TITUS
Text collection: YVS 
Black Yajur-Veda
Text: BaudhDhS 
Baudhāyana-Dharmasūtra


On the basis of the editions by
E. Hultzsch,
Das Baudhayana-Dharmasutra.
Zweite, verbesserte Auflage.
[Abhandlungen für die Kunde des Morgenlandes, 16],
Leipzig 1922 [= H]

and
Umesa Chandra Pandeya,
The Baudhayana-Dharmasutra
with the ʽVivarana' Commentary by Sri Govinda Svami
and Critical Notes by M. M. A. Chinnaswami Sastri.
[The Kashi Sanskrit Series, 104]
Varanasi 1972 [= K]

typed and analyzed by Masato Fujii and Mieko Kajihara,
proofread by Toru Yagi
under the guidance of Y. Ikari
at the Institute for Research in Humanities, Kyōtō University;
revised version 1 (completed on May 20, 1992).
(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are separated by ʽ-' (originally by periods).
(3) External sandhi is decomposed with ʽ_'.
(4) Verbs are marked by ʽ\' (originally by a left parenthesis).





// atʰa baudʰāyanadʰarmasūtram //


Part: 1 
Chapter: 1 
Paragraph: 1 
Verse: 1    
upadiṣṭo dʰarmaḥ prati-vedam //
Verse: 2    
tasya_anu \vyākʰyāsyāmaḥ //
Verse: 3    
smārto dvitīyaḥ //
Verse: 4    
tr̥tīyaḥ śiṣṭa-āgamaḥ //
Verse: 5    
śiṣṭāḥ kʰalu vigata-matsarā nirahaṃkārāḥ kumbʰī-dʰānyā alolupā dambʰa-darpa-lobʰa-moha-krodʰa-vivarjitāḥ //

Verse: 6 
Halfvers: ab    
dʰarmeṇa_adʰigato yeṣāṃ vedaḥ saparibr̥ṃhaṇaḥ /
Halfvers: cd    
śiṣṭās tad-anumāna-jñāḥ śruti-pratyakṣa-hetavaḥ // iti // [cf. Va 6,43; M 12,109]

Verse: 7    
tad-abʰāve daśa-avarā pariṣat //

Verse: 8    
atʰa_api_\udāharanti /
Halfvers: ab    
cāturvaidyaṃ vikalpī ca aṅga-vid dʰarma-pāṭʰakaḥ /
Halfvers: cd    
āśrama-stʰās trayo viprāḥ parṣad eṣā daśa-avarā //

Verse: 9 
Halfvers: ab    
pañca \syus trayo \syur eko \syād aninditaḥ /
Halfvers: cd    
prativaktā tu dʰarmasya na_itare tu sahasraśaḥ //

Verse: 10 
Halfvers: ab    
yatʰā dārumayo hastī yatʰā carmamayo mr̥gaḥ /
Halfvers: cd    
brāhmaṇaś ca_anadʰīyānas trayas te nāma-dʰārakāḥ //

Verse: 11 
Halfvers: ab    
yad \vadanti tamas-mūḍʰā mūrkʰā dʰarmam ajānataḥ /
Halfvers: cd    
tat pāpaṃ śatadʰā \bʰūtvā vaktr̥̄n \samadʰigaccʰati //

Verse: 12 
Halfvers: ab    
bahu-dvārasya dʰarmasya sūkṣmā duranugā gatiḥ /
Halfvers: cd    
tasmān na vācyo hy ekena bahujñena_api saṃśaye //

Verse: 13 
Halfvers: ab    
dʰarma-śāstra-ratʰa-ārūḍʰā veda-kʰaḍga-dʰarā dvijāḥ /
Halfvers: cd    
krīḍa-artʰam api yad \brūyuḥ sa dʰarmaḥ paramaḥ smr̥taḥ //

Verse: 14 
Halfvers: ab    
yatʰā_aśmani stʰitaṃ toyaṃ māruta-arkau \praṇāśayet /
Halfvers: cd    
tadvat kartari yat pāpaṃ jalavat \saṃpralīyate //

Verse: 15 
Halfvers: ab    
śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
Halfvers: cd    
samīkṣya dʰarmavid buddʰyā prāyaścittāni \nirdiśet //

Verse: 16 
Halfvers: ab    
avratānām amantrāṇāṃ jāti-mātra-upajīvinām /
Halfvers: cd    
sahasraśaḥ sametānāṃ pariṣattvaṃ na \vidyate // iti //

Paragraph: 2 
Verse: 1    
pañcadʰā vipratipattir dakṣiṇatas tatʰā_uttarataḥ //
Verse: 2    
yāni dakṣiṇatas tāni \vyākʰyāsyāmaḥ //
Verse: 3    
yatʰā_etad anupetena saha bʰojanaṃ striyā saha bʰojanaṃ paryuṣita-bʰojanaṃ mātula-pitr̥-svasr̥-duhitr̥-gamanam iti //
Verse: 4    
atʰa_uttarata ūrṇā-vikrayaḥ sīdʰu-pānam ubʰayatas-dadbʰir vyavahāra āyudʰīyakaṃ samudra-saṃyānam iti //
Verse: 5    
itarad itarasmin kurvan \duṣyati_itarad itarasmin //
Verse: 6    
tatra tatra deśa-prāmāṇyam eva \syāt //
Verse: 7    
mitʰyā_etad iti gautamaḥ //
Verse: 8    
ubʰayaṃ ca_eva / na_\ādriyeta śiṣṭa-smr̥ti-virodʰa-darśanāt //
Verse: 9    
prāg ādarśāt pratyak kanakʰalād [K: kālakavanād] dakṣiṇena himavantam udak pāriyātram etad āryāvartam / tasmin ya ācāraḥ sa pramāṇam //
Verse: 10    
gaṅgā-yamunayor antaram ity eke //
Verse: 11    
atʰa_apy atra bʰāllavino gātʰām \udāharanti //

Verse: 12 
Halfvers: ab    
paścāt sindʰur vidʰaraṇī sūryasya_udayanaṃ puraḥ /
Halfvers: cd    
yāvat kr̥ṣṇā \vidʰāvanti tāvad dʰi brahmavarcasam // iti //

Verse: 13 
Halfvers: ab    
avantayas_aṅga-magadʰāḥ surāṣṭrā dakṣiṇāpatʰāḥ /
Halfvers: cd    
upāvr̥t-sindʰu-sauvīrā ete saṃkīrṇa-yonayaḥ //

Verse: 14    
āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgān prānūnān iti ca \gatvā punastomena \yajeta sarvapr̥ṣṭʰayā //
Verse: 15 
Verse: 15-1    
atʰa_apy \udāharanti /

Verse: 15-2 
Halfvers: ab    
padbʰyāṃ sa \kurute pāpaṃ yaḥ kaliṅgān \prapadyate /
Halfvers: cd    
r̥ṣayo niṣkr̥tiṃ tasya \prāhur vaiśvānaraṃ haviḥ //

Verse: 16 
Halfvers: ab    
bahūnām api doṣāṇāṃ kr̥tānāṃ doṣa-nirṇaye /
Halfvers: cd    
pavitra-iṣṭiṃ \praśaṃsanti [! disagreement] hi pāvanam uttamam // iti //

Verse: 17-1    
atʰa_apy \udāharanti /

Verse: 17-2 
Halfvers: ab    
vaiśvānarīṃ vrātapatīṃ pavitra-iṣṭiṃ tatʰā_eva ca /
Halfvers: cd    
r̥tau_r̥tau prayuñjānaḥ pāpebʰyo \vipramucyate // pāpebʰyo vipramucyata iti //


Chapter: 2 
Paragraph: 3 
Verse: 1    
aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ veda-brahmacaryam //
Verse: 2    
caturviṃśatiṃ dvādaśa prati-vedam //
Verse: 3    
saṃvatsara-avamaṃ prati-kāṇḍam //
Verse: 4    
grahaṇa-antaṃ jīvitasya_astʰiratvāt //
Verse: 5    
kr̥ṣṇakeśas_agnīn \ādadʰīta_iti śrutiḥ //

Verse: 6 
Halfvers: ab    
na_asya karma \niyaccʰanti kiṃcid ā mauñji-bandʰanāt /
Halfvers: cd    
vr̥ttyā śūdra-samo hy eṣa yāvad vedena \jāyate //_iti //

Verse: 7    
garbʰa-ādiḥ saṃkʰyā varṣāṇām / tad-aṣṭameṣu brāhmaṇam \upanayīta //
Verse: 8    
try-adʰikeṣu rājanyam //
Verse: 9    
tasmād eka-adʰikeṣu vaiśyam //
Verse: 10    
vasanto grīṣmaḥ śarad ity r̥tavo varṇa-ānupūrvyeṇa //
Verse: 11    
gāyatrī-triṣṭub-jagatībʰir yatʰā-kramam //
Verse: 12    
ā ṣoḍaśād ā dvāviṃśād ā caturviṃśād anātyaya eṣāṃ krameṇa //
Verse: 13    
mauñjī dʰanur-jyā śāṇī_iti mekʰalāḥ //
Verse: 14    
kr̥ṣṇa-ruru-basta-ajināny ajināni //
Verse: 15    
mūrdʰa-lalāṭa-nāsāgra-pramāṇā yājñikasya vr̥kṣasya daṇḍāḥ //
Verse: 16    
bʰavat-pūrvāṃ bʰikṣā-madʰyāṃ yācñā-antāṃ bʰikṣāṃ \caret sapta-akṣarāṃ kṣāṃ ca hiṃ ca na \vardʰayet //
Verse: 17    
bʰavat-pūrvāṃ brāhmaṇo \bʰikṣeta bʰavan-madʰyāṃ rājanyo bʰavad-antāṃ vaiśyaḥ sarveṣu varṇeṣu //
Verse: 18    
te brāhmaṇa-ādyāḥ svakarmastʰāḥ //
Verse: 19    
sadā_araṇyāt samidʰa \āhr̥tya_\ādadʰyāt //
Verse: 20    
satyavādī hrīmān anahaṃkāraḥ //
Verse: 21    
pūrva-uttʰāyī jagʰanya-saṃveśī //
Verse: 22    
sarvatra_apratihata-guruvākyas_anyatra pātakāt //
Verse: 23    
yāvad-artʰa-saṃbʰāṣī strībʰiḥ //
Verse: 24    
nr̥tta-gīta-vāditra-gandʰa-mālya-upānac-cʰattra-dʰāraṇa-añjana-abʰyañjan a-varjī //
Verse: 25    
dakṣiṇaṃ dakṣiṇena savyaṃ savyena ca_\upasaṃgr̥hṇīyāt //
Verse: 26    
dīrgʰam āyuḥ svargaṃ ca_īpsan kāmam anyasmai sādʰu-vr̥ttāya guruṇā_anujñātaḥ //
Verse: 27    
asāv ahaṃ bʰo iti śrotre \saṃspr̥śya manaḥ-samādʰāna-artʰam //
Verse: 28    
adʰastāj jānvor ā padbʰyām //
Verse: 29    
na_āsīno na_āsīnāya na śayāno na śayānāya na_aprayato na_aprayatāya //
Verse: 30    
śakti-viṣaye muhūrtam api na_aprayataḥ \syāt //
Verse: 31    
samid-dʰārī_udakumbʰa-puṣpa-anna-hasto na_\abʰivādayed yac ca_anyad apy evaṃ-yuktam //
Verse: 32    
na samavāye_\abʰivādayed atyantaśaḥ //
Verse: 33    
bʰrātr̥-patnīnāṃ yuvatīnāṃ ca guru-ptnīnāṃ jāta-vīryaḥ //
Verse: 34    
nau-śilā-pʰalaka-kuñjara-prāsāda-kaṭeṣu cakravatsu ca_adoṣam saha-āsanam //
Verse: 35    
prasādʰana-utsādana[K: uccʰādana]-snāpana-uccʰiṣṭabojanāni_iti guroḥ //
Verse: 36    
uccʰiṣṭa-varjanaṃ[K: varjaṃ] tat-putre_anūcāne //
Verse: 37    
prasādʰana-utsādana[K: uccʰādana]-snāpana-varjanaṃ[K: varjaṃ] ca tat-patnyām //
Verse: 38    
dʰāvantam \anudʰāved gaccʰantam \anugaccʰet tiṣṭʰantam \anutiṣṭʰet //
Verse: 39    
na_apsu ślāgʰamānaḥ [K: ślagʰamānaḥ] \snāyāt //
Verse: 40    
daṇḍa iva \plavet //
Verse: 41    
abrāhmaṇād adʰyayanam āpadi //
Verse: 42    
śuśrūṣā_anuvrajyā ca yāvad-adʰyayanam //
Verse: 43    
tayos tad eva pāvanam //
Verse: 44    
bʰrātr̥-putra-śiṣyeṣu ca_evam //
Verse: 45    
r̥tvij-śvaśura-pitr̥vya-mātulānāṃ tu yavīyasāṃ pratyuttʰāya-abʰibʰāṣaṇam //
Verse: 46    
pratyabʰivāda iti kātyaḥ //
Verse: 47    
śiśāv āṅgirase darśanāt //

Paragraph: 4 

Verse: 1 
Halfvers: ab    
dʰarma-artʰau yatra na \syātāṃ śuśrūṣā _api tadvidʰā /
Halfvers: cd    
vidyayā saha martavyaṃ na ca_enām ūṣare \vapet // [cf. M 2,112]

Verse: 2 
Halfvers: ab    
agnir iva kakṣaṃ \dahati brahma pr̥ṣṭam anādr̥tam /
Halfvers: cd    
tasmād vai śakyaṃ na \brūyād brahma mānam akurvatām // iti //

Verse: 3    
eva_asmai [K: atra_eva_asmai] vaco \vedayante //
Verse: 4    
brahma vai mr̥tyave prajāḥ \prāyaccʰat / tasmai brahmacāriṇam eva na \prāyaccʰat / sas_\abravīd \astu mahyam apy etasmin bʰāga iti / yām eva rātriṃ samidʰaṃ na_\āharātai_iti //
Verse: 5    
tasmād brahmacārī yāṃ rātriṃ samidʰaṃ na_\āharaty āyuṣa eva tām \avadāya \vasati / tasmād brahmacārī samidʰam \āharen ned āyuṣas_\avadāya \vasāni_iti //
Verse: 6    
dīrga-sattraṃ vai_eṣa \upaiti yo brahmacaryam \upaiti / sa yām upayan samidʰam \ādadʰāti prāyaṇīyā_atʰa yāṃ snāsyan _udayanīyā_atʰa antareṇa sattryā eva_asya tāḥ //
Verse: 7 
Verse: 7-1    
brāhmaṇo vai brahmacaryam upayan_caturdʰā bʰūtāni \praviśaty agniṃ padā mr̥tyuṃ padā_ācāryaṃ padā_ātmany eva_asya caturtʰaḥ pādaḥ \pariśiṣyate /
Verse: 7-2    
sa yad agnau samidʰam \ādadʰāti ya eva_asya_agnau pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-3    
atʰa yad ātmānaṃ daridrī-\kritya_ahrīr \bʰūtvā \bʰikṣate brahmacaryaṃ \carati ya eva_asya mr̥tyau pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-4    
atʰa yad ācārya-vacaḥ \karoti ya eva_asya_ācārye pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati /
Verse: 7-5    
atʰa yat svādʰyāyam \adʰīte ya eva_asya_ātmani pādas tam eva tena \parikrīṇāti taṃ \saṃskr̥tya_ātman \dʰatte sa enam \āviśati
Verse: 7-6    
na ha vai \snātvā \bʰikṣeta / api ha vai \snātvā bʰikṣāṃ \caraty api jñātīnām aśanāyā_api pitr̥̄ṇām anyābʰyaḥ kriyābʰyaḥ /
Verse: 7-7    
sa yad anyāṃ bʰikṣitavyāṃ na \vindeta_api svām eva_ācārya-jāyāṃ \bʰikṣeta_atʰo svāṃ mātaram /
Verse: 7-8    
na_enaṃ saptamy abʰikṣitā_\atīyāt /

Verse: 7-9 
Halfvers: ab    
bʰaikṣasya_acaraṇe doṣaḥ pāvakasya_asamindʰane /
Halfvers: cd    
sapta-rātram \akr̥tvā_etad avakīrṇi-vrataṃ \caret //

Verse: 7-10    
tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā \āviśanti //
Verse: 8    
yatʰā ha agniḥ samiddʰo \rocate_evaṃ ha vai_eṣa \snātvā \rocate ya evaṃ vidvān brahmacaryaṃ \carati_iti brāhmaṇam / iti brāhmaṇam //


Chapter: 3 
Paragraph: 5 
Verse: 1    
atʰa snātakasya //
Verse: 2    
antarvāsa uttarīyam //
Verse: 3    
vaiṇavaṃ daṇḍaṃ \dʰārayet //
Verse: 4    
sa-udakaṃ ca kamaṇḍalum //
Verse: 5    
dvi-yajñopavītī //
Verse: 6    
uṣṇīṣam ajinam uttarīyam upānahau cʰattraṃ ca_upāsanaṃ darśapūrṇamāsau //
Verse: 7    
parvasu ca keśa-śmaśru-loma-nakʰa-vāpanam //
Verse: 8    
tasya vr̥ttiḥ //
Verse: 9    
brāhmaṇa-rājanya-vaiśya-ratʰakāreṣv āmaṃ \lipseta //
Verse: 10    
bʰaikṣaṃ //
Verse: 11    
vāgyatas \tiṣṭʰet //
Verse: 12    
sarvāṇi ca_asya deva-pitr̥-saṃyuktāni pākayajña-saṃstʰāni bʰūtikarmāni \kurvīta_iti //
Verse: 13    
etena vidʰinā prajāpateḥ parameṣṭʰinaḥ parama-r̥ṣayaḥ paramāṃ kāṣṭʰāṃ \gaccʰanti_iti baudʰāyanaḥ //


Chapter: 4 
Paragraph: 6 
Verse: 1    
atʰa kamaṇḍalu-caryām \upadiśanti //

Verse: 2-1 
Halfvers: ab    
cʰāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
Halfvers: cd    
apsu ca_eva kuśa-stambe pāvakaḥ \paripaṭʰyate //

Verse: 2-2    
tasmāt_śaucaṃ \kr̥tvā pāṇinā \parimr̥jīta paryagnikaraṇaṃ hi tat / \uddīpyasva jātaveda iti punar-dāhād \viśiṣyate //
Verse: 3    
tatra_api kiṃcit saṃspr̥ṣṭaṃ manasi \manyeta [K: \manyate] kuśair tr̥ṇair \prajvālya pradakṣiṇaṃ paridahanam //
Verse: 4    
ata ūrdʰvaṃ śva-vāyasa-prabʰr̥ty-upahatānām agni-varṇa ity \upadiśanti //
Verse: 5    
mūtra-purīṣa-lohita[K: rohita]-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 6    
bʰagne kamaṇḍalau vyāhr̥tibʰiḥ śataṃ \juhuyāj \japed //
Verse: 7 
Verse: 7-1    
bʰūmir bʰūmim \agān mātā mātaram apy \agāt / \bʰūyāsma putraiḥ paśubʰir yo no \dveṣṭi sa \bʰidyatām iti // [= AsSS 3.14.12, ApSS 30.20.9, ApMP 2.15.17; cf. SadvB 1,6,20, KausSS 30,20,9, KausS 136,2]
Verse: 7-2    
kapālāni \saṃhr̥tya_apsu \prakṣipya sāvitrīṃ daśa-avarāṃ \kr̥tvā punar eva_anyaṃ \gr̥hṇīyāt //
Verse: 8    
varuṇam \āśritya / etat te varuṇa punar eva mām om iti / akṣaraṃ \dʰyāyet //

Verse: 9 
Halfvers: ab    
śūdrād \gr̥hya śataṃ \kuryād vaiśyād ardʰaśataṃ smr̥tam /
Halfvers: cd    
kṣatriyāt pañcaviṃśat tu brāhmaṇād daśa kīrtitāḥ //

Verse: 10    
astam-ita āditya udakaṃ \gr̥hṇīyān na \gr̥hṇīyād iti \mīmāṃsante brahmavādinaḥ //
Verse: 11    
\gr̥hṇīyād ity etad aparam //
Verse: 12    
yāvad udakaṃ \gr̥hṇīyāt tāvat prāṇam [K: prāṇān] \āyaccʰet //
Verse: 13    
agnir ha vai hy udakaṃ \gr̥hṇāti //
Verse: 14    
kamaṇḍalu-udakena_abʰiṣikta-pāṇi-pādo yāvad ārdraṃ tāvad aśuciḥ pareṣām / ātmānam eva pūtam \karoti / na_anyat karma \kurvīta_iti \vijñāyate //
Verse: 15    
api prati-śaucam ā maṇibandʰāt_śucir iti baudʰāyanaḥ //
Verse: 16    
atʰa_apy \udāharanti //

Paragraph: 7 
Verse: 1 

Verse: 1-1 
Halfvers: ab    
kamaṇḍalur dvijātīnāṃ śauca-artʰaṃ vihitaḥ purā /
Halfvers: cd    
brahmaṇā muni-mukʰyaiś ca tasmāt taṃ \dʰārayet sadā //

