TITUS
Text collection: YVB 
Black Yajur-Veda
Text: HirSS 
Hiraṇyakeśi- / Satyāṣāḍʰa-Śrautasūtra

On the basis of the edition
Satyāṣāḍʰaviracitaṃ Śrautasūtam,
10 vols
(Ānandāśramasaṃskr̥tagrantʰāvaliḥ, 53)
Delhi 1907-1932

electronically prepared by Makoto Fushimi, Ōsaka, 2015;
TITUS version by Jost Gippert,
Frankfurt a/M, 6.5.2016


Divisions: praśna - paṭala - kʰaṇḍa - sūtra - page



Prasna: 1 
Patala: 1 
Khanda: 1 
Page: 7 
Sutra: a     yajñaṃ vyākʰyāsyāmaḥ /

Page: 16 
Sutra: b     
sa tribʰir vedair vidʰīyate /

Page: 21 
Sutra: c     
r̥gvedena yajurvedena sāmavedena sarvair jyotiṣṭomaḥ /

Sutra: d     
r̥gvedayajurvedābʰyāṃ darśapūrṇamāsau /

Page: 22 
Sutra: e     
yajurvedenāgnihotram /

Sutra: f     
vidʰilakṣaṇāni karmāṇi /

Page: 24 
Sutra: g     
mantrabrāhmaṇayor vedanāmadʰeyam /

Page: 25 
Sutra: h     
karmavidʰānaṃ brāhmaṇāni /

Page: 26 
Sutra: i     
taccʰeṣo 'rtʰavādaḥ /

Page: 27 
Sutra: j     
nindā praśaṃsā /

Sutra: k     
parakr̥tiḥ purākalpaś ca /

Page: 28 
Sutra: l     
ato 'nye mantrāḥ /

Sutra: m     
laukikāḥ prayujyamānā amantrāḥ /

Sutra: n     
yatʰā putrasya nāmadʰeyaṃ dundubʰiśabdaś ca /

Sutra: o     
yajñakarmārtʰā mantrāḥ /

Page: 32 
Sutra: p     
rūpavipratiṣedʰāl laukikeṣu /

Sutra: q     
yatʰā gr̥hṇāmi te suprajāstvāya hastam \ imāṃ kʰanāmy oṣadʰīm \\ vaha vapāṃ jātavedaḥ pitr̥bʰyas \\ iti /

Page: 33 
Sutra: r     
yatʰopadiṣṭaṃ brāhmaṇavanto yatʰārūpam itare /

Page: 34 
Sutra: s     
śeṣasya vinidʰānam /

Sutra: t     
pāriplavārtʰā dāśatayyaḥ /

Sutra: u     
uttarayoḥ pavamānayoḥ stomābʰyāse sāmāni /

Page: 35 
Sutra: v     
tūṣṇīkeṣu prākr̥teṣu yajuḥ /

Page: 36 
Sutra: w     
vedaḥ karmanāmadʰeyena śrūyamāṇas tadartʰaḥ /

Sutra: x     
yatʰā vājapeyo yājyāpuronuvākyāś ca /

Sutra: y     
upām̐śu yajurvedena kriyate /

Page: 37 
Sutra: z     
anyatra pravarasaṃvādāśrāvaṇasaṃpraiṣebʰyaḥ /

Sutra: aa     
uccair itarābʰyām /

Sutra: ab     
sarvair upām̐śu //


Khanda: 2  
Sutra: a     
jyotiṣṭome prāg agnīṣomīyāt /

Page: 38 
Sutra: b     
yāvadartʰo 'pavr̥jyate sa ekamantraḥ /

Page: 39 
Sutra: c     
ādipradiṣṭā mantrā bʰavanti /

Sutra: d     
uttarāsyādinā pūrvasyāntaṃ vidyāt /

Page: 40 
Sutra: e     
mantrāntena karma saṃnipātayet /

Page: 41 
Sutra: f     
kriyamāṇe hautrāṇy ucyante /

Page: 42 
Sutra: g     
ekamantrāṇi karmāṇi /

Sutra: h     
samabʰyuccīyeran hautrāṇi /

Page: 43 
Sutra: i     
anyatra yājyānuvākyābʰyaḥ /

Sutra: j     
yatraikasmin dravye viceṣṭāpr̥tʰaktvenārtʰo niṣpadyate sakr̥d eva tatra mantraṃ brūyāt /

