰame prastare ratʰacakrasya sr̥ṇuteṣṭakāḥ
Sentence: v.5b    
caturbʰiradʰikaṃ vettʰa catvāriṃśaccʰatatrayam \5\

Sentence: v.6a    
dvitīye 'bʰyadʰikā yāntu caturviṃśatiriṣṭakāḥ
Sentence: v.6b    
pañcakoṇāstrikoṇāśca nemyarebʰyaḥ ca saṃdʰiṣu \6\

Sentence: v.7a    
iṣṭakānāṃ sahasreṇa śataiḥ saptabʰireva ca
Sentence: v.7b    
aṣṭaṣaṣṭyā ca cakrasya citayaḥ pañca pūritāḥ \7\


Sentence: col. 
iti śulbasūtraṃ samāptam \8\ \\16\\


Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.