Verse: 1-2 
Halfvers: ab    
tataḥ śaucaṃ tataḥ pānaṃ saṃdʰyā-upāsanam eva ca /
Halfvers: cd    
nir-viśaṅkena kartavyaṃ yadi_\iccʰet _śreya ātmanaḥ //

Verse: 2    
\kuryāt_śuddʰena manasā na cittaṃ \dūṣayed budʰaḥ / saha kamaṇḍalunā_utpannaḥ svayaṃ-bʰūs tasmāt kamaṇḍalunā \caret [_ācaret] //
Verse: 3    
mūtra-purīṣe kurvan dakṣiṇe haste \gr̥hṇāti savya ācamanīyam / etat \sidʰyati sādʰūnām //

Verse: 4 
Halfvers: ab    
yatʰā hi soma-saṃyogāc camaso medʰya \ucyate /
Halfvers: cd    
apāṃ tatʰā_eva saṃyogān nityo medʰyaḥ kamaṇḍaluḥ //

Verse: 5    
pitr̥-deva-agni-kāryeṣu tasmāt taṃ \parivarjayet //
Verse: 6    
tasmād vinā kamaṇḍalunā na_adʰvānaṃ \vrajen na sīmantaṃ na gr̥hād gr̥ham //
Verse: 7    
padam api na \gaccʰed iṣu-mātrād ity eke //
Verse: 8    
yad \iccʰed dʰarma-saṃtatim iti baudʰāyanaḥ //
Verse: 9    
r̥g-vidʰena_iti vāg \vadati / r̥g-vidʰena_iti vāg \vadati // [K: r̥gvidʰam r̥gvidʰānaṃ vāg vadati r̥gvidʰam r̥gvidʰānaṃ vāg vadati //]


Chapter: 5 
Paragraph: 8 
Verse: 1    
atʰa_ataḥ śauca-adʰiṣṭʰānam //

Verse: 2 
Halfvers: ab    
adbʰiḥ \śudʰyanti gātrāṇi buddʰir jñānena \śudʰyati /
Halfvers: cd    
ahiṃsayā ca bʰūtātmā manaḥ satyena \śudʰyati // iti //

Verse: 3    
manaḥ-śuddʰir antaḥ-śaucam //
Verse: 4    
bahiḥ-śaucaṃ \vyākʰyāsyāmaḥ //
Verse: 5    
kauśaṃ sautraṃ tris-trivr̥d yajñopavītam //
Verse: 6    
ā nābʰeḥ //
Verse: 7    
dakṣiṇaṃ bāhum \uddʰr̥tya savyam \avadʰāya śiras_\avadadʰyāt //
Verse: 8    
viparītaṃ pitr̥bʰyaḥ //
Verse: 9    
kaṇṭʰe_avasaktaṃ nivītam //
Verse: 10    
adʰas_avasaktaṃ adʰovītam //
Verse: 11    
prāṅ-mukʰa udaṅ-mukʰo _āsīnaḥ śaucam \ārabʰeta śucau deśe dakṣiṇam bāhuṃ jānu-antarā \kr̥tvā \prakṣālya pādau pāṇī ca maṇibandʰāt //
Verse: 12    
pāda-prakṣālana-uccʰeṣaṇena na_\ācāmet //
Verse: 13    
yady \ācāmed bʰūmau \srāvayitvā_\ācāmet //
Verse: 14    
brāhmeṇa tīrtʰena_\ācāmet //
Verse: 15    
aṅguṣṭʰa-mūlaṃ brāhmaṃ tīrtʰam //
Verse: 16    
aṅguṣṭʰa-agraṃ pitryam aṅguly-agraṃ daivam aṅguli-mūlam ārṣam //
Verse: 17    
na_aṅgulībʰir na sa-budbudābʰir na sa-pʰenābʰir na_uṣṇābʰir na kṣārābʰir na lavaṇābʰir na kaluṣābʰir na vivarṇābʰir na dur-gandʰa-rasābʰiḥ //
Verse: 18    
na hasan na jalpan na tiṣṭʰan na vilokayan na prahvo na praṇato na mukta-śikʰo na prāvr̥ta-kaṇṭʰo na veṣṭita-śirā na tvaramāṇo na_ayajñopavītī na prasārita-pādo na baddʰa-kakṣyo na bahir-jānuḥ śabdam akurvan //
Verse: 19    
trir apo hr̥dayaṃ-gamāḥ \pibet //
Verse: 20    
triḥ \parimr̥jet //
Verse: 21    
dvir ity eke //
Verse: 22    
sakr̥d ubʰayaṃ śūdrasya striyāś ca //
Verse: 23-1    
atʰa_apy \udāharanti /

Verse: 23-2 
Halfvers: ab    
gatābʰir hr̥dayaṃ vipraḥ kaṇṭʰyābʰiḥ kṣatriyaḥ śuciḥ /
Halfvers: cd    
vaiśyas_adbʰiḥ prāśitābʰiḥ \syāt strī-śūdrau \spr̥śya ca_antataḥ // iti //

Verse: 24 
Halfvers: ab    
dantavad danta-sakteṣu dantavat teṣu dʰāraṇāt /
Halfvers: cd    
srasteṣu teṣu na_\ācāmet teṣāṃ saṃsrāvavat_śuciḥ // iti //

Verse: 25-1    
atʰa_apy \udāharanti /

Verse: 25-2 
Halfvers: ab    
dantavad danta-lagneṣu yac ca_apy antar mukʰe \bʰavet /
Halfvers: cd    
ācāntasya_avaśiṣṭaṃ syān nigirann eva tat_śuciḥ // iti //

Verse: 26    
kʰāny adbʰiḥ \saṃspr̥śya pādau nābʰiṃ śiraḥ savyaṃ pāṇim antataḥ //
Verse: 27    
taijasaṃ ced \ādāya_uccʰiṣṭī \syāt tad \udasya_\ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 28    
atʰa ced annena_uccʰiṣṭī \syāt tad \udasya_\ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 29    
atʰa ced adbʰir uccʰiṣṭī \syāt tad \udasya_ācamya_ādāsyann adbʰiḥ \prokṣet //
Verse: 30    
etad eva viparītam amatre //
Verse: 31    
vānaspatye vikalpaḥ //
Verse: 32    
taijasānām uccʰiṣṭānāṃ gośakr̥n-mr̥d-bʰasmabʰiḥ parimārjanam anyatamena //
Verse: 33    
tāmra-rajata-suvarṇānām amlaiḥ //
Verse: 34    
amatrāṇāṃ dahanam //
Verse: 35    
dāravāṇāṃ takṣaṇam //
Verse: 36    
vaiṇavānāṃ gomayena //
Verse: 37    
pʰalamayānāṃ go-vāla-rajjvā //
Verse: 38    
kr̥ṣṇa-ajinānāṃ bilva-taṇḍulaiḥ //
Verse: 39    
kutapānām ariṣṭaiḥ //
Verse: 40    
aurṇānām ādityena //
Verse: 41    
kṣaumāṇāṃ gaura-sarṣapa-kalkena //
Verse: 42    
mr̥dā celānām //
Verse: 43    
cela-vac carmaṇām //
Verse: 44    
taijasa-vad upala-maṇīnām //
Verse: 45    
dāru-vad astʰnām //
Verse: 46    
kṣauma-vat_śaṅkʰa-śr̥ṅga-śukti-dantānām //
Verse: 47    
payasā //
Verse: 48    
cakṣur-gʰrāṇa-ānukūlyād mūtra-purīṣa-asr̥j-śukra-kuṇapa-spr̥ṣṭānāṃ pūrva-uktānām anyatamena triḥsapta-kr̥tvaḥ parimārjanam //
Verse: 49    
ataijasānām evaṃ-bʰūtānām utsargaḥ //
Verse: 50    
vacanād yajñe camasa-pātrānām //
Verse: 51    
na somena_uccʰiṣṭā \bʰavanti_iti śrutiḥ //

Verse: 52 
Halfvers: ab    
kālas_agnir manasaḥ śuddʰir udaka-ādy-upalepanam /
Halfvers: cd    
avijñātaṃ ca bʰūtāṇāṃ ṣaḍvidʰaṃ śaucam \ucyate // iti //

Verse: 53 
Verse: 53-1    
atʰa_apy \udāharanti /
Verse: 53-2    
kālaṃ deśaṃ tatʰā_ātmānaṃ dravyaṃ dravya-prayojanam / upapattim avastʰāṃ ca \vijñāya śaucaṃ śauca-jñaḥ kuśalo dʰarma-īpsuḥ \samācaret //

Paragraph: 9 

Verse: 1 
Halfvers: ab    
nityaṃ śuddʰaḥ kāru-hastaḥ paṇyaṃ yac ca prasāritam /
Halfvers: cd    
brahmacāri-gataṃ bʰaikṣaṃ nityaṃ medʰyam iti śrutiḥ //

Verse: 2 
Halfvers: ab    
vatsaḥ prasnavane medʰyaḥ śakuniḥ pʰala-śātane /
Halfvers: cd    
striyaś ca rati-saṃsarge śvā mr̥ga-grahaṇe śuciḥ //

Verse: 3 
Halfvers: ab    
ākarāḥ śucayaḥ sarve \varjayitvā surā-karam /
Halfvers: cd    
adūṣyāḥ saṃtatā dʰārā vāta-udbʰūtāś ca reṇavaḥ //

Verse: 4 
Halfvers: ab    
amedʰyeṣu ca ye vr̥kṣā uptāḥ puṣpa-pʰala-upagāḥ /
Halfvers: cd    
teṣām api na \duṣyanti puṣpāṇi ca pʰalāni ca //

Verse: 5 
Halfvers: ab    
caitya-vr̥kṣaṃ citiṃ yūpaṃ caṇḍālaṃ veda-vikrayam /
Halfvers: cd    
etāni brāhmaṇaḥ spr̥ṣṭvā sa-celo jalam \āviśet //

Verse: 6 
Halfvers: ab    
ātma-śayyā-āsanaṃ vastraṃ jāyā-apatyaṃ kamaṇḍaluḥ /
Halfvers: cd    
śucīny ātmana etāni pareṣām aśucīni tu //

Verse: 7 
Halfvers: ab    
āsanaṃ śayanaṃ yānaṃ nāvaḥ patʰi tr̥ṇāni ca /
Halfvers: cd    
caṇḍāla-patita-spr̥ṣṭaṃ mārutena_eva \śudʰyati //

Verse: 8 
Halfvers: ab    
kʰalakṣetreṣu yad dʰānyaṃ kūpa-vāpīṣu yaj jalam /
Halfvers: cd    
abʰojyād api tad bʰojyaṃ yac ca goṣṭʰa-gataṃ payaḥ //

Verse: 9 
Halfvers: ab    
trīṇi devāḥ pavitrāṇi brāhmaṇānām \akalpayan /
Halfvers: cd    
adr̥ṣṭam adbʰir nirṇiktaṃ yac ca vācā \praśasyate //

Verse: 10 
Halfvers: ab    
āpaḥ pavitraṃ bʰūmi-gatā go-tr̥ptir yāsu \jāyate /
Halfvers: cd    
avyāptāś ced amedʰyena gandʰa-varṇa-rasa-anvitāḥ //

Verse: 11    
bʰūmes tu saṃmārjana-prokṣaṇa-upalepana-avastaraṇa-ullekʰanair yatʰā-stʰānaṃ doṣa-viśeṣāt prāyatyam //
Verse: 12    
atʰa_apy \udāharanti //

Paragraph: 10 

Verse: 1 
Halfvers: ab    
go-carma-mātram ab-bindur bʰūmeḥ \śudʰyati pātitaḥ /
Halfvers: cd    
samūḍʰam asamūḍʰaṃ yatra_amedʰyaṃ na \lakṣyate // iti //

Verse: 2    
parokṣam adʰiśritasya_annasya_avadyotya-abʰyukṣaṇam //
Verse: 3    
tatʰā_āpaṇeyānāṃ ca bʰakṣāṇām //
Verse: 4    
bībʰatsavaḥ śuci-kāmā hi devā na_aśraddadʰānasya havir \juṣanta iti //
Verse: 5 

Verse: 5-1 
Halfvers: ab    
śucer aśraddadʰānasya śraddadʰānasya ca_aśuceḥ /
Halfvers: cd    
\mīmāṃsitvā_ubʰayaṃ devāḥ samam annam \akalpayan //

Verse: 5-2 
Halfvers: ab    
prajāpatis tu tān \āha na samaṃ viṣamaṃ hi tat /
Halfvers: cd    
hatam aśraddadʰānasya śraddʰā-pūtaṃ \viśiṣyate // iti //

Verse: 6-1    
atʰa_apy \udāharanti /

Verse: 6-2 
Halfvers: ab    
aśraddʰā paramaḥ pāpmā śraddʰā hi paramaṃ tapaḥ /
Halfvers: cd    
tasmād aśraddʰayā dattaṃ havir na_\aśnanti devatāḥ //

Verse: 7    
\iṣṭvā \dattvā_api mūrkʰaḥ svargaṃ nahi sa \gaccʰati //

Verse: 8 
Halfvers: ab    
śaṅkā-vihata-cāritro yaḥ sva-abʰiprāyam āśritaḥ /
Halfvers: cd    
śāstra-atigaḥ smr̥to mūrkʰo dʰarma-tantra-uparodʰanāt // iti //

Verse: 9    
śāka-puṣpa-pʰala-mūla-oṣadʰīnāṃ tu prakṣālanam //
Verse: 10    
śuṣkaṃ tr̥ṇam ayājñikaṃ kāṣṭʰaṃ loṣṭaṃ \tiraskr̥tya_ahorātrayor udag-dakṣiṇā-mukʰaḥ \pravr̥tya śira \uccared \avamehed //
Verse: 11    
mūtre mr̥dā_adbʰiḥ prakṣālanam //
Verse: 12    
triḥ pāṇeḥ //
Verse: 13    
tadvat purīṣe //
Verse: 14    
paryāyāt tris triḥ pāyoḥ pāṇeś ca //
Verse: 15    
mūtra-vad retasa utsarge //
Verse: 16    
nīvīṃ \visrasya \paridʰāya_apa \upaspr̥śet //
Verse: 17    
ārdraṃ tr̥ṇaṃ gomayaṃ bʰūmiṃ \samupaspr̥śet //
Verse: 18    
nābʰer adʰaḥ sparśanaṃ karma-yukto \varjayet //
Verse: 19    
ūrdʰvaṃ vai puruṣasya nābʰyai medʰyam avācīnam amedʰyam iti śrutiḥ //
Verse: 20    
śūdrāṇām ārya-adʰiṣṭʰitānām ardʰamāsi māsi vapanam ārya-vad ācamana-kalpaḥ //
Verse: 21    
vaiśyaḥ kusīdam \upajīvet //
Verse: 22    
pañcaviṃśatis tv eva pañca-māṣikī \syāt //
Verse: 23 
Verse: 23-1    
atʰa_apy \udāharanti /

Verse: 23-2 
Halfvers: ab    
yaḥ samargʰam r̥ṇaṃ \gr̥hya mahā-argʰaṃ \saṃprayojayet /
Halfvers: cd    
sa vai vārddʰuṣiko nāma sarva-dʰarmeṣu garhitaḥ //

Verse: 23-3 
Halfvers: ab    
vr̥ddʰiṃ ca bʰrūṇa-hatyāṃ ca tulayā \samatolayat /
Halfvers: cd    
\atiṣṭʰad bʰrūṇa-hā koṭyāṃ vārddʰuṣiḥ \samakampata // iti //

Verse: 24 
Halfvers: ab    
gorakṣakān vāṇijakāṃs tatʰā kāru-kuśīlavān /
Halfvers: cd    
preṣyān vārddʰuṣikāṃś caiva viprān_śūdra-vad \ācaret //

Verse: 25    
kāmaṃ tu parilupta-kr̥tyāya kadaryāya nāstikāya pāpīyase pūrvau \dadyātām //

Verse: 26 
Halfvers: ab    
ayajñena_avivāhena vedasya_utsādanena ca /
Halfvers: cd    
kulāny akulatāṃ \yānti brāhmaṇa-atikrameṇa ca //

Verse: 27 
Halfvers: ab    
brāhmaṇa-atikramo na_\asti mūrkʰe mantra-vivarjite /
Halfvers: cd    
jvalantam agnim \utsr̥jya nahi bʰasmani \hūyate //

Verse: 28 
Halfvers: ab    
gobʰir aśvaiś ca yānaiś ca kr̥ṣyā rāja-upasevayā /
Halfvers: cd    
kulāny akulatāṃ \yānti yāni hīnāni mantrataḥ //

Verse: 29 
Halfvers: ab    
mantratas tu samr̥ddʰāni kulāny alpa-dʰanāny api /
Halfvers: cd    
kula-saṃkʰyāṃ ca \gaccʰanti \karṣanti ca mahad-yaśaḥ //

Verse: 30 
Halfvers: ab    
vedaḥ kr̥ṣi-vināśāya kr̥ṣir veda-vināśinī /
Halfvers: cd    
śaktimān ubʰayaṃ \kuryād aśaktas tu kr̥ṣiṃ \tyajet //

Verse: 31 
Halfvers: ab    
na vai devān pīvaras_a-saṃyata-ātmā rorūyamāṇaḥ kakudī \samaśnute /
Halfvers: cd    
calat-tundī rabʰasaḥ kama-vādī kr̥śāsa ity aṇavas tatra \yānti //

Verse: 32 
Halfvers: ab    
yad yauvane \carati vibʰrameṇa sad _asad yādr̥śaṃ yadā /
Halfvers: cd    
uttare ced vayasi sādʰu-vr̥ttas tad eva_asya \bʰavati na_itarāṇi //

Verse: 33 
Halfvers: ab    
\śoceta manasā nityaṃ duṣkr̥tāny anucintayan /
Halfvers: cd    
tapasvī ca_apramādī ca tataḥ pāpāt \pramucyate //

Verse: 34 
Halfvers: ab    
\spr̥śanti bindavaḥ pādau ya ācāmayataḥ parān /
Halfvers: cd    
na tair uccʰiṣṭa-bʰāvaḥ \syāt tulyās te bʰūmi-gaiḥ saha // iti //

Paragraph: 11 
Verse: 1    
sapiṇḍeṣv ā daśa-aham āśaucam iti janana-maraṇayor \adʰikr̥tya \vadanty r̥tvig-dīkṣita-brahmacāri-varjam //
Verse: 2    
sapiṇḍatā tv ā saptamāt sapiṇḍeṣu //
Verse: 3    
ā sapta-māsād ā danta-jananād _udaka-upasparśanam //

Verse: 4 
Halfvers: ab    
piṇḍa-udaka-kriyā prete na_atrivarṣe \vidʰīyate /
Halfvers: cd    
ā danta-jananād _api dahanaṃ ca na \kārayet //

Verse: 5    
aprattāsu ca kanyāsu //
Verse: 6    
prattāsv eke ha \kurvate //
Verse: 7    
loka-saṃgrahaṇa-artʰaṃ hi tad amantrāḥ striyo matāḥ //

Verse: 8 
Halfvers: ab    
strīṇām akr̥ta-vivāhānāṃ try-ahāt_\śudʰyanti bāndʰavāḥ /
Halfvers: cd    
yatʰā_uktena_eva kalpena \śudʰyanti ca sanābʰaya iti //

Verse: 9    
api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bʰrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tat-putra-varjaṃ teṣāṃ ca putra-pautram avibʰakta-dāyam sapiṇḍān \ācakṣate //
Verse: 10    
vibʰakta-dāyān api sakulyān \ācakṣate //
Verse: 11    
asatsv anyeṣu tad-gāmī hy artʰo \bʰavati //
Verse: 12    
sapiṇḍa-abʰāve sakulyaḥ //
Verse: 13    
tad-abʰāve pitā_ācāryo_antevāsy r̥tvig \haret //
Verse: 14    
tad-abʰāve rājā tat-svaṃ [K: satsvaṃ] traividya-vr̥ddʰebʰyaḥ \saṃprayaccʰet //
Verse: 15    
na tv eva kadā cit svayaṃ rājā brāhmaṇa-svam \ādadīta //
Verse: 16 
Verse: 16-1    
atʰa_apy \udāharanti /

Verse: 16-2 
Halfvers: ab    
brahma-svaṃ putra-pautra-gʰnaṃ viṣam ekākinaṃ \haret /
Halfvers: cd    
na viṣaṃ viṣam ity \āhur brahma-svaṃ viṣam \ucyate //

