TITUS
Text collection: YVS 
Black Yajur-Veda
Text: BaudhDhS 
Baudhāyana-Dharmasūtra
On the basis of the editions by
E. Hultzsch,
Das Baudhayana-Dharmasutra.
Zweite, verbesserte Auflage.
[Abhandlungen für die Kunde des Morgenlandes, 16],
Leipzig 1922 [= H]
and
Umesa Chandra Pandeya,
The Baudhayana-Dharmasutra
with the ʽVivarana' Commentary by Sri Govinda Svami
and Critical Notes by M. M. A. Chinnaswami Sastri.
[The Kashi Sanskrit Series, 104]
Varanasi 1972 [= K]
typed and analyzed by Masato Fujii and Mieko Kajihara,
proofread by Toru Yagi
under the guidance of Y. Ikari
at the Institute for Research in Humanities, Kyōtō University;
revised version 1 (completed on May 20, 1992).
(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012
 
Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, r̥, r̥̄, l̥, e, ai, o, au
   gutturals:   k, kʰ, g, gʰ, ṅ
   palatals:   c, cʰ, j, jʰ, ñ
   linguals:   ṭ, ṭʰ, ḍ, ḍʰ, ṇ
   dentals:   t, tʰ, d, dʰ, n
   labials:   p, pʰ, b, bʰ, m
   semivowels:   y, r, l, v
   sibilants:   ś, ṣ, s
   aspiration:   h
   anusvāra:   ṃ
   visarga:   ḥ
(2) Members of a compound are separated by ʽ-' (originally by periods).
(3) External sandhi is decomposed with ʽ_'.
(4) Verbs are marked by ʽ\' (originally by a left parenthesis).
Part: 1 
Chapter: 1 
Paragraph: 1 
Verse: 1    upadiṣṭo dʰarmaḥ prati-vedam //
Verse: 2    tasya_anu \vyākʰyāsyāmaḥ //
Verse: 3    smārto dvitīyaḥ //
Verse: 4    tr̥tīyaḥ śiṣṭa-āgamaḥ //
Verse: 5    śiṣṭāḥ kʰalu vigata-matsarā nirahaṃkārāḥ kumbʰī-dʰānyā alolupā dambʰa-darpa-lobʰa-moha-krodʰa-vivarjitāḥ //
Verse: 6 
Halfvers: ab    dʰarmeṇa_adʰigato yeṣāṃ vedaḥ saparibr̥ṃhaṇaḥ /
Halfvers: cd    śiṣṭās tad-anumāna-jñāḥ śruti-pratyakṣa-hetavaḥ // iti // [cf. Va 6,43; M 12,109]
Verse: 7    tad-abʰāve daśa-avarā pariṣat //
Verse: 8    atʰa_api_\udāharanti /
Halfvers: ab    cāturvaidyaṃ vikalpī ca aṅga-vid dʰarma-pāṭʰakaḥ /
Halfvers: cd    āśrama-stʰās trayo viprāḥ parṣad eṣā daśa-avarā //
Verse: 9 
Halfvers: ab    pañca vā \syus trayo vā \syur eko vā \syād aninditaḥ /
Halfvers: cd    prativaktā tu dʰarmasya  na_itare tu sahasraśaḥ //
Verse: 10 
Halfvers: ab    yatʰā dārumayo hastī yatʰā carmamayo mr̥gaḥ /
Halfvers: cd    brāhmaṇaś ca_anadʰīyānas trayas te nāma-dʰārakāḥ //
Verse: 11 
Halfvers: ab    yad \vadanti tamas-mūḍʰā mūrkʰā dʰarmam ajānataḥ /
Halfvers: cd    tat pāpaṃ śatadʰā \bʰūtvā vaktr̥̄n \samadʰigaccʰati //
Verse: 12 
Halfvers: ab    bahu-dvārasya dʰarmasya sūkṣmā duranugā gatiḥ /
Halfvers: cd    tasmān na vācyo hy ekena bahujñena_api saṃśaye //
Verse: 13 
Halfvers: ab    dʰarma-śāstra-ratʰa-ārūḍʰā veda-kʰaḍga-dʰarā dvijāḥ /
Halfvers: cd    krīḍa-artʰam api yad \brūyuḥ sa dʰarmaḥ paramaḥ smr̥taḥ //
Verse: 14 
Halfvers: ab    yatʰā_aśmani stʰitaṃ toyaṃ māruta-arkau \praṇāśayet /
Halfvers: cd    tadvat kartari yat pāpaṃ jalavat \saṃpralīyate //
Verse: 15 
Halfvers: ab    śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
Halfvers: cd    samīkṣya dʰarmavid buddʰyā prāyaścittāni \nirdiśet //
Verse: 16 
Halfvers: ab    avratānām amantrāṇāṃ jāti-mātra-upajīvinām /
Halfvers: cd    sahasraśaḥ sametānāṃ pariṣattvaṃ na \vidyate // iti // 
Paragraph: 2 
Verse: 1    pañcadʰā vipratipattir dakṣiṇatas tatʰā_uttarataḥ //
Verse: 2    yāni dakṣiṇatas tāni \vyākʰyāsyāmaḥ //
Verse: 3    yatʰā_etad anupetena saha bʰojanaṃ striyā saha bʰojanaṃ paryuṣita-bʰojanaṃ mātula-pitr̥-svasr̥-duhitr̥-gamanam iti //
Verse: 4    atʰa_uttarata ūrṇā-vikrayaḥ sīdʰu-pānam ubʰayatas-dadbʰir vyavahāra āyudʰīyakaṃ samudra-saṃyānam iti //
Verse: 5    itarad itarasmin kurvan \duṣyati_itarad itarasmin //
Verse: 6    tatra tatra deśa-prāmāṇyam eva \syāt //
Verse: 7    mitʰyā_etad iti gautamaḥ //
Verse: 8    ubʰayaṃ ca_eva / na_\ādriyeta śiṣṭa-smr̥ti-virodʰa-darśanāt //
Verse: 9    prāg ādarśāt pratyak kanakʰalād [K: kālakavanād] dakṣiṇena himavantam udak pāriyātram etad āryāvartam / tasmin ya ācāraḥ sa pramāṇam //
Verse: 10    gaṅgā-yamunayor antaram ity eke //
Verse: 11    atʰa_apy atra bʰāllavino gātʰām \udāharanti //
Verse: 12 
Halfvers: ab    paścāt sindʰur vidʰaraṇī sūryasya_udayanaṃ puraḥ /
Halfvers: cd    yāvat kr̥ṣṇā \vidʰāvanti tāvad dʰi brahmavarcasam // iti //
Verse: 13 
Halfvers: ab    avantayas_aṅga-magadʰāḥ surāṣṭrā dakṣiṇāpatʰāḥ /
Halfvers: cd    upāvr̥t-sindʰu-sauvīrā ete saṃkīrṇa-yonayaḥ //
Verse: 14    āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgān prānūnān iti ca \gatvā punastomena \yajeta sarvapr̥ṣṭʰayā vā //
Verse: 15 
Verse: 15-1    atʰa_apy \udāharanti /
Verse: 15-2 
Halfvers: ab    padbʰyāṃ sa \kurute pāpaṃ yaḥ kaliṅgān \prapadyate /
Halfvers: cd    r̥ṣayo niṣkr̥tiṃ tasya \prāhur vaiśvānaraṃ haviḥ //
Verse: 16 
Halfvers: ab    bahūnām api doṣāṇāṃ kr̥tānāṃ doṣa-nirṇaye /
Halfvers: cd    pavitra-iṣṭiṃ \praśaṃsanti sā [! disagreement] hi pāvanam uttamam // iti //
Verse: 17-1    atʰa_apy \udāharanti /
Verse: 17-2 
Halfvers: ab    vaiśvānarīṃ vrātapatīṃ pavitra-iṣṭiṃ tatʰā_eva ca /
Halfvers: cd    r̥tau_r̥tau prayuñjānaḥ pāpebʰyo \vipramucyate // pāpebʰyo vipramucyata iti // 
Chapter: 2 
Paragraph: 3 
Verse: 1    aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ veda-brahmacaryam //
Verse: 2    caturviṃśatiṃ dvādaśa vā prati-vedam //
Verse: 3    saṃvatsara-avamaṃ vā prati-kāṇḍam //
Verse: 4    grahaṇa-antaṃ vā jīvitasya_astʰiratvāt //
Verse: 5    kr̥ṣṇakeśas_agnīn \ādadʰīta_iti śrutiḥ //
Verse: 6 
Halfvers: ab    na_asya karma \niyaccʰanti kiṃcid ā mauñji-bandʰanāt /
Halfvers: cd    vr̥ttyā śūdra-samo hy eṣa yāvad vedena \jāyate //_iti //
Verse: 7    garbʰa-ādiḥ saṃkʰyā varṣāṇām / tad-aṣṭameṣu brāhmaṇam \upanayīta //
Verse: 8    try-adʰikeṣu rājanyam //
Verse: 9    tasmād eka-adʰikeṣu vaiśyam //
Verse: 10    vasanto grīṣmaḥ śarad ity r̥tavo varṇa-ānupūrvyeṇa //
Verse: 11    gāyatrī-triṣṭub-jagatībʰir yatʰā-kramam //
Verse: 12    ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
Verse: 13    mauñjī dʰanur-jyā śāṇī_iti mekʰalāḥ //
Verse: 14    kr̥ṣṇa-ruru-basta-ajināny ajināni //
Verse: 15    mūrdʰa-lalāṭa-nāsāgra-pramāṇā yājñikasya vr̥kṣasya daṇḍāḥ //
Verse: 16    bʰavat-pūrvāṃ bʰikṣā-madʰyāṃ yācñā-antāṃ bʰikṣāṃ \caret sapta-akṣarāṃ kṣāṃ ca hiṃ ca na \vardʰayet //
Verse: 17    bʰavat-pūrvāṃ brāhmaṇo \bʰikṣeta bʰavan-madʰyāṃ rājanyo bʰavad-antāṃ vaiśyaḥ sarveṣu varṇeṣu //
Verse: 18    te brāhmaṇa-ādyāḥ svakarmastʰāḥ //
Verse: 19    sadā_araṇyāt samidʰa \āhr̥tya_\ādadʰyāt //
Verse: 20    satyavādī hrīmān anahaṃkāraḥ //
Verse: 21    pūrva-uttʰāyī jagʰanya-saṃveśī //
Verse: 22    sarvatra_apratihata-guruvākyas_anyatra pātakāt //
Verse: 23    yāvad-artʰa-saṃbʰāṣī strībʰiḥ //
Verse: 24    nr̥tta-gīta-vāditra-gandʰa-mālya-upānac-cʰattra-dʰāraṇa-añjana-abʰyañjan a-varjī //
Verse: 25    dakṣiṇaṃ dakṣiṇena savyaṃ savyena ca_\upasaṃgr̥hṇīyāt //
Verse: 26    dīrgʰam āyuḥ svargaṃ ca_īpsan kāmam anyasmai sādʰu-vr̥ttāya guruṇā_anujñātaḥ //
Verse: 27    asāv ahaṃ bʰo iti śrotre \saṃspr̥śya manaḥ-samādʰāna-artʰam //
Verse: 28    adʰastāj jānvor ā padbʰyām //
Verse: 29    na_āsīno na_āsīnāya na śayāno na śayānāya na_aprayato na_aprayatāya //
Verse: 30    śakti-viṣaye muhūrtam api na_aprayataḥ \syāt //
Verse: 31    samid-dʰārī_udakumbʰa-puṣpa-anna-hasto na_\abʰivādayed yac ca_anyad apy evaṃ-yuktam //
Verse: 32    na samavāye_\abʰivādayed atyantaśaḥ //
Verse: 33    bʰrātr̥-patnīnāṃ yuvatīnāṃ ca guru-ptnīnāṃ jāta-vīryaḥ //
Verse: 34    nau-śilā-pʰalaka-kuñjara-prāsāda-kaṭeṣu cakravatsu ca_adoṣam saha-āsanam //
Verse: 35    prasādʰana-utsādana[K: uccʰādana]-snāpana-uccʰiṣṭabojanāni_iti guroḥ //
Verse: 36    uccʰiṣṭa-varjanaṃ[K: varjaṃ] tat-putre_anūcāne vā //
Verse: 37    prasādʰana-utsādana[K: uccʰādana]-snāpana-varjanaṃ[K: varjaṃ] ca tat-patnyām //
Verse: 38    dʰāvantam \anudʰāved gaccʰantam \anugaccʰet tiṣṭʰantam \anutiṣṭʰet //
Verse: 39    na_apsu ślāgʰamānaḥ [K: ślagʰamānaḥ] \snāyāt //
Verse: 40    daṇḍa iva \plavet //
Verse: 41    abrāhmaṇād adʰyayanam āpadi //
Verse: 42    śuśrūṣā_anuvrajyā ca yāvad-adʰyayanam //
Verse: 43    tayos tad eva pāvanam //
Verse: 44    bʰrātr̥-putra-śiṣyeṣu ca_evam //
Verse: 45    r̥tvij-śvaśura-pitr̥vya-mātulānāṃ tu yavīyasāṃ pratyuttʰāya-abʰibʰāṣaṇam //
Verse: 46    pratyabʰivāda iti kātyaḥ //
Verse: 47    śiśāv āṅgirase darśanāt // 
Paragraph: 4 
Verse: 1 
Halfvers: ab    dʰarma-artʰau yatra na \syātāṃ śuśrūṣā vā_api tadvidʰā /
Halfvers: cd    vidyayā saha martavyaṃ na ca_enām ūṣare \vapet // [cf. M 2,112]
Verse: 2 
Halfvers: ab    agnir iva kakṣaṃ \dahati brahma pr̥ṣṭam anādr̥tam /
Halfvers: cd    tasmād vai śakyaṃ na \brūyād brahma mānam akurvatām // iti //
Verse: 3    eva_asmai [K: atra_eva_asmai] vaco \vedayante //
Verse: 4    brahma vai mr̥tyave prajāḥ \prāyaccʰat / tasmai brahmacāriṇam eva na \prāyaccʰat / sas_\abravīd \astu mahyam apy etasmin bʰāga iti / yām eva rātriṃ samidʰaṃ na_\āharātai_iti //
Verse: 5    tasmād brahmacārī yāṃ rātriṃ samidʰaṃ na_\āharaty āyuṣa eva tām \avadāya \vasati / tasmād brahmacārī samidʰam \āharen ned āyuṣas_\avadāya \vasāni_iti //
Verse: 6    dīrga-sattraṃ vai_eṣa \upaiti yo brahmacaryam \upaiti / sa yām upayan samidʰam \ādadʰāti sā prāyaṇīyā_atʰa yāṃ snāsyan sā_udayanīyā_atʰa yā antareṇa sattryā eva_asya tāḥ //
Verse: 7 
Verse: 7-1    brāhmaṇo vai brahmacaryam upayan_caturdʰā bʰūtāni \praviśaty agniṃ padā mr̥tyuṃ padā_ācāryaṃ padā_ātmany eva_asya caturtʰaḥ pādaḥ \pariśiṣyate /
Verse: 7-2    sa yad agnau samidʰam \ādadʰāti ya eva_asya_agnau pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-3    atʰa yad ātmānaṃ daridrī-\kritya_ahrīr \bʰūtvā \bʰikṣate brahmacaryaṃ \carati ya eva_asya mr̥tyau pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-4    atʰa yad ācārya-vacaḥ \karoti ya eva_asya_ācārye pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-5    atʰa yat svādʰyāyam \adʰīte ya eva_asya_ātmani pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati 
Verse: 7-6    na ha vai \snātvā \bʰikṣeta / api ha vai \snātvā bʰikṣāṃ \caraty api jñātīnām aśanāyā_api pitr̥̄ṇām anyābʰyaḥ kriyābʰyaḥ /
Verse: 7-7    sa yad anyāṃ bʰikṣitavyāṃ na \vindeta_api svām eva_ācārya-jāyāṃ \bʰikṣeta_atʰo svāṃ mātaram /
Verse: 7-8    na_enaṃ saptamy abʰikṣitā_\atīyāt /
Verse: 7-9 
Halfvers: ab    bʰaikṣasya_acaraṇe doṣaḥ pāvakasya_asamindʰane /
Halfvers: cd    sapta-rātram \akr̥tvā_etad avakīrṇi-vrataṃ \caret //
Verse: 7-10    tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā \āviśanti //
Verse: 8    yatʰā ha vā agniḥ samiddʰo \rocate_evaṃ ha vai_eṣa \snātvā \rocate ya evaṃ vidvān brahmacaryaṃ \carati_iti brāhmaṇam / iti brāhmaṇam // 
Chapter: 3 
Paragraph: 5 
Verse: 1    atʰa snātakasya //
Verse: 2    antarvāsa uttarīyam //
Verse: 3    vaiṇavaṃ daṇḍaṃ \dʰārayet //
Verse: 4    sa-udakaṃ ca kamaṇḍalum //
Verse: 5    dvi-yajñopavītī //
Verse: 6    uṣṇīṣam ajinam uttarīyam upānahau cʰattraṃ ca_upāsanaṃ darśapūrṇamāsau //
Verse: 7    parvasu ca keśa-śmaśru-loma-nakʰa-vāpanam //
Verse: 8    tasya vr̥ttiḥ //
Verse: 9    brāhmaṇa-rājanya-vaiśya-ratʰakāreṣv āmaṃ \lipseta //
Verse: 10    bʰaikṣaṃ vā //
Verse: 11    vāgyatas \tiṣṭʰet //
Verse: 12    sarvāṇi ca_asya deva-pitr̥-saṃyuktāni pākayajña-saṃstʰāni bʰūtikarmāni \kurvīta_iti //
Verse: 13    etena vidʰinā prajāpateḥ parameṣṭʰinaḥ parama-r̥ṣayaḥ paramāṃ kāṣṭʰāṃ \gaccʰanti_iti baudʰāyanaḥ // 
Chapter: 4 
Paragraph: 6 
Verse: 1    atʰa kamaṇḍalu-caryām \upadiśanti //
Verse: 2-1 
Halfvers: ab    cʰāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
Halfvers: cd    apsu ca_eva kuśa-stambe pāvakaḥ \paripaṭʰyate //
Verse: 2-2    tasmāt_śaucaṃ \kr̥tvā pāṇinā \parimr̥jīta paryagnikaraṇaṃ hi tat / \uddīpyasva jātaveda iti punar-dāhād \viśiṣyate //
Verse: 3    tatra_api kiṃcit saṃspr̥ṣṭaṃ manasi \manyeta [K: \manyate] kuśair vā tr̥ṇair vā \prajvālya pradakṣiṇaṃ paridahanam //
Verse: 4    ata ūrdʰvaṃ śva-vāyasa-prabʰr̥ty-upahatānām agni-varṇa ity \upadiśanti //
Verse: 5    mūtra-purīṣa-lohita[K: rohita]-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 6    bʰagne kamaṇḍalau vyāhr̥tibʰiḥ śataṃ \juhuyāj \japed vā //
Verse: 7 
Verse: 7-1    bʰūmir bʰūmim \agān mātā mātaram apy \agāt / \bʰūyāsma putraiḥ paśubʰir yo no \dveṣṭi sa \bʰidyatām iti // [= AsSS 3.14.12, ApSS 30.20.9, ApMP 2.15.17; cf. SadvB 1,6,20, KausSS 30,20,9, KausS 136,2]
Verse: 7-2    kapālāni \saṃhr̥tya_apsu \prakṣipya sāvitrīṃ daśa-avarāṃ \kr̥tvā punar eva_anyaṃ \gr̥hṇīyāt //
Verse: 8    varuṇam \āśritya / etat te varuṇa punar eva mām om iti / akṣaraṃ \dʰyāyet //
Verse: 9 
Halfvers: ab    śūdrād \gr̥hya śataṃ \kuryād vaiśyād ardʰaśataṃ smr̥tam /
Halfvers: cd    kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ //
Verse: 10    astam-ita āditya udakaṃ \gr̥hṇīyān na \gr̥hṇīyād iti \mīmāṃsante brahmavādinaḥ //
Verse: 11    \gr̥hṇīyād ity etad aparam //
