TITUS
Text collection: YVB 
Black Yajur-Veda
Text: KapS 
Kapiṣṭhala-Kaṭha-Saṃhitā

On the basis of the edition by
Raghu Vira,
Kapiṣṭhala-Kaṭha-Saṃhitā: A text of the Black Yajurveda.
Critically Edited for the First Time.
Delhi, Meharchand Lachhmandas 1968

electronically prepared by Makoto Fushimi, Ōsaka, 2015;
TITUS version by Jost Gippert,
Frankfurt a/M, 4.5.2016


Divisions: adʰyāya - section - verse / page - line.
N.B. The numbering of the edition 1932 is different.



Adhyaya: 1 
Section: 1 
Page: 3 
Line: 1  Verse: a     om /

Line: 2  Verse: b     
iṣe tvorje tvā /

Verse: c     
vāyava stʰopāyava stʰa /

Verse: d     
devo vaḥ savitā prārpayatu śreṣṭʰatamāya karmaṇe /

Line: 3  Verse: e     
āpyāyadʰvam agʰnyā devabʰāgaṃ prajāvatīr anamīvā ayakṣmāḥ /

Line: 4  Verse: f     
va stena īśata māgʰaśaṃsaḥ /

Verse: g     
pari vo rudrasya hetir vr̥ṇaktu /

Line: 5  Verse: h     
dʰruvā asmin gopatau syāta bahvīḥ /

Line: 6  Verse: i     
yajamānasya paśūn pāhi /

Verse: j     
vasoḥ pavitram asi śatadʰāraṃ vasūnāṃ pavitram asi sahasradʰāram //


Section: 2  
Line: 9  Verse: a     
gʰoṣad asi /

Verse: b     
niṣṭaptaṃ rakṣaḥ /

Verse: c     
preyam agād dʰiṣaṇā barhir accʰa manunā kr̥tā svadʰayā vitaṣṭā /

Line: 10  Verse: d     
urv antarikṣaṃ vīhi /

Verse: e     
indrasya pariṣūtam asi /

Line: 11  Verse: f     
mādʰo mopari parus ta r̥dʰyāsam /

Verse: g     
āccʰettā te riṣat /

Line: 12  Verse: h     
deva barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema /

Line: 13  Verse: i     
adityā rāsnāsīndrāṇyāḥ saṃnahanam /

Verse: j     
pūṣā te grantʰiṃ gratʰnātu /

Page: 4  
Line: 1  Verse: k     
sa te stʰāt /

Verse: l     
indrasya tvā bāhubʰyām udyaccʰe br̥haspates tvā mūrdʰnāharāmi /

Line: 2  Verse: m     
devaṅgamam asi /

Verse: n     
tad āharanti kavayaḥ purastād devebʰyo juṣṭam iha barhir āsade //


Section: 3  
Line: 5  Verse: a     
mātariśvano gʰarmo 'si /

Verse: b     
dyaur asi pr̥tʰivy asi /

Verse: c     
viśvadʰāyāḥ pareṇa dʰāmnā /

Line: 6  Verse: d     
ahrutāsi hvāḥ /
      
FN emended. Ed.: ahutāsi. cf. 46.2:335.3.

Verse: e     
viśvāyuḥ viśvavyacāḥ viśvadʰāyāḥ /

Line: 7  Verse: f     
huta stoko huto drapsaḥ /

Verse: g     
agnaye br̥hate nākāya svāhā dyāvāpr̥tʰivībʰyām //

Line: 9  Verse: h     
saṃpr̥cyadʰvam r̥tāvarīr ūrmiṇā madʰumattamāḥ /
      
FN emended. Ed.: ūrmilā. Oertel, p.3, n.1.

Line: 10  Verse: i     
mandrā dʰanasya sātaye //

Line: 11  Verse: j     
indrasya tvā bʰāgaṃ somenātanacmi /

Verse: k     
adastam asi viṣṇave /

Line: 12  Verse: l     
viṣṇo havyaṃ rakṣasva //


Section: 4  
Line: 14  Verse: a     
karmaṇe vām /

Verse: b     
vānaspatyam asi /

Verse: c     
niṣṭaptaṃ rakṣaḥ /

Verse: d     
urv antarikṣaṃ vīhi /

Line: 15  Verse: e     
dʰūr asi dʰūrva dʰūrvantaṃ yo 'smān dʰūrvati taṃ dʰūrva yaṃ vayaṃ dʰūrvāmas taṃ ca dʰūrva /

Line: 16  Verse: f     
devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam /

Line: 17  Verse: g     
viṣṇoḥ kramo 'si /

Verse: h     
ahrutam asi havirdʰānam /
      
FN emended. Ed.: ahutam. cf. 46.3:336.18.

