TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 2
Previous part

Patala: 2 
Khanda: 5 
Sentence: 1    āgantrā samaganmahi pra sa mr̥tyuṃ yuyotana \ ariṣṭāḥ saṃcaremahi svasti caratādiha \ svastyā gr̥hebʰyaḥ \ iti pradakṣiṇamagniṃ parikrāmantamabʰimantrayate \1\
Sentence: 2    
atʰainamabʰivyāhārayati \ brahmacaryamāgāmupa nayasva brahmacārī bʰavāni devena savitrā prasūtaḥ \ iti \2\
Sentence: 3    
taṃ pr̥ccʰati \3\
Sentence: 4    
ko nāmāsi \ iti \4\
Sentence: 5    
asau \ ityācaṣṭe yatʰānāmā bʰavati \5\
Sentence: 6    
svasti deva savitarahamanenāmunodr̥camaśīya \ iti nāmanī gr̥hṇāti \6\
Sentence: 7    
śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye \ śaṃ yorabʰisravantu naḥ \ iti mārjayete \7\
Sentence: 8    
atʰāsya dakṣiṇena hastena dakṣiṇamaṃsamanvārabʰya savyena savyaṃ vyāhr̥tibʰiḥ sāvitryeti dakṣiṇaṃ bāhumabʰyātmannupanayate \ devasya tvā savituḥ prasaveśvinorbāhubʰyāṃ pūṣṇo hastābʰyāmupanayesau \ iti ca \8\
Sentence: 9    
atʰāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭʰaṃ gr̥hṇāti \ agniṣṭe hastamagrabʰītsomaste hastamagrabʰītsavitā te hastamagramītsarasvatī te hastamagrabʰītpūṣā te hastamagrabʰīdbr̥haspatiste hastamagrabʰīnmitraste hastamagrabʰīdvaruṇaste hastamagrabʰīttvaṣṭā te hastamagrabʰīddʰātā te hastamagrabʰīdviṣṇuste hastamagrabʰītprajāpatiste hastamagrabʰīt \ iti \9\
Sentence: 10    
savitā tvābʰirakṣatu mitrastvamasi dʰarmaṇā \ agnirācāryastava \ devena savitrā prasūto br̥haspaterbrahmacārī bʰavāsāvapośānaḥ samidʰa ādʰehi karma kuru divā svāpsīḥ \ ityenaṃ saṃśāsti \10\
Sentence: 11    
atʰāsya daikṣaṇena hastena dakṣiṇamaṃsamuparyuparyanvavamr̥śya hr̥dayadeśamabʰimr̥śati \ mama hr̥daye hr̥dayaṃ te astu mama cittaṃ cittenānvehi \ mama vācamekamanā juṣasva br̥haspatistvā niyunaktu mahyam \ māmevānusaṃrabʰasva mayi cittāni santu te \ mayi sāmīcyamastu te mahyaṃ vācaṃ niyaccʰatāt \ iti \11\
Sentence: 12    
prāṇānāṃ grantʰirasi sa visrasaḥ \ iti nābʰideśam \12\
Sentence: 13    
bʰūrbʰuvaḥ suvaḥ suprajāḥ prajayā bʰūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedʰā medʰayā subrahmā brahmacāribʰiḥ \ ityenamabʰimantrya \ bʰūrr̥kṣu tvāgnau pr̥tʰivyāṃ vāci brahmaṇi dadesau \ bʰuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dadesau \ suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dadesau \ iṣṭaste priyosānyasāvanalasya te priyosānyasau \ idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsau \ iti ca \13\
Sentence: 14    
atʰāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭʰaṃ gr̥hṇāti \ agnirāyuṣmān \ iti pañcabʰiḥ paryāyaiḥ \14\
Sentence: 15    
āyuṣṭe viśvato dadʰat \ iti \15\ \\5\\

