TITUS
Black Yajur-Veda: Kapisthala-Katha-Samhita
Part No. 2
Previous part

Adhyaya: 2  
Section: 1  
Page: 18  
Line: 1  Verse: a     usrāv etaṃ dʰūrbādʰāv avīrahaṇāv anāsyau brahmacodanau /

Line: 2  Verse: b     
vāruṇam asi varuṇasya skambʰany asi /

Line: 3  Verse: c     
pracyavasva bʰuvanaspate viśvāny abʰi dʰāmāni /

Line: 4  Verse: d     
tvā paripariṇo vidan paripantʰino tvā vr̥kā agʰāyavo vidan //

Line: 6  Verse: e     
śyeno bʰūtvā parāpata yajamānasya no gr̥he saṃskr̥tam //

Line: 7  Verse: f     
namo mitrasya varuṇasya cakṣase maho devāya tad r̥taṃ saparyata /

Line: 8  Verse: g     
dūredr̥śe devajātāya ketave divas putrāya sūryāya śaṃsata //

Line: 9  Verse: h     
vāruṇam asi varuṇas tvottabʰnātu /

Verse: i     
varuṇasya skambʰasarjany asi /

Line: 10  Verse: j     
pramukto varuṇasya pāśaḥ /

Verse: k     
varuṇo 'si dʰr̥tavrato 'ccʰinnapatraḥ prajā upāvaroha /

Line: 11  Verse: l     
varuṇasyartasadanam asi /

Verse: m     
adityās tvag asy adityāḥ sadane sīda /

Line: 12  Verse: n     
vāruṇam asi varuṇāya tvā //


Section: 2  
Line: 15  Verse: a     
agnes tanūr asi viṣṇave tvā /

Verse: b     
somasya tanūr asi viṣṇave tvā /

Line: 16  Verse: c     
atitʰer ātitʰyam asi viṣṇave tvā /

Verse: d     
agnaye tvā rāyaspoṣade viṣṇave tvā /

Line: 17  Verse: e     
śyenāya tvā somabʰr̥te viṣṇave tvā /

Line: 18  Verse: f     
āpataye tvā paripataye gr̥hṇāmi /

Verse: g     
tanūnaptre śakmane śākvarāya /

Line: 19  Verse: h     
śakmann ojiṣṭʰāya /

Verse: i     
anādʰr̥ṣṭam asy anādʰr̥ṣyaṃ devānām ojo 'bʰiśastipā anabʰiśastenyam /

Line: 20  Verse: j     
añjasā satyam upageṣam /

Verse: k     
suvite dʰāḥ /

Line: 21  Verse: l     
agne vratapā asme vratapās tve vratapā vratināṃ vratāni /

Verse: m     
mama tanūr eṣā tvayi tava tanūr iyaṃ mayi /

Line: 22  Verse: n     
saha nau vratapā vratināṃ vratāni /
      
FN Mittwede, Textkritische Bemerkungen, p. 44: no.

Page: 19  
Line: 1  Verse: o     
te agne rudriyā tanūs tayā naḥ pāhi / tasyai te svāhā /

Line: 2  Verse: p     
aṃśuraṃśus te deva somāpyāyatām indrāyaikadʰanavide /
      
FN emended. Ed.: indrāyaikadʰana. Mittwede, Textkritische Bemerkungen, p. 44

Line: 3  Verse: q     
ā tubʰyam indraḥ pyāyatām ā tvam indrāya pyāyasva /

Verse: r     
āpyāyaya sakʰīn sanyā medʰayā /

Line: 4  Verse: s     
svasti te deva soma sutyām aśīya /

Verse: t     
eṣṭā rāya eṣṭā vāmāni preṣe bʰagāyartam r̥tavādibʰyaḥ /

Line: 5  Verse: u     
namo dive namaḥ pr̥tʰivyai //


Section: 3  
Line: 8  Verse: a     
te agne 'yāśayā tanūr varṣiṣṭʰā gahaneṣṭʰā varṣiṣṭʰā gahvareṣṭʰograṃ vaco 'pāvadʰīt tveṣaṃ vaco 'pāvadʰīt svāhā /
      
FN emended. Ed.: 'pābadʰīt.

