TITUS
Text collection: YVS 
Black Yajur-Veda
Text: ApDhS 
Āpastamba-Dharmasūtra


On the basis of the edition by
G. Bühler,
Bombay Sanskrit Series Nos. LIV and L,
3rd ed. 1932

with variant readings taken from the edition by
A. Chinnaswami,
Kashi Sanskrit Series No.93,
Benares 1932 [= K]

entered by Y. Ikari,
proofreading and adding of KSS variants by K. Kano,
at the Institute for Research in Humanities, Kyōtō University,
March 1992;
revised by Y. Ikari (compounds with a. and an.),
June 1994

(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Conventions:
Differences of Sandhi are neglected and clear misprints are corrected.

Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are separated by ʽ-' (originally by periods).
(3) External sandhi is decomposed with ʽ_' (originally by hyphens).
(4) Verbs are marked by ʽ\' (originally by a left parenthesis).

Examples of variant marking:
1)   ---- aaaaa* ---- / (K bbbbb)
   KSS reads "bbbbb" instead of "aaaaa".
2)   ---- aaaaa* bbbbb* --- / (K ccccc.ddddd)
   KSS reads "ccccc.ddddd" instead of "aaaaa bbbbb".
3)   --- aaaaaʰ1 ----- bbbbbʰ2 (K 1:ccccc, 2:ddddd)
   KSS reads "ccccc" instead of "aaaaa", and "ddddd" instead of "bbbbb".
4)   Ap.a.a.a.5 ----- / (= K 6)
   a.a.a.5 in BSS corresponds a.a.a.6 in KSS.
5)   Ap.a.a.a.5 ---- / (= K 5+6)
   a.a.a.5 in BSS corresponds a.a.a.5 and a.a.a.6 in KSS.
6)   Ap.a.a.a.5 ---- /
   Ap.a.a.a.6 ---- / (5+6 = K 5)
   a.a.a.5 in KSS corresponds a.a.a.5 and a.a.a.6 in BSS.
7)   ---- /* ---- / (K om. /)    KSS omits / (daṇḍa).





Part: 1 
1


Chapter: 1 
Verse: 1 
Halfvers: 1    
atʰa_atas_ sāmayācārikān {f. samayācāra} dʰarmān \vyākʰyāsyāmaḥ {vi-ā@kʰyā} /
Halfvers: 2-3    
dʰarmajña-samayaḥ pramāṇam / vedāś ca /
Halfvers: 4-5    
catvāro varṇo brāhmaṇa-kṣatriya-vaiśya-śūdrāḥ / teṣāṃ pūrvas_ pūrvas_ janmatas_ śreyān /
Halfvers: 6    
aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ veda-adʰyayanam agnyādʰeyaṃ pʰalavanti ca karmāṇi /
Halfvers: 7    
śuśrūṣā śūdrasya_itareṣāṃ varṇānām /
Halfvers: 8    
pūrvasmin pūrvasmin varṇe niḥśreyasam bʰūyaḥ /
Halfvers: 9    
upanayanaṃ vidyā-artʰasya śrutitaḥ saṃskāraḥ /
Halfvers: 10    
sarvebʰyo vedebʰyaḥ sāvitrī_\anūcyata {anu@vac} iti hi brāhmaṇam /
Halfvers: 11    
tamasas_ vai_ eṣa tamaḥ \praviśati {pra@viś} yam avidvān {avidvas} \upanayate {upa@nī} yaś ca_avidvān {avidvas} iti hi brāhmanam /
Halfvers: 12    
tasminn abʰijana-vidyā-\samudetam {sam-ut@i} \samāhitam {sam-ā@dʰā} saṃskartāram \īpset {@āp, des.opt.} /
Halfvers: 13    
tasmiṃś ca_eva vidyā-karma-antam \avipratipanne {vi-prati@pad} dʰarmebʰyaḥ /
Halfvers: 14    
yasmāt_dʰarmān \ācinoti {ā@ci} sa ācāryaḥ /
Halfvers: 15    
tasmai na \druhyet {@druh, opt.} kadā cana /
Halfvers: 16    
sa hi vidyātas taṃ \janayati {@jan, caus.} /
Halfvers: 17    
tat_śreṣṭʰaṃ janma /
Halfvers: 18    
śarīram eva mātā-pitarau {mātr̥/pitr̥} \janayataḥ {@jan, caus.} /
Halfvers: 19    
vasante brāhmaṇam \upanayīta {upa@nī, opt.} grīṣme rājanyaṃ śaradi vaiśyaṃ garbʰa-aṣṭameṣu brāhmaṇaṃ garbʰa-ekādaśeṣu rājanyaṃ garbʰa-dvādaśeṣu vaiśyam /
Halfvers: 20    
atʰa kāmyāni /
Halfvers: 21-26    
saptame brahmavarcasa-kāmam , aṣṭama āyuṣ-kāmam , navame tejas-kāmam, daśame_ 'annādya-kāmam, ekādaśa indriya-kāmam, dvādaśe paśu-kāmam /
Halfvers: 27    
ā ṣoḍaśād brāhmaṇasya_anātyaya , ā dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya yatʰā vrateṣu samartʰaḥ \syāt {@as, opt.}_yāni \vakṣyāmas {@vac} /
Halfvers: 28    
\atikrānte {ati@kram, ppp} sāvitryāḥ kāla* r̥tuṃ traividyakaṃ brahmacaryaṃ \caret {@car} / (K om. kāla)
Halfvers: 29    
atʰa_upanayanam /
Halfvers: 30    
tataḥ saṃvatsaram udaka-upasparśanam /
Halfvers: 31    
atʰa_\adʰyāpyaḥ {adʰi@āp, ger.} /
Halfvers: 32    
atʰa yasya pitā pitāmaha iti \anupetau {upa@i, ppp} \syātāṃ {@as, opt.} te \brahmaha-saṃstutāḥ {sam@stu, ppp} /
Halfvers: 33    
teṣām abʰyāgamanaṃ bʰojanaṃ vivāham iti ca \varjayet {@vr̥j, caus.} /
Halfvers: 34    
teṣām \iccʰatāṃ {@iṣ} prāyaścittam /
Halfvers: 35    
yatʰā pratʰame_ 'atikrama r̥tur evaṃ saṃvatsaraḥ /
Halfvers: 36    
atʰa_upanayanaṃ tata udaka-upasparśanam /