Verse: 16-3    
tasmād rājā brāhmaṇa-svaṃ na_\ādadīta / paramaṃ hy etad viṣaṃ yad brāhmaṇa-svam iti //
Verse: 17    
janana-maraṇayoḥ \saṃnipāte samāno daśa-rātraḥ //
Verse: 18    
atʰa yadi daśa-rātrāḥ \saṃnipateyur ādyaṃ daśa-rātram āśaucam ā navamād divasāt //
Verse: 19    
janane tāvan mātā-pitror daśa-aham āśaucam //
Verse: 20    
mātur ity eke tat-pariharaṇāt //
Verse: 21    
pitur ity apare śukra-prādʰānyāt //
Verse: 22    
ayonijā hy api putrāḥ \śrūyante //
Verse: 23    
mātā-pitror eva tu saṃsarga-sāmānyāt //
Verse: 24    
maraṇe tu yatʰā-bālaṃ \puraskr̥tya yajñopavītāny apasavyāni \kr̥tvā tīrtʰam \avatīrya sakr̥t sakr̥t trir \nimajjya_\unmajjya_\uttīrya_\ ācamya tat-pratyayam udakam \āsicya_ata eva_uttīrya_\ācamya gr̥ha-dvāry aṅgāram udkam iti \saṃspr̥śya_a-kṣāra-lavaṇa-āśino daśa-ahaṃ kaṭam \āsīran //
Verse: 25    
ekādaśyāṃ dvādaśyāṃ śrāddʰa-karma //
Verse: 26    
śeṣa-kriyāyāṃ lokas_anuroddʰavyaḥ //
Verse: 27    
atra_apy asapiṇḍeṣu yatʰā-āsannaṃ tri-rātram aho-rātram eka-aham iti \kurvīta //
Verse: 28    
ācārya-upādʰyāya-tat-putreṣu tri-rātram //
Verse: 29    
r̥tvijāṃ ca //
Verse: 30    
śiṣya-satīrtʰya-sabrahmacāriṣu tri-rātram aho-rātram eka-aham iti \kurvīta //
Verse: 31    
garbʰa-srāve garbʰa-māsa-saṃmitā rātrayaḥ strīṇām //
Verse: 32    
para-śava-upasparśane_an-abʰisaṃdʰi-pūrvaṃ sa-celas_apaḥ \spr̥ṣṭvā sadyaḥ śuddʰo \bʰavati //
Verse: 33    
abʰisaṃdʰi-pūrvaṃ tri-rātram //
Verse: 34    
r̥tumatyāṃ ca //
Verse: 35    
yas tato jāyate sas_abʰiśasta iti vyākʰyātāny asyai vratāni [K: bratāni] //

Verse: 36 
Halfvers: ab    
veda-vikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
Halfvers: cd    
\spr̥ṣṭvā \samācaret snānaṃ Zvānaṃ caṇḍālam eva ca //

Verse: 37 
Halfvers: ab    
brāhmaṇasya vraṇa-dvāre pūya-śoṇita-saṃbʰave /
Halfvers: cd    
kr̥mir \utpadyate tatra prāyaścittaṃ katʰaṃ \bʰavet //

Verse: 38 
Halfvers: ab    
go-mūtraṃ gomayaṃ kṣīraṃ dadʰi sarpiḥ kuśa-udakam /
Halfvers: cd    
try-ahaṃ \snātvā ca \pītvā ca kr̥mi-daṣṭaḥ śucir \bʰavet //

Verse: 39    
śunā_upahataḥ sa-celas_\avagāheta //
Verse: 40    
\prakṣālya taṃ deśam agninā saṃspr̥śya punaḥ prakṣālya pādau ca_\ācamya prayato \bʰavati //
Verse: 41 
Verse: 41-1    
atʰa_apy \udāharanti /

Verse: 41-2 
Halfvers: ab    
śunā daṣṭas tu yo vipro nadīṃ gatvā samudra-gām /
Halfvers: cd    
prāṇa-āyāma-śataṃ kr̥tvā gʰr̥taṃ \prāśya \viśudʰyati //

Verse: 41-3 
Halfvers: ab    
suvarṇa-rajatābʰyāṃ gavāṃ śr̥ṅga-udakena /
Halfvers: cd    
navaiś ca kalaśaiḥ snātvā sadya eva śucir bʰavet // iti //

Paragraph: 12 
Verse: 1    
abʰakṣyāḥ paśavo grāmyāḥ //
Verse: 2    
kravyādāḥ śakunayaś ca //
Verse: 3    
tatʰā kukkuṭa-sūkaram //
Verse: 4    
anyatra_aja-avibʰyaḥ //
Verse: 5    
bʰakṣyāḥ śvāvid-godʰā-śaśa-śalyaka-kaccʰapa-kʰaṅgāḥ kʰaṅga-varjāḥ pañca pañcanakʰāḥ //
Verse: 6    
tatʰā_r̥śya-hariṇa-pr̥ṣata-mahiṣa-varāha-kuluṅgāḥ kuluṅga-varjāḥ pañca dvikʰuriṇaḥ //
Verse: 7    
pakṣiṇas-tittiri-kapota-kapiñjala-vārdʰrāṇasa-mayūra-vāraṇā vāraṇa-varjāḥ pañca viṣkirāḥ //
Verse: 8    
matsyāḥ sahasradaṃṣṭraś cilicimo varmi-br̥haccʰiro-maśakari-rohita-rājīvāḥ //
Verse: 9    
anirdaśāha-saṃdʰinī-kṣīram apeyam //
Verse: 10    
vivatsa-anyavatsayoś ca //
Verse: 11    
āvikam auṣṭrikam aikaśapʰam apeyam //
Verse: 12    
apeya-payaḥ-pāne kr̥ccʰro_anyatra gavyāt //
Verse: 13    
gavye tu tri-rātram upavāsaḥ /
Verse: 14    
paryuṣitaṃ śāka-yūṣa-māṃsa-sarpiḥ-śr̥tadʰānā-guḍa-dadʰi-madʰu-saktu-varjam //
Verse: 15    
śuktāni tatʰā-jāto guḍaḥ //
Verse: 16    
śrāvaṇyāṃ paurṇamāsyām āṣāḍʰyāṃ _\upākr̥tya taiṣyāṃ māgʰyāṃ _\utsr̥jeyuḥ / \utsr̥jeyuḥ //


Chapter: 6 
Paragraph: 13 
Verse: 1    
śucim adʰvaraṃ devā \juṣante //
Verse: 2    
śuci-kāmā hi devāḥ śucayaś ca //
Verse: 3 
Verse: 3-1    
tad eśā_\abʰivadati / [om-]

Verse: 3-2 
Halfvers: ab    
śucī vo havyā marutaḥ śucīnāṃ śuciṃ \hinomy adʰvaraṃ śucibʰyaḥ /
Halfvers: cd    
r̥tena satyam r̥tasāpa \āyan_śuci-janmānaḥ śucayaḥ pāvakāḥ // iti // [RV 7,56,12]

Verse: 4 
Verse: 4-1    
ahataṃ vāsasāṃ śuci /
Verse: 4-2    
tasmād yat kiṃ ca_ijyā-saṃyuktaṃ \syāt sarvaṃ tad ahatair vāsobʰiḥ \kuryāt //
Verse: 5    
prakṣālita-upavātāny akliṣṭāni vāsāṃsi patnī-yajamānāv r̥tvijaś ca \paridadʰīran //
Verse: 6    
evaṃ prakramād ūrdʰvam //
Verse: 7    
dīrgʰa-someṣu sattreṣu ca_evam //
Verse: 8    
yatʰā-samāmnātaṃ ca //
Verse: 9    
yatʰā_etad abʰicaraṇīyeṣv iṣṭi-paśu-someṣu lohita-uṣṇīṣā lohita-vāsasaś ca_r̥tvijaḥ \pracareyuś citra-vāsasaś citra-āsaṅgā vr̥ṣākapāv iti ca //
Verse: 10    
agnyādʰāne kṣaumāṇi vāsāṃsi teṣām alābʰe kārpāsikāny aurṇāni \bʰavanti //
Verse: 11    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānāṃ mr̥dā_adbʰir iti prakṣālanam //
Verse: 12    
vāsovat tārpya-valkalānām [K: vr̥kalānām] //
Verse: 13    
valkalavat kr̥ṣṇa-ajinānām //
Verse: 14    
na parihitam adʰirūḍʰam aprakṣālitaṃ prāvaraṇam //
Verse: 15    
na_apalpūlitaṃ manuṣya-saṃyuktaṃ devatrā \yuñjyāt //
Verse: 16    
gʰanāyā bʰūmer upagʰāta upalepanam //
Verse: 17    
suṣirāyāḥ karṣaṇam //
Verse: 18    
klinnāyā medʰyam \āhr̥tya praccʰādanam //
Verse: 19    
caturbʰiḥ śudʰyate bʰūmir gobʰir ākramaṇāt kʰananād dahanād abʰivarṣaṇāt //
Verse: 20    
pañcamāc ca_upalepanāt ṣaṣṭʰāt kālāt //
Verse: 21    
asaṃskr̥tāyāṃ bʰūmau nyastānāṃ tr̥ṇānāṃ prakṣālanam //
Verse: 22    
parokṣa-upahatānām abʰyukṣaṇam //
Verse: 23    
evaṃ kṣudra-samidʰām //
Verse: 24    
mahatāṃ kāṣṭʰānām upagʰāte prakṣālya_avaśoṣaṇam //
Verse: 25    
bahūnāṃ tu prokṣaṇam //
Verse: 26    
dārumayāṇāṃ pātrāṇām uccʰiṣṭa-samanvārabdʰānām avalekʰanam //
Verse: 27    
uccʰiṣṭa-lepa-upahatānām avatakṣaṇam ///
Verse: 28    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 29    
tad etad anyatra nirdeśāt //
Verse: 30    
yatʰā_etad agnihotre gʰarmoccʰiṣṭe ca dadʰigʰarme ca kuṇḍapāyinām ayane ca_utsargiṇām ayane ca dākṣāyaṇa-yajñe ca_iḍādadʰe\ceḍādadʰe) [K: caiḍādadʰe] ca catuścakre ca brahmaudaneṣu ca teṣu sarveṣu darbʰair adbʰiḥ prakṣālanam //
Verse: 31    
sarveṣv eva soma-bʰakṣeṣv adbʰir eva mārjālīye prakṣālanam //
Verse: 32    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //

Paragraph: 14 
Verse: 1    
mr̥nmayānāṃ pātrāṇām uccʰiṣṭa-samanvārabdʰānām avakūlanam //
Verse: 2    
uccʰiṣṭa-lepa-upahatānāṃ punar-dahanam //
Verse: 3    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānām utsargaḥ //
Verse: 4    
taijasānāṃ pātrāṇāṃ pūrvavat parimr̥ṣṭānāṃ prakṣālanam //
Verse: 5    
parimārjana-dravyāṇi gośakr̥n-mr̥d-bʰasma_iti //
Verse: 6    
mūtra-purīṣa-lohita-retaḥ-prabʰr̥ty-upahatānāṃ punar-karaṇam //
Verse: 7    
gomūtre sapta-rātraṃ pariśāyanaṃ mahā-nadyāṃ [K: vaivam] //
Verse: 8    
evam aśmamayānām //
Verse: 9    
alābu-bilva-vināḍānāṃ govālaiḥ parimārjanam //
Verse: 10    
naḍa-veṇu-śara-kuśa-vyūtānāṃ gomayena_adbʰir iti prakṣālanam //
Verse: 11    
vrīhīṇām upagʰāte prakṣālya-avaśoṣaṇam //
Verse: 12    
bahūnāṃ tu prokṣaṇam //
Verse: 13    
taṇḍulānām utsargaḥ //
Verse: 14    
evaṃ siddʰa-haviṣām //
Verse: 15    
mahatāṃ śva-vāyasa-prabʰr̥ty-upahatānāṃ taṃ deśaṃ puruṣa-annam uddʰr̥tya / pavamānaḥ suvarjana iti / etena_anuvākena_abʰyukṣaṇam //
Verse: 16    
madʰu-udake payo-vikāre ca pātrāt pātra-antara-ānayane śaucam //
Verse: 17    
evaṃ taila-sarpiṣī uccʰiṣṭa-samanvārabdʰe udake_\avadʰāya_\upayojayet //
Verse: 18    
amedʰya-abʰyādʰāne \samāropya_agniṃ \matʰitvā pavamāneṣṭiḥ //
Verse: 19    
śauca-deśa-mantra-āvr̥d-artʰa-dravya-saṃskāra-kāla-bʰedeṣu pūrva-pūrva-prādʰānyam / pūrva-pūrva-prādʰānyam //


Chapter: 7 
Paragraph: 15 
Verse: 1    
uttarata upacāro vihāraḥ //
Verse: 2    
tatʰā_apavargaḥ //
Verse: 3    
viparītaṃ pitryeṣu //
Verse: 4    
pāda-upahataṃ \prakṣālayet //
Verse: 5    
aṅgam upaspr̥śya sicaṃ _apa \upaspr̥śet //
Verse: 6    
evaṃ cʰedana-bʰedana-kʰanana-nirasana-pitrya-rākṣasa-nairr̥ta-raudra-abʰicaraṇīy eṣu //
Verse: 7    
na mantravatā yajña-aṅgena_ātmānam \abʰipariharet //
Verse: 8    
abʰyantarāṇi yajña-aṅgāni //
Verse: 9    
bāhyā r̥tvijaḥ //
Verse: 10    
patnī-yajamānāv r̥tvigbʰyo_antaratamau //
Verse: 11    
yajña-angebʰya ājyam ājyād_havīṃṣi havirbʰyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
Verse: 12    
yatʰā-karma_r̥tvijo na \vihārād abʰiparyāvarteran //
Verse: 13    
prāṅ-mukʰaś ced dakṣiṇam aṃsam \abʰiparyāvarteta //
Verse: 14    
pratyaṅ-mukʰaḥ savyam //
Verse: 15    
antareṇa cātvāla-utkarau yajñasya tīrtʰam //
Verse: 16    
a-cātvāla āhavanīya-utkarau //
Verse: 17    
tataḥ kartāro yajamānaḥ patnī ca \prapadyeran //
Verse: 18    
visaṃstʰite //
Verse: 19    
saṃstʰite ca saṃcaro_an-utkara-deśāt [K: 'nūtkaradeśāt] //
Verse: 20    
na_aprokṣitam aprapannaṃ klinnaṃ kāṣṭʰaṃ samidʰaṃ _\abʰyādadʰyāt //
Verse: 21    
agreṇa_āhavanīyaṃ brahma-yajamānau \prapadyete //
Verse: 22    
jagʰanena_āhavanīyam ity eke //
Verse: 23    
dakṣiṇena_āhavanīyaṃ brahma-āyatanaṃ tad-apareṇa yajamānasya //
Verse: 24    
uttarāṃ śroṇim uttareṇa hotuḥ //
Verse: 25    
utkara āgnīdʰrasya //
Verse: 26    
jagʰanena gārhapatyaṃ patnyāḥ //
Verse: 27    
teṣu kāle-kāla [K: kāle kāla] eva darbʰān \saṃstr̥ṇāti //
Verse: 28    
ekaikasya ca_uda-kamaṇḍalur upāttaḥ \syād ācamana-artʰaḥ //
Verse: 29    
vrata-upeto dīkṣitaḥ \syāt //
Verse: 30    
na para-pāpaṃ \vaden na \krudʰyen na \roden mūtra-purīṣe na_\avekṣeta //
Verse: 31    
amedʰyaṃ \dr̥ṣṭvā \japati / abaddʰaṃ mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭʰo dīkṣe hāsīr iti //
Verse: 32    
atʰa yady enam \abʰivarṣati / undatīr balaṃ dʰattaujo dʰatta balaṃ dʰatta me dīkṣāṃ tapo \nirvadʰiṣṭa_iti // [K om-]


Chapter: 8 
Paragraph: 16 
Verse: 1    
catvāro varṇā brāhmaṇa-kṣatriya-viṭ-śūdrāḥ //
Verse: 2    
teṣāṃ varṇa-anupūrvyeṇa catasro bʰāryā brāhmaṇasya //
Verse: 3    
tisro rājanyasya //
Verse: 4    
dve vaiśyasya //
Verse: 5    
ekā śūdrasya //
Verse: 6    
tāsu putrāḥ savarṇa-anantarāsu savarṇāḥ //
Verse: 7    
ekāntara-dvyantarāsv ambaṣṭʰa-ugra-niṣādāḥ //
Verse: 8    
pratilomāsv āyogava-māgadʰa-vaiṇa-kṣattr̥[K: kṣattu]-pulkasa-kukkuṭa-vaidehaka-caṇḍālaḥ //
Verse: 9    
ambaṣṭʰāt pratʰamāyāṃ śvapākaḥ //
Verse: 10    
ugrād dvitīyāyāṃ vaiṇaḥ //
Verse: 11    
niṣādāt tr̥tīyāyāṃ pulkasaḥ //
Verse: 12    
viparyaye kukkuṭaḥ //
Verse: 13    
niṣādena niṣādyām ā pañcamāj jāto_\apahanti śūdratām //
Verse: 14    
tam \upanayet ṣaṣṭʰaṃ \yājayet //
Verse: 15    
saptamo_avikr̥ta-bījaḥ sama-bījaḥ sama ity eṣāṃ saṃjñāḥ krameṇa \nipatanti // [K togetʰer with 1,8,16,14: tam \upanayet ṣaṣṭʰaṃ \yājayet saptamo 'vikr̥to \bʰavati]
Verse: 16 

Verse: 16-1 
Halfvers: ab    
triṣu varṇeṣu sādr̥śyād avrato \janayet tu yān / [K om-]
Halfvers: cd    
tān sāvitrī-paribʰraṣṭān vrātyān \āhur manīṣiṇaḥ / [K om-]

Verse: 16-2    
vrātyān \āhur manīṣiṇa iti // [K om-]

Chapter: 9 
Paragraph: 17 
Verse: 1    
ratʰakāra-ambaṣṭʰa-sūta-ugra-māgadʰa-āyogava-vaiṇa-kṣattr̥-pulkasa-kukkuṭ a-vaidehaka-caṇḍāla-śvapāka-prabʰr̥tayaḥ // [K om-]
Verse: 2    
tatra savarṇāsu savarṇāḥ //
Verse: 3    
brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭʰaḥ śūdrāyāṃ niṣādaḥ //
Verse: 4    
pāraśava ity eke //
Verse: 5    
kṣatriyād vaiśyāyāṃ kṣatriyaḥ śūdrāyām ugraḥ //
Verse: 6    
vaiśyāt_śūdrāyāṃ ratʰakāraḥ //
Verse: 7    
śūdrād vaiśyāyāṃ māgadʰaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
Verse: 8    
vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ / kṣatriyād brāhmaṇyāṃ sūtaḥ //
Verse: 9    
tatra[K: atra]_ambaṣṭʰa-ugrayoḥ saṃyoge \bʰavati_anulomaḥ //
Verse: 10    
kṣattr̥-vaidehakayoḥ pratilomaḥ //
Verse: 11    
ugrāj jātaḥ kṣattryāṃ śvapākaḥ //
Verse: 12    
vaidehakād ambaṣṭʰāyāṃ vaiṇaḥ //
Verse: 13    
niṣadāt_śūdrāyāṃ pulkasaḥ //
Verse: 14    
śūdrān niṣādyāṃ kukkuṭaḥ //
Verse: 15    
varṇa-saṃkarād utpannān vrātyān \āhur manīṣiṇaḥ / vrātyān \āhur manīṣiṇa iti //


Chapter: 10 
Paragraph: 18 
Verse: 1    
ṣaḍbʰāgabʰr̥to rājā \rakṣet prajāḥ //
Verse: 2    
brahma vai svaṃ mahimānaṃ brāhmaṇeṣv \adadʰād adʰyayana-adʰyāpana-yajana-yājana-dāna-pratigraha-saṃyuktaṃ vedānāṃ guptyai //
Verse: 3    
kṣatre balam adʰyayana-yajana-dāna-śastra-kośa-bʰūta-rakṣaṇa-saṃyuktaṃ kṣatrasya vr̥ddʰyai //
Verse: 4    
viṭsv adʰyayana-yajana-dāna-kr̥ṣi-vāṇijya-paśupālana-saṃyuktaṃ karmaṇāṃ vr̥ddʰyai //
Verse: 5    
śūdreṣu pūrveṣāṃ paricaryām //
Verse: 6    
patto hy \aṣr̥jyanta_iti //
Verse: 7    
sarvatodʰuraṃ purohitaṃ \vr̥ṇuyāt //
Verse: 8    
tasya śāsane \varteta //
Verse: 9    
saṃgrāme na \nivarteta //
Verse: 10    
na karṇibʰir na digdʰaiḥ \praharet //
Verse: 11    
bʰīta-matta-unmatta-pramatta-visaṃnāha-strī-bāla-vr̥ddʰa-brāhmaṇair na \yudʰyeta //
Verse: 12    
anyatra_ātatāyinaḥ //

Verse: 13-1    
atʰa_apy \udāharanti /

Verse: 13-2 
Halfvers: ab    
adʰyāpakaṃ kule jātaṃ yo \hanyād ātatāyinam /
Halfvers: cd    
na tena bʰrūṇahā \bʰavati manyus tan manyum \r̥ccʰati // iti //