Verse: 12    yāvad udakaṃ \gr̥hṇīyāt tāvat prāṇam [K: prāṇān] \āyaccʰet //
Verse: 13    agnir ha vai hy udakaṃ \gr̥hṇāti //
Verse: 14    kamaṇḍalu-udakena_abʰiṣikta-pāṇi-pādo yāvad ārdraṃ tāvad aśuciḥ pareṣām / ātmānam eva pūtam \karoti / na_anyat karma \kurvīta_iti \vijñāyate //
Verse: 15    api vā prati-śaucam ā maṇibandʰāt_śucir iti baudʰāyanaḥ //
Verse: 16    atʰa_apy \udāharanti // 
Paragraph: 7 
Verse: 1 
Verse: 1-1 
Halfvers: ab    kamaṇḍalur dvijātīnāṃ śauca-artʰaṃ vihitaḥ purā /
Halfvers: cd    brahmaṇā muni-mukʰyaiś ca tasmāt taṃ \dʰārayet sadā //
Verse: 1-2 
Halfvers: ab    tataḥ śaucaṃ tataḥ pānaṃ saṃdʰyā-upāsanam eva ca /
Halfvers: cd    nir-viśaṅkena kartavyaṃ yadi_\iccʰet _śreya ātmanaḥ //
Verse: 2    \kuryāt_śuddʰena manasā na cittaṃ \dūṣayed budʰaḥ / saha kamaṇḍalunā_utpannaḥ svayaṃ-bʰūs tasmāt kamaṇḍalunā \caret [_ācaret] //
Verse: 3    mūtra-purīṣe kurvan dakṣiṇe haste \gr̥hṇāti savya ācamanīyam / etat \sidʰyati sādʰūnām //
Verse: 4 
Halfvers: ab    yatʰā hi soma-saṃyogāc camaso medʰya \ucyate /
Halfvers: cd    apāṃ tatʰā_eva saṃyogān nityo medʰyaḥ kamaṇḍaluḥ //
Verse: 5    pitr̥-deva-agni-kāryeṣu tasmāt taṃ \parivarjayet //
Verse: 6    tasmād vinā kamaṇḍalunā na_adʰvānaṃ \vrajen na sīmantaṃ na gr̥hād gr̥ham //
Verse: 7    padam api na \gaccʰed iṣu-mātrād ity eke //
Verse: 8    yad \iccʰed dʰarma-saṃtatim iti baudʰāyanaḥ //
Verse: 9    r̥g-vidʰena_iti vāg \vadati / r̥g-vidʰena_iti vāg \vadati // [K: r̥gvidʰam r̥gvidʰānaṃ vāg vadati r̥gvidʰam r̥gvidʰānaṃ vāg vadati //] 
Chapter: 5 
Paragraph: 8 
Verse: 1    atʰa_ataḥ śauca-adʰiṣṭʰānam //
Verse: 2 
Halfvers: ab    adbʰiḥ \śudʰyanti gātrāṇi buddʰir jñānena \śudʰyati /
Halfvers: cd    ahiṃsayā ca bʰūtātmā manaḥ satyena \śudʰyati // iti //
Verse: 3    manaḥ-śuddʰir antaḥ-śaucam //
Verse: 4    bahiḥ-śaucaṃ \vyākʰyāsyāmaḥ //
Verse: 5    kauśaṃ sautraṃ vā tris-trivr̥d yajñopavītam //
Verse: 6    ā nābʰeḥ //
Verse: 7    dakṣiṇaṃ bāhum \uddʰr̥tya savyam \avadʰāya śiras_\avadadʰyāt //
Verse: 8    viparītaṃ pitr̥bʰyaḥ //
Verse: 9    kaṇṭʰe_avasaktaṃ nivītam //
Verse: 10    adʰas_avasaktaṃ adʰovītam //
Verse: 11    prāṅ-mukʰa udaṅ-mukʰo vā_āsīnaḥ śaucam \ārabʰeta śucau deśe dakṣiṇam bāhuṃ jānu-antarā \kr̥tvā \prakṣālya pādau pāṇī ca_ā maṇibandʰāt //
Verse: 12    pāda-prakṣālana-uccʰeṣaṇena na_\ācāmet //
Verse: 13    yady \ācāmed bʰūmau \srāvayitvā_\ācāmet //
Verse: 14    brāhmeṇa tīrtʰena_\ācāmet //
Verse: 15    aṅguṣṭʰa-mūlaṃ brāhmaṃ tīrtʰam //
Verse: 16    aṅguṣṭʰa-agraṃ pitryam aṅguly-agraṃ daivam aṅguli-mūlam ārṣam //
Verse: 17    na_aṅgulībʰir na sa-budbudābʰir na sa-pʰenābʰir na_uṣṇābʰir na kṣārābʰir na lavaṇābʰir na kaluṣābʰir na vivarṇābʰir na dur-gandʰa-rasābʰiḥ //
Verse: 18    na hasan na jalpan na tiṣṭʰan na vilokayan na prahvo na praṇato na mukta-śikʰo na prāvr̥ta-kaṇṭʰo na veṣṭita-śirā na tvaramāṇo na_ayajñopavītī na prasārita-pādo na baddʰa-kakṣyo na bahir-jānuḥ śabdam akurvan //
Verse: 19    trir apo hr̥dayaṃ-gamāḥ \pibet //
Verse: 20    triḥ \parimr̥jet //
Verse: 21    dvir ity eke //
Verse: 22    sakr̥d ubʰayaṃ śūdrasya striyāś ca //
Verse: 23-1    atʰa_apy \udāharanti /
Verse: 23-2 
Halfvers: ab    gatābʰir hr̥dayaṃ vipraḥ kaṇṭʰyābʰiḥ kṣatriyaḥ śuciḥ /
Halfvers: cd    vaiśyas_adbʰiḥ prāśitābʰiḥ \syāt strī-śūdrau \spr̥śya ca_antataḥ // iti //
Verse: 24 
Halfvers: ab    dantavad danta-sakteṣu dantavat teṣu dʰāraṇāt /
Halfvers: cd    srasteṣu teṣu na_\ācāmet teṣāṃ saṃsrāvavat_śuciḥ // iti //
Verse: 25-1    atʰa_apy \udāharanti /
Verse: 25-2 
Halfvers: ab    dantavad danta-lagneṣu yac ca_apy antar mukʰe \bʰavet /
Halfvers: cd    ācāntasya_avaśiṣṭaṃ syān nigirann eva tat_śuciḥ // iti //
Verse: 26    kʰāny adbʰiḥ \saṃspr̥śya pādau nābʰiṃ śiraḥ savyaṃ pāṇim antataḥ //
Verse: 27    taijasaṃ ced \ādāya_uccʰiṣṭī \syāt tad \udasya_\ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 28    atʰa ced annena_uccʰiṣṭī \syāt tad \udasya_\ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 29    atʰa ced adbʰir uccʰiṣṭī \syāt tad \udasya_ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 30    etad eva viparītam amatre //
Verse: 31    vānaspatye vikalpaḥ //
Verse: 32    taijasānām uccʰiṣṭānāṃ gośakr̥n-mr̥d-bʰasmabʰiḥ parimārjanam anyatamena vā //
Verse: 33    tāmra-rajata-suvarṇānām amlaiḥ //
Verse: 34    amatrāṇāṃ dahanam //
Verse: 35    dāravāṇāṃ takṣaṇam //
Verse: 36    vaiṇavānāṃ gomayena //
Verse: 37    pʰalamayānāṃ go-vāla-rajjvā //
Verse: 38    kr̥ṣṇa-ajinānāṃ bilva-taṇḍulaiḥ //
Verse: 39    kutapānām ariṣṭaiḥ //
Verse: 40    aurṇānām ādityena //
Verse: 41    kṣaumāṇāṃ gaura-sarṣapa-kalkena //
Verse: 42    mr̥dā celānām //
Verse: 43    cela-vac carmaṇām //
Verse: 44    taijasa-vad upala-maṇīnām //
Verse: 45    dāru-vad astʰnām //
Verse: 46    kṣauma-vat_śaṅkʰa-śr̥ṅga-śukti-dantānām //
Verse: 47    payasā vā //
Verse: 48    cakṣur-gʰrāṇa-ānukūlyād vā mūtra-purīṣa-asr̥j-śukra-kuṇapa-spr̥ṣṭānāṃ pūrva-uktānām anyatamena triḥsapta-kr̥tvaḥ parimārjanam //
Verse: 49    ataijasānām evaṃ-bʰūtānām utsargaḥ //
Verse: 50    vacanād yajñe camasa-pātrānām //
Verse: 51    na somena_uccʰiṣṭā \bʰavanti_iti śrutiḥ //
Verse: 52 
Halfvers: ab    kālas_agnir manasaḥ śuddʰir udaka-ādy-upalepanam /
Halfvers: cd    avijñātaṃ ca bʰūtāṇāṃ ṣaḍvidʰaṃ śaucam \ucyate // iti //
Verse: 53 
Verse: 53-1    atʰa_apy \udāharanti /
Verse: 53-2    kālaṃ deśaṃ tatʰā_ātmānaṃ dravyaṃ dravya-prayojanam / upapattim avastʰāṃ ca \vijñāya śaucaṃ śauca-jñaḥ kuśalo dʰarma-īpsuḥ \samācaret // 
Paragraph: 9 
Verse: 1 
Halfvers: ab    nityaṃ śuddʰaḥ kāru-hastaḥ paṇyaṃ yac ca prasāritam /
Halfvers: cd    brahmacāri-gataṃ bʰaikṣaṃ nityaṃ medʰyam iti śrutiḥ //
Verse: 2 
Halfvers: ab    vatsaḥ prasnavane medʰyaḥ śakuniḥ pʰala-śātane /
Halfvers: cd    striyaś ca rati-saṃsarge śvā mr̥ga-grahaṇe śuciḥ //
Verse: 3 
Halfvers: ab    ākarāḥ śucayaḥ sarve \varjayitvā surā-karam /
Halfvers: cd    adūṣyāḥ saṃtatā dʰārā vāta-udbʰūtāś ca reṇavaḥ //
Verse: 4 
Halfvers: ab    amedʰyeṣu ca ye vr̥kṣā uptāḥ puṣpa-pʰala-upagāḥ /
Halfvers: cd    teṣām api na \duṣyanti puṣpāṇi ca pʰalāni ca //
Verse: 5 
Halfvers: ab    caitya-vr̥kṣaṃ citiṃ yūpaṃ caṇḍālaṃ veda-vikrayam /
Halfvers: cd    etāni brāhmaṇaḥ spr̥ṣṭvā sa-celo jalam \āviśet //
Verse: 6 
Halfvers: ab    ātma-śayyā-āsanaṃ vastraṃ jāyā-apatyaṃ kamaṇḍaluḥ /
Halfvers: cd    śucīny ātmana etāni pareṣām aśucīni tu //
Verse: 7 
Halfvers: ab    āsanaṃ śayanaṃ yānaṃ nāvaḥ patʰi tr̥ṇāni ca /
Halfvers: cd    caṇḍāla-patita-spr̥ṣṭaṃ mārutena_eva \śudʰyati //
Verse: 8 
Halfvers: ab    kʰalakṣetreṣu yad dʰānyaṃ kūpa-vāpīṣu yaj jalam /
Halfvers: cd    abʰojyād api tad bʰojyaṃ yac ca goṣṭʰa-gataṃ payaḥ //
Verse: 9 
Halfvers: ab    trīṇi devāḥ pavitrāṇi brāhmaṇānām \akalpayan /
Halfvers: cd    adr̥ṣṭam adbʰir nirṇiktaṃ yac ca vācā \praśasyate //
Verse: 10 
Halfvers: ab    āpaḥ pavitraṃ bʰūmi-gatā go-tr̥ptir yāsu \jāyate /
Halfvers: cd    avyāptāś ced amedʰyena gandʰa-varṇa-rasa-anvitāḥ //
Verse: 11    bʰūmes tu saṃmārjana-prokṣaṇa-upalepana-avastaraṇa-ullekʰanair yatʰā-stʰānaṃ doṣa-viśeṣāt prāyatyam //
Verse: 12    atʰa_apy \udāharanti // 
Paragraph: 10 
Verse: 1 
Halfvers: ab    go-carma-mātram ab-bindur bʰūmeḥ \śudʰyati pātitaḥ /
Halfvers: cd    samūḍʰam asamūḍʰaṃ vā yatra_amedʰyaṃ na \lakṣyate // iti //
Verse: 2    parokṣam adʰiśritasya_annasya_avadyotya-abʰyukṣaṇam //
Verse: 3    tatʰā_āpaṇeyānāṃ ca bʰakṣāṇām //
Verse: 4    bībʰatsavaḥ śuci-kāmā hi devā na_aśraddadʰānasya havir \juṣanta iti //
Verse: 5 
Verse: 5-1 
Halfvers: ab    śucer aśraddadʰānasya śraddadʰānasya ca_aśuceḥ /
Halfvers: cd    \mīmāṃsitvā_ubʰayaṃ devāḥ samam annam \akalpayan //
Verse: 5-2 
Halfvers: ab    prajāpatis tu tān \āha na samaṃ viṣamaṃ hi tat /
Halfvers: cd    hatam aśraddadʰānasya śraddʰā-pūtaṃ \viśiṣyate // iti //
Verse: 6-1    atʰa_apy \udāharanti /
Verse: 6-2 
Halfvers: ab    aśraddʰā paramaḥ pāpmā śraddʰā hi paramaṃ tapaḥ /
Halfvers: cd    tasmād aśraddʰayā dattaṃ havir na_\aśnanti devatāḥ //
Verse: 7    \iṣṭvā \dattvā_api vā mūrkʰaḥ svargaṃ nahi sa \gaccʰati //
Verse: 8 
Halfvers: ab    śaṅkā-vihata-cāritro yaḥ sva-abʰiprāyam āśritaḥ /
Halfvers: cd    śāstra-atigaḥ smr̥to mūrkʰo dʰarma-tantra-uparodʰanāt // iti //
Verse: 9    śāka-puṣpa-pʰala-mūla-oṣadʰīnāṃ tu prakṣālanam //
Verse: 10    śuṣkaṃ tr̥ṇam ayājñikaṃ kāṣṭʰaṃ loṣṭaṃ vā \tiraskr̥tya_ahorātrayor udag-dakṣiṇā-mukʰaḥ \pravr̥tya śira \uccared \avamehed vā //
Verse: 11    mūtre mr̥dā_adbʰiḥ prakṣālanam //
Verse: 12    triḥ pāṇeḥ //
Verse: 13    tadvat purīṣe //
Verse: 14    paryāyāt tris triḥ pāyoḥ pāṇeś ca //
Verse: 15    mūtra-vad retasa utsarge //
Verse: 16    nīvīṃ \visrasya \paridʰāya_apa \upaspr̥śet //
Verse: 17    ārdraṃ tr̥ṇaṃ gomayaṃ bʰūmiṃ vā \samupaspr̥śet //
Verse: 18    nābʰer adʰaḥ sparśanaṃ karma-yukto \varjayet //
Verse: 19    ūrdʰvaṃ vai puruṣasya nābʰyai medʰyam avācīnam amedʰyam iti śrutiḥ //
Verse: 20    śūdrāṇām ārya-adʰiṣṭʰitānām ardʰamāsi māsi vā vapanam ārya-vad ācamana-kalpaḥ //
Verse: 21    vaiśyaḥ kusīdam \upajīvet //
Verse: 22    pañcaviṃśatis tv eva pañca-māṣikī \syāt //
Verse: 23 
Verse: 23-1    atʰa_apy \udāharanti /
Verse: 23-2 
Halfvers: ab    yaḥ samargʰam r̥ṇaṃ \gr̥hya mahā-argʰaṃ \saṃprayojayet /
Halfvers: cd    sa vai vārddʰuṣiko nāma sarva-dʰarmeṣu garhitaḥ //
Verse: 23-3 
Halfvers: ab    vr̥ddʰiṃ ca bʰrūṇa-hatyāṃ ca tulayā \samatolayat /
Halfvers: cd    \atiṣṭʰad bʰrūṇa-hā koṭyāṃ vārddʰuṣiḥ \samakampata // iti //
Verse: 24 
Halfvers: ab    gorakṣakān vāṇijakāṃs tatʰā kāru-kuśīlavān /
Halfvers: cd    preṣyān vārddʰuṣikāṃś caiva viprān_śūdra-vad \ācaret //
Verse: 25    kāmaṃ tu parilupta-kr̥tyāya kadaryāya nāstikāya pāpīyase pūrvau \dadyātām //
Verse: 26 
Halfvers: ab    ayajñena_avivāhena vedasya_utsādanena ca /
Halfvers: cd    kulāny akulatāṃ \yānti brāhmaṇa-atikrameṇa ca //
Verse: 27 
Halfvers: ab    brāhmaṇa-atikramo na_\asti mūrkʰe mantra-vivarjite /
Halfvers: cd    jvalantam agnim \utsr̥jya nahi bʰasmani \hūyate //
Verse: 28 
Halfvers: ab    gobʰir aśvaiś ca yānaiś ca kr̥ṣyā rāja-upasevayā /
Halfvers: cd    kulāny akulatāṃ \yānti yāni hīnāni mantrataḥ //
Verse: 29 
Halfvers: ab    mantratas tu samr̥ddʰāni kulāny alpa-dʰanāny api /
Halfvers: cd    kula-saṃkʰyāṃ ca \gaccʰanti \karṣanti ca mahad-yaśaḥ //
Verse: 30 
Halfvers: ab    vedaḥ kr̥ṣi-vināśāya kr̥ṣir veda-vināśinī /
Halfvers: cd    śaktimān ubʰayaṃ \kuryād aśaktas tu kr̥ṣiṃ \tyajet //
Verse: 31 
Halfvers: ab    na vai devān pīvaras_a-saṃyata-ātmā rorūyamāṇaḥ kakudī \samaśnute /
Halfvers: cd    calat-tundī rabʰasaḥ kama-vādī kr̥śāsa ity aṇavas tatra \yānti //
Verse: 32 
Halfvers: ab    yad yauvane \carati vibʰrameṇa sad vā_asad vā yādr̥śaṃ vā yadā vā /
Halfvers: cd    uttare ced vayasi sādʰu-vr̥ttas tad eva_asya \bʰavati na_itarāṇi //
Verse: 33 
Halfvers: ab    \śoceta manasā nityaṃ duṣkr̥tāny anucintayan /
Halfvers: cd    tapasvī ca_apramādī ca tataḥ pāpāt \pramucyate //
Verse: 34 
Halfvers: ab    \spr̥śanti bindavaḥ pādau ya ācāmayataḥ parān /
Halfvers: cd    na tair uccʰiṣṭa-bʰāvaḥ \syāt tulyās te bʰūmi-gaiḥ saha // iti // 
Paragraph: 11 
Verse: 1    sapiṇḍeṣv ā daśa-aham āśaucam iti janana-maraṇayor \adʰikr̥tya \vadanty r̥tvig-dīkṣita-brahmacāri-varjam //
Verse: 2    sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
Verse: 3    ā sapta-māsād ā danta-jananād vā_udaka-upasparśanam //
Verse: 4 
Halfvers: ab    piṇḍa-udaka-kriyā prete na_atrivarṣe \vidʰīyate /
Halfvers: cd    ā danta-jananād vā_api dahanaṃ ca na \kārayet //
Verse: 5    aprattāsu ca kanyāsu //
Verse: 6    prattāsv eke ha \kurvate //
Verse: 7    loka-saṃgrahaṇa-artʰaṃ hi tad amantrāḥ striyo matāḥ //
Verse: 8 
Halfvers: ab    strīṇām akr̥ta-vivāhānāṃ try-ahāt_\śudʰyanti bāndʰavāḥ /
Halfvers: cd    yatʰā_uktena_eva kalpena \śudʰyanti ca sanābʰaya iti //
Verse: 9    api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bʰrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tat-putra-varjaṃ teṣāṃ ca putra-pautram avibʰakta-dāyam sapiṇḍān \ācakṣate //
Verse: 10    vibʰakta-dāyān api sakulyān \ācakṣate //
Verse: 11    asatsv anyeṣu tad-gāmī hy artʰo \bʰavati //
Verse: 12    sapiṇḍa-abʰāve sakulyaḥ //
Verse: 13    tad-abʰāve pitā_ācāryo_antevāsy r̥tvig vā \haret //
Verse: 14    tad-abʰāve rājā tat-svaṃ [K: satsvaṃ] traividya-vr̥ddʰebʰyaḥ \saṃprayaccʰet //
Verse: 15    na tv eva kadā cit svayaṃ rājā brāhmaṇa-svam \ādadīta //
Verse: 16 
Verse: 16-1    atʰa_apy \udāharanti /
Verse: 16-2 
Halfvers: ab    brahma-svaṃ putra-pautra-gʰnaṃ viṣam ekākinaṃ \haret /
Halfvers: cd    na viṣaṃ viṣam ity \āhur brahma-svaṃ viṣam \ucyate //
Verse: 16-3    tasmād rājā brāhmaṇa-svaṃ na_\ādadīta / paramaṃ hy etad viṣaṃ yad brāhmaṇa-svam iti //
Verse: 17    janana-maraṇayoḥ \saṃnipāte samāno daśa-rātraḥ //