Verse: 2 
Halfvers: 1    
prati-pūrusaṃ \saṃkʰyāya {sam@kʰyā} saṃvatsarān yāvanto_ '\anupetāḥ {upa@i} \syuḥ {ppp+@as, opt.} /
Halfvers: 2    
saptabʰiḥ pāvamānībʰir "yad anti yac ca dūraka" iti etābʰir yajus-pavitreṇa sāma-pavitreṇa_āṅgiraseṇa_iti /
Halfvers: 3    
api vyāhr̥tībʰir* eva / (K vyāhr̥tibʰir)
Halfvers: 4    
atʰa_\adʰyāpyaḥ {adʰi@āp}/
Halfvers: 5    
atʰa yasya prapitāmaha-ādi na_\anusmaryata {anu@smr̥} upanayanaṃ te \śmaśāna-saṃstutāḥ {sam@stu, ppp} /
Halfvers: 6    
teṣām abʰyāgamanaṃ bʰojanaṃ vivāham iti ca \varjayet {@vr̥j} teṣām \iccʰatāṃ {@iṣ} prāyaścittaṃ dvādaśa-varṣāṇi traividyakaṃ brahmacaryaṃ \cared {@car} / atʰa_upanayanaṃ tatas_ udaka-upasparśanaṃ pāvamānī-ādibʰiḥ //
Halfvers: 7    
atʰa gr̥hamedʰa-upadeśanam /
Halfvers: 8    
na_adʰyāpanam /
Halfvers: 9    
tato yo \nirvartate {nis@vr̥t}* tasya saṃskāro yatʰā pratʰame_ ' atikrame /(K nivartate)
Halfvers: 10    
tata ūrdʰvaṃ prakr̥tivat /
Halfvers: 11    
\upetasya {upa@i, ppp}_ācārya-kule brahmacāri-vāsaḥ /
Halfvers: 12    
aṣṭācatvāriṃśad varṣāṇi /
Halfvers: 13-15    
pādūnam*, ardʰena, tribʰir / (*var: pāda-ūnam)
Halfvers: 16    
dvādaśa-avara-ardʰyam /
Halfvers: 17-18    
na brahmacāriṇo vidyā-artʰasya para-upavāso_ '\asti {@as} / (= K 17, K 18 atʰa brahmacarya-vidʰiḥ)
Halfvers: 19    
ācārya-adʰīnaḥ \syād {@as, op.} anyatra \patanīyebʰyaḥ {@pat} /
Halfvers: 20    
hita-kārī {hita-kārin} guror \apratilomayan {@pratiloma} vācā /
Halfvers: 21    
adʰa-āsana-śāyī /
Halfvers: 22    
na_\anudeśyaṃ {anu@diś} \bʰuñjīta {@bʰuj, op.} /
Halfvers: 23    
tatʰā kṣāra-lavaṇa-madʰu-māṃsāni /
Halfvers: 24    
adivā-svāpī /
Halfvers: 25    
agandʰa-sevī /
Halfvers: 26    
maitʰunaṃ na \caret {@car} /
Halfvers: 27    
\utsanna-ślāgʰaḥ {ut@sad} /
Halfvers: 28    
aṅgāni na \prakṣālayīta {pra@kṣal, op.} /
Halfvers: 29    
\prakṣālayīta {pra@kṣal, op.} tv \aśuci-liptāni {@lip} guror asaṃdarśe/
Halfvers: 30    
na_apsu {ap-} \ślāgʰamānaḥ {@ślāgʰ, pp.} \snāyād {@snā, op.} yadi \snāyād daṇḍavat \plavet {@plu} /
Halfvers: 31-32    
jaṭilaḥ, śikʰā-jaṭas {jaṭā}_ \vāpayed {@vap, caus.op.} itarān /
Halfvers: 33    
mauñjī {f. muñja-} mekʰalā trivr̥d brāhmaṇasya śakti-viṣaye \dakṣiṇā-āvr̥ttānām {ā@vr̥t}/
Halfvers: 34    
jyā rājanyasya /
Halfvers: 35    
mauñjī {f. muñja-} _ayo-miśrā /
Halfvers: 36    
āvī-sūtraṃ vaiśyasya /
Halfvers: 37    
sairī {f. sirā-} tāmalī _iti_eke /
Halfvers: 38    
pālāśo daṇḍo brāhmaṇasya , naiyyagrodʰa-skandʰajo_ ' avāṅgro rājanyasya , bādara audumbaro vaiśyasya , vārkṣo daṇḍa ity avarṇasaṃyogena_eke_ \upadiśanti {upa@diś} /
Halfvers: 39    
vāsaḥ /
Halfvers: 40    
śāṇī-kṣauma-ajināni /
Halfvers: 41    
kaṣāyaṃ ca_eke vastram \upadiśanti {upa@diś} /

Verse: 3 
Halfvers: 1    
māñjiṣṭʰaṃ rājanyasya /
Halfvers: 2    
hāridraṃ vaiśyasya /
Halfvers: 3    
hāriṇam aiṇeyaṃ kr̥ṣṇaṃ brāhmaṇasya /
Halfvers: 4    
kr̥ṣṇaṃ ced \anupastīrṇa-āsana-śāyī {upa@str̥̄} \syāt {@as, op.} /
Halfvers: 5    
rauravaṃ rājanyasya /
Halfvers: 6    
basta-ajinaṃ vaiśyasya /
Halfvers: 7-8    
āvikaṃ sārvavarṇikam {f. sarva-varṇa}, kambalaś ca /
Halfvers: 9    
brahma-vr̥ddʰim \iccʰann {@iṣ} ajināny eva \vasīta {@vas} kṣatra-vr̥ddʰim \iccʰan {@iṣ} vastrāṇy eva_ubʰaya-vr̥ddʰim \iccʰann {@iṣ} ubʰayam iti hi brāhmaṇam /
Halfvers: 10    
ajinaṃ tv eva_uttaraṃ \dʰārayet {@dʰr̥, caus.} /
Halfvers: 11    
\anr̥tta-darśī {@dr̥ś} /
Halfvers: 12    
sabʰāḥ samājāṃś ca_agantā {agantr̥} /
Halfvers: 13    
a-janavāda-śīlaḥ /
Halfvers: 14    
rahas-śīlaḥ /
Halfvers: 15    
guror udācāreṣv akartā {akartr̥} svairi-karmāṇi /
Halfvers: 16    
strībʰir \yāvad-artʰa-saṃbʰāṣī {sam@bʰās} /
Halfvers: 17-24    
mr̥duḥ , \śāntaḥ {@śam, adj.}, \dāntaḥ {@dam, adj.}, hrīmān {hrī-mat}, dr̥ḍʰa-dʰr̥tiḥ, aglāṃsnuḥ, akrodʰanaḥ, anasūyuḥ /
Halfvers: 25    
sarvaṃ lābʰam \āharan {ā@hr̥, pp} gurave sāyaṃ prātar amantreṇa* bʰikṣā-caryaṃ \cared {@car}, \bʰikṣamāṇo {@bʰīks, pp.}_ ' anyatra_apapātrebʰyo_ '\abʰiśastāc {abʰi@śas, ppp.} ca / (K amatreṇa)
Halfvers: 26a    
strīṇāṃ \pratyācakṣāṇānāṃ {prati-ā@cakṣ} \samāhito {sam-ā@dʰā, ppp} brahmacārī_\iṣṭaṃ {@yaj, ppp.} \dattaṃ {@dā, ppp.} \hutaṃ {@hu, ppp.} prajāṃ paśūn brahmavarcasam annādyaṃ \vr̥ṅkte {@vr̥j} /
Halfvers: 26b    
tasmād u ha vai brahmacāri-samgʰaṃ \carantaṃ {@car, pp.} na \pratyācakṣīta {prati-ā@caks}_, api ha_eṣv evam-vidʰa evaṃ-vrataḥ \syād {@as, op.} iti hi brāhmaṇam /
Halfvers: 27    
na_anumānena bʰaikṣam uccʰiṣṭaṃ \dr̥ṣṭa-śrutābʰyāṃ {@dr̥ś} {@śru} tu /
Halfvers: 28    
bʰavat-pūrvayā brāhmaṇo \bʰikṣeta {@bʰikṣ} /
Halfvers: 29    
bʰavat-madʰyayā rājanyaḥ /
Halfvers: 30    
bʰavat-antyayā vaiśyaḥ /
Halfvers: 31    
tat \samāhr̥tya {sam-ā@hr̥}_\upanidʰāya {upa-ni@dʰā}_ ācāryāya \prabrūyāt {pra@brū} /
Halfvers: 32    
tena \pradiṣṭaṃ {pra@diś, ppp} \bʰuñjīta {@bʰuj}/
Halfvers: 33    
vipravāse guror ācārya-kulāya /
Halfvers: 34    
tair vipravāse_ 'anyebʰyo_ 'api śrotriyebʰyaḥ /
Halfvers: 35    
na_ātma-prayojanaś \caret {@car} /
Halfvers: 36    
\bʰuktvā {@bʰuj} svayam amatraṃ \prakṣālayīta {pra@kṣal} /
Halfvers: 37    
na ca_\uccʰiṣṭaṃ {ut@siṣ} \kuryāt {@kr̥} /
Halfvers: 38    
aśaktau bʰūmau \nikʰanet {ni@kʰan} /
Halfvers: 39    
apsu \praveśayet {pra@viś} /
Halfvers: 40    
āryāya \paryavadadʰyāt {pari-ava@dʰā} /
Halfvers: 41    
antardʰine śūdrāya /
Halfvers: 42    
\proṣito {pra@vas} bʰaikṣād agnau \kr̥tvā {@kr̥} \bʰuñjīta {@bʰuj} /
Halfvers: 43    
bʰaikṣaṃ haviṣā \saṃstutaṃ {sam@stu} tatra_ācāryo devatā-artʰe /
Halfvers: 44    
āhavanīya-artʰe ca /
Halfvers: 45    
taṃ \bʰojayitvā {@bʰuj} (yad uccʰiṣtaṃ {ut@śiṣ} \prāśñāti {pra@aś})1-1-4-1-/

