TITUS
Text collection: YVB 
Black Yajur-Veda
Text: HirGS 
Hiraṇyakeśi-Grhya-Sūtra


On the basis of the edition by
J. Kirste,
The Gr̥ihyasūtra of Hiraṇyakeśin
with extracts from the commentary of Mātr̥idatta,
Vienna: Alfred Hoelder 1889

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



atʰa hiraṇyakeśigr̥hyasūtram


Prasna: 1 
Patala: 1 
Khanda: 1 
Sentence: 1    
upanayanaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
saptavarṣaṃ brāhmaṇamupanayīta \2\
Sentence: 3    
ekādaśavarṣaṃ rājanyaṃ dvādaśavarṣaṃ vaiśyam \3\
Sentence: 4    
vasanto brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam \4\
Sentence: 5    
āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadʰeye \5\
Sentence: 6    
yugmānbrāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā \6\
Sentence: 7    
āśitasya kumārasya keśānvāpayitvā snātamalaṃkr̥tam \7\
Sentence: 8    
ahataṃ vāsaḥ paridʰāya \8\
Sentence: 9    
prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same deśa uddʰatyāvokṣya \9\
Sentence: 10    
agniṃ matʰitvā laukikaṃ vāhr̥tya nyupyopasamādadʰāti 90 prāgagrairdarbʰairagniṃ paristr̥ṇāti \11\
Sentence: 12    
api vodagagrāḥ paścātpurastācca bʰavanti \12\
Sentence: 13    
dakṣiṇānuttarānkarotyuttarānadʰarānyadi prāgudagagrāḥ \13\
Sentence: 14    
dakṣiṇenāgniṃ brahmāyatane darbʰānsaṃstīrya \14\
Sentence: 15    
mayi gr̥hṇāmi \ yo no agniḥ \ iti dvābʰyāmātmannagniṃ gr̥hītvā \15\
Sentence: 16    
uttareṇāgniṃ darbʰānsaṃstīrya yatʰārtʰaṃ dravyāṇi prayunakti \16\
Sentence: 17    
aśmānamahataṃ vāsojinaṃ mauñjīṃ mekʰalāṃ trivr̥tāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ daṇḍaṃ brāhmaṇasya naiyyagrodʰaṃ rājanyasyaudumbaraṃ vaiśyasya \17\
Sentence: 18    
ekaviṃśatidārumidʰmaṃ saṃnahyatyāhutiparimāṇaṃ \18\
Sentence: 19    
tasmiñcʰamyāḥ paridʰīnidʰma upasaṃnahyati \19\
Sentence: 20    
darvīṃ kūrcamāṃjyastʰālīṃ praṇītāpraṇayanaṃ yena cārtʰaḥ \20\
Sentence: 21    
sakr̥deva sarvāṇi yatʰopapadaṃ \21\
Sentence: 22    
etasminkāle brahmā yajñopavītaṃ kr̥tvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāttr̥ṇaṃ nirasyāpa upaspr̥śyāgnimabʰimukʰa upaviśati \22\
Sentence: 23    
samāvapraccʰinnāgrau darbʰau prādeśamātrau pavitre kr̥tvānyena nakʰāccʰittvādbʰiranumr̥jya pavitrāntarhite pātrepa ānīyopabilaṃ pūrayitvodagagrābʰyāṃ pavitrābʰyāṃ trirutpūyottareṇāgniṃ darbʰeṣu sādayitvā darbʰairapidadʰāti \23\
Sentence: 24    
tiraḥpavitraṃ prokṣaṇīḥ saṃskr̥tya yatʰā purastādbilavantyuttānāni kr̥tvā viṣāyedʰmaṃ triḥ sarvābʰiḥ prokṣati \24\
Sentence: 25    
darvīṃ niṣṭapya saṃmr̥jya punarniṣṭapya nidadʰāti \25\
Sentence: 26    
saṃmārgānabʰyukṣyāgnāvādadʰāti \26\
Sentence: 27    
ājyaṃ vilāpya pavitrāntarhitāyāmājyastʰālyāmājyaṃ nirūpyodīcoṅgārānnirūhya teṣvadʰiśrityāvadyotya darbʰataruṇābʰyāṃ pratyasya triḥ paryagni kr̥tvodagudvāsyāṅgārānpratyūhyodagagrābʰyāṃ pavitrābʰyāṃ punarāhāramājyaṃ trirutpūya pavitregnāvādʰāya \27\ \\1\\