Line: 9  Verse: b     
te agne rajāśayā harāśayā tanūr varṣiṣṭʰā gahaneṣṭʰā varṣiṣṭʰā gahvareṣṭʰograṃ vaco 'pāvadʰīt tveṣaṃ vaco 'pāvadʰīt svāhā /

Line: 11  Verse: c     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade /

Line: 12  Verse: d     
nāry asīdam ahaṃ rakṣaso grīvā apikr̥ntāmi /

Line: 13  Verse: e     
taptāyany asi vittāyany asy avatān nātʰitam avatān vyatʰitam /

Line: 14  Verse: f     
agne aṅgiro yo 'syāṃ pr̥tʰivyām asy āyunā nāmnehi /

Line: 15  Verse: g     
yat te 'nādʰr̥ṣṭaṃ nāmānādʰr̥ṣyaṃ tena tvādadʰe /

Verse: h     
agne aṅgiro yo dvitīyasyāṃ yas tr̥tīyasyāṃ pr̥tʰivyām asy āyunā nāmnehi /
      
FN agne aṅgiro yo dvitīyasyāṃ pr̥tʰivyām asi and agne aṅgiro yas tr̥tīyasyāṃ pr̥tʰivyām asi in use

Line: 17  Verse: i     
yat te 'nādʰr̥ṣṭaṃ nāmānādʰr̥ṣyaṃ tena tvādadʰe /

Verse: j     
vided agnir nabʰo nāma /

Line: 18  Verse: k     
siṃhy asi mahiṣy asi devebʰyaḥ pratʰasva devebʰyaḥ kalpasva devebʰyaḥ śundʰasva devebʰyaḥ śumbʰasva //

Line: 20  Verse: l     
vibʰrāḍ br̥hat pibatu somyaṃ madʰv āyur dadʰad yajñapatāv avihvutam /

Line: 21  Verse: m     
vātajūto yo abʰirakṣatu tmanā prajāṃ piparti bahudʰā virājati //

Line: 22  Verse: n     
pitr̥̄ṇāṃ bʰāgadʰeyī stʰa /

Verse: o     
indragʰoṣās tvā purastād vasavaḥ pāntu /

Line: 23  Verse: p     
manojavasas tvā dakṣiṇataḥ pitaraḥ pāntu /

Verse: q     
pracetās tvā paścād rudraiḥ pātu /

Line: 24  Verse: r     
viśvakarmā tvottarād ādityaiḥ pātu /

Verse: s     
siṃhy asi sapatnasāhī svāhā /

Line: 25  Verse: t     
siṃhy asi rāyaspoṣavaniḥ svāhā /

Verse: u     
siṃhy asi suprajāvaniḥ svāhā /

Page: 20  
Line: 1  Verse: v     
siṃhy asy ādityavaniḥ svāhā /

Verse: w     
siṃhy asy āvaha devān devāyate yajamānāya svāhā /

Line: 2  Verse: x     
bʰūtebʰyas tvā /

Verse: y     
viśvāyur asi pr̥tʰivīṃ skabʰāna /

Line: 3  Verse: z     
acyutakṣid asy antarikṣaṃ skabʰāna /

Line: 4  Verse: aa     
dʰruvakṣid asi divaṃ skabʰāna /

Verse: ab     
agneḥ kulāyam asy agneḥ purīṣam asi /

Line: 5  Verse: ac     
yajñaḥ pratyaṣṭʰāt //


Section: 4  
Line: 7  Verse: a     
yuñjate mana uta yuñjate dʰiyo viprā viprasya br̥hato vipaścitaḥ /

Line: 8  Verse: b     
vi hotrā dadʰe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ //

Line: 9  Verse: c     
devaśrutau deveṣv āgʰoṣetʰām //

Line: 10  Verse: d     
idaṃ viṣṇur vicakrame tredʰā nidadʰe padam /

Line: 11  Verse: e     
samūḍʰam asya pāṃsure //

Line: 12  Verse: f     
irāvatī dʰenumatī hi bʰūtaṃ sūyavasinī manuṣe daśasye /

Line: 13  Verse: g     
vyastabʰnā rodasī viṣṇav ete dādʰartʰa pr̥tʰivīm abʰito mayūkʰaiḥ //

Line: 14  Verse: h     
vaiṣṇavam asi viṣṇus tvottabʰnātu //

Line: 15  Verse: i     
divo viṣṇav uta pr̥tʰivyā maho viṣṇav uror antarikṣāt /

Line: 16  Verse: j     
hastau pr̥ṇasva bahubʰir vasavyair āprayaccʰa dakṣiṇād ota savyāt //

Line: 17  Verse: k     
viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārtʰivāni vimame rajāṃsi /

Line: 18  Verse: l     
yo askabʰāyad uttaraṃ sadʰastʰaṃ vicakramāṇas tredʰorugāyaḥ //