Page: 44 
Sutra: k     
yatʰā prokṣe yūpaccʰedane ca /

Sutra: l     
dravyapr̥tʰaktve 'bʰyāvartate /

Page: 45 
Sutra: m     
yatʰājyagrahaṇe lavane staraṇe ca /

Sutra: n     
artʰapr̥tʰaktvāt kaṇḍūyanamantro 'bʰyāvartate /

Page: 46 
Sutra: o     
parārtʰāny ekena kriyeran /

Sutra: p     
yatʰā kapālenopavapati yajamānena saṃmitaudumbarī bʰavati \\ iti /

Page: 47 
Sutra: q     
yajurvedenādʰvaryuḥ karoti /

Sutra: r     
r̥gvedena hotā /

Sutra: s     
sāmavedenodgātā /

Sutra: t     
sarvair brahmā /

Page: 48 
Sutra: u     
vacanalakṣaṇā itare /

Sutra: v     
asaṃbʰavād /

Sutra: w     
yatʰāśvamedʰe paśukarmasu /

Sutra: x     
āhavanīya āhutayo juhvā hūyante /

Page: 49 
Sutra: y     
uttarataupacāro vihāraḥ //

Khanda: 3  
Sutra: a     
prāṅnyāyāny udaṅnyāyāni pradakṣiṇaṃ yajñe karmāṇi karoti /

Page: 50 
Sutra: b     
na yajñāṅgenātmānam anyaṃ vābʰipariharati /

Sutra: c     
na vihārād upaparyāvartate /

Page: 51 
Sutra: d     
antarāṇi yajñāṅgāni bāhyāḥ kartāraḥ /

Sutra: e     
prācīnāvītī pitryāṇi karoti /

Sutra: f     
yajñopavītī darśapūrṇamāsayor agnihotre ca /

Sutra: g     
aniyamo 'nyatra /

Page: 52 
Sutra: h     
codanāsaṃyogāt pradʰānāny ekakālāni /

Sutra: i     
teṣāṃ vibʰavanti tantram aṅgāny avibʰavanty āvartante /

Page: 53 
Sutra: j     
nānākāleṣu pr̥tʰak /

Sutra: k     
yaḥ pradʰānasya kālaḥ so 'ṅgānām̐ sa deśaḥ sa kartā so 'gniḥ /

Page: 54 
Sutra: l     
ādʰānaprabʰr̥ti yāvajjīvaṃ pātrāṇi dʰāryante /

Sutra: m     
teṣāṃ pratitantram̐ sam̐skāro 'bʰyāvartate /

Page: 55 
Sutra: n     
sarvakāmau darśapūrṇamāsau /

Page: 56 
Sutra: o     
tau samānavidʰānau /

Sutra: p     
nirdeśād vyavatiṣṭʰete /

Page: 57 
Sutra: q     
tābʰyāṃ yāvajjīvaṃ yajate trim̐śataṃ varṣāṇi /

Sutra: r     
ekasmin prayoge sarvān kāmān kāmayeta prayogapr̥tʰaktve vaikaikam /

Page: 58 
Sutra: s     
pūrvā paurṇamāsy uttarāmāvāsyā /

Sutra: t     
paurṇamāsyāṃ paurṇamāsyā yajate 'māvāsyāyām amāvāsyayā /

Page: 59 
Sutra: u     
āgneyo 'ṣṭākapāla upām̐śuyājaś cāgnīṣomīyo vaiṣṇavaḥ prājāpatyo vāgnīṣomīyaś caikādaśakapālaḥ paurṇamāsyāṃ pradʰānāni /

Sutra: v     
nāsomāyājino brāhmaṇasyāgnīṣomīyaḥ puroḍāśo vidyata ity ekeṣām āgneyo 'ṣṭākapāla aindrāgna ekādaśakapālo dvādaśakapālo vāmāvāsyāyām asaṃnayata āgneyaḥ saṃnāyyaṃ ca saṃnayataḥ /

Page: 61 
Sutra: w     
tadaṅgam itare homāḥ /

Page: 62 
Sutra: x     
pūrvāṃ paurṇamāsīm upavaset /

Page: 63 
Sutra: y     
saṃpūrṇāṃ /

Page: 64 
Sutra: z     
pūrvām amāvāsyām /

Sutra: aa     
yad ahar na dr̥ṣyate //


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi- / Satyasadha-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.