TITUS
Black Yajur-Veda: Manava-Sulba-Sutra
Part No. 2
Previous part

Paragraph: 2 
Sentence: v.1a    aṣṭāśītiḥ śatamīṣā tiryagakṣaścatuḥśatam
Sentence: v.1b    
ṣaḍaśītiryugaṃ cāsya ratʰaścārakya ucyate \1\

Sentence: v.2a    
īṣāyāṃ lakṣaṇaṃ mītvā ṣaṭsu navasu ca lakṣaṇe
Sentence: v.2b    
tricatvāriṃśake pāśo 'ṅgulānāṃ niyogataḥ \2\

Sentence: v.3a    
eṣā vediḥ samākʰyātā cārakya ratʰasaṃmitā
Sentence: v.3b    
aindrāgnasya paśoreṣā paśuṣvanyeṣu ṣaṭśayā \3\

Sentence: v.4a    
prācyardʰaḥ ṣaḍaratniḥ syādardʰāratnernirāñcʰanam
Sentence: v.4b    
ardʰe śroṇī tato 'rdʰeṃ 'sāvadʰyardʰa iti pāśukī \4\

Sentence: v.5a    
paśādardʰaśaye śroṇī dvayoḥ pr̥ṣṭʰyāparā dvayoḥ
Sentence: v.5b    
prācyardʰastu tato 'dʰyardʰe tato 'dʰyardʰe nirāñcʰanam
Sentence: v.5a    
ardʰeṃ 'so 'dʰyardʰa evānyastato 'dʰyardʰeṃ 'sa uttaraḥ
Sentence: v.5b    
aratnau tu tataḥ pāśo vedī mārutī vārūṇī \5\

Sentence: v.6a    
sarvā daśaśayā rajjurmadʰye cāsyā nirāñcʰanam
Sentence: v.6b    
prācyardʰaṃ pañcame kuryāddikkuṣṭʰā paitr̥kī smr̥tā \6\

Sentence: v.7a    
sarvā saptaśayā rajjurmadʰye cāsyā nirāñcʰanam
Sentence: v.7b    
prācyardʰaṃ pañcame kuryāddikkuṣṭʰā paitr̥kī smr̥tā \7\ \\2\\




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.