Line: 19  Verse: m     
viṣṇoḥ pr̥ṣṭʰam asi /

Verse: n     
viṣṇo rarāṭam asi /

Verse: o     
viṣṇoḥ śnaptre stʰaḥ /

Line: 20  Verse: p     
viṣṇoḥ syūr asi /

Verse: q     
viṣṇor dʰruvo 'si /

Verse: r     
vaiṣṇavam asi viṣṇave tvā //

Line: 22  Verse: s     
pra tad viṣṇu stavate vīryeṇa mr̥go na bʰīmaḥ kucaro giriṣṭʰāḥ /

Page: 21  
Line: 1  Verse: t     
yasyoruṣu triṣu vikramaṇeṣv adʰikṣiyanti bʰuvanāni viśvā //


Section: 5  
Line: 4  Verse: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade /

Line: 5  Verse: b     
idam ahaṃ rakṣaso grīvā apikr̥ntāmi /

Verse: c     
idam ahaṃ yo naḥ samāno yo 'samāno 'rātīyati tasya grīvā apikr̥ntāmi /

Line: 7  Verse: d     
br̥hann asi br̥hadgrāvā /

Verse: e     
br̥hatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /

Line: 8  Verse: f     
idam ahaṃ tān valagān udvapāmi yān naḥ samāno yān asamāno nicakʰāna /

Line: 9  Verse: g     
idam ahaṃ tān valagān udvapāmi yān naḥ sabandʰur yān asabandʰur nicakʰāna /

Line: 10  Verse: h     
idam ahaṃ tān valagān udvapāmi yān naḥ sanabʰir yān asanābʰir nicakʰāna /

Line: 11  Verse: i     
idam ahaṃ tān valagān udvapāmi yān naḥ svo yān araṇo nicakʰāna /

Line: 12  Verse: j     
samrāḍ asi sapatnahā svarāḍ asy abʰimātihā satrārāḍ asi rakṣohā viśvārāḍ asy arātīyato hantā /

Line: 14  Verse: k     
gāyatreṇa ccʰandasāvabāḍʰo yaṃ dviṣmaḥ /

Verse: l     
traiṣṭubʰena jāgatenānuṣṭubʰena pāṅktena ccʰandasāvabāḍʰo yaṃ dviṣmaḥ /

Line: 15  Verse: m     
kim atra bʰadraṃ tan nau saha /

Line: 16  Verse: n     
nirasto valago 'vabāḍʰo durasyuḥ /

Verse: o     
rakṣogʰno valagagʰnaḥ prokṣāmi vaiṣṇavān /

Line: 17  Verse: p     
rakṣogʰno valagagʰno 'vasiñcāmi vaiṣṇavān /

Verse: q     
rakṣogʰno valagagʰno 'vastr̥ṇāmi vaiṣṇavān /

Line: 18  Verse: r     
rakṣohaṇau valagahanau prokṣāmi vaiṣṇavī /

Line: 19  Verse: s     
rakṣohaṇau valagahanāv upadadʰāmi vaiṣṇavī /

Verse: t     
rakṣohaṇau valagahanau paryūhāmī vaiṣṇavī /

Line: 20  Verse: u     
rakṣohā tvā valagahāstr̥ṇāmi vaiṣṇavam //
      
FN Mittwede, Textkritische Bemerkungen, p. 44


Section: 6  
Line: 23  Verse: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade /

Line: 24  Verse: b     
idam ahaṃ rakṣaso grīvā apikr̥ntāmi /

Verse: c     
dive tvāntarikṣāya tvā pr̥tʰivyai tvā /

Line: 25  Verse: d     
śundʰantāṃ lokāḥ pitr̥ṣadanāḥ /

Verse: e     
yavo 'si yavayāsmad dveṣaṃ yavayārātim /

Page: 22  
Line: 1  Verse: f     
pitr̥ṣadanaṃ tvā lokam āstr̥ṇāmi /

Line: 2  Verse: g     
ud dyāṃ stabʰānāntarikṣaṃ pr̥ṇa dr̥ṃhasva pr̥tʰivyām /

Line: 3  Verse: h     
nitānas tvā māruto nihantu mitrāvaruṇayor dʰruveṇa dʰarmaṇā /

Line: 4  Verse: i     
brahmavaniṃ tvā kṣatravaniṃ devavaniṃ sajātavaniṃ rāyaspoṣavaniṃ paryūhāmi /