Khanda: 6 
Sentence: 1    
dakṣiṇe karṇe japati \1\
Sentence: 2    
āyurdā agne \ ityuttare \2\
Sentence: 3    
agnau pr̥tʰivyāṃ pratitiṣṭʰa vāyāvantarikṣe sūrye divi \ yāṃ svastimagnirvāyurādityaścandramā āponusaṃcaranti tāṃ svastimanusaṃcarāsau \ prāṇasya brahmacāryabʰūrasau \ ityubʰayatrānuṣajati \3\
Sentence: 4    
medʰāṃ ta indro dadātu medʰāṃ devī sarasvatī \ medʰāṃ te aśvināvubʰāvādʰattāṃ puṣkarasrajau \ iti tasya mukʰena mukʰaṃ saṃnidʰāya japati \4\
Sentence: 5    
atʰainaṃ paridadāti \ kaṣakāya tvā paridadāmyantakāya tvā paridadāmyagʰorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makʰāya tvā paridadāmi vaśinyai tvā paridadāmi pr̥tʰivyai tvā savaiśvānarāyai paridadāmyadbʰyastvā paridadāmyoṣadʰībʰyastvā paridadāmi vanaspatibʰyastvā paridadāmi dyāvāpr̥tʰivībʰyāṃ tvā paridadāmi subʰūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebʰyastvā devebʰyaḥ paridadāmi sarvebʰyastvā bʰūtebʰyaḥ paridadāmi sarvābʰyastvā devatābʰyaḥ paridadāmi \ iti \5\
Sentence: 6    
atra sāvitrīṃ vācayati yadi purastādupeto bʰavati \6\
Sentence: 7    
yadyanupetastryahe paryavete \7\
Sentence: 8    
sadyaḥ puṣkarasādiḥ \8\
Sentence: 9    
apareṇāgnimudagagraṃ kūrcaṃ nidʰāya tasminprāṅmukʰa upaviśati \ rāṣṭrabʰr̥dasyācāryāsandī tvadyoṣam \ iti \9\
Sentence: 10    
ādityāyāñjaliṃ kr̥tvācāryāyopasaṃgr̥hya dakṣiṇataḥ kumāra upaviśya \ adʰīhi bʰo \ ityuttkātʰāha \ sāvitrīṃ bʰo anubrūhi \ iti \10\
Sentence: 11    
gaṇānāṃ tvā gaṇapatiṃ havāmahe \ ityenamabʰimantryātʰāsmai paccʰogrenvāhātʰārdʰarcaśotʰa saṃtatām \ bʰūstatsaviturvareṇyam \ bʰuvo bʰargo devasya dʰīmahi \ suvardʰiyo yo naḥ pracodayāt \ bʰūrbʰuvastatsaviturvareṇyaṃ bʰargo devasya dʰīmahi \ suvardʰiyo yo naḥ pracodayāt \ bʰūrbʰuvaḥ suvastatsaviturvareṇyaṃ bʰargo devasya dʰīmahi dʰiyo yo naḥ pracodayāt \ iti \11\ \\6\\

Khanda: 7 
Sentence: 1    
atʰa sapta pālāśīḥ samidʰa ārdrā apraccʰinnāgrāḥ prādeśamātrīrgʰr̥tānvaktā ābʰyādʰāpayati \1\
Sentence: 2    
agnaye samidʰamāhārṣaṃ br̥hate jātavedase \ yatʰā tvamagne samidʰā samidʰyasa evaṃ māṃ medʰayā prajñayā prajayā paśubʰirbrahmavarcasenānnādyena samedʰaya svāhā \ ityekām \2\
Sentence: 3    
agnaye samidʰau \ iti dve \3\
Sentence: 4    
agnaye samidʰaḥ \ iti catasraḥ \4\
Sentence: 5    
atʰa pariṣiñcati yatʰā purastāt \5\
Sentence: 6    
anvamaṃstʰāḥ \ prāsāvīḥ \ iti mantrāntānsaṃnamati \6\
Sentence: 7    
atʰa devatā upatiṣṭʰate \7\
Sentence: 8    
agne vratapate vrataṃ cariṣyāmi \ ityagnim \ vāyo vratapate \ iti vāyum \ āditya vratapate \ ityādityam \ vratānāṃ vratapate \ iti vratapatim \8\
Sentence: 9    
atra gurave varaṃ dadāti \9\
Sentence: 10    
udāyuṣā \ ityuttʰāpya \ sūryaiṣa te putrastaṃ te paridadāmi \ iti paridāya \ taccakṣurdevahitaṃ purastāccʰukramuccarat \ paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam \ nandāma śaradaḥ śataṃ modāma śaradaḥ śatam \ bʰavāma śaradaḥ śataṃ śr̥ṇavāma śaradaḥ śatam \ prabravāma śaradaḥ śatamajitāḥ syāma śaradaḥ śatam \ jyok ca sūryaṃ dr̥śe \ ityādityamupatiṣṭʰate \10\
Sentence: 11    
agniṣṭa āyuḥ pratarāṃ kr̥ṇotvagniṣṭe puṣṭiṃ pratarāṃ dadʰātu \ indro marudbʰiriha te dadʰātvādityaste vasubʰirādadʰātu \ iti daṇḍaṃ pradāyāmatraṃ prayaccʰati \11\
Sentence: 12    
atʰāha \ bʰikṣācaryaṃ cara \ iti \12\
Sentence: 13    
sa mātaramevāgre bʰikṣeta \13\
Sentence: 14    
atonyeṣu raātikuleṣu \14\
Sentence: 15    
āhr̥tya \ bʰaikṣam \ iti gurave prāha \15\
Sentence: 16    
tatsubʰaikṣam \ ityuktvā \16\
Sentence: 17    
yasya te pratʰamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ \ taṃ tvā bʰrātaraḥ suhr̥do vardʰamānamanujāyantāṃ bahavaḥ sujātam \ iti pratʰamavāsyamasyādatte \17\
Sentence: 18    
upastʰitenna odanasyāpūpānāṃ saktūnāmiti samavadāya sarpirmiśrasya juhoti \ agnaye svāhā \ somāya svāhā \ agnayennādāya svāhā \ agnayennapataye svāhā \ prajāpataye svāhā \ viśvebʰyo devebʰyaḥ svāhā \ sarvābʰyo devatābʰyaḥ svāhā \ agnaye sviṣṭakr̥te svāhā \ iti \18\
Sentence: 19    
sarvatraivamanādiṣṭadevate \19\
Sentence: 20    
amuṣmai svāhā \ iti yatʰādevatamādiṣṭadevate \20\
Sentence: 21    
eteṣāmevānnānāṃ samavadāya prāgagreṣu darbʰeṣu baliṃ karoti \ vāstupataye svāhā \ iti \21\
Sentence: 22    
trivr̥tānnena brāhmaṇānpariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā \22\ \\7\\

