TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 3
Previous part

Khanda: 3 
tr̥tīyaḥ kʰaṇḍaḥ


Sentence: 1    yamevam̐ vidvām̐samabʰyudiyādvābʰyastamiyādvā pratibudʰya japet punarmā maitvindriyaṃ punarāyuḥ punarbʰagaḥ punardraviṇamaitu māṃ punarbrāhmaṇamaitu mām atʰoyatʰeme dʰiṣṇyāso agnayo yatʰāstʰānaṃ kalpayantāmihai \ vetyabʰyuditaḥ \1\
Sentence: 2    
punarmātmā punarāyuraitu punaḥ prāṇaḥ punarākūtiraitu vaiśvānaro vāvr̥dʰāno varaṇāntastiṣṭʰato me mano amr̥tasya ketuḥ ītyabʰyastamitaḥ \2\
Sentence: 3    
ubʰāveva vābʰyudito japedubʰāveva vābʰyastamitaḥ \3\
Sentence: 4    
yadyacaraṇīyānvācaredanākrośyānvākrośedabʰojyasya vānna maśnīyādakṣi spandetkarṇo vākrośedagnim̐ citimārohetsmaśānam̐ gaccʰedyūpam̐ vopaspr̥śedretaso skandedetābʰyāmevamantrābʰyāmāhutīrjuhuyādapi vājyalipte samidʰā vādadʰyādapi manttrāveva japet \4\
Sentence: 5    
evamadʰarmamācaryāstʰūlam \5\
Sentence: 6    
stʰūle veṣaṇayā viharedavastro lomatvagāccʰādo 'gnimārohetsaṃgrāme gʰātayedapi vāgnimindʰānaṃ tapasātmānamupayojayīta \\6\\


Sentence: col. 
iti tr̥tīyaḥ kʰaṇḍaḥ




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.