Line: 5  Verse: j     
brahma dr̥ṃha kṣatraṃ dr̥ṃha prajāṃ dr̥ṃha rāyaspoṣaṃ dr̥ṃha /

Verse: k     
gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇātām /

Line: 6  Verse: l     
viśvajanasya ccʰāyāsi /

Verse: m     
indrasya syūr asi /

Line: 7  Verse: n     
indrasya dʰruvo 'si /

Verse: o     
aindram asīndrāya tvā //


Section: 7  
Line: 10  Verse: a     
vibʰūr asi pravāhaṇaḥ /

Verse: b     
vahnir asi havyavāhanaḥ /

Verse: c     
śvātro 'si pracetāḥ /

Line: 11  Verse: d     
tutʰo 'si viśvavedāḥ /

Verse: e     
uśig asi kaviḥ /

Verse: f     
aṃhārir asi bambʰāriḥ /

Line: 12  Verse: g     
avasyur asi duvasvān /

Verse: h     
śundʰyur asi mārjālīyaḥ /

Line: 13  Verse: i     
samrāḍ asi kr̥śānuḥ /

Verse: j     
pariṣadyo 'sy āstavyaḥ /

Verse: k     
nabʰo 'si pratakvā /

Line: 14  Verse: l     
asaṃmr̥ṣṭo 'si havyasūdanaḥ /

Verse: m     
r̥tadʰāmāsi svaryoniḥ samudro 'si viśvavyacāḥ /

Line: 15  Verse: n     
ajo 'sy ekapāt /

Verse: o     
ahir asi budʰnyaḥ /

Verse: p     
kavyo 'si kavyavāhanaḥ /

Line: 16  Verse: q     
raudreṇānīkena pāhi māgne /

Verse: r     
pipr̥hi māgne /

Line: 17  Verse: s     
namas te astu /

Verse: t     
hiṃsīḥ //


Section: 8  
Line: 19  Verse: a     
jyotir asi viśvarūpaṃ marutāṃ pr̥ṣatī /

Verse: b     
devebʰyas tvā yajñiyebʰyo gr̥hṇāmi //

Line: 21  Verse: c     
tvaṃ soma tanūkr̥dbʰyo dveṣobʰyo 'nyakr̥tebʰyaḥ /

Line: 22  Verse: d     
uru yantāsi varūtʰam // svāhā //

Page: 23  
Line: 1  Verse: e     
juṣāṇo aptur ājyasya vetu / svāhā //

Line: 2  Verse: f     
agne naya supatʰā rāye asmān viśvāni deva vayunāni vidvān /

Line: 3  Verse: g     
yuyodʰy asmaj juhurāṇam eno bʰūyiṣṭʰāṃ te namauktiṃ vidʰema //

Line: 4  Verse: h     
uru viṣṇo vikramasvoru kṣayāya nas kr̥dʰi /

Line: 5  Verse: i     
gʰr̥taṃ gʰr̥tavane piba prapra yajñapatiṃ tira // svāhā //

Line: 6  Verse: j     
adityās tvag asy adityāḥ sadane sīda /

Verse: k     
deva savitar eṣa te somas taṃ rakṣasva /

Line: 7  Verse: l     
tvā dabʰan /

Verse: m     
etat tvaṃ deva soma devān upāgāḥ /

Line: 8  Verse: n     
idam ahaṃ manuṣyān saha prajayā saha rāyaspoṣeṇa /

Verse: o     
namo devebʰyaḥ svadʰā pitr̥bʰyaḥ /

Line: 9  Verse: p     
nir druho nir varuṇasya pāśān mukṣīya /

Line: 10  Verse: q     
svar abʰivyakʰyaṃ jyotir vaiśvānaram /

Verse: r     
agne vratapā asme vratapās tve vratapāḥ punar varatapā vratināṃ vratāni /

Line: 11  Verse: s     
mama tanūs tvayy abʰūd iyaṃ mayi /

Line: 12  Verse: t     
tava tanūr mayy abʰūd eṣā tvayi /

Verse: u     
yatʰāyatʰaṃ no vratapā vratināṃ vratāni /

Line: 13  Verse: v     
svāhā yajñaṃ manasi svāhā divi svāhā pr̥tʰivyāṃ svāhorāvantarikṣe svāhā vāte vāci visr̥je //


Section: 9  
Line: 17  Verse: a     
uru viṣṇo vikramasvoru kṣayāya nas kr̥dʰi /

Line: 18  Verse: b     
gʰr̥taṃ gʰr̥tavane piba prapra yajñapatiṃ tira // svāhā //

