TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ManSlbS 
Mānava-Śulba-Sūtra


On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



mānavaśulbasūtram



Paragraph: 1 
Sentence: 1    
atʰātaḥ śulbaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
rajjuṃ pāśavatīṃ samāṃ nirāyatāṃ pr̥ṣṭʰyāṃ yatʰārtʰamupakalpayet \2\
Sentence: 3    
antareṇa citrāsvātī śravaṇapratiśravaṇau kr̥ttikāpratikr̥ttike tiṣyapunarvasū ca prāgdeśo 'yaṃ yugamātroditayoḥ pāśāñca \3\


Sentence: v.4a    
dārśikyāḥ śayāḥ ṣaṭtāni sapta saptadaśaiva tu
Sentence: v.4b    
ekaṃ dve pañca tairmītvā samaraiḥ parilekʰayet \4\


Sentence: 5    
aṃsāccʰroṇau rajjvantaṃ pratiṣṭʰāpya prācīmanulikʰedaṃsepratiṣṭʰāpya pratīcīṃ samare rajjvantaṃ pratiṣṭʰāpya śroṇeradʰyaṃsādanulikʰet \5\
Sentence: 6    
evamuttarataḥ purastātpaścācca \6\


Sentence: v.7a    
aratniścaturaśrastu pūrvasyāgneḥ kʰaro bʰavet
Sentence: v.7b    
ratʰacakrākr̥tiḥ paścāccandrārdʰena tu dakṣiṇe \7\

Sentence: v.8a    
madʰyāt koṭipramāṇena maṇḍalaṃ parilekʰayet
Sentence: v.8b    
atiriktatribʰāgena sarvaṃ tu sahamaṇḍalam
Sentence: v.8c    
caturaśre 'kṣṇayā rajjurmadʰyataḥ saṃnipātayet
Sentence: v.8d    
parilekʰya tadardʰenārdʰamaṇḍalameva tat \8\


Sentence: 9    
gārhapatyāhavanīyāvantarā rajjuṃ nimāyāparasmiṃstr̥tīye lakṣaṇam \ madʰyāt turīyamutsr̥jya lakṣaṇaṃ pāśāntau samāhr̥tya dakṣiṇato dakṣiṇāgnerlakṣaṇam \9\
Sentence: 10    
etadeva viparyasyottarata utkarasya lakṣaṇam \10\


Sentence: v.11a    
yāvatpramāṇā rajjuḥ syāttāvadevāgamo bʰavet
Sentence: v.11b    
āgamārdʰe bʰaveccʰaṅkuḥ śaṅkorardʰe nirāñcʰanam \11\

Sentence: v.12    
samantacaturaśrāṇi vidʰireṣaḥ prakīrtitaḥ \12\ \\1\\




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.