Verse: 18    atʰa yadi daśa-rātrāḥ \saṃnipateyur ādyaṃ daśa-rātram āśaucam ā navamād divasāt //
Verse: 19    janane tāvan mātā-pitror daśa-aham āśaucam //
Verse: 20    mātur ity eke tat-pariharaṇāt //
Verse: 21    pitur ity apare śukra-prādʰānyāt //
Verse: 22    ayonijā hy api putrāḥ \śrūyante //
Verse: 23    mātā-pitror eva tu saṃsarga-sāmānyāt //
Verse: 24    maraṇe tu yatʰā-bālaṃ \puraskr̥tya yajñopavītāny apasavyāni \kr̥tvā tīrtʰam \avatīrya sakr̥t sakr̥t trir \nimajjya_\unmajjya_\uttīrya_\ ācamya tat-pratyayam udakam \āsicya_ata eva_uttīrya_\ācamya gr̥ha-dvāry aṅgāram udkam iti \saṃspr̥śya_a-kṣāra-lavaṇa-āśino daśa-ahaṃ kaṭam \āsīran //
Verse: 25    ekādaśyāṃ dvādaśyāṃ vā śrāddʰa-karma //
Verse: 26    śeṣa-kriyāyāṃ lokas_anuroddʰavyaḥ //
Verse: 27    atra_apy asapiṇḍeṣu yatʰā-āsannaṃ tri-rātram aho-rātram eka-aham iti \kurvīta //
Verse: 28    ācārya-upādʰyāya-tat-putreṣu tri-rātram //
Verse: 29    r̥tvijāṃ ca //
Verse: 30    śiṣya-satīrtʰya-sabrahmacāriṣu tri-rātram aho-rātram eka-aham iti \kurvīta //
Verse: 31    garbʰa-srāve garbʰa-māsa-saṃmitā rātrayaḥ strīṇām //
Verse: 32    para-śava-upasparśane_an-abʰisaṃdʰi-pūrvaṃ sa-celas_apaḥ \spr̥ṣṭvā sadyaḥ śuddʰo \bʰavati //
Verse: 33    abʰisaṃdʰi-pūrvaṃ tri-rātram //
Verse: 34    r̥tumatyāṃ ca //
Verse: 35    yas tato jāyate sas_abʰiśasta iti vyākʰyātāny asyai vratāni [K: bratāni] //
Verse: 36 
Halfvers: ab    veda-vikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
Halfvers: cd    \spr̥ṣṭvā \samācaret snānaṃ Zvānaṃ caṇḍālam eva ca //
Verse: 37 
Halfvers: ab    brāhmaṇasya vraṇa-dvāre pūya-śoṇita-saṃbʰave /
Halfvers: cd    kr̥mir \utpadyate tatra prāyaścittaṃ katʰaṃ \bʰavet //
Verse: 38 
Halfvers: ab    go-mūtraṃ gomayaṃ kṣīraṃ dadʰi sarpiḥ kuśa-udakam /
Halfvers: cd    try-ahaṃ \snātvā ca \pītvā ca kr̥mi-daṣṭaḥ śucir \bʰavet //
Verse: 39    śunā_upahataḥ sa-celas_\avagāheta //
Verse: 40    \prakṣālya vā taṃ deśam agninā saṃspr̥śya punaḥ prakṣālya pādau ca_\ācamya prayato \bʰavati //
Verse: 41 
Verse: 41-1    atʰa_apy \udāharanti /
Verse: 41-2 
Halfvers: ab    śunā daṣṭas tu yo vipro nadīṃ gatvā samudra-gām /
Halfvers: cd    prāṇa-āyāma-śataṃ kr̥tvā gʰr̥taṃ \prāśya \viśudʰyati //
Verse: 41-3 
Halfvers: ab    suvarṇa-rajatābʰyāṃ vā gavāṃ śr̥ṅga-udakena vā /
Halfvers: cd    navaiś ca kalaśaiḥ snātvā sadya eva śucir bʰavet // iti // 
Paragraph: 12 
Verse: 1    abʰakṣyāḥ paśavo grāmyāḥ //
Verse: 2    kravyādāḥ śakunayaś ca //
Verse: 3    tatʰā kukkuṭa-sūkaram //
Verse: 4    anyatra_aja-avibʰyaḥ //
Verse: 5    bʰakṣyāḥ śvāvid-godʰā-śaśa-śalyaka-kaccʰapa-kʰaṅgāḥ kʰaṅga-varjāḥ pañca pañcanakʰāḥ //
Verse: 6    tatʰā_r̥śya-hariṇa-pr̥ṣata-mahiṣa-varāha-kuluṅgāḥ kuluṅga-varjāḥ pañca dvikʰuriṇaḥ //
Verse: 7    pakṣiṇas-tittiri-kapota-kapiñjala-vārdʰrāṇasa-mayūra-vāraṇā vāraṇa-varjāḥ pañca viṣkirāḥ //
Verse: 8    matsyāḥ sahasradaṃṣṭraś cilicimo varmi-br̥haccʰiro-maśakari-rohita-rājīvāḥ //
Verse: 9    anirdaśāha-saṃdʰinī-kṣīram apeyam //
Verse: 10    vivatsa-anyavatsayoś ca //
Verse: 11    āvikam auṣṭrikam aikaśapʰam apeyam //
Verse: 12    apeya-payaḥ-pāne kr̥ccʰro_anyatra gavyāt //
Verse: 13    gavye tu tri-rātram upavāsaḥ /
Verse: 14    paryuṣitaṃ śāka-yūṣa-māṃsa-sarpiḥ-śr̥tadʰānā-guḍa-dadʰi-madʰu-saktu-varjam //
Verse: 15    śuktāni tatʰā-jāto guḍaḥ //
Verse: 16    śrāvaṇyāṃ paurṇamāsyām āṣāḍʰyāṃ vā_\upākr̥tya taiṣyāṃ māgʰyāṃ vā_\utsr̥jeyuḥ / \utsr̥jeyuḥ // 
Chapter: 6 
Paragraph: 13 
Verse: 1    śucim adʰvaraṃ devā \juṣante //
Verse: 2    śuci-kāmā hi devāḥ śucayaś ca //
Verse: 3 
Verse: 3-1    tad eśā_\abʰivadati / [om-]
Verse: 3-2 
Halfvers: ab    śucī vo havyā marutaḥ śucīnāṃ śuciṃ \hinomy adʰvaraṃ śucibʰyaḥ /
Halfvers: cd    r̥tena satyam r̥tasāpa \āyan_śuci-janmānaḥ śucayaḥ pāvakāḥ // iti // [RV 7,56,12]
Verse: 4 
Verse: 4-1    ahataṃ vāsasāṃ śuci /
Verse: 4-2    tasmād yat kiṃ ca_ijyā-saṃyuktaṃ \syāt sarvaṃ tad ahatair vāsobʰiḥ \kuryāt //
Verse: 5    prakṣālita-upavātāny akliṣṭāni vāsāṃsi patnī-yajamānāv r̥tvijaś ca \paridadʰīran //
Verse: 6    evaṃ prakramād ūrdʰvam //
Verse: 7    dīrgʰa-someṣu sattreṣu ca_evam //
Verse: 8    yatʰā-samāmnātaṃ ca //
Verse: 9    yatʰā_etad abʰicaraṇīyeṣv iṣṭi-paśu-someṣu lohita-uṣṇīṣā lohita-vāsasaś ca_r̥tvijaḥ \pracareyuś citra-vāsasaś citra-āsaṅgā vr̥ṣākapāv iti ca //
Verse: 10    agnyādʰāne kṣaumāṇi vāsāṃsi teṣām alābʰe kārpāsikāny aurṇāni vā \bʰavanti //
Verse: 11    mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānāṃ mr̥dā_adbʰir iti prakṣālanam //
Verse: 12    vāsovat tārpya-valkalānām [K: vr̥kalānām] //
Verse: 13    valkalavat kr̥ṣṇa-ajinānām //
Verse: 14    na parihitam adʰirūḍʰam aprakṣālitaṃ prāvaraṇam //
Verse: 15    na_apalpūlitaṃ manuṣya-saṃyuktaṃ devatrā \yuñjyāt //
Verse: 16    gʰanāyā bʰūmer upagʰāta upalepanam //
Verse: 17    suṣirāyāḥ karṣaṇam //
Verse: 18    klinnāyā medʰyam \āhr̥tya praccʰādanam //
Verse: 19    caturbʰiḥ śudʰyate bʰūmir gobʰir ākramaṇāt kʰananād dahanād abʰivarṣaṇāt //
Verse: 20    pañcamāc ca_upalepanāt ṣaṣṭʰāt kālāt //
Verse: 21    asaṃskr̥tāyāṃ bʰūmau nyastānāṃ tr̥ṇānāṃ prakṣālanam //
Verse: 22    parokṣa-upahatānām abʰyukṣaṇam //
Verse: 23    evaṃ kṣudra-samidʰām //
Verse: 24    mahatāṃ kāṣṭʰānām upagʰāte prakṣālya_avaśoṣaṇam //
Verse: 25    bahūnāṃ tu prokṣaṇam //
Verse: 26    dārumayāṇāṃ pātrāṇām uccʰiṣṭa-samanvārabdʰānām avalekʰanam //
Verse: 27    uccʰiṣṭa-lepa-upahatānām avatakṣaṇam ///
Verse: 28    mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 29    tad etad anyatra nirdeśāt //
Verse: 30    yatʰā_etad agnihotre gʰarmoccʰiṣṭe ca dadʰigʰarme ca kuṇḍapāyinām ayane ca_utsargiṇām ayane ca dākṣāyaṇa-yajñe ca_iḍādadʰe\ceḍādadʰe) [K: caiḍādadʰe] ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbʰair adbʰiḥ prakṣālanam //
Verse: 31    sarveṣv eva soma-bʰakṣeṣv adbʰir eva mārjālīye prakṣālanam //
Verse: 32    mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ // 
Paragraph: 14 
Verse: 1    mr̥nmayānāṃ pātrāṇām uccʰiṣṭa-samanvārabdʰānām avakūlanam //
Verse: 2    uccʰiṣṭa-lepa-upahatānāṃ punar-dahanam //
Verse: 3    mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 4    taijasānāṃ pātrāṇāṃ pūrvavat parimr̥ṣṭānāṃ prakṣālanam //
Verse: 5    parimārjana-dravyāṇi gośakr̥n-mr̥d-bʰasma_iti //
Verse: 6    mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānāṃ punar-karaṇam //
Verse: 7    gomūtre vā sapta-rātraṃ pariśāyanaṃ mahā-nadyāṃ vā [K: vaivam] //
Verse: 8    evam aśmamayānām //
Verse: 9    alābu-bilva-vināḍānāṃ govālaiḥ parimārjanam //
Verse: 10    naḍa-veṇu-śara-kuśa-vyūtānāṃ gomayena_adbʰir iti prakṣālanam //
Verse: 11    vrīhīṇām upagʰāte prakṣālya-avaśoṣaṇam //
Verse: 12    bahūnāṃ tu prokṣaṇam //
Verse: 13    taṇḍulānām utsargaḥ //
Verse: 14    evaṃ siddʰa-haviṣām //
Verse: 15    mahatāṃ śva-vāyasa-prabʰr̥ty-upahatānāṃ taṃ deśaṃ puruṣa-annam uddʰr̥tya / pavamānaḥ suvarjana iti / etena_anuvākena_abʰyukṣaṇam //
Verse: 16    madʰu-udake payo-vikāre ca pātrāt pātra-antara-ānayane śaucam //
Verse: 17    evaṃ taila-sarpiṣī uccʰiṣṭa-samanvārabdʰe udake_\avadʰāya_\upayojayet //
Verse: 18    amedʰya-abʰyādʰāne \samāropya_agniṃ \matʰitvā pavamāneṣṭiḥ //
Verse: 19    śauca-deśa-mantra-āvr̥d-artʰa-dravya-saṃskāra-kāla-bʰedeṣu pūrva-pūrva-prādʰānyam / pūrva-pūrva-prādʰānyam // 
Chapter: 7 
Paragraph: 15 
Verse: 1    uttarata upacāro vihāraḥ //
Verse: 2    tatʰā_apavargaḥ //
Verse: 3    viparītaṃ pitryeṣu //
Verse: 4    pāda-upahataṃ \prakṣālayet //
Verse: 5    aṅgam upaspr̥śya sicaṃ vā_apa \upaspr̥śet //
Verse: 6    evaṃ cʰedana-bʰedana-kʰanana-nirasana-pitrya-rākṣasa-nairr̥ta-raudra-abʰicaraṇīy eṣu //
Verse: 7    na mantravatā yajña-aṅgena_ātmānam \abʰipariharet //
Verse: 8    abʰyantarāṇi yajña-aṅgāni //
Verse: 9    bāhyā r̥tvijaḥ //
Verse: 10    patnī-yajamānāv r̥tvigbʰyo_antaratamau //
Verse: 11    yajña-angebʰya ājyam ājyād_havīṃṣi havirbʰyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
Verse: 12    yatʰā-karma_r̥tvijo na \vihārād abʰiparyāvarteran //
Verse: 13    prāṅ-mukʰaś ced dakṣiṇam aṃsam \abʰiparyāvarteta //
Verse: 14    pratyaṅ-mukʰaḥ savyam //
Verse: 15    antareṇa cātvāla-utkarau yajñasya tīrtʰam //
Verse: 16    a-cātvāla āhavanīya-utkarau //
Verse: 17    tataḥ kartāro yajamānaḥ patnī ca \prapadyeran //
Verse: 18    visaṃstʰite //
Verse: 19    saṃstʰite ca saṃcaro_an-utkara-deśāt [K: 'nūtkaradeśāt] //
Verse: 20    na_aprokṣitam aprapannaṃ klinnaṃ kāṣṭʰaṃ samidʰaṃ vā_\abʰyādadʰyāt //
Verse: 21    agreṇa_āhavanīyaṃ brahma-yajamānau \prapadyete //
Verse: 22    jagʰanena_āhavanīyam ity eke //
Verse: 23    dakṣiṇena_āhavanīyaṃ brahma-āyatanaṃ tad-apareṇa yajamānasya //
Verse: 24    uttarāṃ śroṇim uttareṇa hotuḥ //
Verse: 25    utkara āgnīdʰrasya //
Verse: 26    jagʰanena gārhapatyaṃ patnyāḥ //
Verse: 27    teṣu kāle-kāla [K: kāle kāla] eva darbʰān \saṃstr̥ṇāti //
Verse: 28    ekaikasya ca_uda-kamaṇḍalur upāttaḥ \syād ācamana-artʰaḥ //
Verse: 29    vrata-upeto dīkṣitaḥ \syāt //
Verse: 30    na para-pāpaṃ \vaden na \krudʰyen na \roden mūtra-purīṣe na_\avekṣeta //
Verse: 31    amedʰyaṃ \dr̥ṣṭvā \japati / abaddʰaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭʰo dīkṣe mā mā hāsīr iti //
Verse: 32    atʰa yady enam \abʰivarṣati / undatīr balaṃ dʰattaujo dʰatta balaṃ dʰatta mā me dīkṣāṃ mā tapo \nirvadʰiṣṭa_iti // [K om-] 
Chapter: 8 
Paragraph: 16 
Verse: 1    catvāro varṇā brāhmaṇa-kṣatriya-viṭ-śūdrāḥ //
Verse: 2    teṣāṃ varṇa-anupūrvyeṇa catasro bʰāryā brāhmaṇasya //
Verse: 3    tisro rājanyasya //
Verse: 4    dve vaiśyasya //
Verse: 5    ekā śūdrasya //
Verse: 6    tāsu putrāḥ savarṇa-anantarāsu savarṇāḥ //
Verse: 7    ekāntara-dvyantarāsv ambaṣṭʰa-ugra-niṣādāḥ //
Verse: 8    pratilomāsv āyogava-māgadʰa-vaiṇa-kṣattr̥[K: kṣattu]-pulkasa-kukkuṭa-vaidehaka-caṇḍālaḥ //
Verse: 9    ambaṣṭʰāt pratʰamāyāṃ śvapākaḥ //
Verse: 10    ugrād dvitīyāyāṃ vaiṇaḥ //
Verse: 11    niṣādāt tr̥tīyāyāṃ pulkasaḥ //
Verse: 12    viparyaye kukkuṭaḥ //
Verse: 13    niṣādena niṣādyām ā pañcamāj jāto_\apahanti śūdratām //
Verse: 14    tam \upanayet ṣaṣṭʰaṃ \yājayet //
Verse: 15    saptamo_avikr̥ta-bījaḥ sama-bījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa \nipatanti // [K togetʰer with 1,8,16,14: tam \upanayet ṣaṣṭʰaṃ \yājayet saptamo 'vikr̥to \bʰavati]
Verse: 16 
Verse: 16-1 
Halfvers: ab    triṣu varṇeṣu sādr̥śyād avrato \janayet tu yān / [K om-]
Halfvers: cd    tān sāvitrī-paribʰraṣṭān vrātyān \āhur manīṣiṇaḥ / [K om-]
Verse: 16-2    vrātyān \āhur manīṣiṇa iti // [K om-] 
Chapter: 9 
Paragraph: 17 
Verse: 1    ratʰakāra-ambaṣṭʰa-sūta-ugra-māgadʰa-āyogava-vaiṇa-kṣattr̥-pulkasa-kukkuṭ a-vaidehaka-caṇḍāla-śvapāka-prabʰr̥tayaḥ // [K om-]
Verse: 2    tatra savarṇāsu savarṇāḥ //
Verse: 3    brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭʰaḥ śūdrāyāṃ niṣādaḥ //
Verse: 4    pāraśava ity eke //
Verse: 5    kṣatriyād vaiśyāyāṃ kṣatriyaḥ śūdrāyām ugraḥ //
Verse: 6    vaiśyāt_śūdrāyāṃ ratʰakāraḥ //
Verse: 7    śūdrād vaiśyāyāṃ māgadʰaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
Verse: 8    vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ / kṣatriyād brāhmaṇyāṃ sūtaḥ //
Verse: 9    tatra[K: atra]_ambaṣṭʰa-ugrayoḥ saṃyoge \bʰavati_anulomaḥ //
Verse: 10    kṣattr̥-vaidehakayoḥ pratilomaḥ //
Verse: 11    ugrāj jātaḥ kṣattryāṃ śvapākaḥ //
Verse: 12    vaidehakād ambaṣṭʰāyāṃ vaiṇaḥ //
Verse: 13    niṣadāt_śūdrāyāṃ pulkasaḥ //
Verse: 14    śūdrān niṣādyāṃ kukkuṭaḥ //
Verse: 15    varṇa-saṃkarād utpannān vrātyān \āhur manīṣiṇaḥ / vrātyān \āhur manīṣiṇa iti // 
Chapter: 10 
Paragraph: 18 
Verse: 1    ṣaḍbʰāgabʰr̥to rājā \rakṣet prajāḥ //
Verse: 2    brahma vai svaṃ mahimānaṃ brāhmaṇeṣv \adadʰād adʰyayana-adʰyāpana-yajana-yājana-dāna-pratigraha-saṃyuktaṃ vedānāṃ guptyai //
Verse: 3    kṣatre balam adʰyayana-yajana-dāna-śastra-kośa-bʰūta-rakṣaṇa-saṃyuktaṃ kṣatrasya vr̥ddʰyai //
Verse: 4    viṭsv adʰyayana-yajana-dāna-kr̥ṣi-vāṇijya-paśupālana-saṃyuktaṃ karmaṇāṃ vr̥ddʰyai //
Verse: 5    śūdreṣu pūrveṣāṃ paricaryām //
Verse: 6    patto hy \aṣr̥jyanta_iti //
Verse: 7    sarvatodʰuraṃ purohitaṃ \vr̥ṇuyāt //
Verse: 8    tasya śāsane \varteta //
Verse: 9    saṃgrāme na \nivarteta //
Verse: 10    na karṇibʰir na digdʰaiḥ \praharet //
Verse: 11    bʰīta-matta-unmatta-pramatta-visaṃnāha-strī-bāla-vr̥ddʰa-brāhmaṇair na \yudʰyeta //
Verse: 12    anyatra_ātatāyinaḥ //
Verse: 13-1    atʰa_apy \udāharanti /
Verse: 13-2 
Halfvers: ab    adʰyāpakaṃ kule jātaṃ yo \hanyād ātatāyinam /
Halfvers: cd    na tena bʰrūṇahā \bʰavati manyus tan manyum \r̥ccʰati // iti //
Verse: 14    sāmudra-śulko varaṃ rūpam \uddʰr̥tya daśa-paṇaṃ śatam //
Verse: 15    anyeṣām api sāra-anurūpyeṇa_\anupahatya dʰarmyaṃ \prakalpayet //
Verse: 16    abrāhmaṇasya pranaṣṭasvāmikaṃ riktʰaṃ saṃvatsaraṃ \paripālya rājā \haret //