Khanda: 8 
Sentence: 1    
tryahavrataṃ carati \1\
Sentence: 2    
akṣāramalavaṇamaśamīdʰānyaṃ bʰuñjānodʰaḥśāyyamr̥nmayapāyyaśūdroccʰiṣṭyamadʰumāṃsāśyadivāsvāpyubʰau kālau bʰikṣācaryamudakumbʰamityāharannaharahaḥ kāṣṭʰakalāpamubʰau kālau sāyaṃ sāyaṃ samidʰobʰyādadʰāti \2\
Sentence: 3    
purastātpariṣecanāt \ yatʰā ha tadvasavo gauryam \ iti pradakṣiṇamagniṃ parimr̥jya pariṣiñcati yatʰā purastāt \3\
Sentence: 4    
vyāhr̥tibʰiḥ samidʰobʰyādadʰātyekaikaśaḥ samastābʰiśca \ eṣā te agne samittayā vardʰasva ca pyāyasva \ vardʰiṣīmahi ca vayamā ca pyāsiṣīmahi \ svāhā \ medʰāṃ ma indro dadātu medʰāṃ devī sarasvatī \ medʰāṃ me aśvināvubʰāvādʰattāṃ puṣkarasrajau \ svāhā \ apsarāsu ca medʰā gandʰarveṣu ca yanmanaḥ \ daivīṃ medʰā manuṣyajā māṃ medʰā surabʰirjuṣatām \ svāhā \ ā māṃ medʰā surabʰirviśvarūpā hiraṇyavarṇā jagatī jagamyā \ ūrjasvatī payasā pinvamānā māṃ medʰā supratīkā juṣatām \ svāhā \ iti \4\
Sentence: 5    
tatʰaiva parimr̥jya pariṣiñcati yatʰā purastāt \5\
Sentence: 6    
yatte agne tejastenāham \ ityetairmantrairupatiṣṭʰate \ mayi medʰāṃ mayi prajām \ iti ca \6\
Sentence: 7    
tryahe paryavete tatʰaiva trivr̥tānnena brāhmaṇānpariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā vrataṃ visr̥jate \ agne vratapate vratamacāriṣam \ ityetaiḥ saṃnataiḥ \7\
Sentence: 8    
etadvrata evāta ūrdʰvam \8\
Sentence: 9    
ācāryakulavāsyaśnāti kṣāraṃ lavaṇaṃ śamīdʰānyamiti \9\
Sentence: 10    
daṇḍī jaṭī mekʰalī \10\
Sentence: 11    
śikʰājaṭo syāt \11\
Sentence: 12    
kāṣāyamajinaṃ vaste \12\
Sentence: 13    
na striyamupaiti \13\
Sentence: 14    
aṣṭācatvāriṃśadvarṣāṇi caturviṃśatiṃ dvādaśa yāvadgrahaṇaṃ \14\
Sentence: 15    
na tvevāvrataḥ syāt \15\
Sentence: 16    
kāṇḍopākaraṇe kāṇḍavisarge ca \ sadasaspatimadbʰutaṃ priyamindrasya kāmyam \ saniṃ medʰāmayāsiṣam \ svāhā \ iti kāṇḍarṣirdvitīyaḥ \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \16\ \\8\\


Khanda: col. 
dvitīyaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.