Page: 5  
Line: 1  Verse: i     
mitrasya tvā cakṣuṣā prekṣe /

Verse: j     
uru tvā vātāya devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye juṣṭaṃ nirvapāmi /

Line: 3  Verse: k     
yaccʰantu tvā pañca /

Verse: l     
rakṣāyai tvā nārātyai /

Verse: m     
idaṃ devānām idaṃ naḥ saha /

Line: 4  Verse: n     
svar abʰivyakʰyam /

Verse: o     
dr̥ṃhantāṃ duryāḥ svāhā pr̥tʰivyām /

Line: 5  Verse: p     
urv antarikṣaṃ prehi /

Verse: q     
agne havyaṃ rakṣasva //


Section: 5  
Line: 8  Verse: a     
viṣṇor manasā pūte stʰaḥ /

Verse: b     
devo vaḥ savitā punātv accʰidreṇa pavitreṇa sūryasya raśmibʰiḥ /

Line: 9  Verse: c     
agnaye tvā juṣṭaṃ prokṣāmi /

Line: 10  Verse: d     
śundʰantāṃ pātrāṇi devayajyāyai /

Verse: e     
yad vo 'śuddʰaḥ parājagʰāna tad va etena śundʰantām /

Line: 11  Verse: f     
avadʰūtaṃ rakṣo 'vadʰūtārātiḥ /

Verse: g     
adityās tvag asi prati tvā pr̥tʰivī vettu /

Line: 12  Verse: h     
adʰiṣavaṇam asi vānaspatyaṃ prati tvādityās tvag vettu /

Line: 13  Verse: i     
agnes tanūr asi vāco visarjanam /

Line: 14  Verse: j     
devavītaye tvā gr̥hṇāmi /

Verse: k     
br̥hadgrāvāsi vānaspatyaḥ /

Verse: l     
sa devebʰyo havyaṃ śamnīṣva /

Line: 15  Verse: m     
suśami śamnīṣva /

Verse: n     
adrir asi ślokakr̥t /

Line: 16  Verse: o     
apahataṃ rakṣo 'pahatārātiḥ /

Verse: p     
vayaṃ saṃgʰātaṃsaṃgʰātaṃ jayema /

Verse: q     
varṣavr̥ddʰam asi prati tvā varṣavr̥ddʰaṃ vettu /

Line: 17  Verse: r     
parāpūtaṃ rakṣaḥ parāpūtārātiḥ /

Line: 18  Verse: s     
nirasto agʰaśaṃsaḥ /

Verse: t     
vāyur va iṣa ūrje vivinaktu //


Section: 6  
Line: 21  Verse: a     
avadʰūtaṃ rakṣo 'vadʰūtārātiḥ /

Verse: b     
adityās tvag asi prati tvā pr̥tʰivī vettu /

Page: 6  
Line: 1  Verse: c     
dʰiṣaṇāsi pārvatī prati tvādityās tvag vettu /

Line: 2  Verse: d     
pr̥tʰivīṃ dr̥ṃha /

Verse: e     
dʰiṣaṇāsi pārvateyī prati tvā pārvatī vettu /

Line: 3  Verse: f     
divaṃ dr̥ṃha /

Verse: g     
divaḥ skambʰany asi /

Verse: h     
dʰānyam asi /

Verse: i     
dʰinuhi devān /

Line: 4  Verse: j     
prāṇāya tvā vyānāya tvāpānāya tvā /

Verse: k     
dīrgʰām anu prasitim /

Line: 5  Verse: l     
āyuṣe tvā /

Verse: m     
devo vaḥ savitā hiraṇyapāṇiḥ pratigr̥hṇātu /

Line: 6  Verse: n     
adabdʰena vaś cakṣuṣāvapaśyāmi //


Section: 7  
Line: 8  Verse: a     
nirdagdʰaṃ rakṣaḥ /

Verse: b     
apāgne agnim āmādaṃ jahi niḥ kravyādaṃ sedʰa /

Line: 9  Verse: c     
ā devayajanaṃ vaha /

Verse: d     
dʰruvam asi pr̥tʰivīṃ dr̥ṃha /

Verse: e     
āyur dehi prāṇaṃ dehi /

Line: 10  Verse: f     
sajātān asmai yajamānāya parivaha /