Verse: 4 
Halfvers: 1    
yad \uccʰiṣṭaṃ {ut@śiṣ} \prāśñāti {pra@aś} /
Halfvers: 2    
havir-uccʰiṣṭam eva tat /
Halfvers: 3    
yad anyāni dravyāṇi yatʰālābʰam \upaharati {upa@hr̥} dakṣiṇā eva tāḥ /
Halfvers: 4    
sa eṣa brahmacāriṇo yajño \nitya-pratataḥ {pra@tan} /
Halfvers: 5    
na ca_asmai \śruti-vipratiṣiddʰam uccʰiṣṭaṃ \dadyāt {@dā} /
Halfvers: 6    
yatʰā kṣāra-lavaṇa-madʰu-māṃsāni_iti /
Halfvers: 7    
etena_anye niyamā \vyākʰyātāḥ {vi-ā@kʰyā} /
Halfvers: 8    
śrutir hi balīyasy ānumānikād ācārāt /
Halfvers: 9    
\dr̥śyate {@dr̥ś} ca_api pravr̥tti-kāraṇam /
Halfvers: 10    
prītir hy \upalabʰyate {upa@labʰ} /
Halfvers: 11    
pitur jyeṣṭʰasya ca bʰrātur \uccʰiṣṭaṃ {ut@śiṣ} \bʰoktavyam {@bʰuj} /
Halfvers: 12    
dʰarma-vipratipattāv \abʰojyam {@bʰuj} /
Halfvers: 13    
sāyaṃ prātar udakumbʰam \āharet {ā@hr̥} /
Halfvers: 14    
sadā_āraṇyād edʰān \āhr̥tya {ā@hr̥}_ adʰo \nidadʰyāt {ni@dʰā} /
Halfvers: 15    
na_\astamite {astam@i} samid-dʰāro \gaccʰet {@gam} /
Halfvers: 16    
agnim \iddʰvā {@indʰ} \parisamūhya {pari-sam@ūh} samidʰa \ādadʰyāt {ā@dʰā} sāyaṃ prātar yatʰā-upadeśam /
Halfvers: 17    
sāyam eva_agni-pūjā_ity eke /
Halfvers: 18    
\samiddʰam {sam@indʰ} agniṃ pāṇinā \parisamūhen {pari-sam@ūh} na samūhanyā /
Halfvers: 19    
prāk tu yātʰākāmī /
Halfvers: 20    
na_agni-udaka-śeṣeṇa vr̥tʰā-karmāṇi \kurvīta {@kr̥}_ \ācāmed {ā@cam} /
Halfvers: 21    
pāṇi-saṃkṣubdʰena {sam@kṣubʰ}_udakena_ \eka-pāṇi-āvarjitena {ā@vr̥j} ca na_\ācāmet {ā@cam} /
Halfvers: 22    
svapnaṃ ca \varjayet {@vr̥j} /
Halfvers: 23    
atʰa_ahar-ahar ācāryaṃ \gopāyed {@gopay} \dʰarma-artʰa-yuktaiḥ {@yuj} karmabʰiḥ /
Halfvers: 24    
sa \guptvā {@gup} \saṃviśan {sam@viś} \brūyād {@brū} dʰarma-gopāyam \ājūgupam {ā@gup} aham iti /
Halfvers: 25    
pramādād ācāryasya buddʰi-pūrvaṃ niyama-atikramaṃ rahasi \bodʰayet {@budʰ} /
Halfvers: 26-27    
anivr̥ttau svayaṃ karmāṇy \ārabʰeta {ā@rabʰ} , \nivartayed {ni@vr̥t} /
Halfvers: 28    
atʰa yaḥ pūrva-uttʰāyī jagʰanya-saṃveśī tam \āhur {@ah} na \svapiti {@svap}_iti /
Halfvers: 29    
sa ya evaṃ \praṇihita-ātmā {pra-ni@dʰā} brahmacāry atra_ eva_asya sarvāṇi karmāṇi pʰalavanty \avāptāni {ava@āp} \bʰavanti {@bʰū,+ ppp} yāny api gr̥hamedʰe /

Chapter: 2 
Verse: 5 
Halfvers: 1    
niyameṣu tapas-śabdaḥ /
Halfvers: 2    
tad-atikrame vidyā-karma \niḥsravati {nir@sru} brahma saha_ apatyād etasmāt /
Halfvers: 3    
kartapatyam* anāyuṣyaṃ ca /(*var. gartapatyam)
Halfvers: 4    
tasmād r̥ṣayo_ 'avareṣu na \jāyante {@jan} niyama-atikramāt /
Halfvers: 5-6    
śruta-r̥ṣayas tu \bʰavanti {@bʰū} kecit karma-pʰala-śeṣeṇa punaḥ-saṃbʰave , yatʰā śvetaketuḥ /
Halfvers: 7    
yat kiṃ ca \samāhito {sam-ā@dʰā} brahma py {apy} ācāryād \upayuṅkte {upa@yuj} brahmavad eva tasmin pʰalaṃ \bʰavati {@bʰū} /
Halfvers: 8    
atʰa_u yat kiñ ca manasā vācā cakṣuṣā \saṅkalpan {sam@kl̥p}* \dʰyāyaty {@dʰyai} \āha {@ah}_ \abʰivipaśyati {abʰi-vi@paś} tatʰā_eva tad \bʰavati_ity {@bʰū} \upadiśanti {upa@diś} / (K saṅkalpayan)
Halfvers: 9    
\guru-prasādanīyāni {pra@sad} karmāṇi svastyayanam adʰyayana-saṃvr̥ttir iti /
Halfvers: 10    
ato_ 'anyāni \nivartante {ni@vr̥t} brahmacāriṇaḥ karmāṇi /
Halfvers: 11    
svādʰyāya-dʰr̥g dʰarma-rucis tapsvy r̥jur* mr̥duḥ \sidʰyati {@sidʰ} brahmacārī / (K ajur)
Halfvers: 12    
sadā mahāntam apara-rātram \uttʰāya {ut@stʰā} guros \tiṣṭʰan {@stʰā} prātar-abʰivādam* \abʰivādayīta {abʰi@vad}_asāv ahaṃ bʰo iti / (K abʰivādanam)
Halfvers: 13    
samāna-grāme ca \vasatām {@vas, pp} anyeṣām api vr̥ddʰatarāṇāṃ prāk prātar-āśāt /
Halfvers: 14    
\proṣya {pra@vas} ca samāgame /
Halfvers: 15    
svargam āyuś ca_\īpsan {@āp, des-} /
Halfvers: 16    
dakṣiṇam bāhuṃ śrotra-samaṃ \prasārya {pra@sr̥} brāhmaṇo_ '\abʰivādayīta {abʰi@vad}_uraḥ-samaṃ rājanyo madʰya-samaṃ vaiśyo nīcaiḥ śūdraḥ prañjalim /
Halfvers: 17    
plāvanaṃ ca nāmno_ 'abʰivādana-pratyabʰivādane ca pūrveṣāṃ varṇānām /
Halfvers: 18    
\udite {ut@i} tv āditya ācāryeṇa \sametya {sam@i}_ upasaṅgrahaṇam /
Halfvers: 19    
sadā_eva_abʰivādanam /
Halfvers: 20    
\upasaṃgrāhya {upa-sam@grah} ācārya ity eke /
Halfvers: 21    
dakṣiṇena pāṇinā daksiṇaṃ pādam adʰastād abʰy \adʰimr̥śya {abʰi@mr̥ś} sa-kuṣṭʰikam \upasaṃgr̥hṇīyāt {upa-sam@grah} /
Halfvers: 22    
ubʰābʰyām eva_ubʰāv \abʰipīḍayata {abʰi@pīḍ} \upasaṃgrāhyāv {upa-sam@grah} ity eke /
Halfvers: 23    
sarva-ahṇaṃ \su-yukto {@yuj}_ 'adʰyayanād anantaro_ 'adʰyāye /
Halfvers: 24    
tatʰā guru-karmasu /
Halfvers: 25    
manasā ca_anadʰyāye /
Halfvers: 26    
\āhūta-adʰyāyī {ā@hve} ca \syāt {@as} /