Verse: 17    avadʰyo vai brāhmaṇaḥ sarva-aparādʰeṣu //
Verse: 18    brāhmaṇasya brahmahatyā-gurutalpagamana-suvarṇasteya-surāpāneṣu kusindʰa-bʰaga-sr̥gāl a-surādʰvajāṃs taptena_ayasā lalāṭe_\aṅkayitvā viṣayān nirdʰamanam //
Verse: 19    kṣatriyādīnāṃ brāhmaṇa-vadʰe vadʰaḥ sarvasvaharaṇam ca //
Verse: 20    teṣām eva tulya-apakr̥ṣṭa-vadʰe yatʰā-balam anurūpān daṇḍān \prakalpayet // 
Paragraph: 19 
Verse: 1    kṣatriya-vadʰe go-sahasram r̥ṣabʰa-adʰikaṃ rājña \utsr̥jed vaira-niryātana-artʰam [K: vairaniryātanām] //
Verse: 2    śataṃ vaiśye daśa śūdra r̥ṣabʰaś ca_atra_adʰikaḥ //
Verse: 3    śūdra-vadʰena strī-vadʰo go-vadʰaś ca vyākʰyāto_anyatra_ātreyyā vadʰād dʰenv-anaḍuhoś ca //
Verse: 4    vadʰe dʰenv-anaḍuhor ante cāndrāyaṇaṃ \caret //
Verse: 5    ātreyyā vadʰaḥ kṣatriya-vadʰena vyākʰyātaḥ //
Verse: 6    haṃsa-bʰāsa-barhiṇa-cakravāka-pracalāka-kāka-ulūka-maṇḍūka[K: kaṇṭaka]-ḍiḍḍika[K: ḍiḍḍika-maṇḍūka]-ḍerikā-śva-babʰru-nakula-ādīnāṃ vadʰe śūdravat //
Verse: 7    loka-saṃgrahaṇa-artʰaṃ yatʰā dr̥ṣṭaṃ śrutaṃ vā sākṣī sākṣyaṃ \brūyāt //
Verse: 8 
Verse: 8-1 
Halfvers: ab    pādo_adʰarmasya kartāraṃ pādo \gaccʰati sākṣiṇam /
Halfvers: cd    pādaḥ sabʰāsadaḥ sarvān pādo rājānam \r̥ccʰati //
Verse: 8-2 
Halfvers: ab    rājā \bʰavaty anenāś ca \mucyante ca sabʰāsadaḥ /
Halfvers: cd    eno \gaccʰati kartāraṃ yatra nindyo ha \nindyate //
Verse: 9    sākṣiṇaṃ ca_evam uddiṣṭaṃ yatnāt \pr̥ccʰed vicakṣaṇaḥ //
Verse: 10 
Halfvers: ab    yāṃ rātrim \ajaniṣṭʰās tvaṃ yāṃ ca rātriṃ \mariṣyasi /
Halfvers: cd    etayor antarā yat te sukr̥taṃ sukr̥taṃ \bʰavet /
Halfvers: ef    tat sarvaṃ rājagāmi \syād anr̥taṃ bruvatas tava //
Verse: 11 
Halfvers: ab    trīn eva ca pitr̥̄n \hanti trīn eva ca pitāmahān /
Halfvers: cd    sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mr̥ṣā vadan //
Verse: 12 
Verse: 12-1 
Halfvers: ab    hiraṇya-artʰe anr̥te \hanti trīn eva ca pitāmahān /
Halfvers: cd    pañca paśv-anr̥te \hanti daśa \hanti gava-anr̥te //
Verse: 12-2 
Halfvers: ab    śatam aśva-anr̥te \hanti sahasraṃ puruṣa-anr̥te /
Halfvers: cd    sarvaṃ bʰūmy-anr̥te \hanti sākṣī sākṣyaṃ mr̥ṣā vadan //
Verse: 13    catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ \syur anyatra śrotriya-rājanya-pravrajita-mānuṣyahīnebʰyaḥ //
Verse: 14    smr̥tau pradʰānataḥ pratipattiḥ //
Verse: 15    ato_anyatʰā kartapatyam //
Verse: 16    dvādaśa-rātraṃ taptaṃ payaḥ \pibet kūśmāṇḍair vā \juhuyād iti / kūśmāṇḍair vā \juhuyād iti // 
Chapter: 11 
Paragraph: 20 
Verse: 1    aṣṭau vivāhāḥ //
Verse: 2    śruta-śīle \vijñāya brahmacāriṇe_artʰine \dīyate sa brāhmaḥ //
Verse: 3    \āccʰādya_\alaṃkr̥tya / eṣā saha dʰarmaś[K: dʰarmaṃ] \caryatām iti / prājāptyaḥ //
Verse: 4    pūrvāṃ lājāhutiṃ \hutvā gobʰyāṃ saha_ārṣaḥ // [K: pūrvāṃ lājāhutiṃ \hutvā go-mitʰunaṃ kanyāvate \dattvā grahaṇam ārṣaḥ ]
Verse: 5    dakṣiṇāsu \nīyamānāsv antarvedy r̥tvije sa daivaḥ //
Verse: 6    dʰanena_upatoṣyā_āsuraḥ // [K: sakāmena sakāmāyā mitʰas saṃyogo gāndʰarvaḥ]
Verse: 7    sakāmena sakāmāyā mitʰaḥ saṃyogo gāndʰarvaḥ // [K: dʰanenopatoṣyāsuraḥ]
Verse: 8    prasahya haraṇād rākṣasaḥ //
Verse: 9    suptāṃ mattāṃ pramattāṃ vā_\upagaccʰed iti paiśācaḥ //
Verse: 10    teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
Verse: 11    uttareṣām uttara uttaraḥ [K: uttarottaraḥ] pāpīyān //
Verse: 12    atra_api ṣaṣṭʰa-saptamau kṣatradʰarma-anugatau tat-pratyayatvāt kṣatrasya //
Verse: 13    pañcama-aṣṭamau vaiśya-śūdrāṇām //
Verse: 14    ayantrita-kalatrā hi vaiśya-śūdrā \bʰavanti //
Verse: 15    karṣaṇa-śuśrūṣā-adʰikr̥tatvāt //
Verse: 16    gāndʰarvam apy eke \praśaṃsanti sarveṣāṃ sneha-anugatatvāt // 
Paragraph: 21 
Verse: 1    yatʰā yukto vivāhas tatʰā yuktā prajā \bʰavati_iti vijñāyate //
Verse: 2 
Verse: 2-1    atʰa_apy \udāharanti / [K adds: sādʰavas tripuruṣam ārṣād daśa daivād daśa prājāpatyād daśa pūrvān daśa_aparān ātmānaṃ ca brāhmīputra iti \vijñāyate // veda-svīkaraṇa-śaktir apy evaṃvidʰānām eva putrāṇām \bʰavati_iti //]
Verse: 2-2 
Halfvers: ab    krītā dravyeṇa yā nārī sā na patnī \vidʰīyate /
Halfvers: cd    sā na daive na sā pitrye dāsīṃ tāṃ kāśyapo_\abravīt //
Verse: 3 
Verse: 3-1 
Halfvers: ab    śulkena ye \prayaccʰanti svasutāṃ lobʰa-mohitāḥ /
Halfvers: cd    ātma-vikrayiṇaḥ pāpā mahā-kilbiṣa-kārakāḥ //
Verse: 3-2 
Halfvers: ab    \patanti narake gʰore \gʰnanti ca_ā_saptamaṃ kulam /
Halfvers: cd    gamana-āgamanaṃ caiva sarvaṃ śulke \vidʰīyate //
Verse: 4    paurṇamasy-aṣṭakā-amāvāsyā-agnyutpāta-bʰūmikampa-śmaśāna-deśapati-śro triya-ekatīrtʰa-prayāṇeṣv ahorātram anadʰyāyaḥ // 
Verse: 5    vāte pūti-gandʰe nīhāre ca nr̥tta-gīta-vāditra-rudita-sāma-śabdeṣu tāvantaṃ kālam //
Verse: 6    stanayitnu-varṣa-vidyut-saṃnipāte tryaham anadʰyāyo_anyatra varṣā-kālāt //
Verse: 7    varṣā-kāle_api varṣa-varjam ahorātrayoś ca tat-kālam //
Verse: 8    pitrya-pratigraha-bʰojanayoś ca tad-divasa-śeṣam //
Verse: 9    bʰojaneṣv ā jaraṇam //
Verse: 10    pāṇi-mukʰo hi brāhmaṇaḥ //
Verse: 11 
Verse: 11-1    atʰa_apy \udāharanti /
Verse: 11-2 
Halfvers: ab    bʰuktaṃ pratigr̥hītaṃ ca nirviśeṣam iti śrutiḥ //
Verse: 12    pitary[K: pitury] uparate tri-rātram //
Verse: 13    dvayam u ha vai suśravaso_anūcānasya reto brāhmaṇasya_ūrdʰvaṃ nābʰer adʰastād anyat / sa yad ūrdʰvaṃ nābʰes tena ha_etat \prajāyate yad brāhmaṇān \upanayati yad \adʰyāpayati yad \yājayati yat sādʰu \karoti / sarvā_asya_eṣā prajā \bʰavati / atʰa yad avācīṇaṃ nābʰes tena ha_asya_aurasī prajā \bʰavati / tasmāt_śrotriyam anūcānam aprajo_asi_iti na \vadanti //
Verse: 14    tasmād dvi-nāmā dvi-mukʰo vipro dvi-retā dvi-janmā ca_iti //
Verse: 15    śūdra-apapātra-śravaṇa-saṃdarśanayoś ca tāvantaṃ kālam //
Verse: 16    naktaṃ śivā-virāve na_\adʰīyīta svapna-antam //
Verse: 17    ahorātrayoś ca saṃdʰyayoḥ parvasu ca na_\adʰīyīta //
Verse: 18    na māṃsam \aśnīyān na striyam \upeyāt //
Verse: 19    parvasu hi rakṣaḥ-piśācā vyabʰicāravanto \bʰavanti_iti vijñāyate //
Verse: 20    anyeṣu ca_adbʰuta-utpāteṣv ahorātram anadʰyāyo_anyatra mānasāt //
Verse: 21    mānase_api janana-maraṇayor anadʰyāyaḥ //
Verse: 22-1    atʰa_apy \udāharanti /
Verse: 22-2 
Halfvers: ab    \hanti_aṣṭamī hy upādʰyāyaṃ \hanti śiṣyaṃ caturdaśī /
Halfvers: cd    \hanti pañcadaśī vidyāṃ tasmāt parvaṇi \varjayet /
Verse: 22-3    tasmāt parvaṇi \varjayed iti //  
Part: 2 
Chapter: 1 
Paragraph: 1 
Verse: 1    atʰa_ataḥ prāyaścittāni //
Verse: 2    bʰrūṇahā dvādaśa samāḥ //
Verse: 3    kapālī kʰaṭvā-aṅgī gardabʰa-carma-vāsā araṇya-niketanaḥ śmaśāne dʰvajaṃ śava-śiraḥ \kr̥tvā kuṭīṃ \kārayet / tām \āvaset / sapta-āgārāṇi bʰaikṣaṃ caran svakarma_ācakṣāṇas tena prāṇān \dʰārayet / alabdʰvā_upavāsaḥ //
Verse: 4    aśvamedʰena gosavena_agniṣṭutā vā \yajeta //
Verse: 5    aśvamedʰa-avabʰr̥tʰe vā_ātmānaṃ \pāvayet //
Verse: 6 
Verse: 6-1    atʰa_apy \udāharanti /
Verse: 6-2 
Halfvers: ab    amatyā brāhmaṇaṃ \hatvā duṣṭo \bʰavati dʰarmataḥ /
Halfvers: cd    r̥ṣayo niṣkr̥tiṃ tasya \vadanty amati-pūrvake /
Verse: 6-2 
Halfvers: e    mati-pūrvaṃ gʰnatas tasya niṣkr̥tir na_\upalabʰyate //
Verse: 7 
Halfvers: ab    \apagūrya \caret kr̥ccʰram atikr̥ccʰraṃ nipātane /
Halfvers: cd    kr̥ccʰraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
Halfvers: ef    tasmān naiva_\apagureta na ca \kurvīta śoṇitam // iti //
Verse: 8    nava samā rājanyasya //
Verse: 9    tisro vaiśyasya //
Verse: 10    saṃvatsaraṃ śūdrasya //
Verse: 11    striyāś ca //
Verse: 12    brāhmaṇavad ātreyyāḥ //
Verse: 13    gurutalpagas tapte loha-śayane \śayīta //
Verse: 14    sūrmiṃ vā jvalantīṃ \śliṣyet //
Verse: 15    liṅgaṃ vā savr̥ṣaṇaṃ \parivāsya_añjalāv \ādʰāya dakṣiṇā-pratīcyor diśor antareṇa \gaccʰed ā nipatanāt //
Verse: 16    stenaḥ prakīrya keśān saidʰrakam musalam \ādāya skandʰena rājānaṃ \gaccʰed anena māṃ jahi_iti / tena_enaṃ \hanyāt //
Verse: 17 
Verse: 17-1    atʰa_apy \udāharanti /
Verse: 17-2 
Halfvers: ab    skandʰena_ādāya musalaṃ steno rājānam \anviyāt /
Halfvers: cd    anena \śādʰi māṃ rājan kṣatra-dʰarmam anusmaran //
Verse: 17-3 
Halfvers: ab    śāsane vā visarge vā steno \mucyeta kilbiṣāt /
Halfvers: cd    aśāsanāt tu tad rājā stenād āpnoti kilbiṣam // iti //
Verse: 18    surāṃ \pītvā_uṣṇayā kāyaṃ \dahet //
Verse: 19    amatyā pāne kr̥ccʰra-abda-pādaṃ \caret punar-upanayanaṃ ca //
Verse: 20    vapana-vrata-niyama-lopaś ca pūrva-anuṣṭʰitatvāt //
Verse: 21-1    atʰa_apy \udāharanti /
Verse: 21-2 
Halfvers: ab    amatyā vāruṇīṃ \pītvā \prāśya mūtra-purīṣayoḥ /
Halfvers: cd    brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥ-saṃskāram \arhati //
Verse: 22 
Halfvers: ab    surā-dʰāne tu yo bʰāṇḍe apaḥ paryuṣitāḥ \pibet /
Halfvers: cd    śaṅkʰapuṣpī-vipakvena ṣaḍahaṃ kṣīreṇa \vartayet //
Verse: 23    guru-prayuktaś cen \mriyeta gurus trīn kr̥ccʰrāṃś \caret //
Verse: 24    etad eva_asaṃskr̥te //
Verse: 25    brahmacāriṇaḥ śava-karmaṇā vrata-āvr̥ttir anyatra mātā-pitror ācāryāc ca //
Verse: 26    sa ced \vyādʰīyīta kāmaṃ guror uccʰiṣṭaṃ bʰaiṣajya-artʰe sarvaṃ \prāśnīyāt //
Verse: 27    yena_\iccʰet tena \cikitset //
Verse: 28    sa yadā gadī \syāt tad \uttʰāya_ādityam \upatiṣṭʰeta[K: upatiṣṭʰate] / haṃsaḥ śuciṣad iti / etayā //
Verse: 29    divā retaḥ \siktvā trir apo hr̥dayaṃ-gamāḥ \pibed retasyābʰiḥ //
Verse: 30    yo brahmacārī striyam \upeyāt so_avakīrṇī //
Verse: 31    sa gardabʰaṃ paśum \ālabʰeta //
Verse: 32    nairr̥taḥ paśuḥ puroḍāśaś ca rakṣo-devato[K: -daivato] yama-devato[K: -daivato] vā //
Verse: 33    śiśnāt prāśitram apsv avadānaiś \caranti_iti \vijñāyate //
Verse: 34    api vā_amāvāsyāyāṃ niśy agnim \upasamādʰāya dārvihomikīṃ[K: dāviṃhomikīṃ] pariceṣṭāṃ \kr̥tvā dve ājya-āhutī \juhoti / kāma_avakīrṇo_\asmy avakīrṇo_\asmi kāma kāmāya svāhā / kāma_abʰidrugdʰo_\asmy abʰidrugdʰo_\asmi kāma kāmāya svāhā_iti //
Verse: 35    \hutvā prayata-añjaliḥ kavātiryaṅṅ agnim \abʰimantrayeta[K: upatiṣṭʰeta] / saṃ mā \siñcantu marutaḥ sam indraḥ saṃ br̥haspatiḥ / saṃ mā_ayam agniḥ siñcatv āyuṣā ca balena ca_āyuṣmantaṃ \karota mā_iti //
Verse: 36    atʰa_asya [K: atʰa yasya] jñātayaḥ pariṣady uda-pātraṃ \ninayeyur asāv aham ittʰaṃ-bʰūta iti / \caritvā_apaḥ payo gʰr̥taṃ madʰu lavaṇam ity ārabdʰavantaṃ brāhmaṇā \brūyuś caritaṃ tvayā_iti / om iti_itaraḥ \pratyāha / carita-nirveśaṃ savanīyaṃ \kuryuḥ //
Verse: 37    sagotrāṃ ced amatyā_\upagaccʰen[K: upayaccʰen] mātr̥vad enāṃ \bibʰr̥yāt //
Verse: 38    prajātā cet kr̥ccʰra-abda-pādaṃ[K: -ṣādaṃ] \caritvā / yan ma ātmano mindā_\abʰūt / punar agniś cakṣur \adād iti / etābʰyāṃ \juhuyāt //
Verse: 39 
Halfvers: ab    parivittaḥ parivettā yā ca_enaṃ \parivindati /
Halfvers: cd    sarve te narakaṃ \yānti dātr̥-yājaka-pañcamāḥ //
Verse: 40 
Halfvers: ab    parivittaḥ parivettā dātā yaś ca_api yājakaḥ /
Halfvers: cd    kr̥ccʰra-dvādaśa-rātreṇa strī tri-rātreṇa \śudʰyati // iti // 
Paragraph: 2 
Verse: 1    atʰa patanīyāni //
Verse: 2    samudra-saṃyānam //
Verse: 3    brahmasva-nyāsa-apaharaṇam //
Verse: 4    bʰūmy-anr̥tam //
Verse: 5    sarva-paṇyair vyavaharaṇam //
Verse: 6    śūdra-sevanam //
Verse: 7    śūdrā-abʰijananam //
Verse: 8    tad-apatyatvaṃ ca //
Verse: 9    eteṣām [K: eṣām] anyatamaṃ [K: anyatamat] \kr̥tvā //
Verse: 10 
Halfvers: ab    caturtʰa-kālā mita-bʰojinaḥ \syur apo_\abʰyaveyuḥ [K omits apo 'bʰyaveyuḥ] savana-anukalpam /
Halfvers: cd    stʰāna-āsanābʰyāṃ \viharanta ete tribʰir varṣais tad \apagʰnanti [K: apahanti] pāpam //
Verse: 11 
Halfvers: ab    yad eka-rātreṇa \karoti pāpaṃ kr̥ṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
Halfvers: cd    caturtʰa-kāla udaka-abʰyavāyī tribʰir varṣais tad \apahanti pāpam // iti //
Verse: 12    atʰa_upapātakāni //
Verse: 13    agamyā-gamanaṃ gurvī-sakʰīṃ guru-sakʰīm apapātrāṃ patitāṃ ca \gatvā bʰeṣaja-karaṇaṃ grāma-yājanaṃ raṅga-upajīvanaṃ nāṭya-ācāryatā go-mahiṣī-rakṣaṇaṃ yac ca_anyad apy evaṃ-yuktaṃ kanyā-dūṣaṇam iti //
Verse: 14    teṣāṃ tu nirveśaḥ patitavr̥ttir dvau saṃvatsarau //
Verse: 15    atʰa_aśucikarāṇi //
Verse: 16    dyūtam abʰicāro_anāhitāgner uñcʰa-vr̥ttitā samāvr̥ttasya bʰaikṣacaryā tasya ca_eva guru-kule vāsa ūrdʰvaṃ caturbʰyo māsebʰyas tasya ca_adʰyāpanaṃ nakṣatra-nirdeśaś ca_iti //
Verse: 17    teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardʰa-māsān dvādaśa dvādaśa-ahān dvādaśa ṣaḍ-ahān dvādaśa try-ahān dvādaśāhaṃ ṣaḍ-ahaṃ try-aham ahorātram eka-aham iti yatʰā karma-abʰyāsaḥ //
Verse: 18    atʰa patitāḥ \samavasāya dʰarmāṃś \careyur itaretara-yājakā itaretara-adʰyāpakā mitʰo vivahamānāḥ / putrān \saṃniṣpādya \brūyur \vipravrajata_asmat ta evam āryān \saṃpratipatsyatʰa_iti //
Verse: 19    atʰa_api na sendriyaḥ patati //
Verse: 20    tad etena veditavyam / aṅga-hīno_api [K: api hi] sa-aṅgaṃ \janayet [K: janayatīti] //
Verse: 21    mitʰyā_etad iti hārītaḥ //
