TITUS
Black Yajur-Veda: Vaisnava-Dharmasutra
Part No. 5
Previous part

Chapter: 5 
Verse: 1    atʰa mahā-pātakino brāhmaṇa-varjaṃ sarve vadʰyāḥ //
Verse: 2    
na śārīro brāhmaṇasya daṇḍaḥ //
Verse: 3    
sva-deśāt brāhmaṇaṃ kr̥ta-aṅkaṃ vivāsayet\ //
Verse: 4    
tasya ca brahma-hatyāyām a-śiras-kaṃ puruṣaṃ lalāṭe kuryāt\ //
Verse: 5    
surā-dʰvajaṃ surā-pāne //
Verse: 6    
śva-padaṃ steye //
Verse: 7    
bʰagaṃ guru-talpa-gamane //
Verse: 8    
anyatra_api vadʰya-karmaṇi tiṣṭʰantaṃ samagra-dʰanam akṣataṃ vivāsayet\ //
Verse: 9    
kūṭa-śāsana-kartr̥̄ṃś ca rājā hanyāt\ //
Verse: 10    
kūṭa-lekʰya-kārāṃś ca //
Verse: 11    
gara-da-agni-da-prasahya-taskarān strī-bāla-puruṣa-gʰātinaś ca //
Verse: 12    
ye ca dʰānyaṃ daśabʰyaḥ kumbʰebʰyo_adʰikam apahareyuḥ\ //
Verse: 13    
dʰarima-meyānāṃ śatād abʰyadʰikam //
Verse: 14    
ye ca_akulīnā rājyam abʰikāmayeyuḥ\ //
Verse: 15    
setu-bʰeda-kāṃś ca //
Verse: 16    
prasahya taskarāṇāṃ ca_avakāśa-bʰakta-pradāṃś ca //
Verse: 17    
anyatra rāja-a-śakteḥ //
Verse: 18    
striyam a-śakta-bʰartr̥-kāṃ tad-atikramaṇīṃ ca //
Verse: 19    
hīna-varṇo_adʰika-varṇasya yena_aṅgena_aparādʰaṃ kuryāt\ tad eva_asya śātayet\ //
Verse: 20    
eka-āsana-upaveśī kaṭyāṃ kr̥ta-aṅko nirvāsyaḥ //
Verse: 21    
niṣṭʰīvya\_oṣṭʰa-dvaya-vihīnaḥ kāryaḥ //
Verse: 22    
avaśardʰayitā ca guda-hīnaḥ //
Verse: 23    
ākrośayitā ca vi-jihvaḥ //
Verse: 24    
darpeṇa dʰarma-upadeśa-kāriṇāṃ rājā taptam āsecayet\ tailam āsye //
Verse: 25    
droheṇa ca nāma-jāti-grahaṇe daśa-aṅgulo_asya śaṅkur nikʰeyaḥ //
Verse: 26    
śruta-deśa-jāti-karmaṇām anyatʰā-vādī kārśāpaṇa-śata-dvayaṃ daṇḍyaḥ //
Verse: 27    
kāṇa-kʰañja-ādīnāṃ tatʰya-vādy api kārśāpaṇa-dvayam //
Verse: 28    
gurūn ākṣipan kārśāpaṇa-śata-dvayam //
Verse: 29    
parasya patanīya-ākṣepe kr̥te tu_uttama-sāhasam //
Verse: 30    
upapātaka-yukte madʰyamam //
Verse: 31    
trai-vidya-vr̥ddʰānāṃ kṣepe jāti-pūgānāṃ ca //
Verse: 32    
grāma-deśayoś ca pratʰama-sāhasam //
Verse: 33    
nyaṅga-tā-yukte kṣepe kārśāpaṇa-śatam //
Verse: 34    
mātr̥-yukte tu_uttamam //
Verse: 35    
sama-varṇa-ākrośane dvādaśa paṇān daṇḍyaḥ //
Verse: 36    
hīna-varṇa-ākr̥ośane ṣaṭ //
Verse: 37    
yatʰā-kālam uttama-varṇa-ākṣepe tat-pramāṇo daṇḍaḥ //
Verse: 38    
trayo kārṣāpaṇāḥ //
Verse: 39    
śukta-vākya-abʰidʰāne tv_evam eva //
Verse: 40    
pārajāyī sa-varṇā-gamane tu_uttama-sāhasaṃ daṇḍyaḥ //
Verse: 41    
hīna-varṇā-gamane madʰyamam //
Verse: 42    
go-gamane ca //
Verse: 43    
antyā-gamane vadʰyaḥ //
Verse: 44    
paśu-gamane kārṣāpaṇa-śataṃ daṇḍyaḥ //
Verse: 45    
doṣam an-ākʰyāya\ kanyāṃ prayaccʰaṃś ca //
Verse: 46    