Verse: 6 
Halfvers: 1    
sadā niśāyāṃ guruṃ \saṃveśayet {sam@viś} tasya pādau \prakṣālya {pra@kṣal} \saṃvāhya {sam@vah} /
Halfvers: 2    
\anujñātaḥ {anu@jñā} \saṃviśet {sam@viś} /
Halfvers: 3    
na ca_enam \abʰiprasārayīta {abʰi-pra@sr̥} /
Halfvers: 4    
na kʰaṭvāyāṃ sato_ 'abʰiprasāraṇam \asti {@as}_ity eke /
Halfvers: 5    
na ca_asya sakāśe \saṃviṣṭo {sam@viś} \bʰāṣet {@bʰāṣ} /
Halfvers: 6-7    
\abʰibʰāṣitas {abʰi@bʰāṣ} tv \āsīnaḥ {@ās} \pratibrūyāt {prati@brū} , \anūttʰāya {anu-ut@stʰā} \tiṣṭʰantam {@stʰā} /
Halfvers: 8-9    
\gaccʰantam {@gam} \anugaccʰet {anu@gam} , \dʰāvantam {@dʰāv} \anudʰāvet {anu@dʰāv} /
Halfvers: 10    
na \sa-upānah-veṣṭitaśirā {@veṣṭ} \avahita-pāṇir {ava@dʰā} _\āsīdet {ā@sad} /
Halfvers: 11    
adʰvā_\āpannas {ā@pad} tu \karma-yukto {@yuj} _ \āsīdet {ā@sad} /
Halfvers: 12    
na ced \upasīdet {upa@sad} /
Halfvers: 13    
devam iva_ācāryam \upāsīta {upa@ās}_ \avikatʰayann {vi@katʰay} avimanā vācaṃ \śuśrūṣamāṇo {@śru, des-}_ ' asya /
Halfvers: 14    
\anupastʰa-kr̥taḥ {upastʰa@kr̥} /
Halfvers: 15-17    
\anuvāti {anu@vā}* \vītaḥ {vi@i}, \apratiṣṭabdʰaḥ {prati@stabʰ} pāṇinā , \anapaśrito {apa@śri}_ 'anyatra / (K anuvāti vāte)
Halfvers: 18    
yajñopavītī dvi-vastraḥ /
Halfvers: 19    
\adʰo-nivītas {ni@vye} tv eka-vastraḥ /
Halfvers: 20    
abʰimukʰo_ 'anabʰimukʰam /
Halfvers: 21    
anāsanno_ 'anatidūre* / (K anatidūre ca)
Halfvers: 22    
\yāvad-āsīno {@ās} bāhubʰyām \prāpnuyāt {pra@āp} /
Halfvers: 23    
aprati-vātam /
Halfvers: 24-25    
eka-adʰyāyī dakṣiṇaṃ bāhuṃ praty \upasīdet {upa@sad} , yatʰā-avakāśaṃ bahavaḥ /
Halfvers: 26    
\tiṣṭʰati {@stʰā} ca na_\āsīta {@ās}_ \anāsana-yoga-vihite {vi@dʰā} /
Halfvers: 27    
\āsīne {@ās} ca na \saṃviśet {sam@viś} /
Halfvers: 28    
\ceṣṭati {@ceṣṭ} ca \cikīrṣan {@kr̥, des-}_tac-cʰakti-viṣaye /
Halfvers: 29    
na ca_asya sakāśe_ 'anvak-stʰāninam* \upasaṃgr̥hṇīyāt {upa-sam@grah} / (K ---stʰānina)
Halfvers: 30    
gotreṇa \kīrtayet {@kīrtay} /
Halfvers: 31    
na ca_enaṃ praty \uttiṣṭʰed {ut@stʰā} \anūttiṣṭʰed {anu-ut@stʰā}* / (K anuttiṣṭʰed)
Halfvers: 32    
api cet tasya guruḥ \syāt {@as} / (31+32 = K 31)
Halfvers: 33    
deśāt tv āsanāc ca \saṃsarpet {sam@sr̥p} / (= K 32)
Halfvers: 34    
nāmnā tad-antevāsinaṃ gurum apy ātmana ity eke / (= K 33)
Halfvers: 35    
yasmiṃs tv anācāryasaṃbandʰād gauravaṃ vr̥ttis tasminn anvak-stʰānīye_ 'apy ācāryasya / (= K 34)
Halfvers: 36-37    
\bʰuktvā {@bʰuj} ca_asya sakāśe na_ \anūttʰāya {anu-ut@stʰā}_uccʰiṣṭaṃ \prayaccʰet {pra@yam} , \ācāmed {ā@cam} / (= K 35_36)
Halfvers: 38    
kiṃ \karavāṇi {@kr̥}_ity āmantrya (uttiṣṭʰet tūṣṇīṃ 1-2-7-1) / (= K 37)

Verse: 7 
Halfvers: 1    
\uttiṣṭʰet {ut@stʰā} tūṣṇīṃ /
Halfvers: 2    
na_\apaparyāvarteta {apa-pari-ā@vr̥t} guroḥ \pradakṣiṇīkr̥tya {pradakṣiṇī@kr̥}_\apeyāt {apa@i} /
Halfvers: 3    
na \prekṣeta {pra@īkṣ} nagnāṃ striyam /
Halfvers: 4    
oṣadʰi-vanaspatīnām \āccʰidya {ā@cʰid} na_ \upajigʰret {upa@gʰrā} /
Halfvers: 5    
upānahau cʰatraṃ yānam iti ca \varjayet {@vr̥j} /
Halfvers: 6    
na \smayeta {@smi}* /
Halfvers: 7    
yadi \smayeta {@smi}_\apigr̥hya {api@grah} \smayeta {@smi}_iti hi brāhmaṇam /
Halfvers: 8    
na_\upajigʰret {upa@gʰrā} striyaṃ mukʰena /
Halfvers: 9    
na hr̥dayena prārtʰayet {pra@artʰ} /
Halfvers: 10    
na_akāraṇād \upaspr̥śet {upa@spr̥ś} /
Halfvers: 11    
rajasvalo rakta-dan satya-vādī \syād {@as} iti hi brāhmaṇam /
Halfvers: 12    
yāṃ vidyāṃ \kurute {@kr̥} gurau te_ 'apy asya_ācāryā ye tasyāṃ guror vaṃśyāḥ /
Halfvers: 13    
yān anyān \paśyato {@paś}_ 'asya_ \upasaṃgr̥hṇīyāt {upa-sam@grah} tadā tv ete_ upasaṃgrāhyāḥ /
Halfvers: 14    
guru-samavāye bʰikṣāyām \utpannāyāṃ {ut@pad} yam \anubaddʰas {anu@bandʰ} tad-adʰīnā bʰikṣā /
Halfvers: 15-17    
\samāvr̥tto {sam-ā@vr̥t} mātre \dadyāt {@dā} , mātā bʰartāraṃ \gamayet {@gam} , bʰartā gurum /
Halfvers: 18    
dʰarmakr̥tyeṣu _\upayojayet {upa@yuj} /
Halfvers: 19    
\kr̥tvā {@kr̥} vidyāṃ yāvatīṃ \śaknuyād {@śak} veda-dakṣiṇām \āhared {ā@hr̥} dʰarmato yatʰā-śakti /
Halfvers: 20    
viṣama-gate tv ācārya ugrataḥ śūdrato _\āharet {ā@hr̥}
Halfvers: 21    
sarvadā śūdrata ugrato _ācārya-artʰasya_āharaṇaṃ dʰārmyam* ity eke / (K dʰarmyam)
Halfvers: 22    
\datvā {@dā} ca na_\anukatʰayet {anu@katʰay} /
Halfvers: 23    
\kr̥tvā {@kr̥} ca na_\anusmaret {anu@smr̥} /
Halfvers: 24    
ātma-praśaṃsāṃ para-garhām iti ca \varjayet {@vr̥j} /
Halfvers: 25    
\preṣitas {pra@iṣ} tad* eva \pratipadyeta {prati@pad} / (K tadā)
Halfvers: 26    
śāstuś ca_anāgamād vr̥ttir anyatra /
Halfvers: 27    
anyatra_upasaṃgrahaṇād uccʰiṣṭa-aśanāc ca_ācāryavad ācārya-dāre vr̥ttiḥ /
Halfvers: 28    
tatʰā \samādiṣṭe {sam-ā@diś}_ '\adʰyāpayati {adʰi@i} /
Halfvers: 29    
vr̥ddʰatare ca sa-brahmacāriṇi /
Halfvers: 30    
uccʰiṣṭa-aśana-varjam ācāryavad ācāryaputre vr̥ttiḥ /
Halfvers: 31    
\samāvr̥ttasya {sam-ā@vr̥t}_apy etad eva sāmayācārikam {f. samaya-ācāra} eteṣu /

