TITUS
Text collection: YVB 
Black Yajur-Veda
Text: KS 
Kāṭhaka-Saṃhitā

On the basis of the edition by
Leopold von Schroeder,
Kāṭhaka. Die Saṃhitā der Kaṭha-Śākhā,
Leizig: Verlag der Deutschen Morgenländischen Gesellschaft 1900-1910 /
Repr. Wiesbaden: Steiner 1970-1972

electronically prepared by Makoto Fushimi, Ōsaka, 2015;
TITUS version by Jost Gippert,
Frankfurt a/M, 7.5.2016


Divisions: stʰānaka (vacana) - anuvāka / page - line.
" \ " means that the sandhi is undone there



Sthanaka: 1 
Anuvaka: 1 
Page: 1 
Line : 1  Pada: a     om //

Pada: b     
iṣé tvā \

Pada: c     
ūrjé tvā

Pada: d     
vāyávas stʰa \

Pada: e     
upāyávas stʰa

Pada: f     
devó vas savitā́ prā́rpayatu śréṣṭʰatamāya kármaṇe //

Line : 2  Pada: g     
ā́pyāyadʰvam agʰnyā devabʰāgáṃ prajā́vatīr anamīvā́ ayakṣmā́ḥ //

Line : 3  Pada: h     
mā́ vas stená īśata mā́gʰáśam̐saḥ

Pada: i     
pári vo rudrásya hetír vr̥ṇaktu //

Line : 4  Pada: j     
dʰruvā́ asmín gópatau syāta bahvī́s \

Pada: k     
yájamānasya paśū́n pāhi

Line : 5  Pada: l     
yájamānasya paśupā́ asi //


Anuvaka: 2  
Line : 6  Pada: a     
devásya tvā savitúḥ prasavè 'śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām ā́dade

Line : 7  Pada: b     
goṣád asi

Pada: c     
prátyuṣṭaṃ rákṣaḥ

Pada: d     
prátyuṣṭā́rātiḥ

Pada: e     
préyám agād dʰiṣáṇā barhír áccʰa

Pada: f     
mánunā kr̥tā́ svadʰáyā vítaṣṭā //

Line : 8  Pada: g     
urv àntárikṣaṃ vī̀hi \

Pada: h     
índrasya pariṣūtám asi

Line : 9  Pada: i     
mā́dʰó mópári párus ta r̥dʰyāsam

Pada: j     
āccʰettā́ te mā́ riṣat //

Pada: k     
déva barhiś śatávalśaṃ víroha

Line : 10  Pada: l     
sahásravalśā vayáṃ ruhema //

Pada: m     
ádityā rā́snāsi \

Pada: n     
indrāṇyā́s saṃnáhanam \

Line : 11  Pada: o     
pūṣā́ te grantʰíṃ gratʰnātu

Pada: p     
te mā́stʰāt * \
      
FN Mittwede, Textkritische Bemerkungen, p. 36

Pada: q     
índrasya tvā bāhúbʰyām údyaccʰe

Line : 12  Pada: r     
bŕ̥haspátes tvā mūrdʰnā́ harāmi *
      
FN Mittwede, Textkritische Bemerkungen, p. 36

Pada: s     
devaṅgamám asi //

Pada: t     
tád ā́haranti kaváyaḥ purástāt \

Line : 13  Pada: u     
devébʰyo júṣṭam ihá barhír āsáde //


Anuvaka: 3  
Line : 14  Pada: a     
vásoḥ pavítram asi śatádʰāraṃ vásūnāṃ pavítram asi sahásradʰāram //

Line : 15  Pada: b     
ayakṣmā́ vaḥ prajáyā sám̐sr̥jāmi rāyáspóṣeṇa bahulā́ bʰávantīḥ /

Line : 16  Pada: c     
mádʰumad gʰr̥távat pínvamānā jīvā́ jī́vantīr úpa vas sadema //