Verse: 22    dadʰi-dʰānī-sadʰarmāḥ striyaḥ \syuḥ / yo hi dadʰi-dʰānyām aprayataṃ paya \ātacya \mantʰati na tat_śiṣṭā dʰarmakr̥tyeṣu_\upayojayanti //
Verse: 23    evam aśuci śukraṃ yan \nirvartate na tena saha saṃprayogo \vidyate //
Verse: 24    aśuci-śukra-utpannānāṃ teṣām iccʰatāṃ prāyaścittiḥ //
Verse: 25    patanīyānāṃ tr̥tīyo_aṃśaḥ strīṇām aṃśas tr̥tīyaḥ //
Verse: 26 
Verse: 26-1    atʰa_apy \udāharanti / [K om-]
Verse: 26-2 
Halfvers: ab    bʰojana-abʰyañjanād dānād yad anyat \kurute tilaiḥ /
Halfvers: cd    śva-viṣṭʰāyāṃ kr̥mir [K: krimir] \bʰūtvā pitr̥bʰiḥ saha \majjati // iti //
Verse: 27    pitr̥̄n vā eṣa \vikrīṇīte yas tilān \vikrīṇīte / prāṇān vā eṣa \vikrīṇīte yas taṇḍulān \vikrīṇīte / sukr̥ta-aṃśān vā eṣa \vikrīṇīte yaḥ paṇamāno duhitaraṃ \dadāti //
Verse: 28    tr̥ṇa-kāṣṭʰam [K: tr̥ṇaṃ kāṣṭʰam] avikr̥taṃ vikreyam //
Verse: 29 
Verse: 29-1    atʰa_apy \udāharanti [K: udāranti] /
Verse: 29-2 
Halfvers: ab    paśavaś ca_ekato-dantā aśmā ca lavaṇa-uddʰr̥taḥ /
Halfvers: cd    etad brāhmaṇa te paṇyaṃ tantuś ca_arajanīkr̥taḥ // iti //
Verse: 30    pātaka-varjaṃ vā babʰruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣā_\avasicya kr̥ṣṇais tilair \avakīrya_anūcānāya \dadyāt //
Verse: 31    kūśmāṇḍair vā dvādaśāham //
Verse: 32    yad arvācīnam eno bʰrūṇa-hatyāyās tasmān \mucyata iti //
Verse: 33    pātaka-abʰiśaṃsane kr̥ccʰraḥ //
Verse: 34    tad-abdo[K: tadaśabdo]_abʰiśaṃsituḥ //
Verse: 35    saṃvatsareṇa patati patitena samācaran / yājana-adʰyāpanād yaunān na tu yāna-āsana-aśanād iti //
Verse: 36    amedʰya-prāśane prāyaścittir [K: prāyaścittaṃ] naiṣpurīṣyam / tat saptarātreṇa_\avāpyate //
Verse: 37    apaḥ payo gʰr̥taṃ parāka iti prati-tryaham uṣṇāni sa tapta-kr̥ccʰraḥ //
Verse: 38    tryahaṃ prātas tatʰā sāyam [K adds: tryaham anyad] ayācitaṃ [K adds: tryahaṃ paraṃ tu nāśnīyāt] parāka iti kr̥ccʰraḥ //
Verse: 39    prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strī-bāla-vr̥ddʰānāṃ kr̥ccʰraḥ //
Verse: 40    yāvat sakr̥d \ādadīta tāvad \aśnīyāt pūrvavat so_atikr̥ccʰraḥ //
Verse: 41    ab-bʰakṣas tr̥tīyaḥ sa kr̥ccʰrātikr̥ccʰraḥ //
Verse: 42    kr̥ccʰre triṣavaṇam udaka-upasparśanam //
Verse: 43    adʰaḥ-śayanam //
Verse: 44    eka-vastratā keśa-śmaśru-loma-nakʰa-vāpanam //
Verse: 45    etad eva striyāḥ keśa-vapana-varjam / keśa-vapana-varjam // 
Chapter: 2 
Paragraph: 3 
Verse: 1 
Halfvers: ab    nitya-udakī nitya-yajñopavītī nitya-svādʰyāyī vr̥ṣala-anna-varjī /
Halfvers: cd    r̥tau ca gaccʰan vidʰivac ca juhvan na brāhmaṇaś \cyavate brahmalokāt //
Verse: 2    manuḥ putrebʰyo dāyaṃ \vyabʰajad iti śrutiḥ //
Verse: 3    samaśaḥ sarveṣām aviśeṣāt //
Verse: 4    varaṃ vā rūpam \uddʰarej jyeṣṭʰaḥ //
Verse: 5    tasmāj jyeṣṭʰaṃ putraṃ dʰanena \niravasāyayanti_iti śrutiḥ //
Verse: 6    daśānāṃ vā_ekam \uddʰarej jyeṣṭʰaḥ //
Verse: 7    samam itare \vibʰajeran //
Verse: 8    pitur anumatyā dāya-vibʰāgaḥ sati pitari //
Verse: 9    caturṇāṃ varṇānāṃ go-aśva-aja-avayo jyeṣṭʰa-aṃśaḥ //
Verse: 10    nānā-varṇa-strī-putra-samavāye dāyaṃ daśa-aṃśān \kr̥tvā caturas trīn dvāv ekam iti yatʰā-kramaṃ \vibʰajeran //
Verse: 11    aurase tu_utpanne savarṇās tr̥tīya-aṃśa-harāḥ //
Verse: 12    savarṇā-putra-anantarā-putrayor anantarā-putraś ced guṇavān sa jyeṣṭʰa-aṃśaṃ \haret //
Verse: 13    guṇavān hi śeṣāṇāṃ bʰartā \bʰavati //
Verse: 14 
Verse: 14-1    savarṇāyāṃ saṃskr̥tāyāṃ svayam-utpāditam aurasaṃ putraṃ \vidyāt /
Verse: 14-2    atʰa_apy \udāharanti / [K om-]
Verse: 14-3 
Halfvers: ab    aṅgād aṅgāt \saṃbʰavasi hr̥dayād adʰi \jāyase / [K om-]
Halfvers: cd    ātmā vai putra-nāma_asi sa \jīva śaradaḥ śatam // iti // [K om-]
Verse: 15    \abʰyupagamya duhitari jātaṃ putrikā-putram anyaṃ dauhitram //
Verse: 16 
Verse: 16-1    atʰa_apy \udāharanti /
Verse: 16-2 
Halfvers: ab    \ādiśet pratʰame piṇḍe mātaraṃ putrikā-sutaḥ /
Halfvers: cd    dvitīye pitaraṃ tasyās tr̥tīye ca pitāmaham // iti //
Verse: 17    mr̥tasya prasūto yaḥ klība-vyādʰitayor vā_anyena_anumate [K: 'numatena] sve kṣetre sa kṣetrajaḥ //
Verse: 18    sa eṣa dvi-pitā dvi-gotraś ca dvayor api svadʰā-riktʰa-bʰāg \bʰavati //
Verse: 19 
Verse: 19-1    atʰa_apy \udāharanti /
Verse: 19-2 
Halfvers: ab    dvi-pituḥ piṇḍa-dānaṃ \syāt piṇḍe-piṇḍe ca nāmanī /
Halfvers: cd    trayaś ca piṇḍāḥ ṣaṇṇāṃ \syur evaṃ kurvan na \muhyati // iti //
Verse: 20    mātā-pitr̥bʰyāṃ datto_anyatareṇa vā yo_apatya-artʰe \parigr̥hyate sa dattaḥ //
Verse: 21    sadr̥śaṃ yaṃ sakāmaṃ svayaṃ \kuryāt sa kr̥trimaḥ //
Verse: 22    gr̥he gūḍʰa-utpanno_ante jñāto gūḍʰajaḥ [K: gūḍʰoḥ] //
Verse: 23    mātā-pitr̥bʰyām utsr̥ṣṭo_anyatareṇa vā yo_apatya-artʰe \parigr̥hyate so_apaviddʰaḥ //
Verse: 24    asaṃskr̥tām anatisr̥ṣṭāṃ yām \upagaccʰet [K: upayaccʰet] tasyāṃ yo jātaḥ sa kānīnaḥ //
Verse: 25    yā garbʰiṇī \saṃskriyate vijñātā vā_avijñātā vā tasyāṃ yo jātaḥ sa sahoḍʰaḥ //
Verse: 26    mātā-pitror hastāt krīto_anyatareṇa vā yo_apatya-artʰe \parigr̥hyate sa krītaḥ //
Verse: 27    klībaṃ \tyaktvā patitaṃ vā yā_anyaṃ patiṃ \vindet tasyāṃ punarbʰvāṃ yo jātaḥ sa paunarbʰavaḥ //
Verse: 28    mātā-pitr̥-vihīno yaḥ svayam ātmānaṃ \dadyāt sa svayaṃ-dattaḥ //
Verse: 29    dvijāti-pravarāt_śūdrāyāṃ jāto niṣādaḥ //
Verse: 30    kāmāt pāraśava iti putrāḥ //
Verse: 31 
Verse: 31-1    atʰa_apy \udāharanti /
Verse: 31-2 
Halfvers: ab    aurasaṃ putrikā-putraṃ kṣetrajaṃ datta-kr̥trimau /
Halfvers: cd    gūḍʰajaṃ ca_apaviddʰaṃ ca riktʰa-bʰājaḥ \pracakṣate //
Verse: 32 
Halfvers: ab    kānīnaṃ ca sahoḍʰaṃ ca krītaṃ paunarbʰavaṃ tatʰā /
Halfvers: cd    svayaṃ-dattaṃ niṣādaṃ ca gotra-bʰājaḥ \pracakṣate //
Verse: 33    teṣāṃ pratʰama eva_ity \āha_aupajaṅgʰaniḥ //
Verse: 34 
Verse: 34-1 
Halfvers: ab    idānīm aham \īrṣyāmi strīṇāṃ janaka no purā /
Halfvers: cd    yato yamasya sadane janayituḥ putram abruvan //
Verse: 34-2 
Halfvers: ab    retodʰāḥ putraṃ nayati paretya yama-sādane /
Halfvers: cd    tasmāt sva-bʰāryāṃ [K: tasmād bʰāryāṃ] \rakṣantu [K: rakṣanti] bibʰyataḥ [K: bibʰyantaḥ] para-retasaḥ //
Verse: 35 
Halfvers: ab    apramattā rakṣata [K: rakṣatʰa] tantum etaṃ mā vaḥ kṣetre parabījāni \vāpsuḥ [K: vapsuḥ] /
Halfvers: cd    janayituḥ putro \bʰavati sāṃparāye [K: sāmṣarāye] mogʰaṃ vettā \kurute tantum etam // iti //
Verse: 36    teṣām aprāpta-vyavahārāṇām aṃśān sa-upacayān suniguptān \nidadʰyur ā vyavahāra-prāpaṇāt //
Verse: 37    atīta-vyavahārān grāsa-āccʰādanair \bibʰr̥yuḥ //
Verse: 38    andʰa-jaḍa-klība-vyasani-vyādʰita-ādīṃś ca //
Verse: 39    akarmiṇaḥ //
Verse: 40    patita-taj-jāta-varjam //
Verse: 41    na patitaiḥ saṃvyavahāro \vidyate //
Verse: 42    patitām api tu mātaraṃ \bibʰr̥yād anabʰibʰāṣamāṇaḥ //
Verse: 43    mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ \labʰerann anyad vā //
Verse: 44    na striyāḥ [K: strī] svātantryaṃ \vidyate [K: vidante] //
Verse: 45 
Verse: 45-1    atʰa_apy \udāharanti /
Verse: 45-2 
Halfvers: ab    pitā \rakṣati kaumāre bʰartā \rakṣati yauvane /
Halfvers: cd    putras tu stʰavirī-bʰāve [K: stʰāvire bʰāve] na strī svātantryam \arhati // iti //
Verse: 46    nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
Verse: 47    bʰartr̥-hite yatamānāḥ svargaṃ lokaṃ \jayeran //
Verse: 48    vyatikrame kr̥ccʰraḥ //
Verse: 49    śūdre cāndrāyaṇaṃ \caret //
Verse: 50    vaiśya-ādiṣu pratilomaṃ kr̥ccʰra-atikr̥ccʰra-ādīṃś \caret //
Verse: 51    puṃsāṃ brāhmaṇa-ādīnāṃ saṃvatsaraṃ brahmacaryam //
Verse: 52    śūdraṃ kaṭa-agninā [K: kaṭārinanā] \dahet //
Verse: 53    atʰa_apy \udāharanti // 
Paragraph: 4 
Verse: 1 
Halfvers: ab    abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe \bʰavet //
Verse: 2 
Halfvers: ab    sarveṣām eva varṇānāṃ dārā rakṣyatamā dʰanāt //
Verse: 3 
Halfvers: ab    na tu cāraṇa-dāreṣu na raṅga-avatare [K: raṅgāvatāre] vadʰaḥ /
Halfvers: cd    \saṃsarjayanti tā hy etān niguptāṃś ca_\ālayanty api //
Verse: 4 
Halfvers: ab    striyaḥ pavitram atulaṃ na_etā \duṣyanti karhicit /
Halfvers: cd    māsi-māsi rajo hy āsāṃ duritāny \apakarṣati //
Verse: 5 
Halfvers: ab    somaḥ śaucaṃ \dadau [K: dadat] tāsāṃ gandʰarvaḥ śikṣitāṃ giram /
Halfvers: cd    agniś ca sarvabʰakṣatvaṃ [K: sarvabʰakṣyatvaṃ] tasmān niṣkalmaṣāḥ striyaḥ //
Verse: 6 
Halfvers: ab    aprajāṃ daśame varṣe strī-prajāṃ dvādaśe \tyajet /
Halfvers: cd    mr̥ta-prajāṃ pañcadaśe sadyas tv apriya-vādinīm //
Verse: 7    saṃvatsaraṃ preta-patnī madʰu-māṃsa-madya-lavaṇāni \varjayed adʰaḥ \śayīta //
Verse: 8    ṣaṇ-māsān iti maudgalyaḥ //
Verse: 9    ata ūrdʰvaṃ gurubʰir anumatā devarāj \janayet putram aputrā //
Verse: 10 
Verse: 10-1    atʰa_apy \udāharanti /
Verse: 10-2 
Halfvers: ab    vaśā ca_utpanna-putrā ca nīrajaskā gata-prajā /
Halfvers: cd    na_akāmā saṃniyojyā \syāt pʰalaṃ yasyāṃ na \vidyate // iti //
Verse: 11    mātula-pitr̥-svasā bʰaginī bʰāgineyī snuṣā mātulānī sakʰi-vadʰūr ity agamyāḥ //
Verse: 12    agamyānāṃ gamane kr̥ccʰra-atikr̥ccʰrau cāndrāyaṇam iti prāyaścittiḥ //
Verse: 13    etena caṇḍālī-vyavāyo vyākʰyātaḥ //
Verse: 14 
Verse: 14-1    atʰa_apy \udāharanti /
Verse: 14-2 
Halfvers: ab    caṇḍālīṃ brāhmaṇo \gatvā \bʰuktvā ca \pratigr̥hya ca /
Halfvers: cd    ajñānāt patito vipro jñānāt tu samatāṃ \vrajet //
Verse: 15 
Halfvers: ab    pitur guror narendrasya bʰāryāṃ \gatvā pramādataḥ /
Halfvers: cd    gurutalpī \bʰavet tena pūrva-uktas tasya niṣkrayaḥ [K: niścayaḥ] // iti //
Verse: 16    adʰyāpana-yājana-pratigrahair aśaktaḥ kṣatra-dʰarmeṇa \jīvet pratyanantaratvāt //
Verse: 17    na_iti gautamaḥ / atyugro hi kṣatra-dʰarmo brāhmaṇasya //
Verse: 18 
Verse: 18-1    atʰa_apy \udāharanti /
Verse: 18-2 
Halfvers: ab    gava-artʰe brāhmaṇa-artʰe vā varṇānāṃ vā_api saṃkare /
Halfvers: cd    \gr̥hṇīyātāṃ vipra-viśau śastraṃ dʰarma-vyapekṣayā //
Verse: 19    vaiśya-vr̥ttir anuṣṭʰeyā pratyanantaratvāt //
Verse: 20    prāk prātar-āśāt karṣī \syāt //
Verse: 21    asyūta-nāsikābʰyāṃ samuṣkābʰyām atudann ārayā muhur-muhur abʰyuccʰandayan // [B2,2,4,20,21 = B3,2,3]
Verse: 22    bʰāryā-ādir agniḥ / tasmin karma-karaṇaṃ prāg agnyādʰeyāt //
Verse: 23    agnyādʰeya-prabʰr̥ty atʰa_imāny ajasrāṇi \bʰavanti yatʰā_etad agnyādʰeyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayana-dakṣiṇāyanayoḥ paśuś cāturmāsyāny r̥tumukʰe ṣaḍḍʰotā vasante jyotiṣtoma ity evaṃ kṣema-prāpaṇam //
Verse: 24    atʰa_apy \udāharanti /
Halfvers: ab    na divā-svapna-śīlena na ca sarva-anna-bʰojinā /
Halfvers: cd    kāmaṃ śakyaṃ nabʰo gantum ārūḍʰa-patitena vā //
Verse: 25    dainyaṃ śāṭʰyaṃ jaihmyaṃ ca \varjayet //
Verse: 26 
Verse: 26-1    atʰa_apy atra_uśanasaś ca vr̥ṣaparvaṇaś ca duhitroḥ saṃvāde gātʰām \udāharanti /
Verse: 26-2 
Halfvers: ab    stuvato duhitā tvaṃ vai yācataḥ pratigr̥hṇataḥ /
Halfvers: cd    atʰa_ahaṃ stūyamānasya dadato_apratigr̥hṇataḥ /
Verse: 26-3    dadato_apratigr̥hṇata iti // 
Chapter: 3 
Paragraph: 5 
Verse: 1    tapasyam apovagāhanam [apas-avagāhanam] [K: tapasyam avagāhanam] //
Verse: 2    devatās \tarpayitvā pitr̥-tarpaṇam //
Verse: 3    anutīrtʰam apa \utsiñcati [K: utsiñced] / ūrjaṃ vahantīr iti //
Verse: 4 
Verse: 4-1    atʰa_apy \udāharanti /
Verse: 4-2 
Halfvers: ab    sravantīṣv aniruddʰāsu trayo varṇā dvijātayaḥ /
Halfvers: cd    prātar-uttʰāya [K: prātaruttʰāyāya] \kurvīran deva-r̥ṣi-pitr̥-tarpaṇam //
Verse: 5    niruddʰāsu na \kurvīrann aṃśa-bʰāk tatra setu-kr̥t //
Verse: 6    tasmāt para-kr̥tān setūn kūpāṃś ca \parivarjayed iti //
Verse: 7 
Verse: 7-1    atʰa_apy \udāharanti /
Verse: 7-2 
Halfvers: ab    \uddʰr̥tya vā_api trīn piṇḍān \kuryād āpatsu na_u sadā /
Halfvers: cd    niruddʰāsu tu mr̥t-piṇḍān kūpāt trīn ab-gʰaṭāṃs tatʰā // iti //
Verse: 8    bahu-pratigrāhyasya_apratigrāhyasya vā \pratigr̥hya [K: bahu pratigrāhyasya pratigr̥hyāpratigrāhyasya vā]_ayājyaṃ vā \yājayitva_anāśya-annasya vā_annam \aśitvā taratsamandīyaṃ \japed iti //
Verse: 9 
Verse: 9-1    atʰa_apy \udāharanti /
Verse: 9-2 
Halfvers: ab    guru-saṃkariṇaś ca_eva śiṣya-saṃkariṇaś ca ye /
Halfvers: cd    āhāra-mantra-saṃkīrṇā dīrgʰaṃ tama \upāsate // iti //
Verse: 10    atʰa snātaka-vratāni //
Verse: 11    sāyaṃ prātar yad aśanīyaṃ \syāt tena_annena vaiśvadevaṃ balim \upahr̥tya brāhmaṇa-kṣatriya-viṭ-śūdrān abʰyāgatān yatʰā-śakti \pūjayet //
Verse: 12    yadi bahūnāṃ na \śaknuyād ekasmai guṇavate \dadyāt //
Verse: 13    yo vā pratʰamam upagataḥ [K: upāgataḥ] \syāt //
Verse: 14    śūdraś ced āgatas taṃ karmaṇi \niyuñjyāt //
Verse: 15    śrotriyāya vā_agraṃ \dadyāt //
Verse: 16    ye nityā bʰāktikāḥ [K: nityābʰaktikās] \syus teṣām anuparodʰena saṃvibʰāgo vihitaḥ //
Verse: 17    na tv eva kadācid \adattvā [K: adatvā] \bʰuñjīta //
Verse: 18 
Verse: 18-1    atʰa_apy atra_anna-gītau ślokāv \udāharanti /
Verse: 18-2 
Halfvers: ab    yo mām \adattvā [K: adatvā] pitr̥-devatābʰyo bʰr̥tya-atitʰīnāṃ ca suhr̥j-janasya /
Halfvers: cd    saṃpannam aśnan viṣam \atti mohāt tam \admy ahaṃ tasya ca mr̥tyur \asmi //