Line: 19  Verse: c     
aty anyān agāṃ nānyān upāgām /

Verse: d     
yān nājujoṣaṃ pari tān avr̥jam /

Line: 20  Verse: e     
arvāk tvā parebʰyo 'vidaṃ paro 'varebʰyaḥ /

Verse: f     
taṃ tvā juṣāmahe vanaspate devayajyāyai juṣṭaṃ viṣṇave /

Line: 21  Verse: g     
viṣṇave tvā /

Line: 22  Verse: h     
devas tvā savitā madʰvānaktu /

Verse: i     
oṣadʰe trāyasvainam /

Verse: j     
svadʰite mainaṃ hiṃsīḥ /

Line: 23  Verse: k     
dyāṃ lekʰīr antarikṣaṃ hiṃsīḥ pr̥tʰivyā saṃbʰava /

Page: 24  
Line: 1  Verse: l     
vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //

Line: 2  Verse: m     
yaṃ tvāyaṃ svadʰitis tetijānaḥ praṇināya mahate saubʰagāya /

Line: 3  Verse: n     
accʰinnarāyaḥ suvīraḥ //


Section: 10  
Line: 5  Verse: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade /

Line: 6  Verse: b     
idam ahaṃ rakṣaso grīvā apikr̥ntāmi /

Verse: c     
pr̥tʰivyai tvāntarikṣāya tvā dive tvā /

Line: 7  Verse: d     
śundʰantāṃ lokāḥ pitr̥ṣadanāḥ /

Line: 8  Verse: e     
yavo 'si yavayāsmad dveṣaṃ yavayārātim /

Verse: f     
pitr̥ṣadanaṃ tvā lokam āstr̥ṇāmi /

Line: 9  Verse: g     
svāveśo 'sy agregā netr̥̄ṇām /

Verse: h     
vanaspatis tvādʰiṣṭʰāsyati /

Line: 10  Verse: i     
tasya vittāt /

Verse: j     
gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇātām /

Line: 11  Verse: k     
devas tvā savitā madʰvānaktu /

Verse: l     
supippalā oṣadʰīs kr̥dʰi /

Line: 12  Verse: m     
dyām agreṇāstambʰīrāntarikṣaṃ madʰyenāprāḥ pr̥tʰivīm apareṇādr̥ṃhīḥ //
      
FN cf. pr̥tʰivīm upareṇādr̥ṃhīḥ
      
FN emended. Ed.: apareṇādr̥ṃhī. The ms.: apareṇādr̥ṃha. cf. 41.3:277.6. Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 109.

Line: 14  Verse: n     
vāṃ vāstūny uśmasi gamadʰyai yatra gāvo bʰūriśr̥ṅgā ayāsaḥ /

Line: 15  Verse: o     
atrāha tad urugāyasya vr̥ṣṇaḥ paramaṃ padam avabʰāti bʰūri //

Line: 16  Verse: p     
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /

Line: 17  Verse: q     
indrasya yujyaḥ sakʰā //

Line: 18  Verse: r     
brahmavaniṃ tvā kṣatravaniṃ devavaniṃ sajātavaniṃ rāyaspoṣavaniṃ paryūhāmi /

Line: 19  Verse: s     
brahma dr̥ṃha kṣatraṃ dr̥ṃha prajāṃ dr̥ṃha rāyaspoṣaṃ dr̥ṃha //

Line: 20  Verse: t     
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /

Line: 21  Verse: u     
divīva cakṣur ātatam //

Page: 25  
Line: 1  Verse: v     
parivīr asi /

Verse: w     
pari tvā daivīr viśo vyayantām /

Verse: x     
parīmaṃ rāyo manuṣyam /

Line: 2  Verse: y     
antarikṣasya sānūpeṣa /

Verse: z     
dyāṃ te dʰūmo gaccʰatv antarikṣam arciḥ pr̥tʰivīṃ bʰasma svāhā //


Section: 11  
Line: 6  Verse: a     
iṣe tvā /

Verse: b     
upāvīr asi /

Verse: c     
upa devān daivīr viśaḥ prāgur vahnīn uśijaḥ /

Line: 7  Verse: d     
br̥haspate dʰārayā vasūni /

Verse: e     
havyā te svadam /

Verse: f     
deva tvaṣṭar vasu raṇa /

Line: 8  Verse: g     
revatī ramadʰvam /

Verse: h     
agner janitram asi /

Verse: i     
vr̥ṣaṇau stʰaḥ /

Line: 9  Verse: j     
urvaśy asy āyur asi purūravā asi /

Verse: k     
gāyatraṃ cʰando 'nuprajāyasva /

Line: 10  Verse: l     
traiṣṭubʰaṃ cʰando 'nuprajāyasva /

Verse: m     
jāgataṃ cʰando 'nuprajāyasva //

Line: 12  Verse: n     
bʰavataṃ naḥ samanasau samokasāv arepasau /

Line: 13  Verse: o     
hiṃsiṣṭaṃ yajñapatiṃ yajñaṃ jātavedasau śivau bʰavatam adya naḥ //