Page: 2  
Line : 1  Pada: d     
mātaríśvano gʰarmò 'si

Pada: e     
dyaúr asi

Pada: f     
pr̥tʰivy àsi

Pada: g     
viśvádʰāyāḥ páreṇa dʰā́mnā \

Line : 2  Pada: h     
áhrutāsi

Pada: i     
mā́ hvās *
      
FN < hvār

Pada: j     
sā́ viśvā́yus

Pada: k     
sā́ viśvávyacās

Pada: l     
sā́ viśvádʰāyās \

Pada: m     
hutás stokás \

Line : 3  Pada: n     
hutó drapsás \

Pada: o     
agnáye br̥haté nā́kāya svā́hā dyā́vāpr̥tʰivī́bʰyām //

Line : 5  Pada: p     
sáṃpr̥cyadʰvam r̥tāvarīr ūrmíṇā mádʰumattamāḥ /

Line : 6  Pada: q     
mandrā́ dʰánasya sātáye * //
      
FN emended. Ed.: sātáyaḥ. Raghuvira, KpS, xxiii, p.32, n.2. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, pp. 5, 115. Mittwede, Textkritische Bemerkungen, p. 36

Line : 7  Pada: r     
índrasya tvā bʰāgám̐ sómenā́tanacmi \

Pada: s     
ádastam asi víṣṇave

Pada: t     
víṣṇo havyáṃ rakṣasva \

Line : 8  Pada: u     
ā́po jāgr̥tá //


Anuvaka: 4  
Line : 9  Pada: a     
kármaṇe vām \

Pada: b     
vānaspatyám asi

Pada: c     
prátyuṣṭaṃ rákṣaḥ

Pada: d     
prátyuṣṭā́rātiḥ //

Pada: e     
urv àntárikṣaṃ vī̀hi

Line : 10  Pada: f     
dʰū́r asi

Pada: g     
dʰū́rva dʰū́rvantam \

Pada: h     
'smā́n dʰū́rvati táṃ dʰūrva

Pada: i     
yáṃ vayáṃ dʰū́rvāmas táṃ ca dʰūrva //

Line : 11  Pada: j     
devā́nām asi váhnitamaṃ sásnitamaṃ pápritamaṃ júṣṭatamaṃ deváhūtamam \

Line : 12  Pada: k     
víṣṇoḥ krámo 'si \

Pada: l     
áhrutam asi havirdʰā́nam \

Pada: m     
dŕ̥m̐hasva

Pada: n     
mā́ hvār

Line : 13  Pada: o     
mitrásya tvā cákṣuṣā prékṣe \

Pada: p     
urú tvā vā́tāya

Pada: q     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye juṣṭaṃ nirvapāmi

Line : 14  Pada: r     
yaccʰantu tvā pañca

Line : 15  Pada: s     
rakṣāyai tvā nārātyai \

Pada: t     
idaṃ devānām idaṃ nas saha

Pada: u     
svar abʰivyakʰyaṃ jyotir vaiśvānaram \

Line : 16  Pada: v     
dr̥m̐hantāṃ duryās

Pada: w     
svāhā pr̥tʰivyām

Pada: x     
urv antarikṣaṃ prehi \

Pada: y     
agne havyaṃ rakṣasva //


Anuvaka: 5  
Line : 18  Pada: a     
viṣṇor manasā pūte stʰaḥ //

Pada: b     
devo vas savitotpunātv accʰidreṇa pavitreṇa sūryasya raśmibʰiḥ //

Line : 19  Pada: c     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye juṣṭaṃ prokṣāmi

Line : 20  Pada: d     
śundʰantāṃ pātrāṇi devayajyāyai

Pada: e     
yad aśuddʰaḥ * parājagʰāna tad va etena śundʰantām *
      
FN Raghuvira, KpS, xxiii: yad vo 'śuddʰaḥ. Mittwede, Textkritische Bemerkungen, p. 36
      