Verse: g     
dʰaruṇam asy antarikṣaṃ dr̥ṃha /

Line: 11  Verse: h     
cakṣur dehi śrotraṃ dehi /

Verse: i     
sajātān asmai yajamānāya parivaha /

Line: 12  Verse: j     
dʰartram asi divaṃ dr̥ṃha /

Verse: k     
ojo dehi balaṃ dehi /

Verse: l     
sajātān asmai yajamānāya parivaha /

Line: 13  Verse: m     
dʰarmāsi diśo dr̥ṃha /

Verse: n     
rayiṃ dehi poṣaṃ dehi /

Line: 14  Verse: o     
sajātān asmai yajamānāya parivaha /

Verse: p     
yantram asy āśā dr̥ṃha /

Line: 15  Verse: q     
rūpaṃ dehi varṇaṃ dehi /
      
FN emended. Ed.: vaṇa. cf. 46.6:339.20.

Verse: r     
sajātān asmai yajamānāya parivaha /

Line: 16  Verse: s     
cita stʰa paricito yajamānasya sajātāḥ /

Verse: t     
bʰr̥gūṇām aṅgirasāṃ tapasā tapyadʰvam //


Section: 8  
Line: 19  Verse: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye juṣṭaṃ saṃvapāmi /

Line: 20  Verse: b     
sam āpa oṣadʰībʰiḥ sam oṣadʰayo rasena madʰunā madʰumatīḥ pr̥cyantām /

Line: 21  Verse: c     
yad vo revatī revatyaṃ yad vo haviṣyā haviṣyaṃ yad vo jagatīr jagatyaṃ tenāsmai yajñapataya āśāsānā madʰunā madʰumatīḥ saṃpr̥cyadʰvam /

Line: 23  Verse: d     
janayatyai tvā /

Verse: e     
makʰasya śiro 'si /

Page: 7  
Line: 1  Verse: f     
gʰarmo 'si viśvāyuḥ /

Verse: g     
uru pratʰasvoru te yajñapatiḥ pratʰatām /

Line: 2  Verse: h     
pratyuṣṭaṃ rakṣaḥ /

Verse: i     
devas tvā savitā śrapayatu varṣiṣṭʰe 'dʰi nāke /

Line: 3  Verse: j     
agnis te tanvaṃ hiṃsīt /

Verse: k     
agne brahma gr̥hṇīṣva /

Line: 4  Verse: l     
ekatāya svāhā /

Verse: m     
dvitāya svāhā /

Verse: n     
tritāya svāhā //


Section: 9  
Line: 7  Verse: a     
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām ādade /

Line: 8  Verse: b     
indrasya bāhur asi dakṣiṇaḥ sahasrabʰr̥ṣṭiḥ śatatejāḥ /

Line: 9  Verse: c     
vāyur asi tigmatejāḥ /

Verse: d     
pr̥tʰivi devayajany oṣadʰyās te mūlaṃ hiṃsiṣam /

Line: 10  Verse: e     
vrajaṃ gacʰa goṣṭʰānam /

Verse: f     
varṣatu te dyauḥ /

Verse: g     
badʰāna deva savitaḥ paramasyāṃ pr̥tʰivyāṃ śatena pāśair yo asmān dipsati yaṃ vayaṃ dipsāmas tam ato mauk /

Line: 12  Verse: h     
drapsas te dyāṃ skan /

Verse: i     
vrajaṃ gaccʰa goṣṭʰānam /

Line: 13  Verse: j     
varṣatu te dyauḥ /

Verse: k     
badʰāna deva savitaḥ paramasyāṃ pr̥tʰivyāṃ śatena pāśair yo asmān dipsati yaṃ vayaṃ dipsāmas tam ato mauk /

Line: 15  Verse: l     
ararur dyāṃ paptat /

Verse: m     
vrajaṃ gaccʰa goṣṭʰānam /

Verse: n     
varṣatu te dyauḥ /

Line: 16  Verse: o     
badʰāna deva savitaḥ paramasyāṃ pr̥tʰivyāṃ śatena pāśair yo asmān dipsati yaṃ vayaṃ dipsāmas tam ato mauk /

