TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 2
Previous part

Paragraph: 2 
Verse: 1    vibʰūr asīty anuvākenāgnim upastʰāyaidʰo 'sīti samidʰam ādadʰāti samid iti dvitīyām idam aham iti tr̥tīyām idam aham agnāv iti caturtʰīm \1\
   
LGS_2,1 upastʰāya edʰosīti für upastʰāyaidʰo 'sīti; idam aham agnau samidʰam abʰyādadʰāmy agne sarvavrato bʰavāmi idam aham agnau samidʰam āhārṣaṃ br̥hate jātavedase sa me śraddʰāṃ ca medʰāṃ ca dīrgʰaṃ cāyur jātavedāḥ prayaccʰatv iti für idam aham agnāv iti
   
<vibʰūr asi> KS_2,13_[17,13]
   
<edʰo 'si> KS_4,13_[38,9f.]
   
<samit> KS_4,13_[38,10]
   
<idam aham>, <idam aham agnau> siehe Ed. Caland, Appendix I (p. 291)

Verse: 2    
tejo 'sīty agnim anumantrayate tejo mayi dʰehīty ātmānaṃ śeṣeṇopatiṣṭʰate \2\
   
LGS_2,2-3 om. anumantrayate (agniṃ); ātmānam \\2\\ śeṣeṇopatiṣṭʰate

Verse: 3    
tataḥ prātaḥ prāg udayāt \3\
   
= LGS_2,4

Verse: 4    
dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ varṣāṇi
      
yo brahmacaryaṃ carati malajñur abalaḥ kr̥śaḥ
      
sarvaṃ sa vindate snātvā yat kiṃcin manaseccʰaty
   
etenaiva dʰarmeṇa sādʰv adʰīte \4\\
   
= LGS_2,5


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.