FN Mittwede, Textkritische Bemerkungen, p. 37

Line : 21  Pada: f     
avadʰūtaṃ rakṣas \

Pada: g     
avadʰūtārātir

Pada: h     
adityās tvag asi

Page: 3  
Line : 1  Pada: i     
prati tvā pr̥tʰivī vettu \

Pada: j     
adʰiṣavaṇam asi vānaspatyam \

Pada: k     
prati tvādityās tvag vettu

Line : 2  Pada: l     
pr̥tʰivīṃ dr̥m̐ha \

Pada: m     
agnes tanūr asi vāco visarjanam \

Pada: n     
devatābʰyas tvā devavītaye gr̥hṇāmi

Line : 3  Pada: o     
br̥hadgrāvāsi vānaspatyas

Pada: p     
sa idaṃ devebʰyo havyam̐ śamnīṣva

Line : 4  Pada: q     
suśami śamnīṣva \

Pada: r     
adrir asi ślokakr̥t \

Pada: s     
apahataṃ rakṣas \

Pada: t     
apahatārātir

Line : 5  Pada: u     
vayam̐ saṃgʰātam̐saṃgʰātam̐ jayema *
      
FN emended. Ed.: saṃjayema. Raghuvira, KpS, xxiii. Mittwede, Textkritische Bemerkungen, p. 37

Pada: v     
varṣavr̥ddʰam asi

Pada: w     
prati tvā varṣavr̥ddʰaṃ vettu

Line : 6  Pada: x     
parāpūtaṃ rakṣaḥ parāpūtārātir

Pada: y     
nirasto agʰaśam̐sas \

Pada: z     
vāyur va iṣa ūrje vivinaktu //


Anuvaka: 6  
Line : 8  Pada: a     
avadʰūtaṃ rakṣas \

Pada: b     
avadʰūtārātis \

Pada: c     
adityās tvag asi

Pada: d     
prati tvā pr̥tʰivī vettu

Line : 9  Pada: e     
dʰiṣaṇāsi pārvatī *
      
FN Mittwede, Textkritische Bemerkungen, p. 37

Pada: f     
prati tvādityās tvag vettu

Pada: g     
pr̥tʰivīṃ dr̥m̐ha

Pada: h     
dʰiṣaṇāsi pārvateyī

Pada: i     
prati tvā pārvatī vettu

Line : 10  Pada: j     
divaṃ dr̥m̐ha

Pada: k     
divas skambʰany asi

Pada: l     
dʰānyam asi *
      
FN emended. Ed.: divas skambʰadʰānyam asi. cf. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 98. Mittwede, Textkritische Bemerkungen, p. 37. KS.31.5:6.7: divas skambʰany asi. KS.31.5:6.9: dʰānyam asi

Pada: m     
dʰinuhi devān

Pada: n     
dʰinuhi yajñam \

Pada: o     
dʰinuhi yajñapatim \

Pada: p     
dʰinuhi māṃ yajñanyam \

Line : 11  Pada: q     
prāṇāya tvā

Line : 12  Pada: r     
vyānāya tvā \

Pada: s     
apānāya tvā

Pada: t     
dīrgʰām anu prasr̥tim * āyuṣe tvā
      
FN emended. Ed.: samr̥tim. Raghuvira, KpS, xxiii. Mittwede, Textkritische Bemerkungen, p. 37

Pada: u     
devo vas savitā hiraṇyapāṇiḥ pratigr̥hṇātu \

Line : 13  Pada: v     
adabdʰena vaś cakṣuṣāvapaśyāmi rāyaspoṣāya suprajastvāya //