Verse: 18-3 
Halfvers: ab    huta-agnihotraḥ kr̥ta-vaiśvadevaḥ \pūjya_atitʰīn bʰr̥tya-jana-avaśiṣṭam /
Halfvers: cd    tuṣṭaḥ śuciḥ śrad-dadʰad \atti yo māṃ tasya_amr̥taṃ \syāṃ sa ca māṃ \bʰunakti [K: bʰunaktīti] //
Verse: 19    subrāhmaṇa-śrotriya-vedapāragebʰyo gurv-artʰa-niveśa-auṣadʰa-artʰa-vr̥tti-kṣīṇa-yakṣyamāṇa-adʰyayana-adʰva-saṃ yoga-vaiśvajiteṣu dravya-saṃvibʰāgo yatʰā-śakti kāryo bahirvedi bʰikṣamāṇeṣu //
Verse: 20    kr̥ta-annam itareṣu //
Verse: 21    suprakṣālita-pāda-pāṇir ācāntaḥ śucau saṃvr̥te deśe_annam upahr̥tam \upasaṃgr̥hya kāma-krodʰa-droha-lobʰa-mohān \apahatya sarvābʰir aṅgulībʰiḥ śabdam akurvan \prāśnīyāt // 
Paragraph: 6 
Verse: 1    na piṇḍa-śeṣaṃ pātryām \utsr̥jet //
Verse: 2    māṃsa-matsya-tila-saṃsr̥ṣṭa-prāśane_apa \upaspr̥śya_agnim \abʰimr̥śet //
Verse: 3    astamite ca snānam //
Verse: 4    pālāśam āsanaṃ pāduke danta-dʰāvanam iti \varjayet //
Verse: 5    na_utsaṅge_annaṃ \bʰakṣayet //
Verse: 6    āsandyāṃ na \bʰuñjīta //
Verse: 7    vaiṇavaṃ daṇḍaṃ \dʰārayed rukma-kuṇḍale ca //
Verse: 8    padā pādasya prakṣālanam adʰiṣṭʰānaṃ ca \varjayet //
Verse: 9    na bahir-mālāṃ \dʰārayet //
Verse: 10    sūryam udaya-astamaye na \nirīkṣeta //
Verse: 11    na_indra-dʰanur iti parasmai \prabrūyāt //
Verse: 12    yadi \brūyān maṇi-dʰanur ity eva \brūyāt //
Verse: 13    pura-dvāri_indrakīla-parigʰāv antareṇa na_\atīyāt //
Verse: 14    pleṅkʰayor [K: preṅkʰayor] antareṇa na \gaccʰet //
Verse: 15    vatsa-tantīṃ ca na_upari \gaccʰet //
Verse: 16    bʰasma-astʰi-roma-tuṣa-kapāla-apasnānāni na_\adʰitiṣṭʰet //
Verse: 17    gāṃ dʰayantīṃ na parasmai \prabrūyāt //
Verse: 18    na_adʰenum adʰenur iti \brūyāt //
Verse: 19    yadi \brūyād dʰenuṃ bʰavyā_ity [K: dʰenubʰavyety] eva \brūyāt //
Verse: 20    śuktā rūkṣāḥ paruṣā vāco na \brūyāt //
Verse: 21    na_eko_adʰvānaṃ \vrajet //
Verse: 22    na patitair na striyā na śūdreṇa //
Verse: 23    na pratisāyaṃ \vrajet //
Verse: 24    na nagnaḥ \snāyāt //
Verse: 25    na naktaṃ \snāyāt //
Verse: 26    na nadīṃ bāhukas \taret //
Verse: 27    na kūpam \avekṣeta //
Verse: 28    na gartam \avekṣeta //
Verse: 29    na tatra_\upaviśed yata enam anya \uttʰāpayet //
Verse: 30 
Halfvers: ab    pantʰā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
Halfvers: cd    vr̥ddʰāya bʰāra-taptāya garbʰiṇyai durbalāya ca //
Verse: 31    prabʰūta-edʰa-udaka[K: prabʰūtadʰodaka]-yava-sasamit-kuśa-mālya-upaniṣkramaṇam āḍʰya-jana-ākulam analasa-samr̥ddʰam ārya-jana-bʰūyiṣṭʰam a-dasyu-praveśyaṃ grāmam \āvasituṃ \yateta dʰārmikaḥ //
Verse: 32 
Halfvers: ab    udapāna-udake grāme brāhmaṇo vr̥ṣalī-patiḥ /
Halfvers: cd    \uṣitvā dvādaśa samāḥ śūdra-sādʰarmyam \r̥ccʰati //
Verse: 33 
Halfvers: ab    pura-reṇu-kuṇṭʰita-śarīras tat-paripurṇa[K: tatparipūrṇa]-netra-vadanaś ca /
Halfvers: cd    nagare vasan suniyata-ātmā siddʰim \avāpsyati_iti na tad \asti //
Verse: 34 
Halfvers: ab    ratʰa-aśva-gaja-dʰānyānāṃ gavāṃ ca_eva rajaḥ śubʰam /
Halfvers: cd    apraśastaṃ samūhanyāḥ śva-aja-avi-kʰara-vāsasām //
Verse: 35    pūjyān \pūjayet //
Verse: 36 
Halfvers: ab    r̥ṣi-vidvan-nr̥pa-vara-mātula-śvaśura-r̥tvijaḥ /
Halfvers: cd    ete_argʰyāḥ śāstra-vihitāḥ smr̥tāḥ kāla-vibʰāgaśaḥ //
Verse: 37 
Halfvers: ab    r̥ṣi-vidvan-nr̥pāḥ prāptāḥ kriyā-ārambʰe vara-r̥tvijau /
Halfvers: cd    mātula-śvaśurau pūjyau saṃvatsara-gata-āgatau // iti //
Verse: 38 
Halfvers: ab    agny-agāre gavāṃ madʰye brāhmaṇānāṃ ca saṃnidʰau /
Halfvers: cd    svādʰyāye bʰojane ca_eva dakṣiṇaṃ bāhum \uddʰaret //
Verse: 39 
Halfvers: ab    uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu /
Halfvers: cd    svādʰyāya-utsarga-dāneṣu bʰojana-ācāmayos [K: bʰojanācamanayos] tatʰā //
Verse: 40 
Halfvers: ab    havanaṃ bʰojanaṃ dānam upahāraḥ pratigrahaḥ /
Halfvers: cd    bahir-jānu na kāryāṇi tadvad ācamanaṃ smr̥tam //
Verse: 41 
Halfvers: ab    anne śritāni bʰūtāni annaṃ prāṇam iti śrutiḥ /
Halfvers: cd    tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ //
Verse: 42 
Verse: 42-1 
Halfvers: ab    hutena \śāmyate pāpaṃ hutam annena \śāmyati /
Halfvers: cd    annaṃ dakṣiṇayā śāntim \upayāti_iti na śrutiḥ [K: naś śrutir iti] /
Verse: 42-2    upayāti_iti naḥ śrutir iti // [K om-] 
Chapter: 4 
Paragraph: 7 
Verse: 1    atʰa_ataḥ saṃdʰyā-upāsana-vidʰiṃ \vyākʰyāsyāmaḥ //
Verse: 2    tīrtʰaṃ \gatvā_aprayato_abʰiṣiktaḥ prayato vā_anabʰiṣiktaḥ prakṣālita-pāda-pāṇir apa \ācamya surabʰimatyā_abliṅgābʰir vāruṇībʰir hiraṇyavarṇābʰiḥ pāvamānībʰir vyāhr̥tibʰir anyaiś ca pavitrair ātmānaṃ \prokṣya prayato \bʰavati //
Verse: 3 
Verse: 3-1    atʰa_apy \udāharanti /
Verse: 3-2 
Halfvers: ab    apovagāhanaṃ [apas-avagāhanaṃ] snānaṃ vihitaṃ sārvavarṇikam /
Halfvers: cd    mantravat-prokṣaṇaṃ ca_api dvijātīnāṃ \viśiṣyate // iti //
Verse: 4    sarva-karmaṇāṃ ca_eva_ārambʰeṣu prāk saṃdʰyā-upāsana-kālāc ca_etena_eva pavitra-samūhena_ātmānaṃ \prokṣya prayato \bʰavati //
Verse: 5    atʰa_apy \udāharanti / darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ sa-udakena pāṇinā pratyaṅ-mukʰaḥ sāvitrīṃ sahasrakr̥tva \āvartayet //
Verse: 6    prāṇa-āyāma-śo vā śatakr̥tvaḥ //
Verse: 7    ubʰayataḥ-praṇavāṃ sa-sapta-vyāhr̥tikāṃ manasā vā daśakr̥tvaḥ //
Verse: 8    tribʰiś ca prāṇa-āyāmais tānto brahmahr̥dayena //
Verse: 9    vāruṇībʰyāṃ rātrim \upatiṣṭʰate / imaṃ me varuṇa / tat tvā \yāmi_iti / dvābʰyām //
Verse: 10    evam eva prātaḥ prāṅ-mukʰas tiṣṭʰan //
Verse: 11    maitrībʰyām ahar \upatiṣṭʰate/ mitrasya carṣaṇīdʰr̥taḥ / mitro janān yātayati_iti / dvābʰyām //
Verse: 12    supūrvām api pūrvām \upakramya_udita āditye \samāpnuyāt //
Verse: 13    anastamita \upakramya supaścād api paścimām //
Verse: 14    saṃdʰyayoś ca saṃpattāv aho-rātrayoś ca saṃtatyai [K: santatiḥ] //
Verse: 15 
Verse: 15-1    api ca_atra prajāpati-gītau ślokau \bʰavataḥ /
Verse: 15-2 
Halfvers: ab    anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
Halfvers: cd    saṃdʰyāṃ na_\upāsate viprāḥ katʰaṃ te brāhmaṇāḥ smr̥tāḥ //
Verse: 15-3 
Halfvers: ab    sāyaṃ prātaḥ sadā saṃdʰyāṃ ye viprā na_u \upāsate /
Halfvers: cd    kāmaṃ tān dʰārmiko rājā śūdra-karmasu \yojayed // iti //
Verse: 16    tatra sāyam-atikrame rātry-upavāsaḥ prātar-atikrame_ahar-upavāsaḥ //
Verse: 17    stʰāna-āsana-pʰalam \avāpnoti //
Verse: 18 
Verse: 18-1    atʰa_apy \udāharanti /
Halfvers: ab    yad upastʰa-kr̥taṃ pāpaṃ padbʰyāṃ vā yat kr̥taṃ \bʰavet /
Halfvers: cd    bāhubʰyāṃ manasā vā_api vācā vā yat kr̥taṃ \bʰavet /
Halfvers: ef    sāyaṃ saṃdʰyām \upastʰāya tena tasmāt \pramucyate //
Verse: 19    rātryā ca_api \saṃdʰīyate na ca_enaṃ varuṇo \gr̥hṇāti //
Verse: 20    evam eva prātar \upastʰāya rātri-kr̥tāt pāpāt \pramucyate //
Verse: 21    ahnā ca_api \saṃdʰīyate mitraś ca_enaṃ \gopāyaty ādityaś ca_enaṃ svargaṃ lokam \unnayati //
Verse: 22    sa evam eva_ahar-ahar aho-rātrayoḥ saṃdʰiṣu_upatiṣṭʰamāno brahma-pūto brahma-bʰūto brāhmaṇaḥ śāstram anuvartamāno brahma-lokam \abʰijayati_iti \vijñāyate / brahmalokam \abʰijayati_iti \vijñāyate // 
Chapter: 5 
Paragraph: 8 
Verse: 1    atʰa hastau \prakṣālya kamaṇḍaluṃ mr̥t-piṇḍaṃ ca \saṃgr̥hya [K: gr̥hya] tīrtʰaṃ \gatvā triḥ pādau \prakṣālayate trir ātmānaṃ //
Verse: 2    atʰa ha_eke \bruvate / śmaśānam āpo deva-gr̥haṃ goṣṭʰaṃ yatra ca brāhmaṇā \aprakṣālya pādau tan na praveṣṭavyam iti //
Verse: 3 
Verse: 3-1    atʰa_apo_\abʰiprapadyate /
Verse: 3-2 
Halfvers: ab    hiraṇya-śr̥ṅgaṃ varuṇaṃ \prapadye tīrtʰaṃ me \dehi yācitaḥ /
Halfvers: cd    yan mayā bʰuktam asādʰūnāṃ pāpebʰyaś ca pratigrahaḥ //
Verse: 3-3 
Halfvers: ab    yan me manasā vācā karmaṇā vā duṣkr̥taṃ kr̥tam /
Halfvers: cd    tan na [K: ma] indro varuṇo br̥haspatiḥ savitā ca \punantu punaḥ-punaḥ // iti //
Verse: 4    atʰa_añjalinā_apa \upahanti [K: atʰāñjalinā upahanti] / sumitrā na āpa oṣadʰayaḥ \santv iti //
Verse: 5    tāṃ diśaṃ \nirukṣati yasyām asya diśi dveṣyo \bʰavati / durmitrās tasmai bʰūyāsur yo_asmān \dveṣṭi yaṃ ca vayaṃ \dviṣma iti //
Verse: 6    atʰa_apa \upaspr̥śya triḥ pradakṣiṇam udakam \āvartayati / yad apāṃ [K: yad arpāṃ] kruraṃ [K: krūraṃ] yad amedʰyaṃ yad aśāntaṃ tad \apagaccʰatād [H: apa gaccʰatād] iti //
Verse: 7    apsu \nimajjya_\unmajjya //
Verse: 8    na_apsu sataḥ prayamaṇaṃ \vidyate na vāsaḥ-palpūlanaṃ na_upasparśanam //
Verse: 9    yady uparuddʰāḥ syur etena_\upatiṣṭʰate / namo_agnaye_apsumate nama indrāya namo varuṇāya namo vāruṇyai namo_adbʰya iti //
Verse: 10 
Verse: 10-1    \uttīrya_\ācamya_ācāntaḥ punar \ācāmet /
Verse: 10-2    āpaḥ \punantu pr̥tʰivīṃ [K: pr̥tʰivī] pr̥tʰivī pūtā \punātu mām / \punantu brahmaṇaspatir brahma pūtā \punātu mām //
Verse: 10-3    yad uccʰiṣṭam abʰojyaṃ yad vā duścaritaṃ mama / sarvaṃ \punantu mām āpo_asatāṃ ca pratigrahaṃ svāhā_iti //
Verse: 11    pavitre \kr̥tvā_adbʰir \mārjayati / āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ / hiraṇya-varṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ / pavamānaḥ suvarjana [K: suvarcana] iti / etena_anuvākena \mārjayitvā_antar-jala-gato_agʰamarṣaṇena trīn prāṇa-āyāmān \dʰārayitvā_\uttīrya vāsaḥ \pīḍayitvā prakṣālita-upavātāny akliṣṭāni vāsāṃsi \paridʰāya_apa \ācamya darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ prāṅ-mukʰaḥ sāvitrīṃ sahasrakr̥tva \āvartayet_śatakr̥tvo_aparimitakr̥tvo vā daśa-avaram //
Verse: 12    atʰa_ādityam \upatiṣṭʰate / ud vayaṃ tamasas pari / ud u tyam / citram / tac cakṣur devahitam / ya udagād iti //
Verse: 13    atʰa_apy \udāharanti / praṇavo vyāhr̥tayaḥ sāvitrī ca_ity ete pañca brahma-yajñā ahar-ahar brāhmaṇaṃ kilbiṣāt \pāvayanti //
Verse: 14    pūtaḥ pañcabʰir brahma-yajñair atʰa_uttaraṃ devatās \tarpayati // 
Paragraph: 9 
Verse: 1    om [K omits om] agniḥ prajāpatiḥ somo rudro_aditir br̥haspatiḥ sarpā ity etāni prāg-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ vasūṃś ca \tarpayāmi //
Verse: 2    oṃ [K omits oṃ] pitaro_aryamā bʰagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇa-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ rudrāṃś ca \tarpayāmi //
Verse: 3    oṃ [K omits oṃ] mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyag-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / om ādityāṃś ca \tarpayāmi //
Verse: 4    oṃ [K omits oṃ] vasavo varuṇo_aja ekapād ahirbudʰnyaḥ pūṣā_aśvinau yama ity etāny udag-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ viśvān devāṃs \tarpayāmi / oṃ sādʰyāṃś ca \tarpayāmi [K: sādʰyāṃs tarpayāmi] //
Verse: 5    oṃ [K omits oṃ] brahmāṇaṃ \tarpayāmi / oṃ [K omits oṃ] prajāpatiṃ \tarpayāmi / oṃ [K omits oṃ] catur-mukʰaṃ \tarpayāmi / oṃ [K omits oṃ] parameṣṭʰinaṃ \tarpayāmi / oṃ [K omits oṃ] hiraṇyagarbʰaṃ \tarpayāmi / oṃ [K omits oṃ] svayaṃbʰuvaṃ \tarpayāmi / oṃ [K omits oṃ] brahma-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] brahma-pārṣadīś ca \tarpayāmi / om [K omits om] agniṃ \tarpayāmi / oṃ [K omits oṃ] vāyuṃ \tarpayāmi / oṃ [K omits oṃ] varuṇaṃ \tarpayāmi / oṃ [K omits oṃ] sūryaṃ \tarpayāmi / oṃ [K omits oṃ] candramasaṃ \tarpayāmi / oṃ [K omits oṃ] nakṣatrāṇi \tarpayāmi / [K: jyotīṃṣi tarpayāmi /] oṃ [K omits oṃ] sadyojātaṃ \tarpayāmi / oṃ bʰūḥ puruṣaṃ \tarpayāmi / oṃ bʰuvaḥ puruṣaṃ \tarpayāmi / oṃ suvaḥ puruṣaṃ \tarpayāmi / oṃ bʰūr bʰuvaḥ suvaḥ puruṣaṃ \tarpayāmi / oṃ bʰūs \tarpayāmi / oṃ bʰuvas \tarpayāmi / oṃ suvas \tarpayāmi / oṃ mahas \tarpayāmi / oṃ janas \tarpayāmi / oṃ tapas \tarpayāmi / oṃ satyaṃ \tarpayāmi //
Verse: 6 
Verse: 6-1    oṃ bʰavaṃ devaṃ \tarpayāmi / oṃ śarvaṃ devam \tarpayāmi / om īśānaṃ devaṃ \tarpayāmi / oṃ paśupatiṃ devaṃ \tarpayāmi / oṃ rudraṃ devaṃ \tarpayāmi / om ugraṃ devaṃ \tarpayāmi / oṃ bʰīmaṃ devaṃ \tarpayāmi / oṃ mahāntaṃ devaṃ \tarpayāmi /
Verse: 6-2    oṃ bʰavasya devasya patnīṃ \tarpayāmi / oṃ śarvasya devasya patnīṃ \tarpayāmi / om īśānasya devasya patnīṃ \tarpayāmi / oṃ paśupater devasya patnīṃ \tarpayāmi / oṃ rudrasya devasya patnīṃ \tarpayāmi / om ugrasya devasya patnīṃ \tarpayāmi / oṃ bʰīmasya devasya patnīṃ \tarpayāmi / oṃ mahato devasya patnīṃ \tarpayāmi /
Verse: 6-3    oṃ bʰavasya devasya sutaṃ \tarpayāmi / oṃ śarvasya devasya sutaṃ \tarpayāmi / om īśānasya devasya sutaṃ \tarpayāmi / oṃ paśupater devasya sutaṃ \tarpayāmi / oṃ rudrasya devasya sutaṃ \tarpayāmi / om ugrasya devasya sutaṃ \tarpayāmi / oṃ bʰīmasya devasya sutaṃ \tarpayāmi / oṃ mahato devasya sutaṃ \tarpayāmi / oṃ rudrāṃs \tarpayāmi / oṃ [K omits oṃ] rudra-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] rudra-pārṣadīś ca \tarpayāmi //
Verse: 7    oṃ vigʰnaṃ \tarpayāmi / oṃ vināyakaṃ [K omits oṃ] \tarpayāmi / oṃ [K omits oṃ] vīraṃ \tarpayāmi / oṃ [K omits oṃ] stʰūlaṃ [K: śūraṃ] \tarpayāmi / oṃ [K omits oṃ] varadaṃ \tarpayāmi / oṃ [K omits oṃ] hastimukʰaṃ \tarpayāmi / oṃ [K omits oṃ] vakratuṇḍaṃ \tarpayāmi / om [K omits om] ekadantaṃ \tarpayāmi / oṃ [K omits oṃ] lambodaraṃ \tarpayāmi / [K: gaṇapatiṃ tarpayāmi /] oṃ [K omits oṃ] vigʰna-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] vigʰna-pārṣadīś ca \tarpayāmi //