Verse: 14    
sāmudra-śulko varaṃ rūpam \uddʰr̥tya daśa-paṇaṃ śatam //
Verse: 15    
anyeṣām api sāra-anurūpyeṇa_\anupahatya dʰarmyaṃ \prakalpayet //
Verse: 16    
abrāhmaṇasya pranaṣṭasvāmikaṃ riktʰaṃ saṃvatsaraṃ \paripālya rājā \haret //
Verse: 17    
avadʰyo vai brāhmaṇaḥ sarva-aparādʰeṣu //
Verse: 18    
brāhmaṇasya brahmahatyā-gurutalpagamana-suvarṇasteya-surāpāneṣu kusindʰa-bʰaga-sr̥gāl a-surādʰvajāṃs taptena_ayasā lalāṭe_\aṅkayitvā viṣayān nirdʰamanam //
Verse: 19    
kṣatriyādīnāṃ brāhmaṇa-vadʰe vadʰaḥ sarvasvaharaṇam ca //
Verse: 20    
teṣām eva tulya-apakr̥ṣṭa-vadʰe yatʰā-balam anurūpān daṇḍān \prakalpayet //

Paragraph: 19 
Verse: 1    
kṣatriya-vadʰe go-sahasram r̥ṣabʰa-adʰikaṃ rājña \utsr̥jed vaira-niryātana-artʰam [K: vairaniryātanām] //
Verse: 2    
śataṃ vaiśye daśa śūdra r̥ṣabʰaś ca_atra_adʰikaḥ //
Verse: 3    
śūdra-vadʰena strī-vadʰo go-vadʰaś ca vyākʰyāto_anyatra_ātreyyā vadʰād dʰenv-anaḍuhoś ca //
Verse: 4    
vadʰe dʰenv-anaḍuhor ante cāndrāyaṇaṃ \caret //
Verse: 5    
ātreyyā vadʰaḥ kṣatriya-vadʰena vyākʰyātaḥ //
Verse: 6    
haṃsa-bʰāsa-barhiṇa-cakravāka-pracalāka-kāka-ulūka-maṇḍūka[K: kaṇṭaka]-ḍiḍḍika[K: ḍiḍḍika-maṇḍūka]-ḍerikā-śva-babʰru-nakula-ādīnāṃ vadʰe śūdravat //
Verse: 7    
loka-saṃgrahaṇa-artʰaṃ yatʰā dr̥ṣṭaṃ śrutaṃ sākṣī sākṣyaṃ \brūyāt //
Verse: 8 

Verse: 8-1 
Halfvers: ab    
pādo_adʰarmasya kartāraṃ pādo \gaccʰati sākṣiṇam /
Halfvers: cd    
pādaḥ sabʰāsadaḥ sarvān pādo rājānam \r̥ccʰati //

Verse: 8-2 
Halfvers: ab    
rājā \bʰavaty anenāś ca \mucyante ca sabʰāsadaḥ /
Halfvers: cd    
eno \gaccʰati kartāraṃ yatra nindyo ha \nindyate //

Verse: 9    
sākṣiṇaṃ ca_evam uddiṣṭaṃ yatnāt \pr̥ccʰed vicakṣaṇaḥ //

Verse: 10 
Halfvers: ab    
yāṃ rātrim \ajaniṣṭʰās tvaṃ yāṃ ca rātriṃ \mariṣyasi /
Halfvers: cd    
etayor antarā yat te sukr̥taṃ sukr̥taṃ \bʰavet /
Halfvers: ef    
tat sarvaṃ rājagāmi \syād anr̥taṃ bruvatas tava //

Verse: 11 
Halfvers: ab    
trīn eva ca pitr̥̄n \hanti trīn eva ca pitāmahān /
Halfvers: cd    
sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mr̥ṣā vadan //

Verse: 12 

Verse: 12-1 
Halfvers: ab    
hiraṇya-artʰe anr̥te \hanti trīn eva ca pitāmahān /
Halfvers: cd    
pañca paśv-anr̥te \hanti daśa \hanti gava-anr̥te //

Verse: 12-2 
Halfvers: ab    
śatam aśva-anr̥te \hanti sahasraṃ puruṣa-anr̥te /
Halfvers: cd    
sarvaṃ bʰūmy-anr̥te \hanti sākṣī sākṣyaṃ mr̥ṣā vadan //

Verse: 13    
catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ \syur anyatra śrotriya-rājanya-pravrajita-mānuṣyahīnebʰyaḥ //
Verse: 14    
smr̥tau pradʰānataḥ pratipattiḥ //
Verse: 15    
ato_anyatʰā kartapatyam //
Verse: 16    
dvādaśa-rātraṃ taptaṃ payaḥ \pibet kūśmāṇḍair \juhuyād iti / kūśmāṇḍair \juhuyād iti //


Chapter: 11 
Paragraph: 20 
Verse: 1    
aṣṭau vivāhāḥ //
Verse: 2    
śruta-śīle \vijñāya brahmacāriṇe_artʰine \dīyate sa brāhmaḥ //
Verse: 3    
\āccʰādya_\alaṃkr̥tya / eṣā saha dʰarmaś[K: dʰarmaṃ] \caryatām iti / prājāptyaḥ //
Verse: 4    
pūrvāṃ lājāhutiṃ \hutvā gobʰyāṃ saha_ārṣaḥ // [K: pūrvāṃ lājāhutiṃ \hutvā go-mitʰunaṃ kanyāvate \dattvā grahaṇam ārṣaḥ ]
Verse: 5    
dakṣiṇāsu \nīyamānāsv antarvedy r̥tvije sa daivaḥ //
Verse: 6    
dʰanena_upatoṣyā_āsuraḥ // [K: sakāmena sakāmāyā mitʰas saṃyogo gāndʰarvaḥ]
Verse: 7    
sakāmena sakāmāyā mitʰaḥ saṃyogo gāndʰarvaḥ // [K: dʰanenopatoṣyāsuraḥ]
Verse: 8    
prasahya haraṇād rākṣasaḥ //
Verse: 9    
suptāṃ mattāṃ pramattāṃ _\upagaccʰed iti paiśācaḥ //
Verse: 10    
teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
Verse: 11    
uttareṣām uttara uttaraḥ [K: uttarottaraḥ] pāpīyān //
Verse: 12    
atra_api ṣaṣṭʰa-saptamau kṣatradʰarma-anugatau tat-pratyayatvāt kṣatrasya //
Verse: 13    
pañcama-aṣṭamau vaiśya-śūdrāṇām //
Verse: 14    
ayantrita-kalatrā hi vaiśya-śūdrā \bʰavanti //
Verse: 15    
karṣaṇa-śuśrūṣā-adʰikr̥tatvāt //
Verse: 16    
gāndʰarvam apy eke \praśaṃsanti sarveṣāṃ sneha-anugatatvāt //

Paragraph: 21 
Verse: 1    
yatʰā yukto vivāhas tatʰā yuktā prajā \bʰavati_iti vijñāyate //
Verse: 2 
Verse: 2-1    
atʰa_apy \udāharanti / [K adds: sādʰavas tripuruṣam ārṣād daśa daivād daśa prājāpatyād daśa pūrvān daśa_aparān ātmānaṃ ca brāhmīputra iti \vijñāyate // veda-svīkaraṇa-śaktir apy evaṃvidʰānām eva putrāṇām \bʰavati_iti //]

Verse: 2-2 
Halfvers: ab    
krītā dravyeṇa nārī na patnī \vidʰīyate /
Halfvers: cd    
na daive na pitrye dāsīṃ tāṃ kāśyapo_\abravīt //

Verse: 3 

Verse: 3-1 
Halfvers: ab    
śulkena ye \prayaccʰanti svasutāṃ lobʰa-mohitāḥ /
Halfvers: cd    
ātma-vikrayiṇaḥ pāpā mahā-kilbiṣa-kārakāḥ //

Verse: 3-2 
Halfvers: ab    
\patanti narake gʰore \gʰnanti ca_saptamaṃ kulam /
Halfvers: cd    
gamana-āgamanaṃ caiva sarvaṃ śulke \vidʰīyate //

Verse: 4    
paurṇamasy-aṣṭakā-amāvāsyā-agnyutpāta-bʰūmikampa-śmaśāna-deśapati-śro triya-ekatīrtʰa-prayāṇeṣv ahorātram anadʰyāyaḥ //
Verse: 5    
vāte pūti-gandʰe nīhāre ca nr̥tta-gīta-vāditra-rudita-sāma-śabdeṣu tāvantaṃ kālam //
Verse: 6    
stanayitnu-varṣa-vidyut-saṃnipāte tryaham anadʰyāyo_anyatra varṣā-kālāt //
Verse: 7    
varṣā-kāle_api varṣa-varjam ahorātrayoś ca tat-kālam //
Verse: 8    
pitrya-pratigraha-bʰojanayoś ca tad-divasa-śeṣam //
Verse: 9    
bʰojaneṣv ā jaraṇam //
Verse: 10    
pāṇi-mukʰo hi brāhmaṇaḥ //
Verse: 11 
Verse: 11-1    
atʰa_apy \udāharanti /

Verse: 11-2 
Halfvers: ab    
bʰuktaṃ pratigr̥hītaṃ ca nirviśeṣam iti śrutiḥ //

Verse: 12    
pitary[K: pitury] uparate tri-rātram //
Verse: 13    
dvayam u ha vai suśravaso_anūcānasya reto brāhmaṇasya_ūrdʰvaṃ nābʰer adʰastād anyat / sa yad ūrdʰvaṃ nābʰes tena ha_etat \prajāyate yad brāhmaṇān \upanayati yad \adʰyāpayati yad \yājayati yat sādʰu \karoti / sarvā_asya_eṣā prajā \bʰavati / atʰa yad avācīṇaṃ nābʰes tena ha_asya_aurasī prajā \bʰavati / tasmāt_śrotriyam anūcānam aprajo_asi_iti na \vadanti //
Verse: 14    
tasmād dvi-nāmā dvi-mukʰo vipro dvi-retā dvi-janmā ca_iti //
Verse: 15    
śūdra-apapātra-śravaṇa-saṃdarśanayoś ca tāvantaṃ kālam //
Verse: 16    
naktaṃ śivā-virāve na_\adʰīyīta svapna-antam //
Verse: 17    
ahorātrayoś ca saṃdʰyayoḥ parvasu ca na_\adʰīyīta //
Verse: 18    
na māṃsam \aśnīyān na striyam \upeyāt //
Verse: 19    
parvasu hi rakṣaḥ-piśācā vyabʰicāravanto \bʰavanti_iti vijñāyate //
Verse: 20    
anyeṣu ca_adbʰuta-utpāteṣv ahorātram anadʰyāyo_anyatra mānasāt //
Verse: 21    
mānase_api janana-maraṇayor anadʰyāyaḥ //
Verse: 22-1    
atʰa_apy \udāharanti /

Verse: 22-2 
Halfvers: ab    
\hanti_aṣṭamī hy upādʰyāyaṃ \hanti śiṣyaṃ caturdaśī /
Halfvers: cd    
\hanti pañcadaśī vidyāṃ tasmāt parvaṇi \varjayet /

Verse: 22-3    
tasmāt parvaṇi \varjayed iti //


Part: 2 
Chapter: 1 
Paragraph: 1 
Verse: 1    
atʰa_ataḥ prāyaścittāni //
Verse: 2    
bʰrūṇahā dvādaśa samāḥ //
Verse: 3    
kapālī kʰaṭvā-aṅgī gardabʰa-carma-vāsā araṇya-niketanaḥ śmaśāne dʰvajaṃ śava-śiraḥ \kr̥tvā kuṭīṃ \kārayet / tām \āvaset / sapta-āgārāṇi bʰaikṣaṃ caran svakarma_ācakṣāṇas tena prāṇān \dʰārayet / alabdʰvā_upavāsaḥ //
Verse: 4    
aśvamedʰena gosavena_agniṣṭutā \yajeta //
Verse: 5    
aśvamedʰa-avabʰr̥tʰe _ātmānaṃ \pāvayet //
Verse: 6 
Verse: 6-1    
atʰa_apy \udāharanti /

Verse: 6-2 
Halfvers: ab    
amatyā brāhmaṇaṃ \hatvā duṣṭo \bʰavati dʰarmataḥ /
Halfvers: cd    
r̥ṣayo niṣkr̥tiṃ tasya \vadanty amati-pūrvake /

Verse: 6-2 
Halfvers: e    
mati-pūrvaṃ gʰnatas tasya niṣkr̥tir na_\upalabʰyate //

Verse: 7 
Halfvers: ab    
\apagūrya \caret kr̥ccʰram atikr̥ccʰraṃ nipātane /
Halfvers: cd    
kr̥ccʰraṃ cāndrāyaṇaṃ caiva lohitasya pravartane /
Halfvers: ef    
tasmān naiva_\apagureta na ca \kurvīta śoṇitam // iti //

Verse: 8    
nava samā rājanyasya //
Verse: 9    
tisro vaiśyasya //
Verse: 10    
saṃvatsaraṃ śūdrasya //
Verse: 11    
striyāś ca //
Verse: 12    
brāhmaṇavad ātreyyāḥ //
Verse: 13    
gurutalpagas tapte loha-śayane \śayīta //
Verse: 14    
sūrmiṃ jvalantīṃ \śliṣyet //
Verse: 15    
liṅgaṃ savr̥ṣaṇaṃ \parivāsya_añjalāv \ādʰāya dakṣiṇā-pratīcyor diśor antareṇa \gaccʰed ā nipatanāt //
Verse: 16    
stenaḥ prakīrya keśān saidʰrakam musalam \ādāya skandʰena rājānaṃ \gaccʰed anena māṃ jahi_iti / tena_enaṃ \hanyāt //
Verse: 17 
Verse: 17-1    
atʰa_apy \udāharanti /

Verse: 17-2 
Halfvers: ab    
skandʰena_ādāya musalaṃ steno rājānam \anviyāt /
Halfvers: cd    
anena \śādʰi māṃ rājan kṣatra-dʰarmam anusmaran //

Verse: 17-3 
Halfvers: ab    
śāsane visarge steno \mucyeta kilbiṣāt /
Halfvers: cd    
aśāsanāt tu tad rājā stenād āpnoti kilbiṣam // iti //

Verse: 18    
surāṃ \pītvā_uṣṇayā kāyaṃ \dahet //
Verse: 19    
amatyā pāne kr̥ccʰra-abda-pādaṃ \caret punar-upanayanaṃ ca //
Verse: 20    
vapana-vrata-niyama-lopaś ca pūrva-anuṣṭʰitatvāt //

Verse: 21-1    
atʰa_apy \udāharanti /

Verse: 21-2 
Halfvers: ab    
amatyā vāruṇīṃ \pītvā \prāśya mūtra-purīṣayoḥ /
Halfvers: cd    
brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥ-saṃskāram \arhati //

Verse: 22 
Halfvers: ab    
surā-dʰāne tu yo bʰāṇḍe apaḥ paryuṣitāḥ \pibet /
Halfvers: cd    
śaṅkʰapuṣpī-vipakvena ṣaḍahaṃ kṣīreṇa \vartayet //

Verse: 23    
guru-prayuktaś cen \mriyeta gurus trīn kr̥ccʰrāṃś \caret //
Verse: 24    
etad eva_asaṃskr̥te //
Verse: 25    
brahmacāriṇaḥ śava-karmaṇā vrata-āvr̥ttir anyatra mātā-pitror ācāryāc ca //
Verse: 26    
sa ced \vyādʰīyīta kāmaṃ guror uccʰiṣṭaṃ bʰaiṣajya-artʰe sarvaṃ \prāśnīyāt //
Verse: 27    
yena_\iccʰet tena \cikitset //
Verse: 28    
sa yadā gadī \syāt tad \uttʰāya_ādityam \upatiṣṭʰeta[K: upatiṣṭʰate] / haṃsaḥ śuciṣad iti / etayā //
Verse: 29    
divā retaḥ \siktvā trir apo hr̥dayaṃ-gamāḥ \pibed retasyābʰiḥ //
Verse: 30    
yo brahmacārī striyam \upeyāt so_avakīrṇī //
Verse: 31    
sa gardabʰaṃ paśum \ālabʰeta //
Verse: 32    
nairr̥taḥ paśuḥ puroḍāśaś ca rakṣo-devato[K: -daivato] yama-devato[K: -daivato] //
Verse: 33    
śiśnāt prāśitram apsv avadānaiś \caranti_iti \vijñāyate //
Verse: 34    
api _amāvāsyāyāṃ niśy agnim \upasamādʰāya dārvihomikīṃ[K: dāviṃhomikīṃ] pariceṣṭāṃ \kr̥tvā dve ājya-āhutī \juhoti / kāma_avakīrṇo_\asmy avakīrṇo_\asmi kāma kāmāya svāhā / kāma_abʰidrugdʰo_\asmy abʰidrugdʰo_\asmi kāma kāmāya svāhā_iti //
Verse: 35    
\hutvā prayata-añjaliḥ kavātiryaṅṅ agnim \abʰimantrayeta[K: upatiṣṭʰeta] / saṃ \siñcantu marutaḥ sam indraḥ saṃ br̥haspatiḥ / saṃ _ayam agniḥ siñcatv āyuṣā ca balena ca_āyuṣmantaṃ \karota _iti //
Verse: 36    
atʰa_asya [K: atʰa yasya] jñātayaḥ pariṣady uda-pātraṃ \ninayeyur asāv aham ittʰaṃ-bʰūta iti / \caritvā_apaḥ payo gʰr̥taṃ madʰu lavaṇam ity ārabdʰavantaṃ brāhmaṇā \brūyuś caritaṃ tvayā_iti / om iti_itaraḥ \pratyāha / carita-nirveśaṃ savanīyaṃ \kuryuḥ //
Verse: 37    
sagotrāṃ ced amatyā_\upagaccʰen[K: upayaccʰen] mātr̥vad enāṃ \bibʰr̥yāt //
Verse: 38    
prajātā cet kr̥ccʰra-abda-pādaṃ[K: -ṣādaṃ] \caritvā / yan ma ātmano mindā_\abʰūt / punar agniś cakṣur \adād iti / etābʰyāṃ \juhuyāt //

Verse: 39 
Halfvers: ab    
parivittaḥ parivettā ca_enaṃ \parivindati /
Halfvers: cd    
sarve te narakaṃ \yānti dātr̥-yājaka-pañcamāḥ //

Verse: 40 
Halfvers: ab    
parivittaḥ parivettā dātā yaś ca_api yājakaḥ /
Halfvers: cd    
kr̥ccʰra-dvādaśa-rātreṇa strī tri-rātreṇa \śudʰyati // iti //

Paragraph: 2 
Verse: 1    
atʰa patanīyāni //
Verse: 2    
samudra-saṃyānam //
Verse: 3    
brahmasva-nyāsa-apaharaṇam //
Verse: 4    
bʰūmy-anr̥tam //
Verse: 5    
sarva-paṇyair vyavaharaṇam //
Verse: 6    
śūdra-sevanam //
Verse: 7    
śūdrā-abʰijananam //
Verse: 8    
tad-apatyatvaṃ ca //
Verse: 9    
eteṣām [K: eṣām] anyatamaṃ [K: anyatamat] \kr̥tvā //

Verse: 10 
Halfvers: ab    
caturtʰa-kālā mita-bʰojinaḥ \syur apo_\abʰyaveyuḥ [K omits apo 'bʰyaveyuḥ] savana-anukalpam /
Halfvers: cd    
stʰāna-āsanābʰyāṃ \viharanta ete tribʰir varṣais tad \apagʰnanti [K: apahanti] pāpam //

Verse: 11 
Halfvers: ab    
yad eka-rātreṇa \karoti pāpaṃ kr̥ṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
Halfvers: cd    
caturtʰa-kāla udaka-abʰyavāyī tribʰir varṣais tad \apahanti pāpam // iti //

Verse: 12    
atʰa_upapātakāni //
Verse: 13    
agamyā-gamanaṃ gurvī-sakʰīṃ guru-sakʰīm apapātrāṃ patitāṃ ca \gatvā bʰeṣaja-karaṇaṃ grāma-yājanaṃ raṅga-upajīvanaṃ nāṭya-ācāryatā go-mahiṣī-rakṣaṇaṃ yac ca_anyad apy evaṃ-yuktaṃ kanyā-dūṣaṇam iti //
Verse: 14    
teṣāṃ tu nirveśaḥ patitavr̥ttir dvau saṃvatsarau //
Verse: 15    
atʰa_aśucikarāṇi //
Verse: 16    
dyūtam abʰicāro_anāhitāgner uñcʰa-vr̥ttitā samāvr̥ttasya bʰaikṣacaryā tasya ca_eva guru-kule vāsa ūrdʰvaṃ caturbʰyo māsebʰyas tasya ca_adʰyāpanaṃ nakṣatra-nirdeśaś ca_iti //
Verse: 17    
teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardʰa-māsān dvādaśa dvādaśa-ahān dvādaśa ṣaḍ-ahān dvādaśa try-ahān dvādaśāhaṃ ṣaḍ-ahaṃ try-aham ahorātram eka-aham iti yatʰā karma-abʰyāsaḥ //
Verse: 18    
atʰa patitāḥ \samavasāya dʰarmāṃś \careyur itaretara-yājakā itaretara-adʰyāpakā mitʰo vivahamānāḥ / putrān \saṃniṣpādya \brūyur \vipravrajata_asmat ta evam āryān \saṃpratipatsyatʰa_iti //
Verse: 19    
atʰa_api na sendriyaḥ patati //
Verse: 20    
tad etena veditavyam / aṅga-hīno_api [K: api hi] sa-aṅgaṃ \janayet [K: janayatīti] //
Verse: 21    
mitʰyā_etad iti hārītaḥ //
Verse: 22    
dadʰi-dʰānī-sadʰarmāḥ striyaḥ \syuḥ / yo hi dadʰi-dʰānyām aprayataṃ paya \ātacya \mantʰati na tat_śiṣṭā dʰarmakr̥tyeṣu_\upayojayanti //
Verse: 23    
evam aśuci śukraṃ yan \nirvartate na tena saha saṃprayogo \vidyate //
Verse: 24    
aśuci-śukra-utpannānāṃ teṣām iccʰatāṃ prāyaścittiḥ //
Verse: 25    
patanīyānāṃ tr̥tīyo_aṃśaḥ strīṇām aṃśas tr̥tīyaḥ //
Verse: 26 
Verse: 26-1    
atʰa_apy \udāharanti / [K om-]