Anuvaka: 7  
Line : 15  Pada: a     
nirdagdʰaṃ rakṣas \

Pada: b     
nirdagdʰārātir

Pada: c     
apāgne agnim āmādaṃ jahi

Pada: d     
niṣ kravyādam̐ sedʰa \

Line : 16  Pada: e     
ā devayajanaṃ vaha

Pada: f     
dʰruvam asi

Pada: g     
pr̥tʰivīṃ dr̥m̐ha \

Pada: h     
āyur dehi

Pada: i     
prāṇaṃ dehi

Pada: j     
sajātān asmai yajamānāya paryūha

Line : 17  Pada: k     
dʰaruṇam asi \

Pada: l     
antarikṣaṃ dr̥m̐ha

Pada: m     
cakṣur dehi

Pada: n     
śrotraṃ dehi

Pada: o     
sajātān asmai yajamānāya paryūha

Line : 18  Pada: p     
dʰartram asi

Pada: q     
divaṃ dr̥m̐ha \

Pada: r     
ojo dehi

Pada: s     
balaṃ dehi

Line : 19  Pada: t     
sajātān asmai yajamānāya paryūha

Pada: u     
dʰarmāsi

Pada: v     
diśo dr̥m̐ha

Pada: w     
rayiṃ dehi

Pada: x     
poṣaṃ dehi

Line : 20  Pada: y     
sajātān asmai yajamānāya paryūha

Pada: z     
yantram asi \

Pada: aa     
āśā dr̥m̐ha

Pada: ab     
rūpaṃ dehi

Pada: ac     
varṇaṃ * dehi
      
FN emended. Ed.: balaṃ. Raghuvira, KpS, xxiii. Mittwede, Textkritische Bemerkungen, p. 38

Line : 21  Pada: ad     
sajātān asmai yajamānāya paryūha

Pada: ae     
citas stʰa paricito yajamānasya sajātās \

Line : 22  Pada: af     
bʰr̥gūṇām{FN emended. Ed.: bʰr̥gūnām. Mittwede, Textkritische Bemerkungen, p. 38 aṅgirasāṃ tapasā tapyadʰvam //

Line : 23  Pada: ag     
yāni gʰarme kapālāny upacinvanti vedʰasaḥ /

Line : 24  Pada: ah     
pūṣṇas tāny api vrata indravāyū vimuñcatām //


Anuvaka: 8  
Page: 4  
Line : 1  Pada: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye juṣṭaṃ saṃvapāmi

Line : 2  Pada: b     
sam āpa oṣadʰībʰis sam oṣadʰayo rasena madʰunā madʰumatīḥ pr̥cyantām \

Line : 3  Pada: c     
yad vo revatī revatyaṃ yad vo haviṣyā haviṣyaṃ yad vo jagatīr jagatyaṃ tenāsmai yajñapataya āśāsānā madʰunā madʰumatīs saṃpr̥cyadʰvam \

Line : 4  Pada: d     
janayatyai tvā

Line : 5  Pada: e     
makʰasya śiro 'si

Pada: f     
gʰarmo 'si viśvāyur

Pada: g     
uru pratʰasva \

Pada: h     
uru te yajñapatiḥ pratʰatām \

Line : 6  Pada: i     
pratyuṣṭaṃ rakṣaḥ

Pada: j     
pratyuṣṭārātis \

Pada: k     
devas tvā savitā śrapayatu varṣiṣṭʰe 'dʰi nāke \

Line : 7  Pada: l     
agnis te tanvaṃ him̐sīt \

Pada: m     
agne brahma gr̥hīṣva * \
      
FN Mittwede, Textkritische Bemerkungen, p. 38

Pada: n     
ekatāya svāhā

Pada: o     
dvitāya svāhā

Line : 8  Pada: p     
tritāya svāhā //


Anuvaka: 9  
Line : 9  Pada: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade \

Line : 10  Pada: b     
indrasya bāhur asi dakṣiṇas sahasrabʰr̥ṣṭiś śatatejās \

Pada: c     
vāyur asi tigmatejāḥ

Line : 11  Pada: d     
pr̥tʰivi devayajany oṣadʰyās te mūlaṃ him̐siṣam \

Pada: e     
vrajaṃ gaccʰa gostʰānam \

Line : 12  Pada: f     
varṣatu te dyaur

Pada: g     
badʰāna deva savitaḥ paramasyāṃ pr̥tʰivyām̐ śatena pāśais \

Pada: h     
yo 'smān dipsati yaṃ vayaṃ dipsāmas tam ato mauk \

Line : 13  Pada: i     
drapsas te dyāṃ skān

Pada: j     
vrajaṃ gaccʰa gostʰānam \

Line : 14  Pada: k     
varṣatu te dyaur

Pada: l     
badʰāna deva savitaḥ paramasyāṃ pr̥tʰivyām̐ śatena pāśair

Line : 15  Pada: m     
yo 'smān dipsati yaṃ vayaṃ dipsāmas tam ato mauk \

Pada: n     
ararur dyāṃ paptat \

Line : 16  Pada: o     
vrajam gaccʰa gostʰānam \

Pada: p     
varṣatu te dyaur

Pada: q     
badʰāna deva savitaḥ paramasyāṃ pr̥tʰivyām̐ śatena pāśair

Line : 17  Pada: r     
yo 'smān dipsati yaṃ vayaṃ dipsāmas tam ato mauk \

Line : 18  Pada: s     
apārarum adevayajanaṃ pr̥tʰivyā devayajanāj * jahi //
      
FN Mittwede, Textkritische Bemerkungen, p. 38f.

Pada: t     
imāṃ naraḥ kr̥ṇuta vo * devebʰyo juṣṭām adityā upastʰe //
      
FN Raghuvira, KpS, xxiii: vedim eta. Mittwede, Textkritische Bemerkungen, p. 39: vedim etya, or vedim eta

Line : 19  Pada: u     
imāṃ devā ajuṣanta viśve rāyaspoṣā yajamānaṃ viśantu //

Line : 20  Pada: v     
vasavas tvā parigr̥hṇāntu gāyatreṇa ccʰandasāṅgirasvat \

Line : 21  Pada: w     
rudrās tvā parigr̥hṇantu traiṣṭubʰena ccʰandasāṅgirasvat \

Line : 22  Pada: x     
ādityās tvā parigr̥hṇantu jāgatena ccʰandasāṅgirasvat \

Pada: y     
dʰā asi

Pada: z     
svadʰā asi //

Page: 5  
Line : 1  Pada: aa     
purā krūrasya visr̥po virapśinn udādāya pr̥tʰivīṃ jīradānum /

Line : 2  Pada: ab     
tām airayam̐ś candramasi svadʰābʰis tāṃ dʰīrāso anudr̥śyāyajanta kavayaḥ //


Anuvaka: 10  
Line : 3  Pada: a     
pr̥śnyāḥ payo 'si

Pada: b     
tasya te 'kṣīyamānasya * pinvamānasya pinvamānaṃ nirvapāmi //
      
FN Mittwede, Textkritische Bemerkungen, p. 39

Line : 5  Pada: c     
āśāsānā saumanasaṃ prajāṃ saubʰāgyaṃ rayim /

Line : 6  Pada: d     
agner anuvratā bʰūtvā saṃnahya * sukr̥tāya kam //
      
FN Raghuvira, KpS, xxiii: saṃnahye. Mittwede, Textkritische Bemerkungen, p. 39

Line : 7  Pada: e     
agne gr̥hapata upa hvayasva

Pada: f     
devānāṃ patnīr upa hvayadʰvam

Pada: g     
aditir iva tvā suputropaniṣadeyam indrāṇīvāvidʰavā \

Line : 8  Pada: h     
iṣe tvā \

Pada: i     
adabdʰena tvā cakṣuṣāvapaśyāmi rāyaspoṣāya suprajāstvāya \

Line : 9  Pada: j     
ūrje tvā \

Pada: k     
agner jihvāsi supūr devebʰyas \

Line : 10  Pada: l     
dʰāmnedʰāmne tvā yajuṣeyajuṣe

Pada: m     
havir asi vaiśvānaram unnītaśuṣmam̐ satyaujās

Line : 11  Pada: n     
saho nāmāsi

Pada: o     
sahasvārātim̐ sahasva pr̥tanāyatas

Pada: p     
sahasravīryam asi tan mārjitvā * \
      
FN Raghuvira, KpS, xxiii: tan mā jinva. Mittwede, Textkritische Bemerkungen, p. 39