Verse: 8    oṃ sanatkumāraṃ \tarpayāmi / oṃ [K omits oṃ] skandaṃ \tarpayāmi / om [K omits om] indraṃ \tarpayāmi / oṃ [K omits oṃ] ṣaṣṭʰīṃ \tarpayāmi / oṃ [K omits oṃ] ṣaṇmukʰaṃ \tarpayāmi / oṃ [K omits oṃ] jayantaṃ [K: viśākʰaṃ] \tarpayāmi / oṃ [K omits oṃ] viśākʰaṃ [K: jayantaṃ] \tarpayāmi / oṃ [K omits oṃ] mahāsenaṃ \tarpayāmi / oṃ subrahmaṇyaṃ \tarpayāmi [K omits: oṃ subrahmaṇyaṃ tarpayāmi] / oṃ [K omits oṃ] skanda-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] skanda-pārṣadīś ca \tarpayāmi //
Verse: 9    om ādityaṃ \tarpayāmi / oṃ [K omits oṃ] somaṃ \tarpayāmi / om [K omits om] aṅgārakaṃ \tarpayāmi / oṃ [K omits oṃ] budʰaṃ \tarpayāmi / oṃ [K omits oṃ] br̥haspatiṃ \tarpayāmi / oṃ [K omits oṃ] śukraṃ \tarpayāmi / oṃ [K omits oṃ] śanaiścaraṃ \tarpayāmi / oṃ [K omits oṃ] rāhuṃ \tarpayāmi / oṃ [K omits oṃ] ketuṃ \tarpayāmi //
Verse: 10    oṃ keśavaṃ \tarpayāmi / oṃ [K omits oṃ] nārāyaṇaṃ \tarpayāmi / oṃ [K omits oṃ] mādʰavaṃ \tarpayāmi / oṃ [K omits oṃ] govindaṃ \tarpayāmi / oṃ [K omits oṃ] viṣṇuṃ \tarpayāmi / oṃ [K omits oṃ] madʰusūdanaṃ \tarpayāmi / oṃ [K omits oṃ] trivikramaṃ \tarpayāmi / oṃ [K omits oṃ] vāmanaṃ \tarpayāmi / oṃ [K omits oṃ] śrīdʰaraṃ \tarpayāmi / oṃ [K omits oṃ] hr̥ṣīkeśaṃ \tarpayāmi / oṃ [K omits oṃ] padmanābʰaṃ \tarpayāmi / oṃ [K omits oṃ] dāmodaraṃ \tarpayāmi / oṃ [K omits oṃ] śriyaṃ devīṃ \tarpayāmi / oṃ [K omits oṃ] sarasvatīṃ devīṃ \tarpayāmi / oṃ [K omits oṃ] puṣṭiṃ [K: puṣṭiṃ devīṃ] \tarpayāmi / oṃ [K omits oṃ] tuṣṭiṃ [K: tuṣṭiṃ devīṃ] \tarpayāmi / oṃ [K omits oṃ] garutmantaṃ [K: vainateyaṃ] \tarpayāmi / oṃ [K omits oṃ] viṣṇu-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] viṣṇu-pārṣadīś ca \tarpayāmi //
Verse: 11    oṃ yamaṃ \tarpayāmi / oṃ [K omits oṃ] yamarājaṃ \tarpayāmi / oṃ [K omits oṃ] dʰarmaṃ \tarpayāmi / oṃ [K omits oṃ] dʰarmarājaṃ \tarpayāmi / oṃ [K omits oṃ] kālaṃ \tarpayāmi / oṃ [K omits oṃ] nīlaṃ \tarpayāmi / oṃ [K omits oṃ] mr̥tyuṃ \tarpayāmi / oṃ [K omits oṃ] vaivasvataṃ [K: antakaṃ] \tarpayāmi / oṃ [K omits oṃ] citraṃ \tarpayāmi / oṃ [K omits oṃ] citraguptaṃ \tarpayāmi / om [K omits om] audumbaraṃ \tarpayāmi / [K: vaivasvataṃ tarpayāmi /] oṃ [K omits oṃ] vaivasvata-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] vaivasvata-pārṣadīś ca \tarpayāmi //
Verse: 12    oṃ [K omits oṃ] bʰūmi-devāṃs [K: bʰaradvājaṃ] \tarpayāmi / oṃ [K omits oṃ] kāśyapam [K: gautamaṃ] \tarpayāmi / om [K omits om] antarikṣaṃ [K: atriṃ] \tarpayāmi / [K: āṅgirasaṃ tarpayāmi /] oṃ [K omits oṃ] vidyāṃ \tarpayāmi / [K: durgāṃ tarpayāmi / jyeṣṭʰāṃ tarpayāmi /] oṃ [K omits oṃ] dʰanvantariṃ \tarpayāmi / oṃ [K omits oṃ] dʰanvantari-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] dʰanvantari-pārṣadīś ca \tarpayāmi_iti [K: tarpayāmi] //
Verse: 13    atʰa nivītī //
Verse: 14 
Verse: 14-1    om r̥ṣīṃs \tarpayāmi / oṃ [K omits oṃ] maharṣīṃs [K: paramarṣīṃs] \tarpayāmi  / oṃ [K omits oṃ] paramarṣīṃs [K: maharṣīṃs] \tarpayāmi / oṃ [K omits oṃ] brahmarṣīṃs \tarpayāmi / oṃ [K omits oṃ] devarṣīṃs \tarpayāmi / oṃ [K omits oṃ] rājarṣīṃs \tarpayāmi / oṃ [K omits oṃ] śrutarṣīṃs \tarpayāmi / oṃ [K omits oṃ] janarr̥ṣīṃs \tarpayāmi / oṃ [K omits oṃ] taparr̥ṣīṃs [K: taparṣīṃs] \tarpayāmi / oṃ [K omits oṃ] satyarṣīṃs \tarpayāmi / oṃ [K omits oṃ] saptarṣīṃs \tarpayāmi / oṃ [K omits o?] kāṇḍarṣīṃs \tarpayāmi / oṃ [K omits o?] r̥ṣikāṃs \tarpayāmi / om [K omits om] r̥ṣi-patnīs \tarpayāmi / om [K omits om] r̥ṣi-putrāṃs \tarpayāmi / om [K omits om] r̥ṣi-pautrāṃs \tarpayāmi /
Verse: 14-2    oṃ [K omits o?] kāṇvaṃ baudʰāyanaṃ \tarpayāmi / om [K omits om] āpastambaṃ sūtrakāraṃ \tarpayāmi / oṃ [K omits o?] satyāṣāḍʰaṃ hiraṇyakeśinaṃ \tarpayāmi / oṃ [K omits o?] vājasaneyinaṃ yājñavalkyam \tarpayāmi / om [K omits om] āśvalāyanaṃ śaunakaṃ \tarpayāmi / oṃ [K omits o?] vyāsaṃ \tarpayāmi / oṃ [K omits o?] vasiṣṭʰaṃ \tarpayāmi /
Verse: 14-3    oṃ [K omits o?] praṇavaṃ \tarpayāmi / oṃ [K omits o?] vyāhr̥tīs \tarpayāmi / oṃ [K omits o?] sāvitrīṃ \tarpayāmi / oṃ [K omits o?] gāyatrīṃ \tarpayāmi / oṃ [K omits o?] cʰandāṃsi \tarpayāmi / om [K omits om] r̥gvedaṃ \tarpayāmi / oṃ [K omits o?] yajurvedaṃ \tarpayāmi / oṃ [K omits o?] \sāmavedaṃ tarpayāmi / om [K omits om] atʰarvavedaṃ \tarpayāmi / om [K omits om] atʰarvāṅgirasas [K: atʰarvāṅgirasaṃ] \tarpayāmi / om [K omits om] itihāsa-purāṇāni \tarpayāmi / oṃ [K omits o?] sarva-vedāṃs \tarpayāmi / oṃ [K omits o?] sarva-deva-janāṃs \tarpayāmi / oṃ [K omits o?] sarva-bʰūtāni \tarpayāmi_iti [K: tarpayāmi] // 
Paragraph: 10 
Verse: 1    atʰa prācīnāvīti / oṃ pitr̥̄n svadʰā namas \tarpayāmi / oṃ [K omits o?] pitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] prapitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātr̥̄ḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] pitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] prapitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ pitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ prapitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ pitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ prapitāmahīḥ svadʰā namas \tarpayāmi //
Verse: 2    om ācāryān svadʰā namas \tarpayāmi / om [K omits om] ācārya-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] gurūn svadʰā namas \tarpayāmi / oṃ [K omits o?] guru-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] sakʰīn svadʰā namas \tarpayāmi / oṃ [K omits o?] sakʰi-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] jñātīn svadʰā namas \tarpayāmi / oṃ [K omits o?] jñāti-patnīḥ svadʰā namas \tarpayāmi / om [K omits om] amātyān svadʰā namas \tarpayāmi / om [K omits om] amātya-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] sarvān svadʰā namas \tarpayāmi / oṃ [K omits o?] sarvāḥ svadʰā namas \tarpayāmi_iti //
Verse: 3    anutīrtʰam apa \utsiñcati //
Verse: 4    ūrjaṃ vahantīr amr̥taṃ gʰr̥taṃ payaḥ kīlālaṃ parisrutam / svadʰā stʰa \tarpayata me pitr̥̄n / \tr̥pyata \tr̥pyata \tr̥pyata_iti //
Verse: 5    na_eka-vastro na_ārdra-vāsā daivāni [K: devāni] karmāṇy \anusaṃcaret //
Verse: 6    pitr̥-saṃyuktāni ca_ity ekeṣām / pitr̥-saṃyuktāni ca_ity ekeṣām // 
Chapter: 6 
Paragraph: 11 
Verse: 1    atʰa_ime pañca mahā-yajñāḥ / tāny eva mahā-sattrāṇi / deva-yajñaḥ pitr̥-yajño bʰūta-yajño manuṣya-yajño brahma-yajña iti //
Verse: 2    ahar-ahaḥ svāhā-\kuryād ā kāṣṭʰāt / tatʰā_etaṃ deva-yajñaṃ \samāpnoti //
Verse: 3    ahar-ahaḥ svadʰā-\kuryād ā_uda-pātrāt / tatʰā_etaṃ pitr̥-yajñaṃ \samāpnoti //
Verse: 4    ahar-ahar namas-\kuryād ā puṣpebʰyaḥ / tatʰā_etam bʰūta-yajñaṃ \samāpnoti //
Verse: 5    ahar-ahar brāhmaṇebʰyo_annaṃ \dadyād ā mūla-pʰala-śākebʰyaḥ / tatʰā_etaṃ manuṣya-yajñaṃ \samāpnoti //
Verse: 6    ahar-ahaḥ svādʰyāyaṃ \kuryād ā praṇavāt / tatʰā_etaṃ brahma-yajñaṃ \samāpnoti //
Verse: 7    svādʰyāyo vai brahma-yajñaḥ / tasya ha vā etasya brahma-yajñasya vāg eva juhūr mana upabʰr̥c cakṣur dʰruvā medʰā sruvaḥ satyam avabʰr̥tʰaḥ svargo loka udayanam / yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ \dadat svargaṃ lokaṃ \jayati tāvantaṃ lokaṃ \jayati [K omits: tāvantaṃ lokaṃ jayati] bʰūyāṃsaṃ ca_akṣayyaṃ ca_apa punarmr̥tyuṃ \jayati ya evaṃ vidvān svādʰyāyam \adʰīte / tasmāt svādʰyāyo_adʰyetavya iti hi brāhmaṇam //
Verse: 8    atʰa_apy \udāharanti / sv-abʰyaktaḥ su-hitaḥ sukʰe śayane śayāno yaṃ yaṃ kratum \adʰīte tena tena_asya_iṣṭaṃ \bʰavati_iti //
Verse: 9    tasya ha vā etasya dʰarmasya caturdʰā bʰedam eka \āhuḥ / adr̥ṣṭatvāt / ye catvāra iti / karma-vādaḥ //
Verse: 10    aiṣṭika-pāśuka-saumika-dārvihomāṇām [K: -dārvīhomāṇām] //
Verse: 11 
Verse: 11-1    tad eṣā_\abʰivadati /
Verse: 11-2 
Halfvers: ab    ye catvāraḥ patʰayo deva-yānā antarā dyāvā-pr̥tʰivī \viyanti /
Halfvers: cd    teṣāṃ yo ajyānim ajītim \āvahāt tasmai no devāḥ pari \datta_iha sarve // iti //
Verse: 12    brahmacārī gr̥hastʰo vānaprastʰaḥ parivrājaka iti //
Verse: 13    brahmacārī guru-śuśrūṣī_ā maraṇāt //
Verse: 14    vānaprastʰo vaikʰānasa-śāstra-samudācāraḥ //
Verse: 15    vaikʰānaso vane mūla-pʰala-āśī tapaḥ-śīlaḥ savaneṣu_udakam upaspr̥śan_śrāmaṇakena_agnim ādʰāya_agrāmya-bʰojī deva-pitr̥-bʰūta-manuṣya-r̥ṣi-pūjakaḥ sarva-atitʰiḥ pratiṣiddʰa-varjaṃ baiṣkam apy \upayuñjīta / na pʰāla-kr̥ṣṭam \adʰitiṣṭʰed grāmaṃ ca na \praviśet / jaṭilaś cīra-ajina-vāsā na_atisāṃvatsaraṃ \bʰuñjīta //
Verse: 16    parivrājakaḥ \parityajya bandʰūn aparigrahaḥ \pravrajed [K: parivrajed] yatʰā-vidʰi //
Verse: 17    araṇyaṃ \gatvā //
Verse: 18    śikʰā-muṇḍaḥ //
Verse: 19    kaupīna-āccʰādanaḥ [K: kaupīnāccʰādanāḥ] //
Verse: 20    varṣāsv ekastʰaḥ //
Verse: 21    kāṣāya-vāsāḥ //
Verse: 22    sanna-musale vyaṅgāre nivr̥tta-śarāva-saṃpāte \bʰikṣeta //
Verse: 23    vāṅ-manaḥ-karma-daṇḍair bʰūtānām adrohī //
Verse: 24    pavitraṃ \bibʰrat[K: bibʰr̥yāt]_śauca-artʰam //
Verse: 25    uddʰr̥ta-paripūtābʰir adbʰir ap-kāryaṃ kurvāṇaḥ [K: adbʰiḥ kāryaṃ kuryāt] //
Verse: 26    \apavidʰya vaidikāni karmāṇy ubʰayataḥ pariccʰinnā madʰyamaṃ padaṃ \saṃśliṣyāmaha iti vadantaḥ //
Verse: 27    aikāśramyaṃ tv ācāryā aprajanatvād [K: aprajananatvād] itareṣām //
Verse: 28    tatra_\udāharanti / prāhlādir ha vai kapilo nāma_asura \āsa / sa etān bʰedāṃś \cakāra devaiḥ [K: devais saha] spardʰamānaḥ / tān manīṣī na_\ādriyeta //
Verse: 29    adr̥ṣṭatvāt / ye catvāra iti / karma-vāda aiṣṭika-pāśuka-saumika-dārvihomāṇām [K: -dārvīhomāṇām] //
Verse: 30 
Verse: 30-1    tad eṣā_\abʰyanūcyate /
Verse: 30-2 
Halfvers: ab    eṣa nityo mahimā brāhmaṇasya na karmaṇā \vardʰate na_u kanīyān /
Halfvers: cd    tasya_eva_ātmā padavit taṃ \viditvā na karmaṇā \lipyate pāpakena // iti // [cf. B2,10,17,7]
Verse: 31 
Verse: 31-1    sa \brūyāt /
Verse: 31-2 
Halfvers: ab    yena sūryas \tapati tejasā_iddʰaḥ pitā putreṇa pitr̥mān yoni-yonau /
Halfvers: cd    na_avedavin \manute taṃ br̥hantaṃ sarva-anubʰūm [K: sarvānubʰum] ātmānaṃ saṃparāye [K: sāmparāye] // iti //
Verse: 32 
Halfvers: ab    ime ye na_arvāṅ na paraś \caranti na brāhmaṇāso na sutekarāsaḥ /
Halfvers: cd    ta ete vācam \abʰipadya pāpayā sirīs tantraṃ \tanvate aprajajñaye // iti //
Verse: 33    prajābʰir agne amr̥tatvam \aśyām / jāyamāno vai brāhmaṇas tribʰir r̥ṇavā jāyate brahmacaryeṇa_r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰya iti / evam r̥ṇa-saṃyoga-vādinyo_asaṃkʰyeyā [K: r̥ṇasaṃyogādīny asaṃkʰyeyāni] \bʰavanti // [cf. B2,9,16,7]
Verse: 34 
Verse: 34-1 
Halfvers: ab    trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddʰāṃ tapo yajñam anupradānam /
Halfvers: cd    ya etāni \kurvate tair it saha \smo rajo \bʰūtvā \dʰvaṃsate_anyat praśaṃsan // iti /
Verse: 34-2    \dʰvaṃsate_anyat [K omits: dʰvaṃsate 'nyat] praśaṃsann iti // 
Chapter: 7 
Paragraph: 12 
Verse: 1    atʰa śālīna-yāyāvarāṇām ātma-yājināṃ prāṇa-āhutīr \vyākʰyāsyāmaḥ //
Verse: 2    sarva-avaśyaka-avasāne saṃmr̥ṣṭa-upalipte deśe prāṅ-mukʰa \upaviśya tad bʰūtam āhriyamāṇam / bʰūr bʰuvaḥ suvar om iti / \upastʰāya vācaṃ \yaccʰet //
Verse: 3    nyastam annaṃ mahā-vyāhr̥tibʰiḥ pradakṣiṇam udakaṃ \pariṣicya savyena pāṇinā_avimuñcan / amr̥ta-upastaraṇam \asi_iti / purastād apaḥ \pītvā pañca-annena prāṇa-āhutīr \juhoti / prāṇe niviṣṭo_amr̥taṃ \juhomi / śivo mā \viśa_apradāhāya / prāṇāya svāhā / apāne niviṣṭo_amr̥taṃ \juhomi / śivo mā \viśa_apradāhāya / apānāya svāhā / vyāne niviṣṭo_amr̥taṃ \juhomi / śivo mā \viśa_apradāhāya / vyānāya svāhā / udāne niviṣṭo_amr̥taṃ \juhomi / śivo mā \viśa_apradāhāya / udānāya svāhā / samāne niviṣṭo_amr̥taṃ \juhomi / śivo mā \viśa_apradāhāya / samānāya svāhā_iti // [K omits: apāne niviṣṭo --- samānāya svāhā]
Verse: 4    pañca-annena prāṇa-āhutīr \hutvā tūṣṇīṃ bʰūyo \vratayet prajāpatiṃ manasā dʰyāyan / na_antarā vācaṃ \visr̥jet //
Verse: 5    yady [K: yad] antarā vācaṃ \visr̥jet / bʰūr bʰuvaḥ suvar om iti / \japitvā punar eva \bʰuñjīta //
Verse: 6    tvak-keśa-nakʰa-kīṭa-ākʰu-purīṣāṇi \dr̥ṣṭvā taṃ deśaṃ piṇḍam \uddʰr̥tya_adbʰir \abʰyukṣya bʰasma_\avakīrya punar adbʰiḥ \prokṣya vācā ca praśastam \upayuñjīta //
Verse: 7 
Verse: 7-1    atʰa_apy \udāharanti /
Verse: 7-2 
Halfvers: ab    āsīnaḥ prāṅ-mukʰo_\aśnīyād vāg-yato_annam akutsayan /
Halfvers: cd    askandayaṃs tan-manāś ca \bʰuktvā ca_agnim \upaspr̥śed // iti //
Verse: 8    sarva-bʰakṣya-apūpa-kanda-mūla-pʰala-māṃsāni [K: -māṃsādīni] dantair na_avadyet //
Verse: 9    na_ati-suhitaḥ //
Verse: 10    amr̥ta-apidʰānam \asi_iti / upariṣṭād apaḥ \pītvā_ācānto hr̥daya-deśam \abʰimr̥śati / prāṇānāṃ grantʰir \asi rudro mā \viśa_antakaḥ / tena_annena_\āpyāyasva_iti //
Verse: 11 
Verse: 11-1    punar \ācamya dakṣiṇe pāda-aṅguṣṭʰe pāṇī \nisrāvayati /
Verse: 11-2 
Halfvers: ab    aṅguṣṭʰa-mātraḥ puruṣo_aṅguṣṭʰaṃ ca samāśritaḥ /