Line: 14  Verse: p     
r̥ṣīṇāṃ putro adʰirāja eṣo agnāv agniś carati praviṣṭaḥ /
      
FN < eṣaḥ

Line: 15  Verse: q     
imā havyā vahate kalpayāmo devānāṃ mūmuho bʰāgadʰeyam //


Section: 12  
Line: 18  Verse: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade /

Line: 19  Verse: b     
r̥tasya tvā devahaviḥ pāśena pratimuñcāmi /

Page: 26  
Line: 1  Verse: c     
amuṣmai juṣṭam /

Verse: d     
dʰarṣā mānuṣāḥ /

Verse: e     
adbʰyas tvauṣadʰībʰyaḥ /

Verse: f     
anu tvā mātā manyatām anu pitānu bʰrātā sagarbʰyo 'nu sakʰā sayūtʰyaḥ /

Line: 3  Verse: g     
āvaha devān devāyate yajamānāya /

Verse: h     
apāṃ perur asi /

Line: 4  Verse: i     
svāttaṃ havyaṃ devebʰyo gʰr̥tavat /

Verse: j     
saṃ te vāyuḥ prāṇena gaccʰatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā //


Section: 13  
Line: 7  Verse: a     
gʰr̥tenāktau paśuṃ trāyetʰām /

Verse: b     
revati predʰā yajñapatim āviśa /

Line: 8  Verse: c     
uro antarikṣa sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bʰava /

Line: 9  Verse: d     
varṣīyo varṣīyaso yajñaṃ yajñapatau dʰāḥ /

Verse: e     
namas ta ātāna /

Line: 10  Verse: f     
anarvāk prehi gʰr̥tasya kulyām anu saha prajayā saha rāyaspoṣeṇa /

Line: 11  Verse: g     
devīr āpaḥ śuddʰā yūyaṃ devān yuyudʰvam /

Verse: h     
śuddʰā vayaṃ pariviṣṭāḥ pariveṣṭāro bʰūyāsma /

Line: 12  Verse: i     
prāṇaṃ te hiṃsiṣam /

Line: 13  Verse: j     
cakṣus te hiṃsiṣam /

Verse: k     
śrotraṃ te hiṃsiṣam /

Verse: l     
vācaṃ te hiṃsiṣam /

Line: 14  Verse: m     
yat te krūraṃ yad āstʰitaṃ tat ta etena kalpatām /

Verse: n     
tat te hiṃsiṣam /

Line: 15  Verse: o     
caritrāṃs te hiṃsiṣam /

Verse: p     
nābʰiṃ te hiṃsiṣam /

Line: 16  Verse: q     
meḍʰraṃ te hiṃsiṣam /

Verse: r     
pāyuṃ te hiṃsiṣam /

Line: 17  Verse: s     
devebʰyaḥ śundʰasva /

Verse: t     
samudbʰyaḥ /

Verse: u     
oṣadʰe trāyasvainam /

Verse: v     
svadʰite mainaṃ hiṃsīḥ /

Page: 27  
Line: 1  Verse: w     
rakṣasāṃ bʰāgo 'sīdam ahaṃ rakṣo 'vabādʰe /

Verse: x     
idam ahaṃ rakṣo 'dʰamaṃ tamo nayāmi /

Line: 2  Verse: y     
iṣe tvorje /

Verse: z     
gʰr̥tena dyāvāpr̥tʰivī prorṇuvātām /

Line: 3  Verse: aa     
devebʰyaḥ śundʰasva /

Verse: ab     
devebʰyaḥ śumbʰasva /

Verse: ac     
amuṣmai tvā juṣṭām /

Line: 4  Verse: ad     
urv antarikṣaṃ vīhi /

Verse: ae     
vāyo ve ṣṭokānām /

Verse: af     
pratyuṣṭaṃ rakṣaḥ /

Line: 5  Verse: ag     
devebʰyaḥ svāhā /

Verse: ah     
svāhā devebʰyaḥ /

Verse: ai     
prayutā dveṣāṃsi svāhā /

Line: 6  Verse: aj     
ūrdʰvanabʰasaṃ mārutaṃ gaccʰatam //


Section: 14  
Line: 8  Verse: a     
reḍ asi /

Verse: b     
agnis tvā śrīṇātu /

Verse: c     
āpaḥ samariṇan /

Verse: d     
vātasya tvā dʰrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyatʰiṣyā apām oṣadʰīnāṃ rohiṣyai /