Line : 12  Pada: q     
ājyasyājyam asi haviṣo havis

Pada: r     
satyābʰigʰr̥tam asi

Pada: s     
satyena tvābʰigʰārayāmi //

Line : 13  Pada: t     
tejo 'si

Pada: u     
śukram asi

Pada: v     
jyotir asi

Pada: w     
dʰāmāsi priyaṃ devānām anādʰr̥ṣṭaṃ devayajanam \

Line : 14  Pada: x     
devatābʰyas tvā yajñiyebʰyo gr̥hṇāmi

Pada: y     
pratyuṣṭaṃ rakṣaḥ

Pada: z     
pratyuṣṭārātir

Line : 15  Pada: aa     
aniśitās stʰa sapatnakṣayaṇīr

Pada: ab     
āyuḥ prāṇaṃ nirdr̥kṣam * \
      
FN Raghuvira, KpS, xxiii, Mittwede, Textkritische Bemerkungen, p. 39: nirmr̥kṣaṃ

Pada: ac     
vājinaṃ tvā vājin vājayatyāyai saṃmārjmi

Line : 16  Pada: ad     
cakṣuḥ śrotraṃ nirdr̥kṣam * \
      
FN Raghuvira, KpS, xxiii, Mittwede, Textkritische Bemerkungen, p. 39: nirmr̥kṣaṃ

Pada: ae     
vājinīṃ tvā vājini vājayatyāyai * saṃmārjmi
      
FN Mittwede, Textkritische Bemerkungen, p. 40

Line : 17  Pada: af     
prajāṃ yoniṃ nirdr̥kṣam * \
      
FN Raghuvira, KpS, xxiii, Mittwede, Textkritische Bemerkungen, p. 39: nirmr̥kṣaṃ

Pada: ag     
vājinīṃ tvā * vājayatyāyai * saṃmārjmi
      
FN Raghuvira, KpS, xxiii: vājinīṃ tvā vājini
      
FN Mittwede, Textkritische Bemerkungen, p. 40

Line : 18  Pada: ah     
goṣṭʰaṃ yajamānasya rāyaspoṣaṃ nirdr̥kṣam * \
      
FN Raghuvira, KpS, xxiii, Mittwede, Textkritische Bemerkungen, p. 39: nirmr̥kṣaṃ

Pada: ai     
vājinīṃ tvā vājini vājayatyāyai * saṃmārjmi //
      
FN Mittwede, Textkritische Bemerkungen, p. 40


Anuvaka: 11  
Line : 20  Pada: a     
devīr āpo agreguvaḥ premaṃ yajñaṃ nayata

Pada: b     
pra yajñapatiṃ tirata

Pada: c     
yuṣmān indro 'vr̥ṇīta vr̥tratūrye

Line : 21  Pada: d     
yūyam indram avr̥ṇīdʰvaṃ vr̥tratūrye

Pada: e     
prokṣitās * stʰa
      
FN emended. Ed.: mekṣitās. Raghuvira, KpS, xxiii, Mittwede, Textkritische Bemerkungen, p. 40

