TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 3
Previous part

Paragraph: 3  
Line: 8-9    brahmacāriṇaś caturvidʰā gāyatro brāhmaḥ prājāpatyo naiṣṭʰika_iti /
Line: 9-10    
gāyatra-upanayanād ūrdʰvaṃ tri-rātram akṣāra-lavaṇa-aśī gāyatrīm \adʰītya sāvitra-vrata-samāpter atra vratacārī /
Line: 10-14    
brāhmaḥ sāvitra-vratād ūrdʰvam anabʰiśasta-apatitānāṃ gr̥hastʰānāṃ gr̥heṣu bʰaikṣa-ācaraṇaṃ veda-vratacaraṇaṃ ca \kr̥tvā dvādaśa samā viṃśati samā guru-kule \stʰitvā vedān vedau vedaṃ sūtra-sahitam adʰyayanaṃ \kr̥tvā gārhastʰya-anusaraṇaṃ \kuryāt /
Line: 14-15    
prājāpatyaḥ \snātvā nityakarma-brahmacarya-śīlo nārāyaṇa-parāyaṇo veda-vedāṅga-artʰān \vicārya dāra-saṃgrahaṇaṃ \karoti /
Line: 15-16    
prājāpatye trisaṃvatsarād ūrdʰvaṃ na \tiṣṭʰed ity r̥ṣayo \vadanti /
Line: 16-114,3    
naiṣṭʰikaḥ kāṣāyaṃ dʰātu-vastram ajinaṃ valkalaṃ paridʰāya jaṭī śikʰī mekʰalī daṇḍī sūtra-ajina-dʰārī brahmacārī śucir a-kṣāra-lavaṇa-āśī yāvad ātmano viprayogas tāvad guru-kule \stʰitvā nivedita-bʰaikṣa-bʰojī \bʰavati /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.