Verse: 8 
Halfvers: 1    
yatʰā brahmacāriṇo vr̥ttam /
Halfvers: 2    
\mālya-ālipta-mukʰa {ā@lip} \upalipta-keśa-śmaśrur {upa@lip} \akto {@añj}_ '\abʰyakto {abʰi@añj} veṣṭity-upaveṣṭitī kāñcuky upānahī pādukī /
Halfvers: 3    
udācāreṣu ca_asya_etāni na \kuryāt {@kr̥} \kārayed /
Halfvers: 4    
svairi-karmasu ca /
Halfvers: 5    
yatʰā danta-prakṣālana-utsādana-avalekʰanāni_iti /
Halfvers: 6    
tad-dravyāṇāṃ ca na \katʰayed {@katʰay} ātma-saṃyogena_ ācāryaḥ /
Halfvers: 7    
\snātas {@snā} tu kāle yatʰāvidʰy \abʰihr̥tam {abʰi@hr̥} \āhūto {ā@hve}_ '\abʰyeto {abʰi@i} na \pratisaṃhared {prati-sam@hr̥} ity eke /
Halfvers: 8-10    
uccaistarāṃ na_\āsīta {@ās} , tatʰā bahu-pāde , sarvataḥ \pratiṣṭʰite {prati@stʰā} /
Halfvers: 11    
śayyā-āsane ca_\ācarite {ā@car} na_\āviśet {ā@viś} /
Halfvers: 12    
yānam \ukto {@vac}_ 'adʰvany \anvārohet {anu-ā@ruh} /
Halfvers: 13    
sabʰā-nikaṣa-kaṭa-svastarāṃś ca /
Halfvers: 14    
na_anabʰibʰāṣito gurum \abʰibʰāṣeta {abʰi@bʰāṣ} priyād anyat /
Halfvers: 15    
vyupatoda-vyupajāva*-vyabʰihāsa-udāmantraṇa-nāmadʰeya-grahaṇa-pr eṣaṇāni_iti guror \varjayet {@vr̥j} / (K ---vyupajāpa---)
Halfvers: 16    
āpady artʰaṃ \jñāpayet {@jñā} /
Halfvers: 17    
saha \vasan {@vas} sāyaṃ prātar \anāhūto {ā@hve} guruṃ darśana-artʰo \gaccʰet {@gam} /
Halfvers: 18    
\viproṣya {vi-pra@vas} ca tad ahar eva \paśyet {@paś} /
Halfvers: 19-20    
ācārya-prācārya-saṃnipāte prācāryāya_ upasaṃgr̥hya_\upasaṃjigʰr̥kṣed {upa-sam@grah, des-} ācāryam , \pratiṣedʰed {prati@sidʰ} itaraḥ /
Halfvers: 21    
\lupyate {@lup} pūjā ca_asya sakāśe /
Halfvers: 22    
muhūṃś ca_ācārya-kulaṃ darśana-artʰo \gaccʰed {@gam} yatʰāśakty adʰihastyam \ādāya {ā@dā}_api danta-prakṣālanāni_iti / (K inserts 8.23 mātaraṃ pitaram ācaryam agnīṃś ca gr̥hāṇi ca rikta-pāṇir na_\upagacʰhed {upa@gam} rājānaṃ cen na śrutam iti /)
Halfvers: 23    
tasmin guror vr̥ttiḥ / (= K 24)
Halfvers: 24    
putram iva_enam \anukāṅkṣan {anu@kaṅkṣ} sarva-dʰarmeṣv \anapaccʰādayamānaḥ {apa@cʰad} \su-yukto {@yuj} vidyāṃ \grāhayet {@grah} / (= K 25)
Halfvers: 25    
na ca_enam adʰyayana-vigʰnena_ātma-artʰeṣu_ \uparundʰyād {upa@rudʰ} anāpatsu / (= K 26)
Halfvers: 26    
antevāsy-anantevāsī bʰavati \vinihita-ātmā {vi-ni@dʰā} gurāv-anaipuṇam \āpadyamānaḥ {ā@pad} / (= K 27)
Halfvers: 27    
ācāryo_ 'apy anācāryo \bʰavati {@bʰū} \śrutāt {@śru} \pariharamāṇaḥ {pari@hr̥} / (= K 28)
Halfvers: 28    
aparādʰeṣu ca_enaṃ* satatam \upālabʰeta {upa-ā@labʰ} / (= K 29) {*ed- cenaṃ ! }
Halfvers: 29    
abʰitrāsa upavāsa udaka-upasparśanam adarśanam iti daṇḍā yatʰāmātram ā nivr̥tteḥ / (= K 30)
Halfvers: 30    
\nivr̥ttaṃ {ni@vr̥t} \carita-brahmacaryam {@car} anyebʰyo dʰarmebʰyo_ 'anantaro \bʰava {@bʰū}_ity \atisr̥jet {ati@sr̥j} / (= K 31)