Verse: 26-2 
Halfvers: ab    
bʰojana-abʰyañjanād dānād yad anyat \kurute tilaiḥ /
Halfvers: cd    
śva-viṣṭʰāyāṃ kr̥mir [K: krimir] \bʰūtvā pitr̥bʰiḥ saha \majjati // iti //

Verse: 27    
pitr̥̄n eṣa \vikrīṇīte yas tilān \vikrīṇīte / prāṇān eṣa \vikrīṇīte yas taṇḍulān \vikrīṇīte / sukr̥ta-aṃśān eṣa \vikrīṇīte yaḥ paṇamāno duhitaraṃ \dadāti //
Verse: 28    
tr̥ṇa-kāṣṭʰam [K: tr̥ṇaṃ kāṣṭʰam] avikr̥taṃ vikreyam //
Verse: 29 
Verse: 29-1    
atʰa_apy \udāharanti [K: udāranti] /

Verse: 29-2 
Halfvers: ab    
paśavaś ca_ekato-dantā aśmā ca lavaṇa-uddʰr̥taḥ /
Halfvers: cd    
etad brāhmaṇa te paṇyaṃ tantuś ca_arajanīkr̥taḥ // iti //

Verse: 30    
pātaka-varjaṃ babʰruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣā_\avasicya kr̥ṣṇais tilair \avakīrya_anūcānāya \dadyāt //
Verse: 31    
kūśmāṇḍair dvādaśāham //
Verse: 32    
yad arvācīnam eno bʰrūṇa-hatyāyās tasmān \mucyata iti //
Verse: 33    
pātaka-abʰiśaṃsane kr̥ccʰraḥ //
Verse: 34    
tad-abdo[K: tadaśabdo]_abʰiśaṃsituḥ //
Verse: 35    
saṃvatsareṇa patati patitena samācaran / yājana-adʰyāpanād yaunān na tu yāna-āsana-aśanād iti //
Verse: 36    
amedʰya-prāśane prāyaścittir [K: prāyaścittaṃ] naiṣpurīṣyam / tat saptarātreṇa_\avāpyate //
Verse: 37    
apaḥ payo gʰr̥taṃ parāka iti prati-tryaham uṣṇāni sa tapta-kr̥ccʰraḥ //
Verse: 38    
tryahaṃ prātas tatʰā sāyam [K adds: tryaham anyad] ayācitaṃ [K adds: tryahaṃ paraṃ tu nāśnīyāt] parāka iti kr̥ccʰraḥ //
Verse: 39    
prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strī-bāla-vr̥ddʰānāṃ kr̥ccʰraḥ //
Verse: 40    
yāvat sakr̥d \ādadīta tāvad \aśnīyāt pūrvavat so_atikr̥ccʰraḥ //
Verse: 41    
ab-bʰakṣas tr̥tīyaḥ sa kr̥ccʰrātikr̥ccʰraḥ //
Verse: 42    
kr̥ccʰre triṣavaṇam udaka-upasparśanam //
Verse: 43    
adʰaḥ-śayanam //
Verse: 44    
eka-vastratā keśa-śmaśru-loma-nakʰa-vāpanam //
Verse: 45    
etad eva striyāḥ keśa-vapana-varjam / keśa-vapana-varjam //


Chapter: 2 
Paragraph: 3 

Verse: 1 
Halfvers: ab    
nitya-udakī nitya-yajñopavītī nitya-svādʰyāyī vr̥ṣala-anna-varjī /
Halfvers: cd    
r̥tau ca gaccʰan vidʰivac ca juhvan na brāhmaṇaś \cyavate brahmalokāt //

Verse: 2    
manuḥ putrebʰyo dāyaṃ \vyabʰajad iti śrutiḥ //
Verse: 3    
samaśaḥ sarveṣām aviśeṣāt //
Verse: 4    
varaṃ rūpam \uddʰarej jyeṣṭʰaḥ //
Verse: 5    
tasmāj jyeṣṭʰaṃ putraṃ dʰanena \niravasāyayanti_iti śrutiḥ //
Verse: 6    
daśānāṃ _ekam \uddʰarej jyeṣṭʰaḥ //
Verse: 7    
samam itare \vibʰajeran //
Verse: 8    
pitur anumatyā dāya-vibʰāgaḥ sati pitari //
Verse: 9    
caturṇāṃ varṇānāṃ go-aśva-aja-avayo jyeṣṭʰa-aṃśaḥ //
Verse: 10    
nānā-varṇa-strī-putra-samavāye dāyaṃ daśa-aṃśān \kr̥tvā caturas trīn dvāv ekam iti yatʰā-kramaṃ \vibʰajeran //
Verse: 11    
aurase tu_utpanne savarṇās tr̥tīya-aṃśa-harāḥ //
Verse: 12    
savarṇā-putra-anantarā-putrayor anantarā-putraś ced guṇavān sa jyeṣṭʰa-aṃśaṃ \haret //
Verse: 13    
guṇavān hi śeṣāṇāṃ bʰartā \bʰavati //
Verse: 14 
Verse: 14-1    
savarṇāyāṃ saṃskr̥tāyāṃ svayam-utpāditam aurasaṃ putraṃ \vidyāt /
Verse: 14-2    
atʰa_apy \udāharanti / [K om-]

Verse: 14-3 
Halfvers: ab    
aṅgād aṅgāt \saṃbʰavasi hr̥dayād adʰi \jāyase / [K om-]
Halfvers: cd    
ātmā vai putra-nāma_asi sa \jīva śaradaḥ śatam // iti // [K om-]

Verse: 15    
\abʰyupagamya duhitari jātaṃ putrikā-putram anyaṃ dauhitram //
Verse: 16 
Verse: 16-1    
atʰa_apy \udāharanti /

Verse: 16-2 
Halfvers: ab    
\ādiśet pratʰame piṇḍe mātaraṃ putrikā-sutaḥ /
Halfvers: cd    
dvitīye pitaraṃ tasyās tr̥tīye ca pitāmaham // iti //

Verse: 17    
mr̥tasya prasūto yaḥ klība-vyādʰitayor _anyena_anumate [K: 'numatena] sve kṣetre sa kṣetrajaḥ //
Verse: 18    
sa eṣa dvi-pitā dvi-gotraś ca dvayor api svadʰā-riktʰa-bʰāg \bʰavati //
Verse: 19 
Verse: 19-1    
atʰa_apy \udāharanti /

Verse: 19-2 
Halfvers: ab    
dvi-pituḥ piṇḍa-dānaṃ \syāt piṇḍe-piṇḍe ca nāmanī /
Halfvers: cd    
trayaś ca piṇḍāḥ ṣaṇṇāṃ \syur evaṃ kurvan na \muhyati // iti //

Verse: 20    
mātā-pitr̥bʰyāṃ datto_anyatareṇa yo_apatya-artʰe \parigr̥hyate sa dattaḥ //
Verse: 21    
sadr̥śaṃ yaṃ sakāmaṃ svayaṃ \kuryāt sa kr̥trimaḥ //
Verse: 22    
gr̥he gūḍʰa-utpanno_ante jñāto gūḍʰajaḥ [K: gūḍʰoḥ] //
Verse: 23    
mātā-pitr̥bʰyām utsr̥ṣṭo_anyatareṇa yo_apatya-artʰe \parigr̥hyate so_apaviddʰaḥ //
Verse: 24    
asaṃskr̥tām anatisr̥ṣṭāṃ yām \upagaccʰet [K: upayaccʰet] tasyāṃ yo jātaḥ sa kānīnaḥ //
Verse: 25    
garbʰiṇī \saṃskriyate vijñātā _avijñātā tasyāṃ yo jātaḥ sa sahoḍʰaḥ //
Verse: 26    
mātā-pitror hastāt krīto_anyatareṇa yo_apatya-artʰe \parigr̥hyate sa krītaḥ //
Verse: 27    
klībaṃ \tyaktvā patitaṃ _anyaṃ patiṃ \vindet tasyāṃ punarbʰvāṃ yo jātaḥ sa paunarbʰavaḥ //
Verse: 28    
mātā-pitr̥-vihīno yaḥ svayam ātmānaṃ \dadyāt sa svayaṃ-dattaḥ //
Verse: 29    
dvijāti-pravarāt_śūdrāyāṃ jāto niṣādaḥ //
Verse: 30    
kāmāt pāraśava iti putrāḥ //
Verse: 31 
Verse: 31-1    
atʰa_apy \udāharanti /

Verse: 31-2 
Halfvers: ab    
aurasaṃ putrikā-putraṃ kṣetrajaṃ datta-kr̥trimau /
Halfvers: cd    
gūḍʰajaṃ ca_apaviddʰaṃ ca riktʰa-bʰājaḥ \pracakṣate //

Verse: 32 
Halfvers: ab    
kānīnaṃ ca sahoḍʰaṃ ca krītaṃ paunarbʰavaṃ tatʰā /
Halfvers: cd    
svayaṃ-dattaṃ niṣādaṃ ca gotra-bʰājaḥ \pracakṣate //

Verse: 33    
teṣāṃ pratʰama eva_ity \āha_aupajaṅgʰaniḥ //
Verse: 34 

Verse: 34-1 
Halfvers: ab    
idānīm aham \īrṣyāmi strīṇāṃ janaka no purā /
Halfvers: cd    
yato yamasya sadane janayituḥ putram abruvan //

Verse: 34-2 
Halfvers: ab    
retodʰāḥ putraṃ nayati paretya yama-sādane /
Halfvers: cd    
tasmāt sva-bʰāryāṃ [K: tasmād bʰāryāṃ] \rakṣantu [K: rakṣanti] bibʰyataḥ [K: bibʰyantaḥ] para-retasaḥ //

Verse: 35 
Halfvers: ab    
apramattā rakṣata [K: rakṣatʰa] tantum etaṃ vaḥ kṣetre parabījāni \vāpsuḥ [K: vapsuḥ] /
Halfvers: cd    
janayituḥ putro \bʰavati sāṃparāye [K: sāmṣarāye] mogʰaṃ vettā \kurute tantum etam // iti //

Verse: 36    
teṣām aprāpta-vyavahārāṇām aṃśān sa-upacayān suniguptān \nidadʰyur ā vyavahāra-prāpaṇāt //
Verse: 37    
atīta-vyavahārān grāsa-āccʰādanair \bibʰr̥yuḥ //
Verse: 38    
andʰa-jaḍa-klība-vyasani-vyādʰita-ādīṃś ca //
Verse: 39    
akarmiṇaḥ //
Verse: 40    
patita-taj-jāta-varjam //
Verse: 41    
na patitaiḥ saṃvyavahāro \vidyate //
Verse: 42    
patitām api tu mātaraṃ \bibʰr̥yād anabʰibʰāṣamāṇaḥ //
Verse: 43    
mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ \labʰerann anyad //
Verse: 44    
na striyāḥ [K: strī] svātantryaṃ \vidyate [K: vidante] //
Verse: 45 
Verse: 45-1    
atʰa_apy \udāharanti /

Verse: 45-2 
Halfvers: ab    
pitā \rakṣati kaumāre bʰartā \rakṣati yauvane /
Halfvers: cd    
putras tu stʰavirī-bʰāve [K: stʰāvire bʰāve] na strī svātantryam \arhati // iti //

Verse: 46    
nirindriyā hy adāyāś ca striyo matā iti śrutiḥ //
Verse: 47    
bʰartr̥-hite yatamānāḥ svargaṃ lokaṃ \jayeran //
Verse: 48    
vyatikrame kr̥ccʰraḥ //
Verse: 49    
śūdre cāndrāyaṇaṃ \caret //
Verse: 50    
vaiśya-ādiṣu pratilomaṃ kr̥ccʰra-atikr̥ccʰra-ādīṃś \caret //
Verse: 51    
puṃsāṃ brāhmaṇa-ādīnāṃ saṃvatsaraṃ brahmacaryam //
Verse: 52    
śūdraṃ kaṭa-agninā [K: kaṭārinanā] \dahet //
Verse: 53    
atʰa_apy \udāharanti //

Paragraph: 4 

Verse: 1 
Halfvers: ab    
abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe \bʰavet //

Verse: 2 
Halfvers: ab    
sarveṣām eva varṇānāṃ dārā rakṣyatamā dʰanāt //

Verse: 3 
Halfvers: ab    
na tu cāraṇa-dāreṣu na raṅga-avatare [K: raṅgāvatāre] vadʰaḥ /
Halfvers: cd    
\saṃsarjayanti hy etān niguptāṃś ca_\ālayanty api //

Verse: 4 
Halfvers: ab    
striyaḥ pavitram atulaṃ na_etā \duṣyanti karhicit /
Halfvers: cd    
māsi-māsi rajo hy āsāṃ duritāny \apakarṣati //

Verse: 5 
Halfvers: ab    
somaḥ śaucaṃ \dadau [K: dadat] tāsāṃ gandʰarvaḥ śikṣitāṃ giram /
Halfvers: cd    
agniś ca sarvabʰakṣatvaṃ [K: sarvabʰakṣyatvaṃ] tasmān niṣkalmaṣāḥ striyaḥ //

Verse: 6 
Halfvers: ab    
aprajāṃ daśame varṣe strī-prajāṃ dvādaśe \tyajet /
Halfvers: cd    
mr̥ta-prajāṃ pañcadaśe sadyas tv apriya-vādinīm //

Verse: 7    
saṃvatsaraṃ preta-patnī madʰu-māṃsa-madya-lavaṇāni \varjayed adʰaḥ \śayīta //
Verse: 8    
ṣaṇ-māsān iti maudgalyaḥ //
Verse: 9    
ata ūrdʰvaṃ gurubʰir anumatā devarāj \janayet putram aputrā //
Verse: 10 
Verse: 10-1    
atʰa_apy \udāharanti /

Verse: 10-2 
Halfvers: ab    
vaśā ca_utpanna-putrā ca nīrajaskā gata-prajā /
Halfvers: cd    
na_akāmā saṃniyojyā \syāt pʰalaṃ yasyāṃ na \vidyate // iti //

Verse: 11    
mātula-pitr̥-svasā bʰaginī bʰāgineyī snuṣā mātulānī sakʰi-vadʰūr ity agamyāḥ //
Verse: 12    
agamyānāṃ gamane kr̥ccʰra-atikr̥ccʰrau cāndrāyaṇam iti prāyaścittiḥ //
Verse: 13    
etena caṇḍālī-vyavāyo vyākʰyātaḥ //
Verse: 14 
Verse: 14-1    
atʰa_apy \udāharanti /

Verse: 14-2 
Halfvers: ab    
caṇḍālīṃ brāhmaṇo \gatvā \bʰuktvā ca \pratigr̥hya ca /
Halfvers: cd    
ajñānāt patito vipro jñānāt tu samatāṃ \vrajet //

Verse: 15 
Halfvers: ab    
pitur guror narendrasya bʰāryāṃ \gatvā pramādataḥ /
Halfvers: cd    
gurutalpī \bʰavet tena pūrva-uktas tasya niṣkrayaḥ [K: niścayaḥ] // iti //

Verse: 16    
adʰyāpana-yājana-pratigrahair aśaktaḥ kṣatra-dʰarmeṇa \jīvet pratyanantaratvāt //
Verse: 17    
na_iti gautamaḥ / atyugro hi kṣatra-dʰarmo brāhmaṇasya //
Verse: 18 
Verse: 18-1    
atʰa_apy \udāharanti /

Verse: 18-2 
Halfvers: ab    
gava-artʰe brāhmaṇa-artʰe varṇānāṃ _api saṃkare /
Halfvers: cd    
\gr̥hṇīyātāṃ vipra-viśau śastraṃ dʰarma-vyapekṣayā //

Verse: 19    
vaiśya-vr̥ttir anuṣṭʰeyā pratyanantaratvāt //
Verse: 20    
prāk prātar-āśāt karṣī \syāt //
Verse: 21    
asyūta-nāsikābʰyāṃ samuṣkābʰyām atudann ārayā muhur-muhur abʰyuccʰandayan // [B2,2,4,20,21 = B3,2,3]
Verse: 22    
bʰāryā-ādir agniḥ / tasmin karma-karaṇaṃ prāg agnyādʰeyāt //
Verse: 23    
agnyādʰeya-prabʰr̥ty atʰa_imāny ajasrāṇi \bʰavanti yatʰā_etad agnyādʰeyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayana-dakṣiṇāyanayoḥ paśuś cāturmāsyāny r̥tumukʰe ṣaḍḍʰotā vasante jyotiṣtoma ity evaṃ kṣema-prāpaṇam //

Verse: 24    
atʰa_apy \udāharanti /
Halfvers: ab    
na divā-svapna-śīlena na ca sarva-anna-bʰojinā /
Halfvers: cd    
kāmaṃ śakyaṃ nabʰo gantum ārūḍʰa-patitena //

Verse: 25    
dainyaṃ śāṭʰyaṃ jaihmyaṃ ca \varjayet //
Verse: 26 
Verse: 26-1    
atʰa_apy atra_uśanasaś ca vr̥ṣaparvaṇaś ca duhitroḥ saṃvāde gātʰām \udāharanti /

Verse: 26-2 
Halfvers: ab    
stuvato duhitā tvaṃ vai yācataḥ pratigr̥hṇataḥ /
Halfvers: cd    
atʰa_ahaṃ stūyamānasya dadato_apratigr̥hṇataḥ /

Verse: 26-3    
dadato_apratigr̥hṇata iti //


Chapter: 3 
Paragraph: 5 
Verse: 1    
tapasyam apovagāhanam [apas-avagāhanam] [K: tapasyam avagāhanam] //
Verse: 2    
devatās \tarpayitvā pitr̥-tarpaṇam //
Verse: 3    
anutīrtʰam apa \utsiñcati [K: utsiñced] / ūrjaṃ vahantīr iti //
Verse: 4 
Verse: 4-1    
atʰa_apy \udāharanti /

Verse: 4-2 
Halfvers: ab    
sravantīṣv aniruddʰāsu trayo varṇā dvijātayaḥ /
Halfvers: cd    
prātar-uttʰāya [K: prātaruttʰāyāya] \kurvīran deva-r̥ṣi-pitr̥-tarpaṇam //

Verse: 5    
niruddʰāsu na \kurvīrann aṃśa-bʰāk tatra setu-kr̥t //
Verse: 6    
tasmāt para-kr̥tān setūn kūpāṃś ca \parivarjayed iti //
Verse: 7 
Verse: 7-1    
atʰa_apy \udāharanti /

Verse: 7-2 
Halfvers: ab    
\uddʰr̥tya _api trīn piṇḍān \kuryād āpatsu na_u sadā /
Halfvers: cd    
niruddʰāsu tu mr̥t-piṇḍān kūpāt trīn ab-gʰaṭāṃs tatʰā // iti //

Verse: 8    
bahu-pratigrāhyasya_apratigrāhyasya \pratigr̥hya [K: bahu pratigrāhyasya pratigr̥hyāpratigrāhyasya ]_ayājyaṃ \yājayitva_anāśya-annasya _annam \aśitvā taratsamandīyaṃ \japed iti //
Verse: 9 
Verse: 9-1    
atʰa_apy \udāharanti /

Verse: 9-2 
Halfvers: ab    
guru-saṃkariṇaś ca_eva śiṣya-saṃkariṇaś ca ye /
Halfvers: cd    
āhāra-mantra-saṃkīrṇā dīrgʰaṃ tama \upāsate // iti //