Line: 17  Verse: p     
apārarum adevayajanaṃ pr̥tʰivyā devayajanāj jahi //

Line: 19  Verse: q     
imāṃ naraḥ kr̥ṇuta vedim eta devebʰyo juṣṭām adityā upastʰe /

Line: 20  Verse: r     
imāṃ devā ajuṣanta viśve rāyaspoṣā yajamānaṃ viśantu //

Line: 21  Verse: s     
vasavas tvā parigr̥hṇantu gāyatreṇa ccʰandasā /

Verse: t     
rudrās tvā parigr̥hṇantu traiṣṭubʰena ccʰandasā /

Line: 22  Verse: u     
ādityās tvā parigr̥hṇantu jāgatena ccʰandasā /

Line: 24  Verse: v     
purā krūrasya visr̥po virapśinn udādāya pr̥tʰivīṃ jīradānum /

Page: 8  
Line: 1  Verse: w     
tām airayaṃś candramasi svadʰābʰis tāṃ dʰīrāso anudr̥śyāyajanta //


Section: 10  
Line: 4  Verse: a     
pr̥śnyāḥ payo 'si /

Verse: b     
tasya te 'kṣīyamāṇasya pinvamānasya pinvamānaṃ nirvapāmi /

Line: 5  Verse: c     
iṣe tvā /

Verse: d     
adabdʰena tvā cakṣuṣāvapaśyāmi /

Line: 6  Verse: e     
ūrje tvā /

Verse: f     
agner jihvāsi suhūr devebʰyaḥ /

Verse: g     
dʰāmnedʰāmne tvā yajuṣeyajuṣe /

Line: 7  Verse: h     
havir asi vaiśvānaram unnītaśuṣmaṃ satyaujāḥ /

Line: 8  Verse: i     
saho nāmāsi sahasvārātiṃ sahasva pr̥tanāyataḥ /

Verse: j     
sahasravīryam asi tan jinva /

Line: 9  Verse: k     
tejo 'si śukram asi jyotir asi /

Verse: l     
dʰāmāsi priyaṃ devānām anādʰr̥ṣṭaṃ devayajanam /

Line: 10  Verse: m     
devavītaye tvā gr̥hṇāmi /

Line: 11  Verse: n     
niṣṭaptaṃ rakṣaḥ /

Verse: o     
aniśitā stʰa sapatnakṣayaṇīḥ /

Verse: p     
prāṇaṃ vācaṃ nirmr̥kṣam /

Line: 12  Verse: q     
vājinaṃ tvā vājin vājajityāyai saṃmārjmi /

Line: 13  Verse: r     
cakṣuḥ śrotraṃ nirmr̥kṣam /

Verse: s     
vājinīṃ tvā vājini vājajityāyai saṃmārjmi /

Line: 14  Verse: t     
prajāṃ yoniṃ nirmr̥kṣam /

Verse: u     
vājinīṃ tvā vājini vājajityāyai saṃmārjmi //


Section: 11  
Line: 17  Verse: a     
devīr āpo agregvaḥ premaṃ yajñaṃ nayata /

Verse: b     
pra yajñapatiṃ tirata /

Line: 18  Verse: c     
yuṣmān indro 'vr̥ṇīta vr̥tratūrye /

Verse: d     
yūyam indram avr̥ṇīdʰvaṃ vr̥tratūrye /

Line: 19  Verse: e     
prokṣitā stʰa /

Verse: f     
kr̥ṣṇo 'sy ākʰareṣṭʰo 'gnaye tvā juṣṭaṃ prokṣāmi /

Page: 9  
Line: 1  Verse: g     
vedir asi barhiṣe tvā juṣṭaṃ prokṣāmi /

Verse: h     
barhir asi srugbʰyas tvā juṣṭaṃ prokṣāmi /

Line: 2  Verse: i     
pitr̥̄ṇāṃ bʰāgadʰeyī stʰa /

Verse: j     
ūrjā pr̥tʰivīṃ gaccʰata /

Line: 3  Verse: k     
viṣṇo stupo 'si /

Verse: l     
ūrṇamradaṃ pratʰasva svāsastʰaṃ devebʰyaḥ /

Line: 4  Verse: m     
gandʰarvo 'si viśvāvasur viśvasmād r̥ṣato yajamānasya paridʰir iḍa īḍitaḥ /