Pada: f     
kr̥ṣṇo 'sy ākʰareṣṭʰās \

Line : 22  Pada: g     
agnaye tvā juṣṭaṃ prokṣāmi

Pada: h     
vedir asi

Pada: i     
barhiṣe tvā juṣṭaṃ prokṣāmi

Page: 6  
Line : 1  Pada: j     
barhir asi

Pada: k     
srugbʰyas tvā juṣṭaṃ prokṣāmi

Pada: l     
pitr̥̄ṇāṃ bʰāgadʰeyīs stʰa \

Pada: m     
ūrjā pr̥tʰivīṃ gaccʰata

Line : 2  Pada: n     
viṣṇos stupo 'si \

Pada: o     
ūrṇamradaḥ * pratʰasva svāsastʰaṃ devebʰyas \
      
FN Mittwede, Textkritische Bemerkungen, p. 40

Line : 3  Pada: p     
gandʰarvo 'si viśvāvasur

Pada: q     
viśvasmād īṣatas \

Pada: r     
yajamānasya paridʰir iḍa īḍitas \

Line : 4  Pada: s     
indrasya bāhur asi dakṣiṇas \

Pada: t     
yajamānasya paridʰir iḍa īḍitas \

Pada: u     
mitrāvaruṇau tvā paridʰattāṃ dʰruveṇa dʰarmaṇeḍa īḍitam //

Line : 6  Pada: v     
vītihotraṃ tvā kave dyumantas samidʰīmahi /

Line : 7  Pada: w     
agne br̥hantam adʰvare //

Line : 8  Pada: x     
sūryas tvā purastāt pātu kasyāś cid abʰiśastyāḥ /

Line : 9  Pada: y     
varṣiṣṭʰe 'dʰi nāke //

Line : 10  Pada: z     
savitur bāhū stʰo devajanānāṃ vidʰaraṇir

Pada: aa     
vasūnāṃ rudrāṇām ādityānāṃ sadanam asi

Line : 11  Pada: ab     
juhv ehi gʰr̥tācī dyaur janmanā \

Pada: ac     
aditir accʰinnapatrā priyā devānāṃ priyeṇa dʰāmnā priye sadasi sīda \

Line : 12  Pada: ad     
upabʰr̥d ehi gʰr̥tācy antarikṣaṃ janmanā \

Pada: ae     
aditir accʰinnapatrā priyā devānāṃ priyeṇa dʰāmnā priye sadasi sīda

Line : 13  Pada: af     
dʰruva ehi gʰr̥tācī pr̥tʰivī janmanā \

Line : 14  Pada: ag     
aditir accʰinnapatrā priyā devānāṃ priyeṇa dʰāmnā priye sadasi sīda \

Line : 15  Pada: ah     
r̥ṣabʰo 'si śākvaro vāyur janmanā \

Pada: ai     
aditir accʰinnapatraḥ priyo devānāṃ priyeṇa dʰāmnā priye sadasi sīda

Line : 16  Pada: aj     
dʰruvā asadann r̥tasya yonau sukr̥tasya loke

Line : 17  Pada: ak     
viṣṇo pāhi

Pada: al     
pāhi yajñam \

Pada: am     
pāhi yajñapatim \

Line : 18  Pada: an     
pāhi māṃ yajñanyam //


Anuvaka: 12  
Line : 19  Pada: a     
bʰuvanam asi

Pada: b     
vipratʰasva \

Pada: c     
agnir yaṣṭedaṃ namas \

Pada: d     
juhv ehi \

Pada: e     
agnis tvāhvayati devayajyāyai \

Line : 20  Pada: f     
upabʰr̥d ehi

Pada: g     
devas tvā savitāhvayati devayajyāyai \

Pada: h     
aṅgʰriṇā viṣṇū * vām avakramiṣam \
      
FN Mittwede, Textkritische Bemerkungen, p. 40

Line : 21  Pada: i     
pāhi māgne duścaritāt \

Pada: j     
ā sucarite bʰaja

Pada: k     
vijihātʰām \

Page: 7  
Line : 1  Pada: l     
saṃtāptam \

Pada: m     
lokaṃ me lokakr̥tau kr̥ṇutam \

Pada: n     
viṣṇos stʰāmnas \

Pada: o     
ita indro vīryam akr̥ṇot //

Line : 2  Pada: p     
ūrdʰvo adʰvaro divispr̥k \

Pada: q     
ahruto yajño yajñapateḥ //

Line : 3  Pada: r     
indravān br̥had bʰās svāhā //

Pada: s     
saṃ jyotiṣā jyotir

Pada: t     
vājasyāhaṃ prasavenāgnīṣomābʰyāṃ devatayojjayāmi

Line : 4  Pada: u     
vājasyāhaṃ prasavenāgnīṣomābʰyāṃ devatayāmuṃ * pratinude //
      