Verse: 10    
atʰa snātaka-vratāni //
Verse: 11    
sāyaṃ prātar yad aśanīyaṃ \syāt tena_annena vaiśvadevaṃ balim \upahr̥tya brāhmaṇa-kṣatriya-viṭ-śūdrān abʰyāgatān yatʰā-śakti \pūjayet //
Verse: 12    
yadi bahūnāṃ na \śaknuyād ekasmai guṇavate \dadyāt //
Verse: 13    
yo pratʰamam upagataḥ [K: upāgataḥ] \syāt //
Verse: 14    
śūdraś ced āgatas taṃ karmaṇi \niyuñjyāt //
Verse: 15    
śrotriyāya _agraṃ \dadyāt //
Verse: 16    
ye nityā bʰāktikāḥ [K: nityābʰaktikās] \syus teṣām anuparodʰena saṃvibʰāgo vihitaḥ //
Verse: 17    
na tv eva kadācid \adattvā [K: adatvā] \bʰuñjīta //
Verse: 18 
Verse: 18-1    
atʰa_apy atra_anna-gītau ślokāv \udāharanti /

Verse: 18-2 
Halfvers: ab    
yo mām \adattvā [K: adatvā] pitr̥-devatābʰyo bʰr̥tya-atitʰīnāṃ ca suhr̥j-janasya /
Halfvers: cd    
saṃpannam aśnan viṣam \atti mohāt tam \admy ahaṃ tasya ca mr̥tyur \asmi //

Verse: 18-3 
Halfvers: ab    
huta-agnihotraḥ kr̥ta-vaiśvadevaḥ \pūjya_atitʰīn bʰr̥tya-jana-avaśiṣṭam /
Halfvers: cd    
tuṣṭaḥ śuciḥ śrad-dadʰad \atti yo māṃ tasya_amr̥taṃ \syāṃ sa ca māṃ \bʰunakti [K: bʰunaktīti] //

Verse: 19    
subrāhmaṇa-śrotriya-vedapāragebʰyo gurv-artʰa-niveśa-auṣadʰa-artʰa-vr̥tti-kṣīṇa-yakṣyamāṇa-adʰyayana-adʰva-saṃ yoga-vaiśvajiteṣu dravya-saṃvibʰāgo yatʰā-śakti kāryo bahirvedi bʰikṣamāṇeṣu //
Verse: 20    
kr̥ta-annam itareṣu //
Verse: 21    
suprakṣālita-pāda-pāṇir ācāntaḥ śucau saṃvr̥te deśe_annam upahr̥tam \upasaṃgr̥hya kāma-krodʰa-droha-lobʰa-mohān \apahatya sarvābʰir aṅgulībʰiḥ śabdam akurvan \prāśnīyāt //

Paragraph: 6 
Verse: 1    
na piṇḍa-śeṣaṃ pātryām \utsr̥jet //
Verse: 2    
māṃsa-matsya-tila-saṃsr̥ṣṭa-prāśane_apa \upaspr̥śya_agnim \abʰimr̥śet //
Verse: 3    
astamite ca snānam //
Verse: 4    
pālāśam āsanaṃ pāduke danta-dʰāvanam iti \varjayet //
Verse: 5    
na_utsaṅge_annaṃ \bʰakṣayet //
Verse: 6    
āsandyāṃ na \bʰuñjīta //
Verse: 7    
vaiṇavaṃ daṇḍaṃ \dʰārayed rukma-kuṇḍale ca //
Verse: 8    
padā pādasya prakṣālanam adʰiṣṭʰānaṃ ca \varjayet //
Verse: 9    
na bahir-mālāṃ \dʰārayet //
Verse: 10    
sūryam udaya-astamaye na \nirīkṣeta //
Verse: 11    
na_indra-dʰanur iti parasmai \prabrūyāt //
Verse: 12    
yadi \brūyān maṇi-dʰanur ity eva \brūyāt //
Verse: 13    
pura-dvāri_indrakīla-parigʰāv antareṇa na_\atīyāt //
Verse: 14    
pleṅkʰayor [K: preṅkʰayor] antareṇa na \gaccʰet //
Verse: 15    
vatsa-tantīṃ ca na_upari \gaccʰet //
Verse: 16    
bʰasma-astʰi-roma-tuṣa-kapāla-apasnānāni na_\adʰitiṣṭʰet //
Verse: 17    
gāṃ dʰayantīṃ na parasmai \prabrūyāt //
Verse: 18    
na_adʰenum adʰenur iti \brūyāt //
Verse: 19    
yadi \brūyād dʰenuṃ bʰavyā_ity [K: dʰenubʰavyety] eva \brūyāt //
Verse: 20    
śuktā rūkṣāḥ paruṣā vāco na \brūyāt //
Verse: 21    
na_eko_adʰvānaṃ \vrajet //
Verse: 22    
na patitair na striyā na śūdreṇa //
Verse: 23    
na pratisāyaṃ \vrajet //
Verse: 24    
na nagnaḥ \snāyāt //
Verse: 25    
na naktaṃ \snāyāt //
Verse: 26    
na nadīṃ bāhukas \taret //
Verse: 27    
na kūpam \avekṣeta //
Verse: 28    
na gartam \avekṣeta //
Verse: 29    
na tatra_\upaviśed yata enam anya \uttʰāpayet //

Verse: 30 
Halfvers: ab    
pantʰā deyo brāhmaṇāya gave rājñe hy acakṣuṣe /
Halfvers: cd    
vr̥ddʰāya bʰāra-taptāya garbʰiṇyai durbalāya ca //

Verse: 31    
prabʰūta-edʰa-udaka[K: prabʰūtadʰodaka]-yava-sasamit-kuśa-mālya-upaniṣkramaṇam āḍʰya-jana-ākulam analasa-samr̥ddʰam ārya-jana-bʰūyiṣṭʰam a-dasyu-praveśyaṃ grāmam \āvasituṃ \yateta dʰārmikaḥ //

Verse: 32 
Halfvers: ab    
udapāna-udake grāme brāhmaṇo vr̥ṣalī-patiḥ /
Halfvers: cd    
\uṣitvā dvādaśa samāḥ śūdra-sādʰarmyam \r̥ccʰati //

Verse: 33 
Halfvers: ab    
pura-reṇu-kuṇṭʰita-śarīras tat-paripurṇa[K: tatparipūrṇa]-netra-vadanaś ca /
Halfvers: cd    
nagare vasan suniyata-ātmā siddʰim \avāpsyati_iti na tad \asti //

Verse: 34 
Halfvers: ab    
ratʰa-aśva-gaja-dʰānyānāṃ gavāṃ ca_eva rajaḥ śubʰam /
Halfvers: cd    
apraśastaṃ samūhanyāḥ śva-aja-avi-kʰara-vāsasām //

Verse: 35    
pūjyān \pūjayet //

Verse: 36 
Halfvers: ab    
r̥ṣi-vidvan-nr̥pa-vara-mātula-śvaśura-r̥tvijaḥ /
Halfvers: cd    
ete_argʰyāḥ śāstra-vihitāḥ smr̥tāḥ kāla-vibʰāgaśaḥ //

Verse: 37 
Halfvers: ab    
r̥ṣi-vidvan-nr̥pāḥ prāptāḥ kriyā-ārambʰe vara-r̥tvijau /
Halfvers: cd    
mātula-śvaśurau pūjyau saṃvatsara-gata-āgatau // iti //

Verse: 38 
Halfvers: ab    
agny-agāre gavāṃ madʰye brāhmaṇānāṃ ca saṃnidʰau /
Halfvers: cd    
svādʰyāye bʰojane ca_eva dakṣiṇaṃ bāhum \uddʰaret //

Verse: 39 
Halfvers: ab    
uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu /
Halfvers: cd    
svādʰyāya-utsarga-dāneṣu bʰojana-ācāmayos [K: bʰojanācamanayos] tatʰā //

Verse: 40 
Halfvers: ab    
havanaṃ bʰojanaṃ dānam upahāraḥ pratigrahaḥ /
Halfvers: cd    
bahir-jānu na kāryāṇi tadvad ācamanaṃ smr̥tam //

Verse: 41 
Halfvers: ab    
anne śritāni bʰūtāni annaṃ prāṇam iti śrutiḥ /
Halfvers: cd    
tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ //

Verse: 42 

Verse: 42-1 
Halfvers: ab    
hutena \śāmyate pāpaṃ hutam annena \śāmyati /
Halfvers: cd    
annaṃ dakṣiṇayā śāntim \upayāti_iti na śrutiḥ [K: naś śrutir iti] /

Verse: 42-2    
upayāti_iti naḥ śrutir iti // [K om-]


Chapter: 4 
Paragraph: 7 
Verse: 1    
atʰa_ataḥ saṃdʰyā-upāsana-vidʰiṃ \vyākʰyāsyāmaḥ //
Verse: 2    
tīrtʰaṃ \gatvā_aprayato_abʰiṣiktaḥ prayato _anabʰiṣiktaḥ prakṣālita-pāda-pāṇir apa \ācamya surabʰimatyā_abliṅgābʰir vāruṇībʰir hiraṇyavarṇābʰiḥ pāvamānībʰir vyāhr̥tibʰir anyaiś ca pavitrair ātmānaṃ \prokṣya prayato \bʰavati //
Verse: 3 
Verse: 3-1    
atʰa_apy \udāharanti /

Verse: 3-2 
Halfvers: ab    
apovagāhanaṃ [apas-avagāhanaṃ] snānaṃ vihitaṃ sārvavarṇikam /
Halfvers: cd    
mantravat-prokṣaṇaṃ ca_api dvijātīnāṃ \viśiṣyate // iti //

Verse: 4    
sarva-karmaṇāṃ ca_eva_ārambʰeṣu prāk saṃdʰyā-upāsana-kālāc ca_etena_eva pavitra-samūhena_ātmānaṃ \prokṣya prayato \bʰavati //
Verse: 5    
atʰa_apy \udāharanti / darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ sa-udakena pāṇinā pratyaṅ-mukʰaḥ sāvitrīṃ sahasrakr̥tva \āvartayet //
Verse: 6    
prāṇa-āyāma-śo śatakr̥tvaḥ //
Verse: 7    
ubʰayataḥ-praṇavāṃ sa-sapta-vyāhr̥tikāṃ manasā daśakr̥tvaḥ //
Verse: 8    
tribʰiś ca prāṇa-āyāmais tānto brahmahr̥dayena //
Verse: 9    
vāruṇībʰyāṃ rātrim \upatiṣṭʰate / imaṃ me varuṇa / tat tvā \yāmi_iti / dvābʰyām //
Verse: 10    
evam eva prātaḥ prāṅ-mukʰas tiṣṭʰan //
Verse: 11    
maitrībʰyām ahar \upatiṣṭʰate/ mitrasya carṣaṇīdʰr̥taḥ / mitro janān yātayati_iti / dvābʰyām //
Verse: 12    
supūrvām api pūrvām \upakramya_udita āditye \samāpnuyāt //
Verse: 13    
anastamita \upakramya supaścād api paścimām //
Verse: 14    
saṃdʰyayoś ca saṃpattāv aho-rātrayoś ca saṃtatyai [K: santatiḥ] //
Verse: 15 
Verse: 15-1    
api ca_atra prajāpati-gītau ślokau \bʰavataḥ /

Verse: 15-2 
Halfvers: ab    
anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
Halfvers: cd    
saṃdʰyāṃ na_\upāsate viprāḥ katʰaṃ te brāhmaṇāḥ smr̥tāḥ //

Verse: 15-3 
Halfvers: ab    
sāyaṃ prātaḥ sadā saṃdʰyāṃ ye viprā na_u \upāsate /
Halfvers: cd    
kāmaṃ tān dʰārmiko rājā śūdra-karmasu \yojayed // iti //

Verse: 16    
tatra sāyam-atikrame rātry-upavāsaḥ prātar-atikrame_ahar-upavāsaḥ //
Verse: 17    
stʰāna-āsana-pʰalam \avāpnoti //
Verse: 18 
Verse: 18-1    
atʰa_apy \udāharanti /
Halfvers: ab    
yad upastʰa-kr̥taṃ pāpaṃ padbʰyāṃ yat kr̥taṃ \bʰavet /
Halfvers: cd    
bāhubʰyāṃ manasā _api vācā yat kr̥taṃ \bʰavet /
Halfvers: ef    
sāyaṃ saṃdʰyām \upastʰāya tena tasmāt \pramucyate //

Verse: 19    
rātryā ca_api \saṃdʰīyate na ca_enaṃ varuṇo \gr̥hṇāti //
Verse: 20    
evam eva prātar \upastʰāya rātri-kr̥tāt pāpāt \pramucyate //
Verse: 21    
ahnā ca_api \saṃdʰīyate mitraś ca_enaṃ \gopāyaty ādityaś ca_enaṃ svargaṃ lokam \unnayati //
Verse: 22    
sa evam eva_ahar-ahar aho-rātrayoḥ saṃdʰiṣu_upatiṣṭʰamāno brahma-pūto brahma-bʰūto brāhmaṇaḥ śāstram anuvartamāno brahma-lokam \abʰijayati_iti \vijñāyate / brahmalokam \abʰijayati_iti \vijñāyate //


Chapter: 5 
Paragraph: 8 
Verse: 1    
atʰa hastau \prakṣālya kamaṇḍaluṃ mr̥t-piṇḍaṃ ca \saṃgr̥hya [K: gr̥hya] tīrtʰaṃ \gatvā triḥ pādau \prakṣālayate trir ātmānaṃ //
Verse: 2    
atʰa ha_eke \bruvate / śmaśānam āpo deva-gr̥haṃ goṣṭʰaṃ yatra ca brāhmaṇā \aprakṣālya pādau tan na praveṣṭavyam iti //
Verse: 3 
Verse: 3-1    
atʰa_apo_\abʰiprapadyate /

Verse: 3-2 
Halfvers: ab    
hiraṇya-śr̥ṅgaṃ varuṇaṃ \prapadye tīrtʰaṃ me \dehi yācitaḥ /
Halfvers: cd    
yan mayā bʰuktam asādʰūnāṃ pāpebʰyaś ca pratigrahaḥ //

Verse: 3-3 
Halfvers: ab    
yan me manasā vācā karmaṇā duṣkr̥taṃ kr̥tam /
Halfvers: cd    
tan na [K: ma] indro varuṇo br̥haspatiḥ savitā ca \punantu punaḥ-punaḥ // iti //

Verse: 4    
atʰa_añjalinā_apa \upahanti [K: atʰāñjalinā upahanti] / sumitrā na āpa oṣadʰayaḥ \santv iti //
Verse: 5    
tāṃ diśaṃ \nirukṣati yasyām asya diśi dveṣyo \bʰavati / durmitrās tasmai bʰūyāsur yo_asmān \dveṣṭi yaṃ ca vayaṃ \dviṣma iti //
Verse: 6    
atʰa_apa \upaspr̥śya triḥ pradakṣiṇam udakam \āvartayati / yad apāṃ [K: yad arpāṃ] kruraṃ [K: krūraṃ] yad amedʰyaṃ yad aśāntaṃ tad \apagaccʰatād [H: apa gaccʰatād] iti //
Verse: 7    
apsu \nimajjya_\unmajjya //
Verse: 8    
na_apsu sataḥ prayamaṇaṃ \vidyate na vāsaḥ-palpūlanaṃ na_upasparśanam //
Verse: 9    
yady uparuddʰāḥ syur etena_\upatiṣṭʰate / namo_agnaye_apsumate nama indrāya namo varuṇāya namo vāruṇyai namo_adbʰya iti //
Verse: 10 
Verse: 10-1    
\uttīrya_\ācamya_ācāntaḥ punar \ācāmet /
Verse: 10-2    
āpaḥ \punantu pr̥tʰivīṃ [K: pr̥tʰivī] pr̥tʰivī pūtā \punātu mām / \punantu brahmaṇaspatir brahma pūtā \punātu mām //
Verse: 10-3    
yad uccʰiṣṭam abʰojyaṃ yad duścaritaṃ mama / sarvaṃ \punantu mām āpo_asatāṃ ca pratigrahaṃ svāhā_iti //
Verse: 11    
pavitre \kr̥tvā_adbʰir \mārjayati / āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ / hiraṇya-varṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ / pavamānaḥ suvarjana [K: suvarcana] iti / etena_anuvākena \mārjayitvā_antar-jala-gato_agʰamarṣaṇena trīn prāṇa-āyāmān \dʰārayitvā_\uttīrya vāsaḥ \pīḍayitvā prakṣālita-upavātāny akliṣṭāni vāsāṃsi \paridʰāya_apa \ācamya darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ prāṅ-mukʰaḥ sāvitrīṃ sahasrakr̥tva \āvartayet_śatakr̥tvo_aparimitakr̥tvo daśa-avaram //
Verse: 12    
atʰa_ādityam \upatiṣṭʰate / ud vayaṃ tamasas pari / ud u tyam / citram / tac cakṣur devahitam / ya udagād iti //
Verse: 13    
atʰa_apy \udāharanti / praṇavo vyāhr̥tayaḥ sāvitrī ca_ity ete pañca brahma-yajñā ahar-ahar brāhmaṇaṃ kilbiṣāt \pāvayanti //
Verse: 14    
pūtaḥ pañcabʰir brahma-yajñair atʰa_uttaraṃ devatās \tarpayati //