Line: 5  Verse: n     
indrasya bāhur asi dakṣiṇa iḍa īḍitaḥ /

Verse: o     
mitrāvaruṇau tvā paridʰattāṃ dʰruveṇa dʰarmaṇā //

Line: 7  Verse: p     
vītihotraṃ tvāgne dyumantaḥ samidʰīmahi /

Line: 8  Verse: q     
agne br̥hantam adʰvare //

Line: 9  Verse: r     
sūryas tvā purastāt pātu kasyāścid abʰiśastyāḥ /

Line: 10  Verse: s     
varṣiṣṭʰe 'dʰi nāke /

Line: 11  Verse: t     
savitur bāhū stʰo devajanānāṃ vidʰaraṇī /

Verse: u     
vasūnāṃ rudrāṇām ādityānāṃ sadanam asi /

Line: 12  Verse: v     
juhv ehi gʰr̥tācī dyaur janmanāditir accʰinnapatrā priyā devānāṃ priyeṇa dʰāmnā priye sadasi sīda /

Line: 13  Verse: w     
upabʰr̥d ehi gʰr̥tācy antarikṣaṃ janmanāditir accʰinnapatrā priyā devānāṃ priyeṇa dʰāmnā priye sadasi sīda /

Line: 15  Verse: x     
dʰruva ehi gʰr̥tācī pr̥tʰivī janmanāditir accʰinnapatrā priyā devānāṃ priyeṇa dʰāmnā priye sadasi sīda /

Line: 17  Verse: y     
dʰruvā asadann r̥tasya yonau /

Verse: z     
viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //


Section: 12  
Page: 10  
Line: 1  Verse: a     
bʰuvanam asi vipratʰasva /

Verse: b     
agnir yaṣṭedaṃ namaḥ /

Verse: c     
juhv ehy agnis tvāhvayatu devayajyāyai /

Line: 2  Verse: d     
upabʰr̥d ehi devas tvā savitāhvayatu devayajyāyai /

Line: 3  Verse: e     
aṅgʰriṇā viṣṇū vām avakramiṣam /

Verse: f     
pāhi māgne duścaritād ā sucarite bʰaja /

Line: 4  Verse: g     
vijihātʰāṃ saṃtāptam /

Line: 5  Verse: h     
lokaṃ me lokakr̥tau kr̥ṇutam /

Verse: i     
viṣṇo stʰāmnaḥ /

Verse: j     
ita indro vīryam akr̥ṇot //

Line: 7  Verse: k     
ūrdʰvo adʰvaro divispr̥g ahruto yajño yajñapateḥ /
      
FN emended. Ed.: ahuto. cf. 46.11:346.13.

Line: 8  Verse: l     
indravān br̥had bʰāḥ svāhā //

Line: 9  Verse: m     
saṃ jyotiṣā jyotiḥ /

Verse: n     
vājasyāhaṃ prasavenāgnīṣomābʰyāṃ devatayorjjayāmi /
      
FN KS.1.12:7.4, 31.11:14.2: devatayojjayāmi.

Line: 10  Verse: o     
vājasyāhaṃ prasavenāgnīṣomābʰyāṃ devatayāmuṃ pratinudāmi /

Line: 12  Verse: p     
pr̥tʰivyai tvāntarikṣāya tvā dive tvā /

Verse: q     
aktaṃ rihāṇā vyantu vayaḥ /

Line: 14  Verse: r     
marutāṃ pr̥ṣatī vaśā pr̥śnir bʰūtvā divaṃ gaccʰa /

Line: 15  Verse: s     
tato no vr̥ṣṭim areya //

Line: 16  Verse: t     
ahīnaḥ prāṇaḥ /

Verse: u     
cakṣuṣpā asi cakṣur me pāhi //

Line: 17  Verse: v     
yaṃ paridʰiṃ paryadʰattʰā agne deva paṇibʰir idʰyamānaḥ /

Line: 18  Verse: w     
taṃ ta etam anu joṣaṃ bʰarāmy eṣa tvan ned apacetayātai //

Page: 11  
Line: 1  Verse: x     
yajamānaṃ pratʰata //

Line: 2  Verse: y     
saṃsrāvabʰāgās taviṣā br̥hantaḥ prastareṣṭʰāḥ paridʰīyāś ca devāḥ /

Line: 3  Verse: z     
yajñasya gopā uta rakṣitāraḥ svāhā devā amr̥tā mādayantām //

Line: 4  Verse: aa     
agne 'dabdʰāyo 'śīrtatano pāhi divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyāḥ /

Line: 5  Verse: ab     
aviṣaṃ naḥ pituṃ kr̥dʰi /

Line: 6  Verse: ac     
sudʰīn yonīn suṣadāṃ pr̥tʰivīm //

Line: 7  Verse: ad     
gʰr̥tavantaṃ kulāyinaṃ rāyaspoṣaṃ sahasriṇam /

Line: 8  Verse: ae     
vedo vājaṃ dadātu naḥ //

Line: 9  Verse: af     
devā gātuvido gātuṃ vittvā gātum ita /

Verse: ag     
manasaspata imaṃ devayajñaṃ svāhā vāci svāhā vāte dʰāḥ //


Section: 13  
Line: 13  Verse: a     
ārdradānava stʰa jīvadānava stʰa /

Verse: b     
āpa undantu jīvase dīrgʰāyutvāya varcase /

Line: 14  Verse: c     
oṣadʰe trāyasvainam /

Verse: d     
svadʰite mainaṃ hiṃsīḥ /

Line: 15  Verse: e     
devāyur imān pravapet /

Verse: f     
svasty uttarān aśīya //

Line: 16  Verse: g     
āpo asmān mātaraḥ sūdayantu gʰr̥tena gʰr̥tapvaḥ punantu /

Line: 17  Verse: h     
viśvaṃ hi ripraṃ pravahantu devīr ud id ābʰyaḥ śucir ā pūta emi //

Line: 18  Verse: i     
śaṃ na āpo dʰanvanyāḥ śaṃ naḥ santv anūpyāḥ /

Line: 19  Verse: j     
śaṃ naḥ samudriyāḥ santu śam u naḥ santu kūpyāḥ //

Line: 20  Verse: k     
somasya dātram asi tanūr asi tanvaṃ me pāhi /

Verse: l     
mahīnāṃ payo 'sy apām oṣadʰīnāṃ rasaḥ /

Line: 21  Verse: m     
varcodʰā asi varco me dʰehi /

Verse: n     
vr̥trasyāsi kanīnikāntar ahaṃ tvayā dveṣam antar arātīr dadʰe /

Page: 12  
Line: 1  Verse: o     
cakṣurdʰā asi cakṣur me dʰehi /

Line: 2  Verse: p     
citpatis tvā punātu /

Verse: q     
vākpatis tvā punātu //

Line: 4  Verse: r     
devas tvā savitā punātv accʰidreṇa pavitreṇa / sūryasya raśmibʰiḥ //

Line: 6  Verse: s     
tasya te pavitrapate pavitreṇa yasmai kaṃ pune tac cʰakeyam //


Section: 14  
Line: 9  Verse: a     
ākūtyai prayuje 'gnaye svāhā /

Verse: b     
medʰāyai manase 'gnaye svāhā /

Line: 10  Verse: c     
dīkṣāyai tapase 'gnaye svāhā /

Verse: d     
sarasvatyai pūṣṇe 'gnaye svāhā //

Line: 11  Verse: e     
āpo devīr br̥hatīr viśvaśambʰuvo dyāvāpr̥tʰivī uro antarikṣa /

Line: 12  Verse: f     
br̥haspataye haviṣā vidʰema // svāhā //

Line: 13  Verse: g     
viśvo devasya netur marto vurīta sakʰyam /

Line: 14  Verse: h     
viśvo rāya iṣudʰyati dyumnaṃ vurīta puṣyatu svāhā //
      
FN Oertel, Zur Kapiṣṭʰala-Kaṭʰa-Saṃhitā, p. 9

Line: 15  Verse: i     
indrāgnī dyāvāpr̥tʰivī āpa oṣadʰaya uro antarikṣānu me dīkṣāṃ dīkṣāpatayo manyadʰvam anu tapas tapaspatayo 'gniś ca /

Line: 16  Verse: j     
deva sūryeṣam ūrjaṃ dadʰātana /

Line: 17  Verse: k     
deva savitas tvaṃ dīkṣāṇāṃ dīkṣāpatir asi /

Line: 18  Verse: l     
ittʰaṃ santaṃ pāhi /

Verse: m     
ā modr̥caḥ pāhi //


Section: 15  
Line: 21  Verse: a     
r̥ksāmayoḥ śilpe stʰas te vām ārabʰe /

Verse: b     
ā modr̥caḥ pātam /

Line: 22  Verse: c     
śarmāsi śarma yajamānasya /

Verse: d     
namas te astu /

Verse: e     
hiṃsīḥ //

Line: 23  Verse: f     
imāṃ dʰiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiṣādʰi /

Line: 24  Verse: g     
yayāti viśvā duritā tarema sutarmāṇam adʰi nāvaṃ ruheyam //

Page: 13  
Line: 1  Verse: h     
imāṃ su nāvam āruham ariṣṭāṃ pārayiṣṇum /

Line: 2  Verse: i     
śatāritrāṃ svastaye //

Line: 3  Verse: j     
ūrg asy āṅgirasy ūrṇamradā ūrjaṃ mayi dʰehi /

Verse: k     
hiṃsīḥ /

Line: 4  Verse: l     
somasya nīvir asi hiṃsīḥ /

Verse: m     
indrasya yonir asi hiṃsīḥ /

Line: 5  Verse: n     
kr̥ṣyai tvā susasyāyai /

Verse: o     
utkr̥dʰi /

Verse: p     
viṣṇoḥ śarmāsi śarma yajamānasya /

Line: 6  Verse: q     
namas te astu /

Verse: r     
hiṃsīḥ /

Verse: s     
nakṣatrāṇāṃ mātikāśāt pāhi /

Line: 7  Verse: t     
sūpastʰāvā vanaspata ūrdʰvo pāhy odr̥caḥ //


Section: 16  
Line: 10  Verse: a     
svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pr̥tʰivyāḥ svāhoror antarikṣāt svāhā vātāt pratigr̥hṇāmi /

Line: 11  Verse: b     
vrataṃ kr̥ṇutedaṃ śakeyam /

Page: 14  
Line: 1  Verse: c     
daivīṃ dʰiyaṃ manāmahe sumr̥ḍīkām abʰiṣṭaye /

Line: 2  Verse: d     
varcodʰāṃ viśvadʰāyasaṃ sutīrtʰā no asad vaśe //

Line: 3  Verse: e     
ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te naḥ pāntu /

Line: 4  Verse: f     
tebʰyaḥ svāhā //

Line: 5  Verse: g     
agne tvaṃ su jāgr̥hi vayaṃ su mandiṣāmahe /

Line: 6  Verse: h     
gopāya no aprayuccʰan prabudʰe naḥ punas kr̥dʰi //

Line: 7  Verse: i     
tvam agne vratapā asi deva ā martyeṣv ā /

Line: 8  Verse: j     
tvaṃ yajñeṣv īḍyaḥ //

Line: 9  Verse: k     
pūṣā sanīnāṃ somo rādʰasām /

Verse: l     
rāsveyat soma /

Verse: m     
ā bʰūyo bʰara /

Line: 10  Verse: n     
devaḥ savitā vasor vasudāvā /

Verse: o     
pr̥ṇan pūrtyā virādʰiṣṭa /

Line: 11  Verse: p     
māham āyuṣā varcasā virādʰiṣi /

Verse: q     
devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvāṃs taṃ vo kramiṣam /

Line: 12  Verse: r     
sakṣehi te yajñiyā tanūs tayāroha //

Line: 14  Verse: s     
ayaṃ te yonir r̥tviyo yato jāto arocatʰāḥ /

Line: 15  Verse: t     
taṃ jānann agna āroha tato no vardʰayā rayim //

Line: 16  Verse: u     
edam aganma devayajanaṃ pr̥tʰivyā yatra devā ajuṣanta viśve /

Line: 17  Verse: v     
r̥ksāmābʰyāṃ saṃcaranto yajurbʰī rāyaspoṣeṇa sam iṣā madema //


Section: 17  
Page: 15  
Line: 3  Verse: a     
iyaṃ te śukra tanūr idaṃ varcas tayā saṃbʰava bʰrājaṃ gaccʰa /

Verse: b     
jūr asi dʰr̥tā manasā juṣṭā viṣṇave /

Line: 4  Verse: c     
tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /

Line: 5  Verse: d     
śukram asi candram asy amr̥tam asi vaiśvadevaṃ havir asi /

Line: 6  Verse: e     
cid asi manāsi dʰīr asi dakṣiṇāsi yajñiyāsi kṣatriyāsy aditir asy ubʰayataśśīrṣṇī /