tāṃ ca bibʰr̥yāt\ //
Verse: 47    
a-duṣṭāṃ duṣṭām iti bruvann uttama-sāhasam //
Verse: 48    
gaja-aśva-uṣṭra-go-gʰātī tv eka-kara-pādaḥ kāryaḥ //
Verse: 49    
vi-māṃsa-vikrayī ca //
Verse: 50    
grāmya-paśu-gʰātī kārṣāpaṇa-śataṃ daṇḍyaḥ //
Verse: 51    
paśu-svāmine tan-mūlyaṃ dadyāt\ //
Verse: 52    
āraṇya-paśu-gʰātī pañcāśataṃ kārṣāpaṇān //
Verse: 53    
pakṣi-gʰātī matsya-gʰātī ca daśa kārṣāpaṇān //
Verse: 54    
kīṭa-upagʰātī ca kārṣāpaṇam //
Verse: 55    
pʰala-upagama-druma-ccʰedī tu_uttama-sāhasam //
Verse: 56    
puṣpa-upagama-druma-ccʰedī madʰyamam //
Verse: 57    
vallī-gulma-latā-ccʰedī kārṣāpaṇa-śatam //
Verse: 58    
tr̥ṇa-ccʰedy ekam //
Verse: 59    
sarve ca tat-svāmināṃ tad-utpattim //
Verse: 60    
hastena_udgūrayitā daśa-kārṣāpaṇam //
Verse: 61    
pādena viṃśatim //
Verse: 62    
kāṣṭʰena pratʰama-sāhasam //
Verse: 63    
pāṣāṇena madʰyamam //
Verse: 64    
śastreṇa_uttamam //
Verse: 65    
pāda-keśa-aṃśuka-kara-luñcane daśa paṇān //
Verse: 66    
śoṇitena vinā duḥkʰam utpādayitā dvātriṃśat paṇān //
Verse: 67    
saha śoṇitena catuḥṣaṣṭim //
Verse: 68    
kara-pāda-danta-bʰaṅge karṇa-nāsā-vikartane madʰyamam //
Verse: 69    
ceṣṭā-bʰojana-vāg-rodʰe prahāra-dāne ca //
Verse: 70    
netra-kaṃdʰarā-bāhu-saktʰy-aṃsa-bʰaṅge ca_uttamam //
Verse: 71    
ubʰaya-netra-bʰedinaṃ rājā yāvaj jīvaṃ bandʰanān na muñcet\ //
Verse: 72    
tādr̥śam eva kuryāt\ //
Verse: 73    
ekaṃ bahūnāṃ nigʰnatāṃ pratyekam uktād daṇḍād dvi-guṇaḥ //
Verse: 74    
utkrośantam an-abʰidʰāvatāṃ tat-samīpa-vartināṃ saṃsaratāṃ ca //
Verse: 75    
sarve ca puruṣa-pīḍā-karās tad-uttʰāna-vyayaṃ dadyuḥ\ //
Verse: 76    
grāmya-paśu-pīḍā-karāś ca //
Verse: 77    
go-_aśva-uṣṭra-gaja-apahāry eka-kara-pādaḥ kāryaḥ //
Verse: 78    
aja-avy-apahāry eka-karaś ca //
Verse: 79    
dʰānya-apahāry ekādaśa-guṇaṃ daṇḍyaḥ //
Verse: 80    
sasya-apahārī ca //
Verse: 81    
suvarṇa-rajata-vastrāṇāṃ pañcāśatas tv abʰyadʰikam apaharan vikaraḥ //
Verse: 82    
tad-ūnam ekādaśa-guṇaṃ daṇḍyaḥ //
Verse: 83    
sūtra-kārpāsa-gomaya-guḍa-dadʰi-kṣīra-takra-tr̥ṇa-lavaṇa-mr̥d-bʰasma-pakṣi-matsya-gʰr̥ta-taila-māṃsa-madʰu-vaidala-veṇu-mr̥nmaya-loha-bʰāṇḍānām apahartā mūlyāt tri-guṇaṃ daṇḍyaḥ //
Verse: 84    
pakva-annānāṃ ca //
Verse: 85    
puṣpa-harita-gulma-vallī-latā-parṇānām apaharaṇe pañca-kr̥ṣṇalam //
Verse: 86    
śāka-mūla-pʰalānāṃ ca //
Verse: 87    
ratna-apahāry uttama-sāhasam //
Verse: 88    
an-ukta-dravyāṇām apahartā mūlya-samam //
Verse: 89    
stenāḥ sarvam apahr̥taṃ dʰanikasya dāpyāḥ //
Verse: 90    
tatas teṣām abʰihita-daṇḍa-prayogaḥ //
Verse: 91    
yeṣāṃ deyaḥ pantʰās teṣām a-patʰa-dāyī kārṣāpaṇa-pañcaviṃśatiṃ daṇḍyaḥ //