Paragraph: 9 
Verse: 1    
om [K omits om] agniḥ prajāpatiḥ somo rudro_aditir br̥haspatiḥ sarpā ity etāni prāg-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ vasūṃś ca \tarpayāmi //
Verse: 2    
oṃ [K omits oṃ] pitaro_aryamā bʰagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇa-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ rudrāṃś ca \tarpayāmi //
Verse: 3    
oṃ [K omits oṃ] mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyag-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / om ādityāṃś ca \tarpayāmi //
Verse: 4    
oṃ [K omits oṃ] vasavo varuṇo_aja ekapād ahirbudʰnyaḥ pūṣā_aśvinau yama ity etāny udag-dvārāṇi daivatāni sa-nakṣatrāṇi sa-grahāṇi sa-aho-rātrāṇi sa-muhūrtāni \tarpayāmi / oṃ viśvān devāṃs \tarpayāmi / oṃ sādʰyāṃś ca \tarpayāmi [K: sādʰyāṃs tarpayāmi] //
Verse: 5    
oṃ [K omits oṃ] brahmāṇaṃ \tarpayāmi / oṃ [K omits oṃ] prajāpatiṃ \tarpayāmi / oṃ [K omits oṃ] catur-mukʰaṃ \tarpayāmi / oṃ [K omits oṃ] parameṣṭʰinaṃ \tarpayāmi / oṃ [K omits oṃ] hiraṇyagarbʰaṃ \tarpayāmi / oṃ [K omits oṃ] svayaṃbʰuvaṃ \tarpayāmi / oṃ [K omits oṃ] brahma-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] brahma-pārṣadīś ca \tarpayāmi / om [K omits om] agniṃ \tarpayāmi / oṃ [K omits oṃ] vāyuṃ \tarpayāmi / oṃ [K omits oṃ] varuṇaṃ \tarpayāmi / oṃ [K omits oṃ] sūryaṃ \tarpayāmi / oṃ [K omits oṃ] candramasaṃ \tarpayāmi / oṃ [K omits oṃ] nakṣatrāṇi \tarpayāmi / [K: jyotīṃṣi tarpayāmi /] oṃ [K omits oṃ] sadyojātaṃ \tarpayāmi / oṃ bʰūḥ puruṣaṃ \tarpayāmi / oṃ bʰuvaḥ puruṣaṃ \tarpayāmi / oṃ suvaḥ puruṣaṃ \tarpayāmi / oṃ bʰūr bʰuvaḥ suvaḥ puruṣaṃ \tarpayāmi / oṃ bʰūs \tarpayāmi / oṃ bʰuvas \tarpayāmi / oṃ suvas \tarpayāmi / oṃ mahas \tarpayāmi / oṃ janas \tarpayāmi / oṃ tapas \tarpayāmi / oṃ satyaṃ \tarpayāmi //
Verse: 6 
Verse: 6-1    
oṃ bʰavaṃ devaṃ \tarpayāmi / oṃ śarvaṃ devam \tarpayāmi / om īśānaṃ devaṃ \tarpayāmi / oṃ paśupatiṃ devaṃ \tarpayāmi / oṃ rudraṃ devaṃ \tarpayāmi / om ugraṃ devaṃ \tarpayāmi / oṃ bʰīmaṃ devaṃ \tarpayāmi / oṃ mahāntaṃ devaṃ \tarpayāmi /
Verse: 6-2    
oṃ bʰavasya devasya patnīṃ \tarpayāmi / oṃ śarvasya devasya patnīṃ \tarpayāmi / om īśānasya devasya patnīṃ \tarpayāmi / oṃ paśupater devasya patnīṃ \tarpayāmi / oṃ rudrasya devasya patnīṃ \tarpayāmi / om ugrasya devasya patnīṃ \tarpayāmi / oṃ bʰīmasya devasya patnīṃ \tarpayāmi / oṃ mahato devasya patnīṃ \tarpayāmi /
Verse: 6-3    
oṃ bʰavasya devasya sutaṃ \tarpayāmi / oṃ śarvasya devasya sutaṃ \tarpayāmi / om īśānasya devasya sutaṃ \tarpayāmi / oṃ paśupater devasya sutaṃ \tarpayāmi / oṃ rudrasya devasya sutaṃ \tarpayāmi / om ugrasya devasya sutaṃ \tarpayāmi / oṃ bʰīmasya devasya sutaṃ \tarpayāmi / oṃ mahato devasya sutaṃ \tarpayāmi / oṃ rudrāṃs \tarpayāmi / oṃ [K omits oṃ] rudra-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] rudra-pārṣadīś ca \tarpayāmi //
Verse: 7    
oṃ vigʰnaṃ \tarpayāmi / oṃ vināyakaṃ [K omits oṃ] \tarpayāmi / oṃ [K omits oṃ] vīraṃ \tarpayāmi / oṃ [K omits oṃ] stʰūlaṃ [K: śūraṃ] \tarpayāmi / oṃ [K omits oṃ] varadaṃ \tarpayāmi / oṃ [K omits oṃ] hastimukʰaṃ \tarpayāmi / oṃ [K omits oṃ] vakratuṇḍaṃ \tarpayāmi / om [K omits om] ekadantaṃ \tarpayāmi / oṃ [K omits oṃ] lambodaraṃ \tarpayāmi / [K: gaṇapatiṃ tarpayāmi /] oṃ [K omits oṃ] vigʰna-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] vigʰna-pārṣadīś ca \tarpayāmi //
Verse: 8    
oṃ sanatkumāraṃ \tarpayāmi / oṃ [K omits oṃ] skandaṃ \tarpayāmi / om [K omits om] indraṃ \tarpayāmi / oṃ [K omits oṃ] ṣaṣṭʰīṃ \tarpayāmi / oṃ [K omits oṃ] ṣaṇmukʰaṃ \tarpayāmi / oṃ [K omits oṃ] jayantaṃ [K: viśākʰaṃ] \tarpayāmi / oṃ [K omits oṃ] viśākʰaṃ [K: jayantaṃ] \tarpayāmi / oṃ [K omits oṃ] mahāsenaṃ \tarpayāmi / oṃ subrahmaṇyaṃ \tarpayāmi [K omits: oṃ subrahmaṇyaṃ tarpayāmi] / oṃ [K omits oṃ] skanda-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] skanda-pārṣadīś ca \tarpayāmi //
Verse: 9    
om ādityaṃ \tarpayāmi / oṃ [K omits oṃ] somaṃ \tarpayāmi / om [K omits om] aṅgārakaṃ \tarpayāmi / oṃ [K omits oṃ] budʰaṃ \tarpayāmi / oṃ [K omits oṃ] br̥haspatiṃ \tarpayāmi / oṃ [K omits oṃ] śukraṃ \tarpayāmi / oṃ [K omits oṃ] śanaiścaraṃ \tarpayāmi / oṃ [K omits oṃ] rāhuṃ \tarpayāmi / oṃ [K omits oṃ] ketuṃ \tarpayāmi //
Verse: 10    
oṃ keśavaṃ \tarpayāmi / oṃ [K omits oṃ] nārāyaṇaṃ \tarpayāmi / oṃ [K omits oṃ] mādʰavaṃ \tarpayāmi / oṃ [K omits oṃ] govindaṃ \tarpayāmi / oṃ [K omits oṃ] viṣṇuṃ \tarpayāmi / oṃ [K omits oṃ] madʰusūdanaṃ \tarpayāmi / oṃ [K omits oṃ] trivikramaṃ \tarpayāmi / oṃ [K omits oṃ] vāmanaṃ \tarpayāmi / oṃ [K omits oṃ] śrīdʰaraṃ \tarpayāmi / oṃ [K omits oṃ] hr̥ṣīkeśaṃ \tarpayāmi / oṃ [K omits oṃ] padmanābʰaṃ \tarpayāmi / oṃ [K omits oṃ] dāmodaraṃ \tarpayāmi / oṃ [K omits oṃ] śriyaṃ devīṃ \tarpayāmi / oṃ [K omits oṃ] sarasvatīṃ devīṃ \tarpayāmi / oṃ [K omits oṃ] puṣṭiṃ [K: puṣṭiṃ devīṃ] \tarpayāmi / oṃ [K omits oṃ] tuṣṭiṃ [K: tuṣṭiṃ devīṃ] \tarpayāmi / oṃ [K omits oṃ] garutmantaṃ [K: vainateyaṃ] \tarpayāmi / oṃ [K omits oṃ] viṣṇu-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] viṣṇu-pārṣadīś ca \tarpayāmi //
Verse: 11    
oṃ yamaṃ \tarpayāmi / oṃ [K omits oṃ] yamarājaṃ \tarpayāmi / oṃ [K omits oṃ] dʰarmaṃ \tarpayāmi / oṃ [K omits oṃ] dʰarmarājaṃ \tarpayāmi / oṃ [K omits oṃ] kālaṃ \tarpayāmi / oṃ [K omits oṃ] nīlaṃ \tarpayāmi / oṃ [K omits oṃ] mr̥tyuṃ \tarpayāmi / oṃ [K omits oṃ] vaivasvataṃ [K: antakaṃ] \tarpayāmi / oṃ [K omits oṃ] citraṃ \tarpayāmi / oṃ [K omits oṃ] citraguptaṃ \tarpayāmi / om [K omits om] audumbaraṃ \tarpayāmi / [K: vaivasvataṃ tarpayāmi /] oṃ [K omits oṃ] vaivasvata-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] vaivasvata-pārṣadīś ca \tarpayāmi //
Verse: 12    
oṃ [K omits oṃ] bʰūmi-devāṃs [K: bʰaradvājaṃ] \tarpayāmi / oṃ [K omits oṃ] kāśyapam [K: gautamaṃ] \tarpayāmi / om [K omits om] antarikṣaṃ [K: atriṃ] \tarpayāmi / [K: āṅgirasaṃ tarpayāmi /] oṃ [K omits oṃ] vidyāṃ \tarpayāmi / [K: durgāṃ tarpayāmi / jyeṣṭʰāṃ tarpayāmi /] oṃ [K omits oṃ] dʰanvantariṃ \tarpayāmi / oṃ [K omits oṃ] dʰanvantari-pārṣadāṃs \tarpayāmi / oṃ [K omits oṃ] dʰanvantari-pārṣadīś ca \tarpayāmi_iti [K: tarpayāmi] //
Verse: 13    
atʰa nivītī //
Verse: 14 
Verse: 14-1    
om r̥ṣīṃs \tarpayāmi / oṃ [K omits oṃ] maharṣīṃs [K: paramarṣīṃs] \tarpayāmi / oṃ [K omits oṃ] paramarṣīṃs [K: maharṣīṃs] \tarpayāmi / oṃ [K omits oṃ] brahmarṣīṃs \tarpayāmi / oṃ [K omits oṃ] devarṣīṃs \tarpayāmi / oṃ [K omits oṃ] rājarṣīṃs \tarpayāmi / oṃ [K omits oṃ] śrutarṣīṃs \tarpayāmi / oṃ [K omits oṃ] janarr̥ṣīṃs \tarpayāmi / oṃ [K omits oṃ] taparr̥ṣīṃs [K: taparṣīṃs] \tarpayāmi / oṃ [K omits oṃ] satyarṣīṃs \tarpayāmi / oṃ [K omits oṃ] saptarṣīṃs \tarpayāmi / oṃ [K omits o?] kāṇḍarṣīṃs \tarpayāmi / oṃ [K omits o?] r̥ṣikāṃs \tarpayāmi / om [K omits om] r̥ṣi-patnīs \tarpayāmi / om [K omits om] r̥ṣi-putrāṃs \tarpayāmi / om [K omits om] r̥ṣi-pautrāṃs \tarpayāmi /
Verse: 14-2    
oṃ [K omits o?] kāṇvaṃ baudʰāyanaṃ \tarpayāmi / om [K omits om] āpastambaṃ sūtrakāraṃ \tarpayāmi / oṃ [K omits o?] satyāṣāḍʰaṃ hiraṇyakeśinaṃ \tarpayāmi / oṃ [K omits o?] vājasaneyinaṃ yājñavalkyam \tarpayāmi / om [K omits om] āśvalāyanaṃ śaunakaṃ \tarpayāmi / oṃ [K omits o?] vyāsaṃ \tarpayāmi / oṃ [K omits o?] vasiṣṭʰaṃ \tarpayāmi /
Verse: 14-3    
oṃ [K omits o?] praṇavaṃ \tarpayāmi / oṃ [K omits o?] vyāhr̥tīs \tarpayāmi / oṃ [K omits o?] sāvitrīṃ \tarpayāmi / oṃ [K omits o?] gāyatrīṃ \tarpayāmi / oṃ [K omits o?] cʰandāṃsi \tarpayāmi / om [K omits om] r̥gvedaṃ \tarpayāmi / oṃ [K omits o?] yajurvedaṃ \tarpayāmi / oṃ [K omits o?] \sāmavedaṃ tarpayāmi / om [K omits om] atʰarvavedaṃ \tarpayāmi / om [K omits om] atʰarvāṅgirasas [K: atʰarvāṅgirasaṃ] \tarpayāmi / om [K omits om] itihāsa-purāṇāni \tarpayāmi / oṃ [K omits o?] sarva-vedāṃs \tarpayāmi / oṃ [K omits o?] sarva-deva-janāṃs \tarpayāmi / oṃ [K omits o?] sarva-bʰūtāni \tarpayāmi_iti [K: tarpayāmi] //

Paragraph: 10 
Verse: 1    
atʰa prācīnāvīti / oṃ pitr̥̄n svadʰā namas \tarpayāmi / oṃ [K omits o?] pitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] prapitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātr̥̄ḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] pitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] prapitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ pitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ prapitāmahān svadʰā namas \tarpayāmi / oṃ [K omits o?] mātāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ pitāmahīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] mātuḥ prapitāmahīḥ svadʰā namas \tarpayāmi //
Verse: 2    
om ācāryān svadʰā namas \tarpayāmi / om [K omits om] ācārya-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] gurūn svadʰā namas \tarpayāmi / oṃ [K omits o?] guru-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] sakʰīn svadʰā namas \tarpayāmi / oṃ [K omits o?] sakʰi-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] jñātīn svadʰā namas \tarpayāmi / oṃ [K omits o?] jñāti-patnīḥ svadʰā namas \tarpayāmi / om [K omits om] amātyān svadʰā namas \tarpayāmi / om [K omits om] amātya-patnīḥ svadʰā namas \tarpayāmi / oṃ [K omits o?] sarvān svadʰā namas \tarpayāmi / oṃ [K omits o?] sarvāḥ svadʰā namas \tarpayāmi_iti //
Verse: 3    
anutīrtʰam apa \utsiñcati //
Verse: 4    
ūrjaṃ vahantīr amr̥taṃ gʰr̥taṃ payaḥ kīlālaṃ parisrutam / svadʰā stʰa \tarpayata me pitr̥̄n / \tr̥pyata \tr̥pyata \tr̥pyata_iti //
Verse: 5    
na_eka-vastro na_ārdra-vāsā daivāni [K: devāni] karmāṇy \anusaṃcaret //
Verse: 6    
pitr̥-saṃyuktāni ca_ity ekeṣām / pitr̥-saṃyuktāni ca_ity ekeṣām //


Chapter: 6 
Paragraph: 11 
Verse: 1    
atʰa_ime pañca mahā-yajñāḥ / tāny eva mahā-sattrāṇi / deva-yajñaḥ pitr̥-yajño bʰūta-yajño manuṣya-yajño brahma-yajña iti //
Verse: 2    
ahar-ahaḥ svāhā-\kuryād ā kāṣṭʰāt / tatʰā_etaṃ deva-yajñaṃ \samāpnoti //
Verse: 3    
ahar-ahaḥ svadʰā-\kuryād ā_uda-pātrāt / tatʰā_etaṃ pitr̥-yajñaṃ \samāpnoti //
Verse: 4    
ahar-ahar namas-\kuryād ā puṣpebʰyaḥ / tatʰā_etam bʰūta-yajñaṃ \samāpnoti //
Verse: 5    
ahar-ahar brāhmaṇebʰyo_annaṃ \dadyād ā mūla-pʰala-śākebʰyaḥ / tatʰā_etaṃ manuṣya-yajñaṃ \samāpnoti //
Verse: 6    
ahar-ahaḥ svādʰyāyaṃ \kuryād ā praṇavāt / tatʰā_etaṃ brahma-yajñaṃ \samāpnoti //
Verse: 7    
svādʰyāyo vai brahma-yajñaḥ / tasya ha etasya brahma-yajñasya vāg eva juhūr mana upabʰr̥c cakṣur dʰruvā medʰā sruvaḥ satyam avabʰr̥tʰaḥ svargo loka udayanam / yāvantaṃ ha imāṃ vittasya pūrṇāṃ \dadat svargaṃ lokaṃ \jayati tāvantaṃ lokaṃ \jayati [K omits: tāvantaṃ lokaṃ jayati] bʰūyāṃsaṃ ca_akṣayyaṃ ca_apa punarmr̥tyuṃ \jayati ya evaṃ vidvān svādʰyāyam \adʰīte / tasmāt svādʰyāyo_adʰyetavya iti hi brāhmaṇam //
Verse: 8    
atʰa_apy \udāharanti / sv-abʰyaktaḥ su-hitaḥ sukʰe śayane śayāno yaṃ yaṃ kratum \adʰīte tena tena_asya_iṣṭaṃ \bʰavati_iti //
Verse: 9    
tasya ha etasya dʰarmasya caturdʰā bʰedam eka \āhuḥ / adr̥ṣṭatvāt / ye catvāra iti / karma-vādaḥ //
Verse: 10    
aiṣṭika-pāśuka-saumika-dārvihomāṇām [K: -dārvīhomāṇām] //
Verse: 11 
Verse: 11-1    
tad eṣā_\abʰivadati /

Verse: 11-2 
Halfvers: ab    
ye catvāraḥ patʰayo deva-yānā antarā dyāvā-pr̥tʰivī \viyanti /
Halfvers: cd    
teṣāṃ yo ajyānim ajītim \āvahāt tasmai no devāḥ pari \datta_iha sarve // iti //

Verse: 12    
brahmacārī gr̥hastʰo vānaprastʰaḥ parivrājaka iti //
Verse: 13    
brahmacārī guru-śuśrūṣī maraṇāt //
Verse: 14    
vānaprastʰo vaikʰānasa-śāstra-samudācāraḥ //
Verse: 15    
vaikʰānaso vane mūla-pʰala-āśī tapaḥ-śīlaḥ savaneṣu_udakam upaspr̥śan_śrāmaṇakena_agnim ādʰāya_agrāmya-bʰojī deva-pitr̥-bʰūta-manuṣya-r̥ṣi-pūjakaḥ sarva-atitʰiḥ pratiṣiddʰa-varjaṃ baiṣkam apy \upayuñjīta / na pʰāla-kr̥ṣṭam \adʰitiṣṭʰed grāmaṃ ca na \praviśet / jaṭilaś cīra-ajina-vāsā na_atisāṃvatsaraṃ \bʰuñjīta //
Verse: 16    
parivrājakaḥ \parityajya bandʰūn aparigrahaḥ \pravrajed [K: parivrajed] yatʰā-vidʰi //
Verse: 17    
araṇyaṃ \gatvā //
Verse: 18    
śikʰā-muṇḍaḥ //
Verse: 19    
kaupīna-āccʰādanaḥ [K: kaupīnāccʰādanāḥ] //
Verse: 20    
varṣāsv ekastʰaḥ //
Verse: 21    
kāṣāya-vāsāḥ //
Verse: 22    
sanna-musale vyaṅgāre nivr̥tta-śarāva-saṃpāte \bʰikṣeta //
Verse: 23    
vāṅ-manaḥ-karma-daṇḍair bʰūtānām adrohī //
Verse: 24    
pavitraṃ \bibʰrat[K: bibʰr̥yāt]_śauca-artʰam //
Verse: 25    
uddʰr̥ta-paripūtābʰir adbʰir ap-kāryaṃ kurvāṇaḥ [K: adbʰiḥ kāryaṃ kuryāt] //
Verse: 26    
\apavidʰya vaidikāni karmāṇy ubʰayataḥ pariccʰinnā madʰyamaṃ padaṃ \saṃśliṣyāmaha iti vadantaḥ //
Verse: 27    
aikāśramyaṃ tv ācāryā aprajanatvād [K: aprajananatvād] itareṣām //
Verse: 28    
tatra_\udāharanti / prāhlādir ha vai kapilo nāma_asura \āsa / sa etān bʰedāṃś \cakāra devaiḥ [K: devais saha] spardʰamānaḥ / tān manīṣī na_\ādriyeta //
Verse: 29    
adr̥ṣṭatvāt / ye catvāra iti / karma-vāda aiṣṭika-pāśuka-saumika-dārvihomāṇām [K: -dārvīhomāṇām] //
Verse: 30 
Verse: 30-1    
tad eṣā_\abʰyanūcyate /

Verse: 30-2 
Halfvers: ab    
eṣa nityo mahimā brāhmaṇasya na karmaṇā \vardʰate na_u kanīyān /
Halfvers: cd    
tasya_eva_ātmā padavit taṃ \viditvā na karmaṇā \lipyate pāpakena // iti // [cf. B2,10,17,7]

Verse: 31 
Verse: 31-1    
sa \brūyāt /

Verse: 31-2 
Halfvers: ab    
yena sūryas \tapati tejasā_iddʰaḥ pitā putreṇa pitr̥mān yoni-yonau /
Halfvers: cd    
na_avedavin \manute taṃ br̥hantaṃ sarva-anubʰūm [K: sarvānubʰum] ātmānaṃ saṃparāye [K: sāmparāye] // iti //

Verse: 32 
Halfvers: ab    
ime ye na_arvāṅ na paraś \caranti na brāhmaṇāso na sutekarāsaḥ /
Halfvers: cd    
ta ete vācam \abʰipadya pāpayā sirīs tantraṃ \tanvate aprajajñaye // iti //

Verse: 33    
prajābʰir agne amr̥tatvam \aśyām / jāyamāno vai brāhmaṇas tribʰir r̥ṇavā jāyate brahmacaryeṇa_r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰya iti / evam r̥ṇa-saṃyoga-vādinyo_asaṃkʰyeyā [K: r̥ṇasaṃyogādīny asaṃkʰyeyāni] \bʰavanti // [cf. B2,9,16,7]
Verse: 34 

Verse: 34-1 
Halfvers: ab    
trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddʰāṃ tapo yajñam anupradānam /
Halfvers: cd    
ya etāni \kurvate tair it saha \smo rajo \bʰūtvā \dʰvaṃsate_anyat praśaṃsan // iti /

Verse: 34-2    
\dʰvaṃsate_anyat [K omits: dʰvaṃsate 'nyat] praśaṃsann iti //


Chapter: 7 
Paragraph: 12 
Verse: 1    
atʰa śālīna-yāyāvarāṇām ātma-yājināṃ prāṇa-āhutīr \vyākʰyāsyāmaḥ //
Verse: 2    
sarva-avaśyaka-avasāne saṃmr̥ṣṭa-upalipte deśe prāṅ-mukʰa \upaviśya tad bʰūtam āhriyamāṇam / bʰūr bʰuvaḥ suvar om iti / \upastʰāya vācaṃ \yaccʰet //
Verse: 3    
nyastam annaṃ mahā-vyāhr̥tibʰiḥ pradakṣiṇam udakaṃ \pariṣicya savyena pāṇinā_avimuñcan / amr̥ta-upastaraṇam \asi_iti / purastād apaḥ \pītvā pañca-annena prāṇa-āhutīr \juhoti / prāṇe niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / prāṇāya svāhā / apāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / apānāya svāhā / vyāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / vyānāya svāhā / udāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / udānāya svāhā / samāne niviṣṭo_amr̥taṃ \juhomi / śivo \viśa_apradāhāya / samānāya svāhā_iti // [K omits: apāne niviṣṭo --- samānāya svāhā]
Verse: 4    
pañca-annena prāṇa-āhutīr \hutvā tūṣṇīṃ bʰūyo \vratayet prajāpatiṃ manasā dʰyāyan / na_antarā vācaṃ \visr̥jet //
Verse: 5    
yady [K: yad] antarā vācaṃ \visr̥jet / bʰūr bʰuvaḥ suvar om iti / \japitvā punar eva \bʰuñjīta //
Verse: 6    
tvak-keśa-nakʰa-kīṭa-ākʰu-purīṣāṇi \dr̥ṣṭvā taṃ deśaṃ piṇḍam \uddʰr̥tya_adbʰir \abʰyukṣya bʰasma_\avakīrya punar adbʰiḥ \prokṣya vācā ca praśastam \upayuñjīta //
Verse: 7 
Verse: 7-1    
atʰa_apy \udāharanti /

Verse: 7-2 
Halfvers: ab    
āsīnaḥ prāṅ-mukʰo_\aśnīyād vāg-yato_annam akutsayan /
Halfvers: cd    
askandayaṃs tan-manāś ca \bʰuktvā ca_agnim \upaspr̥śed // iti //