Line: 10  Verse: e     
aindraḥ prāṇo aṅgeaṅge nidīdʰyat /

Verse: f     
aindro vyāno aṅgeaṅge nidīdʰyat /

Line: 11  Verse: g     
aindro 'pāno aṅgeaṅge nidīdʰyat //

Line: 12  Verse: h     
deva tvaṣṭar bʰūri te saṃsam etu salakṣmā yad viṣurūpaṃ babʰūva /

Line: 13  Verse: i     
devatrā yantam avase sakʰāyam anu tvā mātā pitaro madantu //

Line: 14  Verse: j     
gʰr̥taṃ gʰr̥tapāvānaḥ pibata /

Verse: k     
vasāṃ vasāpāvānaḥ pibata /

Line: 15  Verse: l     
antarikṣasya havir asi /

Verse: m     
svāhā tvā vātāya /

Verse: n     
diśaḥ pradiśa ādiśo vidiśa uddiśo diśaḥ /

Line: 16  Verse: o     
svāhā digbʰyaḥ /

Verse: p     
namo digbʰyaḥ //


Section: 15  
Line: 19  Verse: a     
samudraṃ gaccʰa svāhā /

Verse: b     
antarikṣaṃ gaccʰa svāhā /

Verse: c     
devaṃ savitāraṃ gaccʰa svāhā /

Line: 20  Verse: d     
ahorātre gaccʰa svāhā /

Verse: e     
mitrāvaruṇau gaccʰa svāhā /

Line: 21  Verse: f     
dyāvāpr̥tʰivī gaccʰa svāhā /

Verse: g     
cʰando gaccʰa svāhā /

Page: 28  
Line: 1  Verse: h     
somaṃ gaccʰa svāhā /

Verse: i     
yajñaṃ gaccʰa svāhā /

Verse: j     
nabʰo gaccʰa svāhā /

Line: 2  Verse: k     
agniṃ vaiśvānaraṃ gaccʰa svāhā /

Verse: l     
mano me hārdi yaccʰa /

Line: 3  Verse: m     
putraṃ naptāram aśīya /

Verse: n     
oṣadʰībʰyaḥ svāhā //

Line: 4  Verse: o     
dʰāmnodʰāmno rājann ito varuṇa no muñca /

Line: 5  Verse: p     
yad āpo agʰnyā iti varuṇeti śapāmahe tato varuṇa no muñca //

Line: 6  Verse: q     
ud uttamaṃ varuṇa pāśam asmad avādʰamaṃ vi madʰyamaṃ śratʰāya /

Line: 7  Verse: r     
atʰā vayam āditya vrate tavānāgaso aditaye syāma //

Line: 8  Verse: s     
sumitriyā na āpa oṣadʰayo bʰavantu /

Verse: t     
durmitriyās tasmai santu [ yo 'smān dveṣṭi yaṃ ca ] vayaṃ dviṣmaḥ //

Line: 10  Verse: u     
dvīpe rājño varuṇasya gr̥ho hiraṇyayo mitaḥ /

Line: 11  Verse: v     
tato dʰr̥tavrato rājā dʰāmnodʰāmna iha muñcatu //


Section: 16  
Line: 13  Verse: a     
haviṣmatīr imā āpo haviṣmān devo adʰvaraḥ /

Line: 14  Verse: b     
haviṣmāṃ āvivāsati haviṣmāṃ astu sūryaḥ //

Line: 15  Verse: c     
agner vo 'pannagr̥hasya sadasi sādayāmi /

Verse: d     
sumnāyavaḥ sumnāya sumnaṃ dʰatta /

Line: 16  Verse: e     
indrāgnyor bʰāgadʰeyī stʰa /

Verse: f     
mitrāvaruṇayor bʰāgadʰeyī stʰa /

Line: 17  Verse: g     
viśveṣāṃ devānāṃ bʰāgadʰeyī stʰa /

Verse: h     
somasya vasatīvarī //

Line: 18  Verse: i     
hr̥de tvā manase tvā dive tvā sūryāya tvā //

Line: 19  Verse: j     
ūrdʰvam imam adʰvaraṃ divi deveṣu hotrā yaccʰa //

Line: 20  Verse: k     
soma rājan viśvāḥ prajā upāvaroha /

Line: 21  Verse: l     
viśvās tvāṃ prajā upāvarohantu //

Line: 22  Verse: m     
śr̥ṇotv agniḥ samidʰā havaṃ me śr̥ṇvantv āpo dʰiṣaṇāś ca devīḥ /