FN emended. Ed.: devatayāsuṃ. Raghuvira, KpS, xxiii, Mittwede, Textkritische Bemerkungen, p. 40

Line : 6  Pada: v     
vājasya prasavenodgrābʰenodajīgrabʰam * /
      
FN Other texts: grābʰeṇa.

Line : 7  Pada: w     
atʰā sapatnām̐ indro me nigrābʰenādʰarām̐ * akaḥ //
      
FN Other texts: grābʰeṇa.

Line : 8  Pada: x     
udgrābʰaś ca nigrābʰaś ca brahma devām̐ avīvr̥dʰat /

Line : 9  Pada: y     
atʰā sapatnān indrāgnī me viṣūcīnān vyasyatām //

Line : 10  Pada: z     
pr̥tʰivyai tvā \

Pada: aa     
antarikṣāya tvā

Pada: ab     
dive tvā \

Pada: ac     
aktaṃ * rihāṇā vyantu vayaḥ //
      
FN emended. Ed.: artʰaṃ. Raghuvira, KpS, xxiii, Mittwede, Textkritische Bemerkungen, p. 40

Line : 11  Pada: ad     
marutāṃ pr̥ṣatī vaśā pr̥śnir bʰūtvā divaṃ gaccʰa /

Line : 12  Pada: ae     
tato no vr̥ṣṭim eraya //

Line : 13  Pada: af     
ahīnaḥ prāṇas \

Pada: ag     
cakṣuṣpā asi

Pada: ah     
cakṣur me pāhi //

Line : 14  Pada: ai     
yaṃ paridʰiṃ paryadʰattʰā agne deva paṇibʰir idʰyamānaḥ /

Line : 15  Pada: aj     
taṃ ta etam anu joṣaṃ bʰarāmy eṣa net tvad apacetayātai //

Line : 16  Pada: ak     
agneḥ pātʰa upehi \

Pada: al     
indrasya pātʰa upehi

Pada: am     
viśveṣāṃ devānāṃ pātʰa upehi

Line : 17  Pada: an     
yajamānaṃ pratʰata //

Line : 18  Pada: ao     
sam̐srāvabʰāgās stʰeṣā br̥hantaḥ prastareṣṭʰāḥ paridʰeyāś * ca devāḥ /
      
FN Raghuvira, KpS, xxiv: paridʰīyāś. Mittwede, Textkritische Bemerkungen, p. 40

Line : 19  Pada: ap     
yajñasya gopā uta rakṣitāras svāhā devā amr̥tā mādayantām //

Line : 20  Pada: aq     
agne 'dabdʰāyo 'śīrtatano pāhi vidyot pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyās \

Line : 21  Pada: ar     
aviṣaṃ naḥ pituṃ kr̥dʰi sudʰīn yonīn suṣadāṃ pr̥tʰivīm̐ svāhā

Page: 8  
Line : 1  Pada: as     
devā gātuvido gātuṃ vittvā gātum ita

Pada: at     
manasaspata imaṃ deva yajñam̐ * svāhā vāci svāhā vāte dʰāḥ //
      
FN Raghuvira, KpS, xxiv, Mittwede, Textkritische Bemerkungen, p. 41


Line : 3  Pada: au     
iti śrīyajuṣi kāṭʰake carakaśākʰāyāmiṭʰimikāyāṃ puroḍāśastʰānakaṃ nāma pratʰamaṃ saṃpūrṇaṃ samāptam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.