Verse: 8    
sarva-bʰakṣya-apūpa-kanda-mūla-pʰala-māṃsāni [K: -māṃsādīni] dantair na_avadyet //
Verse: 9    
na_ati-suhitaḥ //
Verse: 10    
amr̥ta-apidʰānam \asi_iti / upariṣṭād apaḥ \pītvā_ācānto hr̥daya-deśam \abʰimr̥śati / prāṇānāṃ grantʰir \asi rudro \viśa_antakaḥ / tena_annena_\āpyāyasva_iti //
Verse: 11 
Verse: 11-1    
punar \ācamya dakṣiṇe pāda-aṅguṣṭʰe pāṇī \nisrāvayati /

Verse: 11-2 
Halfvers: ab    
aṅguṣṭʰa-mātraḥ puruṣo_aṅguṣṭʰaṃ ca samāśritaḥ /
Halfvers: cd    
īśaḥ sarvasya jagataḥ prabʰuḥ \prīṇāti viśva-bʰuk // iti //

Verse: 12    
huta-anumantraṇam ūrdʰva-hastaḥ \samācaret / śraddʰāyāṃ prāṇe niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyām apāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyāṃ vyāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyām udāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva / śraddʰāyāṃ samāne niviśya_amr̥taṃ hutam / prāṇam annena_\āpyāyasva_iti / pañcabʰiḥ // [K omits: śraddʰāyām apāne --- śraddʰāyāṃ samāne --- annenāpyāyasva]
Verse: 13    
brahmaṇi ma ātmā_amr̥tatvāya_iti [K: ātmāmr̥tatvāyety ātmānam] //
Verse: 14    
akṣareṇa ca_ātmānaṃ \yojayet //
Verse: 15    
sarva-kratu-yājinām ātma-yājī \viśiṣyate //
Verse: 16    
atʰa_apy \udāharanti //

Paragraph: 13 

Verse: 1 
Halfvers: ab    
yatʰā hi tūlam aiṣīkam agnau protaṃ \pradīpyate /
Halfvers: cd    
tadvat sarvāṇi pāpāni \dahyante hy ātma-yājinaḥ //

Verse: 2    
kevala-agʰo \bʰavati kevala-ādī / mogʰam annaṃ \vindate apracetā [K omits apracetā] iti //
Verse: 3    
sa evam eva_ahar-ahaḥ sāyaṃ prātar \juhuyāt //
Verse: 4    
adbʰir sāyam //
Verse: 5 
Verse: 5-1    
atʰa_apy \udāharanti /

Verse: 5-2 
Halfvers: ab    
agre \bʰojayed atitʰīn antarvatnīr anantaram /
Halfvers: cd    
bāla-vr̥ddʰāṃs tatʰā dīnān vyādʰitāṃś ca viśeṣataḥ //

Verse: 5-3 
Halfvers: ab    
\adattvā tu ya etebʰyaḥ pūrvaṃ \bʰuṅkte yatʰā-vidʰi /
Halfvers: cd    
bʰujyamāno na \jānāti na sa \bʰuṅkte sa \bʰujyate //

Verse: 6 
Halfvers: ab    
pitr̥-daivata-bʰr̥tyānāṃ mātā-pitror guros tatʰā /
Halfvers: cd    
vāg-yato vigʰasam \aśnīyād evaṃ dʰarmo vidʰīyate // iti //

Verse: 7 
Verse: 7-1    
atʰa_apy \udāharanti /

Verse: 7-2 
Halfvers: ab    
aṣṭau grāsā muner bʰakṣyāḥ ṣoḍaśa_araṇya-vāsinaḥ /
Halfvers: cd    
dvātriṃśat tu [K: dvātriṃśataṃ] gr̥hastʰasya amitaṃ [K: gr̥hastʰasyāparimitaṃ] brahmacāriṇaḥ //

Verse: 8 
Halfvers: ab    
āhita-agnir anaḍvāṃś ca brahmacārī ca te trayaḥ /
Halfvers: cd    
aśnanta eva sidʰyanti na_eṣāṃ siddʰir anaśnatām // iti //

Verse: 9 
Halfvers: ab    
gr̥hastʰo brahmacārī yo_anaśnaṃs tu tapaś \caret /
Halfvers: cd    
prāṇa-agnihotra-lopena avakīrṇī \bʰavet tu saḥ //

Verse: 10    
anyatra prāyaścittāt / prāyaścitte tad eva vidʰānam //
Verse: 11 
Verse: 11-1    
atʰa_apy \udāharanti /

Verse: 11-2 
Halfvers: ab    
antarā prātar-āśaṃ ca sāyam-āśaṃ tatʰā_eva ca /
Halfvers: cd    
sadā-upavāsī \bʰavati yo na \bʰuṅkte kadācana [K: kadācaneti] //

Verse: 12 
Halfvers: ab    
prāṇa-agnihotra-mantrāṃs tu niruddʰe bʰojane \japet /
Halfvers: cd    
tretā-agnihotra-mantrāṃs tu dravya-alābʰe yatʰā \japet // iti //

Verse: 13    
evam ācaran [K: evam evācaran] brahma-bʰūyāya \kalpate / brahma-bʰūyāya \kalpata iti //


Chapter: 8 
Paragraph: 14 
Verse: 1    
pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭi-karma ca //
Verse: 2    
trimadʰus triṇāciketas trisuparṇaḥ pañca-agniḥ ṣaḍaṅga-vit_śīrṣako jyeṣṭʰasāmakaḥ snātaka iti paṅkti-pāvanāḥ //
Verse: 3    
tad-abʰāve rahasya-vit //
Verse: 4    
r̥co yajūṃṣi sāmāni_iti śrāddʰasya mahimā / tasmād evaṃ-vidaṃ sapiṇḍam apy \āśayet //

Verse: 5 
Halfvers: ab    
rākṣogʰnāni ca sāmāni svadʰāvanti yajūṃṣi ca /
Halfvers: cd    
madʰv-r̥co_atʰa pavitrāṇi \śrāvayed āśayan_śanaiḥ //

Verse: 6    
caraṇa-vato_anūcānān yoni-gotra-mantra-asaṃbaddʰān[K -asambandʰān]_śucīn mantravatas try-avarān ayujaḥ pūrvedyuḥ prātar eva \nimantrya sa-darbʰa-upakl̥pteṣv āsaneṣu prāṅ-mukʰān \upaveśayaty udaṅ-mukʰān //
Verse: 7    
atʰa_enāṃs tila-miśrā apaḥ \pratigrāhya gandʰair mālyaiś ca_\alaṃkr̥tya / agnau \kariṣyāmi_iti / anujñāto_gnim \upasamādʰāya \saṃparistīrya_agnimukʰāt \kr̥tvā_annasya_eva [K: kr̥tvājyasyaiva] tisra āhutīr \juhoti / somāya pitr̥-pītāya svadʰā namaḥ svāhā / yamāya_aṅgirasvate pitr̥mate svadʰā namaḥ svāhā / agnaye kavya-vāhanāya sviṣṭakr̥te svadʰā namaḥ svāhā_iti //
Verse: 8    
tat-śeṣeṇa_annam \abʰigʰārya_annasya_etā eva tisro [K: tisra āhutīr] \juhuyāt //
Verse: 9    
vayasāṃ piṇḍaṃ \dadyāt //
Verse: 10    
vayasāṃ hi pitaraḥ pratimayā \caranti_iti \vijñāyate //
Verse: 11    
atʰa_itarat sa-aṅguṣṭʰena pāṇinā_\abʰimr̥śati //
Verse: 12 
Verse: 12-1    
pr̥tʰivī-samantasya [K: pr̥tʰivīsamaṃ tasya] te_agnir \upadraṣṭā_r̥cas te mahimā dattasya_apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi pitr̥̄ṇāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti /
Verse: 12-2    
antarikṣa-samantasya [K: antarikṣassamaṃ tasya] te vāyur \upaśrotā yajūṃṣi te mahimā dattasya_apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi pitāmahānāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti /
Verse: 12-3    
dyu-samantasya [K: dyausamaṃ tasya] ta ādityo_anukʰyātā sāmāni te mahimā dattasya apramādāya pr̥tʰivī te pātraṃ dyaur apidʰānaṃ brahmaṇas tvā mukʰe \juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇa-apānayor \juhomy akṣitam \asi prapitāmahānāṃ \kṣeṣṭʰā amutra_amuṣmiṃ loka iti //

Paragraph: 15 
Verse: 1    
atʰa vai \bʰavati //

Verse: 2 
Halfvers: ab    
agnau karaṇa-śeṣeṇa tad annam \abʰigʰārayet /
Halfvers: cd    
nir-aṅguṣṭʰaṃ tu yad dattaṃ na tat \prīṇāti vai pitr̥̄n //

Verse: 3 
Halfvers: ab    
ubʰayoḥ śākʰayor muktaṃ pitr̥bʰyo_annaṃ niveditam /
Halfvers: cd    
tad antaram \upāsante asurā [K: upāsante 'surā vai] duṣṭa-cetasaḥ //

Verse: 4 
Halfvers: ab    
yātudʰānāḥ piśācāś ca \pratilumpanti tat_haviḥ /
Halfvers: cd    
tila-dāne hy adāyāś ca tatʰā krodʰa-vaśe_asurāḥ //

Verse: 5 
Halfvers: ab    
kāṣāya-vāsā yān \kurute japa-homa-pratigrahān /
Halfvers: cd    
na tad devaṃ-gamaṃ [K: devagamaṃ] bʰavati havya-kavyeṣu yat_haviḥ //

Verse: 6 
Halfvers: ab    
yac ca dattam anaṅguṣṭʰaṃ yac ca_eva \pratigr̥hyate /
Halfvers: cd    
ācāmati ca yas tiṣṭʰan na sa tena \samr̥dʰyate // iti //

Verse: 7    
ādy-antayor apāṃ pradānaṃ sarvatra //
Verse: 8    
jaya-prabʰr̥ti yatʰā-vidʰānam //
Verse: 9    
śeṣam uktam aṣṭakā-home //

Verse: 10 
Halfvers: ab    
dvau daive [K: deve] pitr̥-kārye trīn ekaikam ubʰayatra /
Halfvers: cd    
\bʰojayet susamr̥ddʰo_api na \prasajyeta [K: prasajjeta] vistare //

Verse: 11 
Halfvers: ab    
satkriyāṃ deśa-kālau ca śaucaṃ brāhmaṇa-saṃpadam /
Halfvers: cd    
pañca_etān vistaro \hanti tasmāt taṃ \parivarjayet //

Verse: 12 
Halfvers: ab    
urastaḥ pitaras tasya vāmataś ca pitāmahāḥ /
Halfvers: cd    
dakṣiṇataḥ prapitāmahāḥ pr̥ṣṭʰataḥ piṇḍa-tarkakāḥ // iti //


Chapter: 9 
Paragraph: 16 
Verse: 1    
prajā-kāmasya_upadeśaḥ //
Verse: 2    
prajanana-nimittā samākʰyā_ity aśvināv \ūcatuḥ //

Verse: 3 
Halfvers: ab    
āyuṣā tapasā yuktaḥ svādʰyāya-ijyā-parāyaṇaḥ /
Halfvers: cd    
prajām \utpādayed yuktaḥ sve-sve varṇe [K: vaṃśe] jita-indriyaḥ //

Verse: 4 
Halfvers: ab    
brāhmaṇasya_r̥ṇa-saṃyogas tribʰir \bʰavati janmataḥ /
Halfvers: cd    
tāni mucya_ātmavān \bʰavati vimukto dʰarma-saṃśayāt //

Verse: 5 
Halfvers: ab    
svādʰyāyena r̥ṣīn \pūjya somena ca puraṃdaram /
Halfvers: cd    
prajayā ca pitr̥̄n pūrvān anr̥ṇo divi \modate //

Verse: 6 
Halfvers: ab    
putreṇa lokāñ \jayati pautreṇa_anantyam [K: pautreṇāmr̥tam] \aśnute /
Halfvers: cd    
atʰa putrasya pautreṇa nākam eva_\adʰirohati // iti //

Verse: 7    
\vijñāyate ca / jāyamāno vai brāhmaṇas tribʰir r̥ṇavā \jāyate brahmacaryeṇa_r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰya iti / evam r̥ṇa-saṃyogaṃ vedo \darśayati // [cf. B2,6,11,33]
Verse: 8    
sat-putram \utpādya_ātmānaṃ \tārayati //
Verse: 9    
sapta_avarān sapta pūrvān ṣaḍ anyān ātma-saptamān / sat-putram adʰigaccʰānas \tārayaty enaso bʰayāt //
Verse: 10    
tasmāt prajā-saṃtānam \utpādya pʰalam \avāpnoti [K: pʰalaṃ prāpnoti] //
Verse: 11    
tasmād yatnavān prajām \utpādayet //
Verse: 12    
auṣadʰa-mantra-saṃyogena //
Verse: 13    
tasya_upadeśaḥ śruti-sāmānyena_\upadiśyate //
Verse: 14    
sarva-varṇebʰyaḥ pʰalavattvād [K: pʰalattvād] iti / pʰalavattvād [K: pʰalattvād] iti //


Chapter: 10 
Paragraph: 17 
Verse: 1    
atʰa_ataḥ saṃnyāsa-vidʰiṃ \vyākʰyāsyāmaḥ //
Verse: 2    
so_ata eva brahmacaryavān \pravrajati_ity ekeṣām //
Verse: 3    
atʰa śālīna-yāyāvarāṇām anapatyānām //
Verse: 4    
vidʰuro prajāḥ svadʰarme \pratiṣṭʰāpya //
Verse: 5    
saptatyā ūrdʰvaṃ saṃnyāsam \upadiśanti //
Verse: 6    
vānaprastʰasya karma-virāme //

Verse: 7 
Halfvers: ab    
eṣa nityo mahimā brāhmaṇasya na karmaṇā \vardʰate no kanīyān /
Halfvers: cd    
tasya_eva_ātmā padavit taṃ \viditvā na karmaṇā \lipyate pāpakena // iti // [cf. B2,6,11,30]

Verse: 8    
apunarbʰavaṃ \nayati_iti nityaḥ //
Verse: 9    
mahad enaṃ \gamayati_iti mahimā //
Verse: 10    
keśa-śmaśru-loma-nakʰāni \vāpayitvā_\upakalpayate //
Verse: 11    
yaṣṭayaḥ śikyaṃ jala-pavitraṃ kamaṇḍaluṃ pātram iti //
Verse: 12    
etat \samādāya grāma-ante grāma-sīmānte_agny-agāre _ājyaṃ payo dadʰi_iti trivr̥t \prāśya_upavaset //
Verse: 13    
apo //
Verse: 14    
oṃ bʰūḥ sāvitrīṃ \praviśāmi tat savitur vareṇyam / oṃ bʰuvaḥ sāvitrīṃ \praviśāmi bʰargo devasya dʰīmahi / oṃ suvaḥ sāvitrīṃ \praviśāmi dʰiyo yo naḥ \pracodayād iti / paccʰo[pad-śas]_ardʰarcaśas tataḥ samastayā ca vyastayā ca //
Verse: 15    
ātmānam ātmana [K omits: ātmānam ātmana] āśramād āśramam \upanīya brahma-pūto \bʰavati_iti \vijñāyate //

Verse: 16-1    
atʰa_apy \udāharanti /

Verse: 16-2 
Halfvers: ab    
āśramād āśramaṃ \gatvā huta-homo jita-indriyaḥ /
Halfvers: cd    
bʰikṣā-bali-pariśrāntaḥ paścād \bʰavati bʰikṣukaḥ // iti //

Verse: 17    
sa eṣa bʰikṣur ānantyāya //
Verse: 18    
purā_ādityasya_astamayād gārhapatyam \upasamādʰāya_anvāhāryapacanam \āhr̥tya jvalantam āhavanīyam \uddʰr̥tya gārhapatya ājyaṃ \vilāpya_\utpūya sruci catur-gr̥hītaṃ \gr̥hītvā samidvaty āhavanīye pūrṇa-āhutiṃ \juhoti / oṃ svāhā_iti //
Verse: 19    
etad brahma-anvādʰānam iti \vijñāyate //
Verse: 20    
atʰa sāyaṃ hute_agnihotra uttareṇa gārhapatyaṃ tr̥ṇāni \saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi \sādayitvā dakṣiṇena_āhavanīyaṃ brahma-āyatane darbʰān \saṃstīrya teṣu kr̥ṣṇa-ajinaṃ ca_\antardʰāya_etāṃ rātriṃ \jāgarti //
Verse: 21    
ya evaṃ vidvān brahma-rātrim \upoṣya brāhmaṇo_agnīn [K: upoṣyāgnīn] \samāropya \pramīyate sarvaṃ pāpmānaṃ \tarati \tarati brahma-hatyām //
Verse: 22    
atʰa brāhme muhūrta \uttʰāya kāla eva prātar-agnihotraṃ \juhoti //
Verse: 23    
atʰa pr̥ṣṭʰyāṃ \stīrtvā_apaḥ \praṇīya vaiśvānaraṃ dvādaśa-kapālaṃ \nirvapati / prasiddʰa-iṣṭiḥ \saṃtiṣṭʰate //
Verse: 24    
āhavanīye_agnihotra-pātrāṇi \prakṣipaty amr̥nmayāny anaśmamayāni [K: prakṣiped amr̥ṇmayāny anāyasāni] //
Verse: 25    
gārhapatye_araṇī / \bʰavataṃ naḥ samanasāv iti //
Verse: 26    
ātmany [K: atʰātmany] agnīn \samāropayate / te agne yajñiyā tanūr iti tris trir ekaikaṃ \samājigʰrati //
Verse: 27    
atʰa_antarvedi tiṣṭʰan / oṃ bʰūr bʰuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayā_iti / trir upāṃśu_\uktvā trir uccaiḥ //
Verse: 28    
triṣatyā hi devā iti \vijñāyate //
Verse: 29    
abʰayaṃ sarva-bʰūtebʰyo matta iti ca_apāṃ pūrṇam añjaliṃ \ninayati //

Verse: 30-1    
atʰa_apy \udāharanti /

Verse: 30-2 
Halfvers: ab    
abʰayaṃ sarva-bʰūtebʰyo \dattvā yaś \carate muniḥ /
Halfvers: cd    
na tasya sarva-bʰūtebʰyo bʰayaṃ ca_api_iha [K: cāpi ha] \jāyate // iti //

Verse: 31    
sa vācaṃyamo \bʰavati //
Verse: 32    
sakʰā [K: me] \gopāya_iti daṇḍam \ādatte //
Verse: 33    
yad asya pāre rajasa iti śikyaṃ \gr̥hṇāti //
Verse: 34    
yena devāḥ pavitreṇa_iti jala-pavitraṃ \gr̥hṇāti //
Verse: 35    
yena devā jyotiṣā_ūrdʰvā \udāyann iti kamaṇḍaluṃ \gr̥hṇāti //
Verse: 36    
sapta-vyāhr̥tibʰiḥ pātraṃ \gr̥hṇāti //
Verse: 37    
yaṣṭayaḥ śikyaṃ jala-pavitraṃ kamaṇḍaluṃ pātram ity etat \samādāya yatra_āpas tatra [K: tad] \gatvā \snātva_apa \ācamya surabʰimatyā_abliṅgābʰir vāruṇībʰir hiraṇyavarṇābʰiḥ pāvamānībʰir iti \mārjayitvā_antar-jala-gato_agʰamarṣaṇena ṣoḍaśa prāṇa-āyāmān \dʰārayitvā_\uttīrya vāsaḥ \pīḍayitvā_anyat prayataṃ vāsaḥ \paridʰāya_apa \ācamya / oṃ bʰūr bʰuvaḥ suvar iti / jala-pavitram \ādāya \tarpayati / oṃ bʰūs \tarpayāmi / oṃ bʰuvas \tarpayāmi / oṃ suvas \tarpayāmi / oṃ mahas \tarpayāmi / oṃ janas \tarpayāmi / oṃ tapas \tarpayāmi / oṃ satyaṃ \tarpayāmi_iti //
Verse: 38    
devavat [K omits devavat] pitr̥bʰyo_añjalim \ādāya [K: upādāya] / oṃ bʰūḥ svadʰā / oṃ bʰuvaḥ svadʰā / oṃ suvaḥ svadʰā / oṃ bʰūr bʰuvaḥ suvar mahar nama iti //
Verse: 39    
atʰa / ud u tyam / citram iti / dvābʰyām ādityam \upatiṣṭʰate //
Verse: 40    
om iti brahma brahma eṣa jyotir ya eṣa \tapaty eṣa vedo [K: om --- eṣa jyotiḥ ya eṣa jyotiḥ ya eṣa tarpatyaiṣa vedā] ya eṣa \tapati [K: ya eva tarpayati] vedyam eva_etad ya eṣa \tapati [K: tarpayati] / evam eva_eṣa ātmānaṃ \tarpayati / ātmane namas-\karoti / ātmā brahma_ātmā jyotiḥ //
Verse: 41    
sāvitrīṃ sahasrakr̥tva \āvartayet_śatakr̥tvo_aparimitakr̥tvo /


Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.