Line: 7  Verse: f     
suprācī supratīcī bʰava /

Line: 8  Verse: g     
mitras tvā padi badʰnātu /

Verse: h     
pūṣādʰvanas pātu /

Verse: i     
indrāyādʰyakṣāya /

Line: 9  Verse: j     
anu tvā mātā manyatām anu pitānu bʰrātā sagarbʰyo 'nu sakʰā sayūtʰyaḥ /

Line: 10  Verse: k     
devi devam accʰehi /

Verse: l     
indrāya somam /

Line: 11  Verse: m     
rudras tvāvartayatu /

Verse: n     
svasti somasakʰā punar eti //


Section: 18  
Line: 14  Verse: a     
vasvy asi rudrāsy aditir asy ādityāsi candrāsi rudrāsi /

Line: 15  Verse: b     
br̥haspatis tvā sumne ramṇātu /

Verse: c     
rudro vasubʰir ācake /

Verse: d     
pr̥tʰivyās tvā mūrdʰann ājigʰarmi devayajana iḍāyās pade gʰr̥tavati svāhā /

Line: 17  Verse: e     
idam ahaṃ rakṣaso grīvā apikr̥ntāmi /

Verse: f     
asme ramasva /

Verse: g     
asme te rāyaḥ /

Line: 18  Verse: h     
me rayaḥ /

Verse: i     
māhaṃ rāyaspoṣeṇa viyoṣam /

Verse: j     
saṃ devī devyorvaśyākʰyata /

Line: 19  Verse: k     
suretā reto dadʰānās tvaṣṭr̥mantas tvā sapema //


Section: 19  
Line: 22  Verse: a     
āsmāko 'si śukras te grahaḥ //

Line: 23  Verse: b     
abʰi tyaṃ devaṃ savitāram oṇyoḥ kavikratum /

Line: 24  Verse: c     
arcāmi satyasavasaṃ ratnadʰām abʰi priyaṃ matiṃ kavim //

Line: 25  Verse: d     
ūrdʰvā yasyāmatir bʰā adidyutat savīmani /

Page: 16  
Line: 1  Verse: e     
hiraṇyapāṇir amimīta sukratuḥ kr̥pā svaḥ //

Line: 2  Verse: f     
prajābʰyas tvā prajās tvānuprāṇantu /

Verse: g     
somaṃ te krīṇāmy ūrjasvantaṃ payasvantaṃ vīryavantaṃ bahvargʰam /

Line: 3  Verse: h     
śukraṃ te śukreṇa candraṃ candreṇāmr̥tam amr̥tena krīṇāmi /

Line: 4  Verse: i     
śakma yat te goḥ /

Verse: j     
asme te candrāṇi /

Line: 5  Verse: k     
tapasas tanūr asi prajāpater varṇaḥ /

Verse: l     
sahasrapoṣaṃ puṣyantī /

Line: 6  Verse: m     
parameṇa paśunā krīyase /

Verse: n     
asme te bandʰuḥ /

Verse: o     
mitro na ehi sumitradʰāḥ /

Line: 7  Verse: p     
indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam /

Line: 8  Verse: q     
svāna bʰrājāṅgʰāre bambʰāre hasta suhasta kr̥śānav ete vaḥ somakrayaṇās tān rakṣadʰvaṃ vo dabʰan //

Line: 10  Verse: r     
ud āyuṣā svāyuṣod rasenauṣadʰīnām /

Line: 11  Verse: s     
ut parjanyasya vr̥ṣṭyod astʰām amr̥tāṃ anu //

Line: 12  Verse: t     
urv antarikṣaṃ vīhi //

Line: 13  Verse: u     
api pantʰām aganmahi svastigām anehasam /

Line: 14  Verse: v     
yena viśvāḥ pari dviṣo vr̥ṇakti vindate vasu //

Line: 15  Verse: w     
adityās tvag asy adityāḥ sadane sīda //

Line: 16  Verse: x     
astabʰnād dyām asuro viśvavedā amimīta varimāṇaṃ pr̥tʰivyāḥ /

Line: 17  Verse: y     
āsīdad viśvā bʰuvanāni samrāḍ viśvettāni varuṇasya vratāni //

Line: 18  Verse: z     
vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo agʰnyāsu /

Line: 19  Verse: aa     
hr̥tsu kratuṃ varuṇo vikṣv agniṃ divi sūryam adadʰāt somam adrau //

Line: 20  Verse: ab     
sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām /

Line: 21  Verse: ac     
yad etaśobʰir īyase bʰrājamāno vipaścitā //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kapisthala-Katha-Samhita.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.