Khanda: 2 
Sentence: 1    
śamyābʰiḥ paridadʰāti \1\
Sentence: 2    
apareṇāgnimudīcīnakumbāṃ madʰyamāṃ nidadʰāti \2\
Sentence: 3    
dakṣiṇenāgniṃ saṃspr̥ṣṭāṃ madʰyamayā prācīnakumbām \3\
Sentence: 4    
uttareṇāgniṃ saṃspr̥ṣṭāṃ madʰyamayā prācīnakumbām \4\
Sentence: 5    
apareṇāgniṃ prāṅmukʰa upaviśati \5\
Sentence: 6    
dakṣiṇato yajñopavītyācāntaḥ kumāra upaviśyānvārabʰate \6\
Sentence: 7    
atʰa pariṣiñcati \7\
Sentence: 8    
aditenumanyasva \ iti dakṣiṇataḥ prācīnam \8\
Sentence: 9    
anumatenumanyasva \ iti paścādudīcīnam \ sarasvatenumanyasva \ ityuttarataḥ prācīnam \9\
Sentence: 10    
deva savitaḥ prasuva \ iti sarvataḥ pradakṣiṇam \10\
Sentence: 11    
pariṣicyedʰmamaṅktvābʰyādadʰāti \ ayaṃ ta idʰma ātmā jātavedastenedʰyasva vardʰasva cenddʰi \ vardʰaya cāsmānprajayā paśubʰirbrahmavarcasenānnādyena samedʰaya \ svāhā \ iti \11\
Sentence: 12    
atʰa darvyā juhoti \12\
Sentence: 13    
uttaraṃ paridʰisaṃdʰimanvavahr̥tya darvīm \ prajāpataye manave svāhā \ iti manasā dʰyāyandakṣiṇāprāñcamr̥juṃ dīrgʰaṃ saṃtataṃ juhoti \13\
Sentence: 14    
dakṣiṇaṃ paridʰisaṃdʰimanvavahr̥tya \ indrāya svāhā \ iti prāñcamudañcamr̥jum \14\
Sentence: 15    
āgʰārāvāgʰāryājyabʰāgau juhoti \15\
Sentence: 16    
agnaye svāhā \ ityuttarārdʰapūrvārdʰe \ somāya svāhā \ iti dakṣiṇārdʰapūrvārdʰe \16\
Sentence: 17    
tāvantareṇetarā juhoti \17\
Sentence: 18    
yukto vaha jātavedaḥ purastādagne viddʰi karma kriyamāṇaṃ yatʰedam \ tvaṃ bʰiṣagbʰeṣajasyāsi kartā tvayā aśvānpuruṣānsanema \ svāhā \ tiraścī nipadyasehaṃ vidʰaraṇī iti \ tāṃ tvā gʰr̥tasya dʰārayāgnau saṃrādʰanīṃ yaje \ svāhā \ saṃrādʰanyai devyai svāhā \ prasādʰanyai devyai svāhā \ iti \18\ \\2\\

Khanda: 3 
Sentence: 1    
sarvadarvihomāṇāmeṣa kalpaḥ \1\
Sentence: 2    
mantrānte nityaḥ svāhākāraḥ \2\
Sentence: 3    
amantrāsu \ amuṣmai svāhā \ iti yatʰādevatam \3\
Sentence: 4    
bʰūḥ \ bʰuvaḥ \ suvaḥ \ iti vyāhr̥tibʰirjuhotyekaikaśaḥ samastābʰiśca \4\
Sentence: 5    
āyurdā agne \ ityeṣā \ āyurdā deva jarasaṃ gr̥ṇāno gʰr̥tapratīko gʰr̥tapr̥ṣṭʰo agne \ gʰr̥taṃ pibannamr̥taṃ cāru gavyaṃ piteva putraṃ jarase nayemam \ svāhā \5\
Sentence: 6    
imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsyayā sanmanasā hitaḥ \ ayā sanhavyamūhiṣeyā no dʰehi bʰeṣajam \ svāhā \ prajāpate \ ityeṣā \6\
Sentence: 7    
yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram \ agniṣṭatsviṣṭakr̥dvidvānsarvaṃ sviṣṭaṃ suhutaṃ karotu me \ agnaye sviṣṭakr̥te suhutahute sarvahuta āhutīnāṃ kāmānāṃ sa mardʰayitre svāhā \ ityuttarārdʰapūrvārdʰesaṃsaktāmitarābʰirāhutībʰirjuhoti \7\
Sentence: 8    
atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati purastātsviṣṭakr̥taḥ \8\
Sentence: 9    
cittaṃ ca svāhā \ cittiśca svāhā \ iti jayāñjuhoti \ cittāya svāhā \ cittaye svāhā \ iti \9\
Sentence: 10    
agnirbʰūtānāmadʰipatiḥ sa māvatu \ ityabʰyātānān \10\
Sentence: 11    
asminbrahmannasminkṣatre \ ityabʰyātāneṣvanuṣajati \11\
Sentence: 12    
pitaraḥ pitāmahāḥ \ iti prācīnāvītī juhotyupatiṣṭʰate \12\
Sentence: 13    
r̥tāṣāḍr̥tadʰāmā \ iti rāṣṭrabʰr̥taḥ \ paryāyamanudrutya \ tasmai svāhā \ iti pūrvāmāhutiṃ juhoti \ tābʰyaḥ svāhā \ ityuttarām \13\
Sentence: 14    
agreṇottaraṃ paridʰisaṃdʰimaśmānaṃ nidʰāya dakṣiṇena pādena \14\ \\3\\