Chapter: 3 
Verse: 9 
Halfvers: 1    
śrāvaṇyāṃ paurṇamāsyām adʰyāyam \upākr̥tya {upa-ā@kr̥} māsaṃ pradoṣe na_\adʰīyīta {adʰi@i} /
Halfvers: 2    
taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ \viramet {vi@ram} /
Halfvers: 3    
ardʰapañcamāṃś caturo māsān ity eke /
Halfvers: 4    
nigameṣv adʰyayanaṃ \varjayet {@vr̥j} /
Halfvers: 5    
ānaḍuhena śakr̥t-piṇḍena_\upalipte {upa@lip}_ ' \adʰīyīta {adʰi@i} /
Halfvers: 6    
śmaśāne sarvataḥ śamyā-prāsāt /
Halfvers: 7    
grāmeṇa_\adʰyavasite {adʰi-ava@so} kṣetreṇa na_ anadʰyāyaḥ /
Halfvers: 8    
\jñāyamāne {@jñā} tu tasminn eva deśe na_\adʰīyīta {adʰi@i} /
Halfvers: 9    
śmaśānavac_śūdra-patitau /
Halfvers: 10    
samāna-agāra ity eke /
Halfvers: 11    
śūdrāyāṃ tu prekṣaṇa-pratiprekṣaṇayor eva_anadʰyāyaḥ /
Halfvers: 12    
tatʰā_anyasyāṃ striyāṃ \varṇa-vyatikrāntāyāṃ {vi-ati@kram} maitʰune /
Halfvers: 13    
brahma_\adʰyeṣyamāṇo {adʰi@i} malavad-vāsasā_\iccʰan {@iṣ} \saṃbʰāṣituṃ {sam@bʰāṣ} brāhmaṇena saṃbʰāṣya tayā saṃbʰāṣeta / saṃbʰāṣya tu brāhmaṇena_eva saṃbʰāṣya_\adʰīyīta {adʰi@i} / evaṃ tasyāḥ prajā-niḥśreyasam //
Halfvers: 14    
antaḥ-śavam /
Halfvers: 15    
antaś-cāṇḍālam /
Halfvers: 16    
\abʰinirhr̥tānāṃ {abʰi-nir@hr̥}* tu sīmny anadʰyāyaḥ / (K abʰinissr̥tānāṃ, in variant abʰinirhr̥tānāṃ)
Halfvers: 17    
saṃdarśane ca_araṇye /
Halfvers: 18    
tad ahar \āgateṣu {ā@gam} ca grāmaṃ bāhyeṣu /
Halfvers: 19    
api satsu /
Halfvers: 20    
saṃdʰāvanu-stanite rātrim /
Halfvers: 21    
svapna-paryāntaṃ vidyuti /
Halfvers: 22    
upavyuṣaṃ yāvatā kr̥ṣṇāṃ rohiṇīm iti śamyā-prāsād \vijānīyād {vi@jñā} etasmin kāle \vidyotamāne {vi@dyut} sa-pradoṣam ahar anadʰyāyaḥ /
Halfvers: 23    
dahre_ 'apararātre stanayitnunā /
Halfvers: 24    
ūrdʰvam ardʰarātrād ity eke /
Halfvers: 25    
gavāṃ ca_avarodʰe /
Halfvers: 26    
\vadʰyānāṃ {@vadʰ} ca yāvatā \hanyante {@han} /
Halfvers: 27    
\pr̥ṣṭʰa-ārūḍʰaḥ {ā@ruh} paśūnāṃ na_\adʰīyīta {adʰi@i} /
Halfvers: 28    
ahorātrāv amāvāsyāsu /

Verse: 10 
Halfvers: 1    
cāturmāsīṣu ca /
Halfvers: 2    
vairamaṇo guruṣv aṣṭākya aupākaraṇa iti try-ahāḥ /
Halfvers: 3    
tatʰā saṃbandʰeṣu jñātiṣu /
Halfvers: 4    
mātari pitary ācārya iti dvādaśa-ahāḥ /
Halfvers: 5    
teṣu ca_udaka-upasparśanaṃ tāvantaṃ kālam /
Halfvers: 6    
anubʰāvināṃ ca parivāpanam /
Halfvers: 7    
na \samāvr̥ttā {sam-ā@vr̥t} \vaperann {@vap} anyatra vihārād ity eke /
Halfvers: 8    
atʰa_api brāhmaṇam, rikto eṣo_ '\anapihito {api@dʰā} yan muṇḍas tasya_etad apidʰānaṃ yac_śikʰā_iti /
Halfvers: 9    
satreṣu tu vacanād vapanaṃ śikʰāyāḥ /
Halfvers: 10    
ācārye trīn ahorātrān ity eke /
Halfvers: 11    
śrotriya-saṃstʰāyām aparisaṃvatsarāyām ekām /
Halfvers: 12    
sa-brahmacāriṇi_ity eke /
Halfvers: 13    
śrotriya-abʰyāgame_ '\adʰijigāṃsamāno {adʰi@gam, des-}_ ' \adʰīyāno {adʰi@i} _/\anujñāpya {anu@jñā}_\adʰīyīta /
Halfvers: 14    
\adʰyāpayed {adʰi@i} /
Halfvers: 15    
guru-saṃnidʰau ca_\adʰīhi {adʰi@i} bʰo ity \uktvā {@vac}_ \adʰīyīta /
Halfvers: 16    
\adʰyāpayed {adʰi@i} /
Halfvers: 17    
ubʰayata upasaṃgrahaṇam \adʰijigāṃsamānasya {adʰi@gam, des-}_\adʰītya {adʰi@i} ca /
Halfvers: 18    
\adʰīyāneṣu {adʰi@i} yatra_anyo \vyaveyād {vi-ava@i} etam eva śabdam utsr̥jya_\adʰīyīta {ut@sr̥j} /
Halfvers: 19    
śva-gardabʰa-nādāḥ salāvr̥ky-ekasr̥ka-ulūka-śabdāḥ sarve vāditra-śabdā rodana-gīta-sāma-śabdāś ca /
Halfvers: 20    
śākʰāntare ca sāmnām anadʰyāyaḥ /
Halfvers: 21    
sarveṣu ca śabda-karmasu yatra \saṃsr̥jyeran {sam@srj} /
Halfvers: 22    
\cʰardayitvā {@cʰard} svapna-antam /
Halfvers: 23    
sarpir \prāśya {pra@aś} /
Halfvers: 24    
pūtī-gandʰaḥ* / (K pūti---)
Halfvers: 25    
śuktaṃ ca_\ātma-saṃyuktam {sam@yuj} /
Halfvers: 26    
pradoṣe ca \bʰuktvā {@bʰuj}* / (K adds na_adʰīyīta)
Halfvers: 27    
prodakayoś ca pāṇyoḥ /
Halfvers: 28    
\preta-saṃkl̥ptaṃ {sam@kl̥p} ca_annaṃ \bʰuktvā {@bʰuj} sa-pradoṣam ahar anadʰyāyaḥ /
Halfvers: 29    
ā ca vipākāt /
Halfvers: 30    
aśrāddʰena tu \paryavadadʰyāt {pari-ava@dʰā} /