Halfvers: cd    īśaḥ sarvasya jagataḥ prabʰuḥ \prīṇāti viśva-bʰuk // iti //
Verse: 12    huta-anumantraṇam ūrdʰva-hastaḥ \samācaret / śraddʰāyāṃ prāṇe niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyām apāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyāṃ vyāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyām udāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyāṃ samāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva_iti / pañcabʰiḥ // [K omits: śraddʰāyām apāne --- śraddʰāyāṃ samāne --- annenāpyāyasva]
Verse: 13    brahmaṇi ma ātmā_amr̥tatvāya_iti [K: ātmāmr̥tatvāyety ātmānam] //
Verse: 14    akṣareṇa ca_ātmānaṃ \yojayet //
Verse: 15    sarva-kratu-yājinām ātma-yājī \viśiṣyate //
Verse: 16    atʰa_apy \udāharanti // 
Paragraph: 13 
Verse: 1 
Halfvers: ab    yatʰā hi tūlam aiṣīkam agnau protaṃ \pradīpyate /
Halfvers: cd    tadvat sarvāṇi pāpāni \dahyante hy ātma-yājinaḥ //
Verse: 2    kevala-agʰo \bʰavati kevala-ādī / mogʰam annaṃ \vindate apracetā [K omits apracetā] iti //
Verse: 3    sa evam eva_ahar-ahaḥ sāyaṃ prātar \juhuyāt //
Verse: 4    adbʰir vā sāyam //
Verse: 5 
Verse: 5-1    atʰa_apy \udāharanti /
Verse: 5-2 
Halfvers: ab    agre \bʰojayed atitʰīn antarvatnīr anantaram /
Halfvers: cd    bāla-vr̥ddʰāṃs tatʰā dīnān vyādʰitāṃś ca viśeṣataḥ //
Verse: 5-3 
Halfvers: ab    \adattvā tu ya etebʰyaḥ pūrvaṃ \bʰuṅkte yatʰā-vidʰi /
Halfvers: cd    bʰujyamāno na \jānāti na sa \bʰuṅkte sa \bʰujyate //
Verse: 6 
Halfvers: ab    pitr̥-daivata-bʰr̥tyānāṃ mātā-pitror guros tatʰā /
Halfvers: cd    vāg-yato vigʰasam \aśnīyād evaṃ dʰarmo vidʰīyate // iti //
Verse: 7 
Verse: 7-1    atʰa_apy \udāharanti /
Verse: 7-2 
Halfvers: ab    aṣṭau grāsā muner bʰakṣyāḥ ṣoḍaśa_araṇya-vāsinaḥ /
Halfvers: cd    dvātriṃśat tu [K: dvātriṃśataṃ] gr̥hastʰasya amitaṃ [K: gr̥hastʰasyāparimitaṃ] brahmacāriṇaḥ //
Verse: 8 
Halfvers: ab    āhita-agnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
Halfvers: cd    aśnanta eva sidʰyanti na_eṣāṃ siddʰir anaśnatām // iti //
Verse: 9 
Halfvers: ab    gr̥hastʰo brahmacārī vā yo_anaśnaṃs tu tapaś \caret /
Halfvers: cd    prāṇa-agnihotra-lopena avakīrṇī \bʰavet tu saḥ //
Verse: 10    anyatra prāyaścittāt / prāyaścitte tad eva vidʰānam //
Verse: 11 
Verse: 11-1    atʰa_apy \udāharanti /
Verse: 11-2 
Halfvers: ab    antarā prātar-āśaṃ ca sāyam-āśaṃ tatʰā_eva ca /
Halfvers: cd    sadā-upavāsī \bʰavati yo na \bʰuṅkte kadācana [K: kadācaneti] //
Verse: 12 
Halfvers: ab    prāṇa-agnihotra-mantrāṃs tu niruddʰe bʰojane \japet /
Halfvers: cd    tretā-agnihotra-mantrāṃs tu dravya-alābʰe yatʰā \japet // iti //
Verse: 13    evam ācaran [K: evam evācaran] brahma-bʰūyāya \kalpate / brahma-bʰūyāya \kalpata iti // 
Chapter: 8 
Paragraph: 14 
Verse: 1    pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭi-karma ca //
Verse: 2    trimadʰus triṇāciketas trisuparṇaḥ pañca-agniḥ ṣaḍaṅga-vit_śīrṣako jyeṣṭʰasāmakaḥ snātaka iti paṅkti-pāvanāḥ //
Verse: 3    tad-abʰāve rahasya-vit //
Verse: 4    r̥co yajūṃṣi sāmāni_iti śrāddʰasya mahimā / tasmād evaṃ-vidaṃ sapiṇḍam apy \āśayet //
Verse: 5 
Halfvers: ab    rākṣogʰnāni ca sāmāni svadʰāvanti yajūṃṣi ca /
Halfvers: cd    madʰv-r̥co_atʰa pavitrāṇi \śrāvayed āśayan_śanaiḥ //
Verse: 6    caraṇa-vato_anūcānān yoni-gotra-mantra-asaṃbaddʰān[K -asambandʰān]_śucīn mantravatas try-avarān ayujaḥ pūrvedyuḥ prātar eva vā \nimantrya sa-darbʰa-upakl̥pteṣv āsaneṣu prāṅ-mukʰān \upaveśayaty udaṅ-mukʰān vā //
Verse: 7    atʰa_enāṃs tila-miśrā apaḥ \pratigrāhya gandʰair mālyaiś ca_\alaṃkr̥tya / agnau \kariṣyāmi_iti / anujñāto_gnim \upasamādʰāya \saṃparistīrya_ā_agnimukʰāt \kr̥tvā_annasya_eva [K: kr̥tvājyasyaiva] tisra āhutīr \juhoti / somāya pitr̥-pītāya svadʰā namaḥ svāhā / yamāya_aṅgirasvate pitr̥mate svadʰā namaḥ svāhā / agnaye kavya-vāhanāya sviṣṭakr̥te svadʰā namaḥ svāhā_iti //
Verse: 8    tat-śeṣeṇa_annam \abʰigʰārya_annasya_etā eva tisro [K: tisra āhutīr] \juhuyāt //
Verse: 9    vayasāṃ piṇḍaṃ \dadyāt //
Verse: 10    vayasāṃ hi pitaraḥ pratimayā \caranti_iti \vijñāyate //
Verse: 11    atʰa_itarat sa-aṅguṣṭʰena pāṇinā_\abʰimr̥śati //
Verse: 12 
Verse: 12-1    pr̥tʰivī-samantasya [K: pr̥tʰivīsamaṃ tasya] te_agnir \upadraṣṭā_r̥cas te mahimā dattasya_apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi mā pitr̥̄ṇāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti /
Verse: 12-2    antarikṣa-samantasya [K: antarikṣassamaṃ tasya] te vāyur \upaśrotā yajūṃṣi te mahimā dattasya_apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi mā pitāmahānāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti /
Verse: 12-3    dyu-samantasya [K: dyausamaṃ tasya] ta ādityo_anukʰyātā sāmāni te mahimā dattasya apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi mā prapitāmahānāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti // 
Paragraph: 15 
Verse: 1    atʰa vai \bʰavati //
Verse: 2 
Halfvers: ab    agnau karaṇa-śeṣeṇa tad annam \abʰigʰārayet /
Halfvers: cd    nir-aṅguṣṭʰaṃ tu yad dattaṃ na tat \prīṇāti vai pitr̥̄n //
Verse: 3 
Halfvers: ab    ubʰayoḥ śākʰayor muktaṃ pitr̥bʰyo_annaṃ niveditam /
Halfvers: cd    tad antaram \upāsante asurā [K: upāsante 'surā vai] duṣṭa-cetasaḥ //
Verse: 4 
Halfvers: ab    yātudʰānāḥ piśācāś ca \pratilumpanti tat_haviḥ /
Halfvers: cd    tila-dāne hy adāyāś ca tatʰā krodʰa-vaśe_asurāḥ //
Verse: 5 
Halfvers: ab    kāṣāya-vāsā yān \kurute japa-homa-pratigrahān /
Halfvers: cd    na tad devaṃ-gamaṃ [K: devagamaṃ] bʰavati havya-kavyeṣu yat_haviḥ //
Verse: 6 
Halfvers: ab    yac ca dattam anaṅguṣṭʰaṃ yac ca_eva \pratigr̥hyate /
Halfvers: cd    ācāmati ca yas tiṣṭʰan na sa tena \samr̥dʰyate // iti //
Verse: 7    ādy-antayor apāṃ pradānaṃ sarvatra //
Verse: 8    jaya-prabʰr̥ti yatʰā-vidʰānam //
Verse: 9    śeṣam uktam aṣṭakā-home //
Verse: 10 
Halfvers: ab    dvau daive [K: deve] pitr̥-kārye trīn ekaikam ubʰayatra vā /
Halfvers: cd    \bʰojayet susamr̥ddʰo_api na \prasajyeta [K: prasajjeta] vistare //
Verse: 11 
Halfvers: ab    satkriyāṃ deśa-kālau ca śaucaṃ brāhmaṇa-saṃpadam /
Halfvers: cd    pañca_etān vistaro \hanti tasmāt taṃ \parivarjayet //
Verse: 12 
Halfvers: ab    urastaḥ pitaras tasya vāmataś ca pitāmahāḥ /
Halfvers: cd    dakṣiṇataḥ prapitāmahāḥ pr̥ṣṭʰataḥ piṇḍa-tarkakāḥ // iti // 
Chapter: 9 
Paragraph: 16 
Verse: 1    prajā-kāmasya_upadeśaḥ //
Verse: 2    prajanana-nimittā samākʰyā_ity aśvināv \ūcatuḥ //
Verse: 3 
Halfvers: ab    āyuṣā tapasā yuktaḥ svādʰyāya-ijyā-parāyaṇaḥ /
Halfvers: cd    prajām \utpādayed yuktaḥ sve-sve varṇe [K: vaṃśe] jita-indriyaḥ //
Verse: 4 
Halfvers: ab    brāhmaṇasya_r̥ṇa-saṃyogas tribʰir \bʰavati janmataḥ /
Halfvers: cd    tāni mucya_ātmavān \bʰavati vimukto dʰarma-saṃśayāt //
Verse: 5 
Halfvers: ab    svādʰyāyena r̥ṣīn \pūjya somena ca puraṃdaram /
Halfvers: cd    prajayā ca pitr̥̄n pūrvān anr̥ṇo divi \modate //
Verse: 6 
Halfvers: ab    putreṇa lokāñ \jayati pautreṇa_anantyam [K: pautreṇāmr̥tam] \aśnute /
Halfvers: cd    atʰa putrasya pautreṇa nākam eva_\adʰirohati // iti //
Verse: 7    \vijñāyate ca / jāyamāno vai brāhmaṇas tribʰir r̥ṇavā \jāyate brahmacaryeṇa_r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰya iti / evam r̥ṇa-saṃyogaṃ vedo \darśayati // [cf. B2,6,11,33]
Verse: 8    sat-putram \utpādya_ātmānaṃ \tārayati //
Verse: 9    sapta_avarān sapta pūrvān ṣaḍ anyān ātma-saptamān /  sat-putram adʰigaccʰānas \tārayaty enaso bʰayāt //
Verse: 10    tasmāt prajā-saṃtānam \utpādya pʰalam \avāpnoti [K: pʰalaṃ prāpnoti] //
Verse: 11    tasmād yatnavān prajām \utpādayet //
Verse: 12    auṣadʰa-mantra-saṃyogena //
Verse: 13    tasya_upadeśaḥ śruti-sāmānyena_\upadiśyate //
Verse: 14    sarva-varṇebʰyaḥ pʰalavattvād [K: pʰalattvād] iti / pʰalavattvād [K: pʰalattvād] iti // 
Chapter: 10 
Paragraph: 17 
Verse: 1    atʰa_ataḥ saṃnyāsa-vidʰiṃ \vyākʰyāsyāmaḥ //
Verse: 2    so_ata eva brahmacaryavān \pravrajati_ity ekeṣām //
Verse: 3    atʰa śālīna-yāyāvarāṇām anapatyānām //
Verse: 4    vidʰuro vā prajāḥ svadʰarme \pratiṣṭʰāpya vā //
Verse: 5    saptatyā ūrdʰvaṃ saṃnyāsam \upadiśanti //
Verse: 6    vānaprastʰasya vā karma-virāme //
Verse: 7 
Halfvers: ab    eṣa nityo mahimā brāhmaṇasya na karmaṇā \vardʰate no kanīyān /
Halfvers: cd    tasya_eva_ātmā padavit taṃ \viditvā na karmaṇā \lipyate pāpakena // iti // [cf. B2,6,11,30]
Verse: 8    apunarbʰavaṃ \nayati_iti nityaḥ //
Verse: 9    mahad enaṃ \gamayati_iti mahimā //
Verse: 10    keśa-śmaśru-loma-nakʰāni \vāpayitvā_\upakalpayate //
Verse: 11    yaṣṭayaḥ śikyaṃ jala-pavitraṃ kamaṇḍaluṃ pātram iti //
Verse: 12    etat \samādāya grāma-ante grāma-sīmānte_agny-agāre vā_ājyaṃ payo dadʰi_iti trivr̥t \prāśya_upavaset //
Verse: 13    apo vā //
Verse: 14    oṃ bʰūḥ sāvitrīṃ \praviśāmi tat savitur vareṇyam / oṃ bʰuvaḥ sāvitrīṃ \praviśāmi bʰargo devasya dʰīmahi / oṃ suvaḥ sāvitrīṃ \praviśāmi dʰiyo yo naḥ \pracodayād iti / paccʰo[pad-śas]_ardʰarcaśas tataḥ samastayā ca vyastayā ca //
Verse: 15    ātmānam ātmana [K omits: ātmānam ātmana] āśramād āśramam \upanīya brahma-pūto \bʰavati_iti \vijñāyate //
Verse: 16-1    atʰa_apy \udāharanti /
Verse: 16-2 
Halfvers: ab    āśramād āśramaṃ \gatvā huta-homo jita-indriyaḥ /
Halfvers: cd    bʰikṣā-bali-pariśrāntaḥ paścād \bʰavati bʰikṣukaḥ // iti //
Verse: 17    sa eṣa bʰikṣur ānantyāya //
Verse: 18    purā_ādityasya_astamayād gārhapatyam \upasamādʰāya_anvāhāryapacanam \āhr̥tya jvalantam āhavanīyam \uddʰr̥tya gārhapatya ājyaṃ \vilāpya_\utpūya sruci catur-gr̥hītaṃ \gr̥hītvā samidvaty āhavanīye pūrṇa-āhutiṃ \juhoti / oṃ svāhā_iti //
Verse: 19    etad brahma-anvādʰānam iti \vijñāyate //
Verse: 20    atʰa sāyaṃ hute_agnihotra uttareṇa gārhapatyaṃ tr̥ṇāni \saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi \sādayitvā dakṣiṇena_āhavanīyaṃ brahma-āyatane darbʰān \saṃstīrya teṣu kr̥ṣṇa-ajinaṃ ca_\antardʰāya_etāṃ rātriṃ \jāgarti //
Verse: 21    ya evaṃ vidvān brahma-rātrim \upoṣya brāhmaṇo_agnīn [K: upoṣyāgnīn] \samāropya \pramīyate sarvaṃ pāpmānaṃ \tarati \tarati brahma-hatyām //
Verse: 22    atʰa brāhme muhūrta \uttʰāya kāla eva prātar-agnihotraṃ \juhoti //
Verse: 23    atʰa pr̥ṣṭʰyāṃ \stīrtvā_apaḥ \praṇīya vaiśvānaraṃ dvādaśa-kapālaṃ \nirvapati / sā prasiddʰa-iṣṭiḥ \saṃtiṣṭʰate //
Verse: 24    āhavanīye_agnihotra-pātrāṇi \prakṣipaty amr̥nmayāny anaśmamayāni [K: prakṣiped amr̥ṇmayāny anāyasāni] //
Verse: 25    gārhapatye_araṇī / \bʰavataṃ naḥ samanasāv iti //
Verse: 26    ātmany [K: atʰātmany] agnīn \samāropayate / yā te agne yajñiyā tanūr iti tris trir ekaikaṃ \samājigʰrati //
Verse: 27    atʰa_antarvedi tiṣṭʰan / oṃ bʰūr bʰuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayā_iti / trir upāṃśu_\uktvā trir uccaiḥ //
Verse: 28    triṣatyā hi devā iti \vijñāyate //
Verse: 29    abʰayaṃ sarva-bʰūtebʰyo matta iti ca_apāṃ pūrṇam añjaliṃ \ninayati //
Verse: 30-1    atʰa_apy \udāharanti /
Verse: 30-2 
Halfvers: ab    abʰayaṃ sarva-bʰūtebʰyo \dattvā yaś \carate muniḥ /
Halfvers: cd    na tasya sarva-bʰūtebʰyo bʰayaṃ ca_api_iha [K: cāpi ha] \jāyate // iti //
Verse: 31    sa vācaṃyamo \bʰavati //
Verse: 32    sakʰā mā [K: me] \gopāya_iti daṇḍam \ādatte //
Verse: 33    yad asya pāre rajasa iti śikyaṃ \gr̥hṇāti //
Verse: 34    yena devāḥ pavitreṇa_iti jala-pavitraṃ \gr̥hṇāti //
Verse: 35    yena devā jyotiṣā_ūrdʰvā \udāyann iti kamaṇḍaluṃ \gr̥hṇāti //
Verse: 36    sapta-vyāhr̥tibʰiḥ pātraṃ \gr̥hṇāti //
Verse: 37    yaṣṭayaḥ śikyaṃ jala-pavitraṃ kamaṇḍaluṃ pātram ity etat \samādāya yatra_āpas tatra [K: tad] \gatvā \snātva_apa \ācamya surabʰimatyā_abliṅgābʰir vāruṇībʰir hiraṇyavarṇābʰiḥ pāvamānībʰir iti \mārjayitvā_antar-jala-gato_agʰamarṣaṇena ṣoḍaśa prāṇa-āyāmān \dʰārayitvā_\uttīrya vāsaḥ \pīḍayitvā_anyat prayataṃ vāsaḥ \paridʰāya_apa \ācamya / oṃ bʰūr bʰuvaḥ suvar iti / jala-pavitram \ādāya \tarpayati / oṃ bʰūs \tarpayāmi / oṃ bʰuvas \tarpayāmi / oṃ suvas \tarpayāmi / oṃ mahas \tarpayāmi / oṃ janas \tarpayāmi / oṃ tapas \tarpayāmi / oṃ satyaṃ \tarpayāmi_iti //
Verse: 38    devavat [K omits devavat] pitr̥bʰyo_añjalim \ādāya [K: upādāya] / oṃ bʰūḥ svadʰā / oṃ bʰuvaḥ svadʰā / oṃ suvaḥ svadʰā / oṃ bʰūr bʰuvaḥ suvar mahar nama iti //
Verse: 39    atʰa / ud u tyam / citram iti / dvābʰyām ādityam \upatiṣṭʰate //
Verse: 40    om iti brahma brahma vā eṣa jyotir ya eṣa \tapaty eṣa vedo [K: om --- eṣa jyotiḥ ya eṣa jyotiḥ ya eṣa tarpatyaiṣa vedā] ya eṣa \tapati [K: ya eva tarpayati] vedyam eva_etad ya eṣa \tapati [K: tarpayati] / evam eva_eṣa ātmānaṃ \tarpayati / ātmane namas-\karoti / ātmā brahma_ātmā jyotiḥ //
Verse: 41    sāvitrīṃ sahasrakr̥tva \āvartayet_śatakr̥tvo_aparimitakr̥tvo vā /
Copyright TITUS Project,
Frankfurt a/M, 22.4.2012.
 No parts of this document may be republished in any form
without prior permission by the copyright holder.