Line: 23  Verse: n     
śr̥ṇota grāvāṇo viduṣo na yajñaṃ śr̥ṇotu devaḥ savitā havaṃ me //

Line: 24  Verse: o     
devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamaḥ /

Line: 25  Verse: p     
taṃ devebʰyo devatrā dāta śukrapebʰyo yeṣāṃ bʰāga stʰa svāhā //

Page: 29  
Line: 1  Verse: q     
karṣir asi /

Verse: r     
samudrasya vo 'kṣityā unnaye //

Line: 2  Verse: s     
yam agne pr̥tsu martyam avā vājeṣu yaṃ junāḥ /

Line: 3  Verse: t     
sa yantā śaśvatīr iṣaḥ //

Line: 4  Verse: u     
vasūnāṃ rudrāṇām ādityānāṃ pannejanī stʰa /

Verse: v     
vasavo rudrā ādityā etā vaḥ pannejanīḥ /

Line: 5  Verse: w     
samudraṃ gandʰarveṣṭʰām anvātiṣṭʰata /

Line: 6  Verse: x     
vātasya patmaneḍitā /

Verse: y     
vāmyā te saṃdr̥śi viśvaṃ reto dʰiṣīya tava vāmy anu saṃdr̥śi //


Section: 17  
Line: 9  Verse: a     
nigrābʰyā stʰa devaśrutaḥ śukrāḥ śukrabʰr̥taḥ /

Verse: b     
āyur me tarpayata /

Line: 10  Verse: c     
prāṇaṃ me tarpayata /

Verse: d     
vyānaṃ me tarpayata /

Verse: e     
apānaṃ me tarpayata /

Line: 11  Verse: f     
cakṣur me tarpayata /

Verse: g     
śrotraṃ me tarpayata /

Verse: h     
vācaṃ me tarpayata /

Verse: i     
ātmānaṃ me tarpayata /

Line: 12  Verse: j     
prajāṃ me tarpayata /

Verse: k     
paśūn me tarpayata /

Verse: l     
gr̥hān me tarpayata /

Line: 13  Verse: m     
gaṇān me tarpayata /

Verse: n     
te me vitr̥ṣan //

Line: 14  Verse: o     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade /

Line: 15  Verse: p     
grāvāsy adʰvarakr̥d devebʰyaḥ /

Verse: q     
ūrdʰvam imam adʰvaraṃ kr̥dʰi /

Line: 16  Verse: r     
uttamena pavinendrāya suṣuttamaṃ madʰumantaṃ payasvantam /

Verse: s     
indrāya tvābʰimātigʰna indrāya tvā sahoda indrāya tvā vasumata indrāya tvā rudravata indrāya tvādityavate 'gnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabʰr̥te viṣṇave tvā /

Line: 19  Verse: t     
yat te soma divi jyotir yat pr̥tʰivyāṃ yad urāv antarikṣe tenāsmai yajñapataya uru rāye kr̥dʰi /

Line: 21  Verse: u     
adʰi dʰātre vocaḥ //

Page: 30  
Line: 1  Verse: v     
śvātrā stʰa vr̥traturo rādʰogūrtā amr̥tasya patnīḥ /

Line: 2  Verse: w     
devīr devatremaṃ yajñaṃ dʰattopahūtāḥ somasya pibata //

Line: 3  Verse: x     
bʰaiḥ /

Verse: y     
saṃbʰittʰāḥ /

Verse: z     
dʰiṣaṇe īḍite īḍayetʰām /

Line: 4  Verse: aa     
ūrjaṃ dadʰātʰām /

Verse: ab     
ūrjam asmāsu dʰattam /

Verse: ac     
vāṃ hiṃsiṣam /

Verse: ad     
yuvam asmān hiṃsiṣṭam /

Line: 5  Verse: ae     
prāg apāg udag adʰarāk tās tvā diśa ādʰāvantu /

Line: 6  Verse: af     
amba nisvara /

Verse: ag     
sam arīr vidam //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.