Verse: 11 
Halfvers: 1    
kāṇḍa-upākaraṇe ca_amātr̥kasya /
Halfvers: 2    
kāṇḍasamāpane ca_apitr̥kasya /
Halfvers: 3    
manuṣya-prakr̥tīnāṃ ca devānāṃ yajñe \bʰuktvā {@bʰuj}_ ity eke //
Halfvers: 4    
\paryuṣitais {pari@vas} taṇḍulair āma-māṃsena ca na_ anadʰyāyāḥ* / (K anadʰyāyaḥ)
Halfvers: 5    
tatʰā_oṣadʰi-vanaspati-mūla-pʰalaiḥ /
Halfvers: 6    
yat kāṇḍam \upākurvīta {upa-ā@kr̥} yasya ca_anuvākyaṃ \kurvīta {@kr̥} na tat tad ahar \adʰīyīta {adʰi@i} /
Halfvers: 7    
upākaraṇa-samāpanayoś ca pārāyaṇasya tāṃ vidyām /
Halfvers: 8    
vāyur gʰoṣavān bʰūmau tr̥ṇa saṃvāho \varṣati {@vr̥ṣ} yatra dʰārāḥ \pravahet /
Halfvers: 9    
grāma-āraṇyayoś ca sandʰau /
Halfvers: 10    
mahāpatʰe ca /
Halfvers: 11    
\viproṣya {vi-pra@uṣ} ca samadʰyayanaṃ tad ahaḥ / (9+10+11 = K 9)
Halfvers: 12    
svairi-karmasu ca / (= K 10)
Halfvers: 13    
yatʰā pāda*1-prakṣālana-utsādanā-anulepanāṇi*2_iti / (= K 11, 1: hasta, 2: anulekʰaṇāni)
Halfvers: 14    
tāvantaṃ kālaṃ na_\adʰīyīta {adʰi@i}_ \adʰyāpayed {adʰi@āp} / (= K 12)
Halfvers: 15    
sandʰyoḥ / (= K 13)
Halfvers: 16    
tatʰā vr̥kṣam \ārūḍʰaḥ {ā@ruh} /
Halfvers: 17    
apsu ca_\avagāḍʰaḥ {ava@gāh} /
Halfvers: 18    
naktaṃ ca_\apāvr̥te {apa-ā@vr̥} / (16+17+18 = K 14 tatʰā vr̥kṣam ārūḍʰo_ 'apsu ca_avagāḍʰo naktaṃ ca_apāvr̥te)
Halfvers: 19    
divā ca_\apihite / (= K 15, pihite instead of apihite)
Halfvers: 20    
\avihitam anuvāka-adʰyayanam āṣāḍʰa-vāsantikayoḥ / (= K 16)
Halfvers: 21    
nitya-praśnasya ca_avidʰinā / (= K 17)
Halfvers: 22    
tasya vidʰiḥ / (= K 18)
Halfvers: 23    
\akr̥ta-prātarāśa udaka-antaṃ \gatvā \prayataḥ śucau deśe_ '\adʰīyīta yatʰā-adʰyāyam \utsr̥jan vācā / (= K 19)
Halfvers: 24    
manasā ca_anadʰyāye / (= K 20)
Halfvers: 25    
vidyuti ca_abʰyagrāyāṃ stanayitnāv aprāyatye preta-anne nīhāre ca mānasaṃ \paricakṣate / (= K 21)
Halfvers: 26    
śrāddʰa-bʰojana eva_eke / (= K 22)
Halfvers: 27    
vidyut-stanayitnur vr̥ṣṭiś ca_apartau yatra \saṃnipateyus try-aham anadʰyāyaḥ / (= K 23)
Halfvers: 28    
yāvad bʰūmir vyudakā_ity eke / (= K 24)
Halfvers: 29    
ekena dvābʰyāṃ _eteṣām ā-kālam / (= K 25)
Halfvers: 30    
sūryā-candramasor grahaṇe bʰūmi-cale_ 'apasvāna ulkāyām agny-utpāte ca sarvāsāṃ vidyānāṃ sārvakālikam ā-kālam / (= K 26)
Halfvers: 31    
abʰraṃ ca_apartau sūryā-candramasoḥ pariveṣa indradʰanuḥ pratisūrya-matsyaś ca vāte pūtī-gandʰe*1 nīhāre ca sarveṣv eteṣu tāvantaṃ*2 kālam / (= K 27, 1: pūti---, 2: tāvat)
Halfvers: 32    
muhūrtaṃ \virate vāte / (= K 28)
Halfvers: 33    
salāvr̥kyām ekasr̥ka iti svapna-paryāntam / (= K 29, ---paryantam instead of ---paryāntam)
Halfvers: 34    
naktaṃ ca_araṇye_ 'anagnāv ahiraṇye / (= K 30)
Halfvers: 35    
\ananūktaṃ ca_apartau cʰandaso na_\adʰīyīta / (= K 31)
Halfvers: 36    
pradoṣe ca / (= K 32)
Halfvers: 37    
sārvakālikam \āmnātam / (= K 33)
Halfvers: 38    
\yatʰā-uktam anyad ataḥ pariṣatsu / (= K 34)

Chapter: 4 
Verse: 12 
Halfvers: 1    
tapaḥ svādʰyāya iti brāhmaṇam /
Halfvers: 2    
tatra \śrūyate / sa yadi \tiṣṭʰann \āsīnaḥ \śayāno svādʰyāyam \adʰīte tapa eva tat \tapyate tapo hi svādʰyāya iti /
Halfvers: 3    
atʰa_api vājasaneyi-brāhmaṇam / brahma-yajño ha eṣa yat svādʰyāyas tasya_ete vaṣaṭ-kārā* yat \stanayati yad vidyotate yad \avaspʰūrjati yad vāto \vāyati / tasmāt \stanayati \vidyotamāne_ 'avaspʰūrjati vāte \vāyaty \adʰīyīta_eva vaṣaṭ-kārāṇām accʰambaṭkārāya_iti / {*ed- vaṣakārā}
Halfvers: 4    
tasya śākʰā-antare vākya-samāptiḥ /
Halfvers: 5    
atʰa yadi vāto*1 vā*1 \vāyāt \stanayed \vidyoteta _ \avaspʰūrjed _ekāṃ _r̥cam ekaṃ yajur ekaṃ sāma_ \abʰivyāhared bʰūr bʰuvaḥ suvaḥ satyaṃ tapaḥ śraddʰāyāṃ \juhomi_ iti _etat / teno ha_eva*2_asya_etad ahaḥ svādʰyāya \upātto \bʰavati / (K 1: vāto instead of vāto , 2: tena_ūha_eva instead of teno ha_ eva)
Halfvers: 6    
evaṃ saty ārya-samayena_\avipratiṣiddʰam /
Halfvers: 7    
adʰyāya-anadʰyāyaṃ hy \upadiśanti / tad anartʰakaṃ \syād vājasaneyi-brāhmaṇaṃ ced \avekṣeta /
Halfvers: 8    
ārya-samayo hy agr̥hyamāna-kāraṇaḥ /
Halfvers: 9    
vidyāṃ praty anadʰyāyaḥ \śrūyate na karma-yoge mantrāṇām /
Halfvers: 10    
brāhmaṇa-\uktā vidʰayas teṣām \utsannāḥ pāṭʰāḥ prayogād \anumīyante /
Halfvers: 11    
yatra tu prīti-upalabdʰitaḥ pravr̥ttir na tatra śāstram \asti /
Halfvers: 12    
tad \anuvartamāno narakāya \rādʰyati /
Halfvers: 13    
atʰa brāhmaṇa-\uktā vidʰayaḥ /
Halfvers: 14    
teṣāṃ mahā-yajñā mahā-sattrāṇi_iti saṃstutiḥ /
Halfvers: 15    
ahar ahar bʰūta-balir manuṣyebʰyo yatʰā-śakti dānam /

Verse: 13 
Halfvers: 1    
devebʰyaḥ svāhā-kāra ā kāṣṭʰāt, pitr̥bʰyaḥ svadʰā-kāra ā_uda-pātrāt svādʰyāya iti /
Halfvers: 2-3    
pūjā varṇa-jyāyasāṃ \kāryā , vr̥ddʰatarāṇāṃ ca /
Halfvers: 4    
\hr̥ṣṭo \darpati \dr̥pto dʰarmam \atikrāmati dʰarma-atikrame kʰalu punar narakaḥ /
Halfvers: 5    
na \samāvr̥tte samādeśo \vidyate /
Halfvers: 6    
oṃ-kāraḥ svarga-dvāraṃ tasmād brahma_\adʰyeṣyamāṇa etad-ādi \pratipadyeta /
Halfvers: 7    
vikatʰāṃ ca_anyāṃ \kr̥tvā_evaṃ laukikyā vācā \vyāvartate brahma/
Halfvers: 8    
yajñeṣu ca_etad-ādayaḥ prasavāḥ/
Halfvers: 9    
loke ca bʰūti-karmasv etad-ādīny eva vākyāni \syur yatʰā puṇya-ahaṃ svasti-r̥ddʰim iti /
Halfvers: 10    
na_asamayena kr̥ccʰraṃ \kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti \parihāpya /
Halfvers: 11    
avicikitsā yāvad brahma \nigantavyam iti hārītaḥ /
Halfvers: 12    
na bahir-vede gatir \vidyate /
Halfvers: 13    
\samādiṣṭam \adʰyāpayantaṃ yāvad adʰyayanam \upasaṃgr̥hṇīyāt /
Halfvers: 14    
nityam \arhantam ity eke /
Halfvers: 15    
na gatir \vidyate /
Halfvers: 16    
vr̥ddʰānāṃ tu /
Halfvers: 17    
brahmaṇi mitʰo viniyoge na gatir \vidyate /
Halfvers: 18    
brahma \vardʰata ity \upadiśanti /
Halfvers: 19    
niveśe \vr̥tte saṃvatsare saṃvatsare dvau dvau māsau \samāhita ācārya-kule \vased bʰūyaḥ \śrutam* \iccʰann iti śvetaketuḥ /
Halfvers: 20    
etena hy ahaṃ yogena bʰūyaḥ pūrvasmāt kālāt_śrutam \akurvi_iti / (K śrutim)
Halfvers: 21    
tat_śāstrair \vipratiṣiddʰam /
Halfvers: 22    
niveśe hi \vr̥tte naiyamikāni \śrūyante /