Verse: 92    
āsana-arhasya_āsanam a-dadac ca //
Verse: 93    
pūjā-arham a-pūjayaṃś ca //
Verse: 94    
prātiveśya-brāhmaṇa-nimantraṇa-atikramaṇe ca //
Verse: 95    
nimantrayitvā\ bʰojana-a-dāyinaś ca //
Verse: 96    
nimantritas tatʰā_ity uktvā\ ca_a-bʰuñjānaḥ suvarṇa-māṣakam //
Verse: 97    
niketayituś ca dvi-guṇam annam //
Verse: 98    
abʰakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān //
Verse: 99    
jāty-apahāriṇā śatam //
Verse: 100    
surayā vadʰyaḥ //
Verse: 101    
kṣatriyaṃ dūṣayitus tad-ardʰam //
Verse: 102    
vaiśyaṃ dūṣayitus tad-ardʰam api //
Verse: 103    
śūdraṃ dūṣayituḥ pratʰama-sāhasam //
Verse: 104    
a-spr̥śyaḥ kāma-kāreṇa spr̥śan spr̥śyaṃ trai-varṇikaṃ vadʰyaḥ //
Verse: 105    
rajas-valāṃ śipʰābʰis tāḍayet\ //
Verse: 106    
patʰy-udyāna-udaka-samīpe_apy aśuci-kārī paṇa-śatam //
Verse: 107    
tac ca_apāsyāt\ //
Verse: 108    
gr̥ha-bʰū-kuḍya-ādy-upabʰettā madʰyama-sāhasam //
Verse: 109    
tac ca yojayet\ //
Verse: 110    
gr̥he pīḍā-karaṃ dravyaṃ prakṣipan paṇa-śatam //
Verse: 111    
sādʰāraṇa-apalāpī ca //
Verse: 112    
preṣitasya_a-pradātā ca //
Verse: 113    
pitr̥-putra-ācārya-yājya-r̥tvijām anyonya-a-patita-tyāgī ca //
Verse: 114    
na ca tān jahyāt\ //
Verse: 115    
śūdra-pravrajitānāṃ daive pitrye bʰojakāś ca //
Verse: 116    
a-yogya-karma-kārī ca //
Verse: 117    
samudra-gr̥ha-bʰedakaś ca //
Verse: 118    
a-niyuktaḥ śapatʰa-kārī //
Verse: 119    
paśūnāṃ puṃs-tva-upagʰāta-kārī //
Verse: 120    
pitā-putra-virodʰe sākṣiṇāṃ daśa-paṇo daṇḍaḥ //
Verse: 121    
yas tayoś ca_antare syāt\ tasya_uttama-sāhasaḥ //
Verse: 122    
tulā-māna-kūṭa-kartuś ca //
Verse: 123    
tad-a-kūṭe kūṭa-vādinaś ca //
Verse: 124    
dravyāṇāṃ pratirūpa-vikrayikasya ca //
Verse: 125    
saṃbʰūya\ vaṇijāṃ paṇyam an-argʰeṇa_avarundʰatām\ //
Verse: 126    
praty-ekaṃ vikrīṇatāṃ ca //
Verse: 127    
gr̥hīta-mūlyaṃ yaḥ paṇyaṃ kretur na_eva dadyāt\, tasya_asau sa-udayaṃ dāpyaḥ //
Verse: 128    
rājñā ca paṇa-śataṃ daṇḍyaḥ //
Verse: 129    
krītam a-krīṇato hāniḥ kretur eva syāt\ //
Verse: 130    
rāja-niṣiddʰaṃ vikrīṇatas tad-apahāraḥ //
Verse: 131    
tarikaḥ stʰala-jaṃ śulkaṃ gr̥hṇan daśa-paṇān daṇḍyaḥ //
Verse: 132    
brahmacāri-vānaprastʰa-bʰikṣu-gurviṇī-tīrtʰa-anusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca //
Verse: 133    
tac ca teṣāṃ dadyāt\ //
Verse: 134    
dyūte kūṭa-akṣa-devināṃ kara-ccʰedaḥ //
Verse: 135    
upadʰi-devināṃ saṃdaṃśa-ccʰedaḥ //
Verse: 136    
grantʰi-bʰedakānāṃ ca //
Verse: 137    
utkṣepakānāṃ ca kara-ccʰedaḥ //
Verse: 138    
divā paśūnāṃ vr̥ka-ādy-upagʰāte pāle tv an-āyati pāla-doṣaḥ //
Verse: 139    
