TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 6
Previous part

Paragraph: 6 
Verse: 1    taptakr̥ccʰraṃ vyākʰyāsyāmaḥ \1\
   
= LGS_6,1a

Verse: 2       
tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet \
      
tryaham uṣṇaṃ pibet sarpir vāyubʰakṣaḥ paraṃ tryaham \2\
   
= LGS_6,1b (pived; zweimal pivet)

Verse: 3       
br̥haspates tu kūrcasya eṣa eva vidʰiḥ smr̥taḥ \3\
   
= LGS_6,2

Verse: 4       
yavāgūṃ yāvakaṃ śākaṃ payaḥ sarpiḥ kuśodakam \
      
tryahaṃ tryahaṃ tu prāśnīyād vāyubʰakṣaḥ paraṃ tryaham \4\\
   
= LGS_6,3


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.