Khanda: 4 
Sentence: 1    
kumāramāstʰāpayati \ ātiṣṭʰemamaśmānamaśmeva tvaṃ stʰiro bʰava \ pramr̥ṇīhi durasyūnsahasva pr̥tanāyataḥ \ iti \1\
Sentence: 2    
atʰainamahataṃ vāsaḥ paridʰāpayati pūrvaṃ nidʰāya \ akr̥ntannavayanyā atanvata yāśca devīrantānabʰitodadanta \ tāstvā devīrjarasā saṃvyayantvāyuṣmānidaṃ paridʰatsva vāsaḥ \ paridʰatta dʰatta vāsasainaṃ śatāyuṣaṃ kr̥ṇuta dīrgʰamāyuḥ \ br̥haspatiḥ prāyaccʰadvāsa etatsomāya rājñe paridātavā u \ jarāṃ gaccʰāsi paridʰatsva vāso bʰavā kr̥ṣṭīnāmabʰiśastipāvā \ śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupasaṃvyayasva \ iti \2\
Sentence: 3    
paridʰāpyābʰimantrayate \ parīdaṃ vāso adʰidʰāḥ svastayebʰūrāpīṇāmabʰiśastipāvā \ śataṃ ca jīva śaradaḥ purūcīrvasūni cāyyo vibʰajā sa jīvan \ iti \3\
Sentence: 4    
atʰainaṃ mekʰalayā nābʰideśe triḥ pradakṣiṇaṃ parivyayati \ dvirityeke \ duritā paribādʰamānā śarmavarūtʰe punatī na āgāt \ prāṇāpānābʰyāṃ balamāvahantī svasā devānāṃ subʰagā mekʰaleyam \ iti \4\
Sentence: 5    
uttarato nābʰestrivr̥taṃ grantʰiṃ kr̥tvā dakṣiṇato nābʰeḥ parikarṣati \5\
Sentence: 6    
atʰāsmā ajinamuttarīyaṃ karoti \ mitrasya cakṣurdʰaruṇaṃ dʰarīyastejoyaśasvi stʰaviraṃ samiddʰam \ anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dʰatsvāsau \ aditiste kakṣāṃ badʰnātu vedasyānuvaktavai medʰāyai śraddʰāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāya \ iti \6\
Sentence: 7    
kr̥ṣṇājinaṃ brāhmaṇasya raauravaṃ rājanyasya bastājinaṃ vaiśyasya \7\
Sentence: 8    
atʰainaṃ paridadāti \ parīmamindra brahmaṇe mahe śrotrāya dadʰmasi \ atʰainaṃ jarimā ṇayejjyokśrotre adʰijāgarat \ iti brāhmaṇam \ parīmamindra brahmaṇe mahe rāṣṭrāya dadʰmasi \ atʰainaṃ jarimā ṇayejjyogrāṣṭre adʰijāgarat \ iti rājanyam \ parīmamindra brahmaṇe mahe poṣāya dadʰmasi \ atʰainaṃ jarimā ṇayejjyokpoṣe adʰijāgarat \ iti vaiśyam \8\
Sentence: 9    
tamapareṇāgnimudañcamupaveśya hutoccʰeṣaṇaṃ prāśayati \ tvayi medʰāṃ tvayi prajām \ ityetaiḥ saṃnataiḥ \9\
Sentence: 10    
pr̥ṣadājyameke prāśayanti \10\
Sentence: 11    
yoge yoge tavastaram \ imamagna āyuṣe varcase kr̥dʰi \ iti dvābʰyāṃ prāśnantaṃ samīkṣate \11\
Sentence: 12    
prāśayantyeke \12\
Sentence: 13    
ācāntamupasparśayitvābʰimantrayate \ śataminnu śarado anti devā yatrā naścakrā jarasaṃ tanūnām \ putrāso yatra pitaro bʰavanti no madʰyā rīriṣatāyurgantoḥ \ iti \13\ \\4\\


Khanda: col. 
pratʰamaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.