vinaṣṭa-paśu-mūlyaṃ ca svāmine dadyāt\ //
Verse: 140    
an-anujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān //
Verse: 141    
mahiṣī cet sasya-nāśaṃ kuryāt\, tat-pālas tv aṣṭau māṣān daṇḍyaḥ //
Verse: 142    
a-pālāyāḥ svāmī //
Verse: 143    
aśvas tu_uṣṭro gardabʰo //
Verse: 144    
gauś cet tad-ardʰam //
Verse: 145    
tad-ardʰam aja-avikam //
Verse: 146    
bʰakṣayitvā\_upaviṣṭeṣu dvi-guṇam //
Verse: 147    
sarvatra svāmine vinaṣṭa-sasya-mūlyaṃ ca //
Verse: 148    
patʰi grāme vivīta-ante na doṣaḥ //
Verse: 149    
an-āvr̥te ca //
Verse: 150    
alpa-kālam //
Verse: 151    
utsr̥ṣṭa-vr̥ṣabʰa-sūtikānāṃ ca //
Verse: 152    
yas tu_uttama-varṇān dāsye niyojayet\ tasya_uttama-sāhaso daṇḍaḥ //
Verse: 153    
tyakta-pravrajyo rājño dāsyaṃ kuryāt\ //
Verse: 154    
bʰr̥takaś ca_a-pūrṇe kāle bʰr̥tiṃ tyajan sakalam eva mūlyaṃ dadyāt\ //
Verse: 155    
jājñe ca paṇa-śataṃ dadyāt\ //
Verse: 156    
tad-doṣeṇa yad vinaśyet\ tat svāmine //
Verse: 157    
anyatra daiva-upagʰātāt //
Verse: 158    
svāmī cet bʰr̥takam apūrṇe kāle jahyāt\, tasya sarvam eva mūlyaṃ dadyāt\//
Verse: 159    
paṇa-śataṃ ca rājani //
Verse: 160    
anyatra bʰr̥taka-dośāt //
Verse: 161    
yaḥ kanyāṃ pūrva-dattām anyasmai dadyāt\, sa caura-vac_śāsyaḥ //
Verse: 162    
vara-doṣaṃ vinā //
Verse: 163    
nir-doṣāṃ parityajan //
Verse: 164    
patnīṃ ca //
Verse: 165    
a-jānānaḥ prakāśaṃ yaḥ para-dravyaṃ krīṇīyāt\, tatra tasya na doṣaḥ //
Verse: 166    
svāmī dravyam āpnuyāt\ //
Verse: 167    
yady a-prakāśaṃ hīna-mūlyaṃ ca krīṇīyāt\, tadā kretā vikretā ca caura-vac_śāsyau //
Verse: 168    
gaṇa-dravya-apahartā vivāsyaḥ //
Verse: 169    
tat-saṃvidaṃ yaś ca laṅgʰayet\ //
Verse: 170    
nikṣepa-apahāry-artʰa-vr̥ddʰi-sahitaṃ dʰanaṃ dʰanikasya dāpyaḥ //
Verse: 171    
rājñā caura-vac_śāsyaḥ //
Verse: 172    
yaś ca_a-nikṣiptaṃ nikṣiptam iti brūyāt\ //
Verse: 173    
sīmā-bʰettāram uttama-sāhasaṃ daṇḍayitvā\ punaḥ sīmāṃ kārayet\ //
Verse: 174    
jāti-bʰraṃśa-karasya_abʰakṣyasya bʰakṣayitā vivāsyaḥ //
Verse: 175    
a-bʰakṣyasya_a-vikreyasya vikrayī deva-pratimā-bʰedakaś ca_uttama-sāhasaṃ daṇḍanīyaḥ //
Verse: 176    
bʰiṣaṅ mitʰyā-carann uttameṣu puruṣeṣu //
Verse: 177    
madʰyameṣu madʰyamam //
Verse: 178    
tiryakṣu pratʰamam //
Verse: 179    
pratiśrutasya_a-pradāyī tad dāpayitvā\ pratʰama-sāhasaṃ daṇḍyaḥ //
Verse: 180    
kūṭa-sākṣiṇāṃ sarva-sva-apahāraḥ kāryaḥ //
Verse: 181    
utkoca-upajīvināṃ sabʰyānāṃ ca //
Verse: 182    
go-carma-mātra-adʰikāṃ bʰuvam anyasya_ādʰī-kr̥tāṃ tasmād anirmocya\_anyasya yaḥ prayaccʰet\ sa vadʰyaḥ //
Verse: 183    
ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ //


Verse: 184 
Halfverse: a    
eko_aśnīyād\ yad utpannaṃ naraḥ saṃvatsaraṃ pʰalam /
Halfverse: c    
go-carma-mātrā kṣoṇī stokā yadi bahu //

Verse: 185 
Halfverse: a    
yayor nikṣipta ādʰis tau vivadetāṃ\ yadā narau /
Halfverse: c    
yasya bʰuktiḥ pʰalaṃ tasya balāt kāraṃ vinā kr̥tā //

Verse: 186 
Halfverse: a    
sa-āgamena tu bʰogena bʰuktaṃ samyag yadā tu yat /
Halfverse: c    
āahartā labʰate\ tatra na_apahāryaṃ tu tat kva-cit //

Verse: 187 
Halfverse: a    
pitrā bʰuktaṃ tu yad dravyaṃ bʰukty-ācāreṇa dʰarmataḥ /
Halfverse: c    
tasmin prete na vācyo_asau bʰuktyā prāptaṃ hi tasya tat //

Verse: 188 
Halfverse: a    
tribʰir eva tu bʰuktā puruṣair bʰūr yatʰā-vidʰi /
Halfverse: c    
lekʰya-abʰāve_api tāṃ tatra caturtʰaḥ samavāpnuyāt\ //

Verse: 189 
Halfverse: a    
nakʰināṃ śr̥ṅgiṇāṃ ca_eva daṃṣṭriṇām ātatāyinām /
Halfverse: c    
hasty-aśvānāṃ tatʰā_anyeṣāṃ vadʰe hantā na doṣa-bʰāk //

Verse: 190 
Halfverse: a    
guruṃ bāla-vr̥ddʰau brāhmaṇaṃ bahu-śrutam /
Halfverse: c    
ātatāyinam āyāntaṃ hanyād\ eva_a-vicārayan //

Verse: 191 
Halfverse: a    
na_ātatāyi-vadʰe doṣo hantur bʰavati\ kaś-cana /
Halfverse: c    
prakāśaṃ _aprakāśaṃ manyus tan manyum r̥ccʰati\ //

Verse: 192 
Halfverse: a    
udyata-asi-viṣa-agniṃ ca śāpa-udyata-karaṃ tatʰā /
Halfverse: c    
ātʰarvaṇena hantāraṃ piśunaṃ ca_eva rājasu //

Verse: 193 
Halfverse: a    
bʰāryā-atikramiṇaṃ ca_eva vidyāt\ sapta-ātatāyinaḥ /
Halfverse: c    
yaśo-vitta-harān anyān āhur\ dʰarma-artʰa-hārakān //

Verse: 194 
Halfverse: a    
uddeśatas te katʰito dʰare daṇḍa-vidʰir mayā /
Halfverse: c    
sarveṣām aparādʰānāṃ vistarād ativistaraḥ //

Verse: 195 
Halfverse: a    
aparādʰeṣu ca_anyesu jñātvā\ jātiṃ dʰanaṃ vayaḥ /
Halfverse: c    
daṇḍaṃ prakalpayed\ rājā saṃmantrya brāhmaṇaiḥ saha //

Verse: 196 
Halfverse: a    
daṇḍyaṃ pramocayan daṇḍyād dvi-guṇaṃ daṇḍam āvahet\ /
Halfverse: c    
niyuktaś ca_apy a-daṇḍyānāṃ daṇḍa-kārī nara-adʰamaḥ /

Verse: 197 
Halfverse: a    
yasya cauraḥ pure na_asti\ na_anya-strī-go na duṣṭa-vāk /
Halfverse: c    
na sāhasika-daṇḍa-gʰnau sa rājā śakra-loka-bʰāk //



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaisnava-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.