Verse: 14 
Halfvers: 1    
agnihotram atitʰayaḥ /
Halfvers: 2    
yac ca_anyad evaṃ \yuktam / (1+2 = K 1)
Halfvers: 3    
adʰyayana-artʰena yaṃ \codayen na ca_enaṃ \pratyācakṣīta / (= K 2)
Halfvers: 4    
na ca_asmin doṣaṃ \paśyet / (= K 3)
Halfvers: 5    
yad-r̥ccʰāyām \asaṃvr̥ttau gatir eva tasmin / (= K 4)
Halfvers: 6    
mātari pitary ācāryavat_śuśrūṣā / (= K 5)
Halfvers: 7    
samāvr̥ttena sarve gurava \upasaṃgrāhyāḥ / (= K 6)
Halfvers: 8    
\proṣya ca samāgame / (= K 7)
Halfvers: 9    
bʰrātr̥ṣu bʰaginīṣu ca yatʰā-pūrvam upasaṃgrahaṇam / (= K 8)
Halfvers: 10    
nityā ca pūjā yatʰā-upadeśam / (= K 9)
Halfvers: 11    
r̥tvik-śvaśura-pitr̥vya-mātulān avara-vayasaḥ \pratyuttʰāya_\abʰivadet / (= K 10)
Halfvers: 12    
tūṣṇīṃ _\upasaṃgr̥hṇīyāt / (= K 11)
Halfvers: 13    
{ś} daśa-varṣaṃ paura-sakʰyaṃ pañca-varṣaṃ tu cāraṇam / tri-varṣa-pūrvaḥ śrotriyaḥ abʰivādanam \arhati //(= K 12)
Halfvers: 14    
\jñāyamāne vayo-viśeṣe vr̥ddʰatarāya_\abʰivādyam / (= K 13)
Halfvers: 15    
viṣama-gatāya_agurave na_\abʰivādyam / (= K 14)
Halfvers: 16    
\anvāruhya _abʰivādayīta / (= K 15)
Halfvers: 17    
sarvatra tu \pratyuttʰāya_abʰivādanam / (= K 16)
Halfvers: 18    
\aprayatena na_\abʰivādyam /
Halfvers: 19    
tatʰā_aprayatāya /
Halfvers: 20    
aprayataś ca na \pratyabʰivadet / (18+19+20 = K 17)
Halfvers: 21    
pati-vayasaḥ striyaḥ / (= K 18)
Halfvers: 22    
na sa-upānah-\veṣṭita-śirā \avahita-pāṇir _ \abʰivādayīta / (= K 19)
Halfvers: 23    
sarva-nāmnā striyo rājanya-vaiśyau ca na nāmnā / (= K 20)
Halfvers: 24    
mātaram ācārya-dāraṃ ca_ity eke / (= K 21)
Halfvers: 25    
{ś} daśa-varṣaś ca brāhmaṇaḥ śata-varṣaś ca kṣatriyaḥ / pitā-putrau sma tau \viddʰi tayos tu brāhmaṇaḥ pitā //(= K 22)
Halfvers: 26    
kuśalam avara-vayasaṃ vayasyaṃ \pr̥ccʰet / (= K 23)
Halfvers: 27    
anāmayaṃ kṣatriyam / (= K 24)
Halfvers: 28    
\anaṣṭaṃ vaiśyam / (= K 25)
Halfvers: 29    
ārogyaṃ śūdram / (= K 26)
Halfvers: 30    
na_asaṃbʰāṣya śrotriyaṃ \vyativrajet / (= K 27)
Halfvers: 31    
araṇye ca striyam / (= K 28)

Chapter: 5 
Verse: 15 
Halfvers: 1    
upāsane gurūṇāṃ vr̥ddʰānām atitʰīnāṃ home \japya-karmaṇi bʰojana ācamane svādʰyāye ca yajñopavītī \syāt /
Halfvers: 2    
\bʰūmi-gatāsv apsv \ācamya \prayato \bʰavati /
Halfvers: 3    
yaṃ \prayata \ācāmayet /
Halfvers: 4    
na varṣa-dʰārāsv \ācāmet /
Halfvers: 5    
tatʰā pradara-udake /
Halfvers: 6    
\taptābʰiś ca_akāraṇāt /
Halfvers: 7    
rikta-pāṇir vayasa \udyamya_apa \upaspr̥śet /
Halfvers: 8-9    
śakti-viṣaye na muhūrtam apy \aprayataḥ \syāt , nagno /
Halfvers: 10    
na_apsu sataḥ prayamaṇam \vidyate /
Halfvers: 11    
\uttīrya tv ācāmet /
Halfvers: 12    
na_\aprokṣitam indʰanam agnāv \ādadʰyāt /
Halfvers: 13    
mūḍʰa-svastare ca_\asaṃspr̥śann anyān aprayatān \prayato \manyeta /
Halfvers: 14    
tatʰā tr̥ṇa-kāṣṭʰeṣu \nikʰāteṣu /
Halfvers: 15    
\prokṣya vāsa \upayojayet /
Halfvers: 16    
śūna-\upahataḥ sa-celo_ '\avagāheta /
Halfvers: 17    
\prakṣālya taṃ deśam agninā \saṃspr̥śya punaḥ \prakṣālya pādau ca_ācamya \prayato \bʰavati /
Halfvers: 18    
agniṃ na_aprayata \āsīdet /
Halfvers: 19    
iṣu-mātrād ity eke /
Halfvers: 20    
na ca_enam \upadʰamet /
Halfvers: 21    
kʰaṭvāyāṃ ca na_upadadʰyāt /
Halfvers: 22    
prabʰūta-edʰa-udake grāme yatra_ātma-adʰīnaṃ prayamaṇaṃ tatra vāso dʰārmyo brāhmaṇasya /
Halfvers: 23    
mūtraṃ \kr̥tvā purīṣaṃ mūtra-purīṣa-lepān anna-lepān uccʰiṣṭa-lepān retasaś ca ye lepās tān \prakṣālya pādau ca_\ācamya \prayato \bʰavati /

Verse: 16 
Halfvers: 1    
\tiṣṭʰann \ācāmet prahvo /
Halfvers: 2    
\āsīnas trir \ācāmed_dʰr̥dayaṅgamābʰir adbʰiḥ /
Halfvers: 3-4    
trir oṣṭʰau \parimr̥jet , dvir ity eke /
Halfvers: 5-6    
sakr̥d \upaspr̥śet , dvir ity eke /
Halfvers: 7    
dakṣiṇena pāṇinā savyaṃ \prokṣya pādau śiraś ca_ indriyāṇy \upaspr̥śec cakṣuṣī nāsike śrotre ca /
Halfvers: 8    
atʰa_apa \upaspr̥śet /
Halfvers: 9    
\bʰokṣyamāṇas tu \prayato_ 'api dvir \ācāmed dviḥ \parimr̥jet sakr̥d \upaspr̥śet /
Halfvers: 10    
śyāva-anta-paryantāv oṣṭʰāv \upaspr̥śya_\ācāmet /
Halfvers: 11    
na śmaśrubʰir uccʰiṣṭo \bʰavaty antar āsye sadbʰir yāvan na hastena_\upaspr̥śati /
Halfvers: 12    
ya āsyād bindavaḥ \patanta \upalabʰyante teṣv ācamanaṃ \vihitam /
Halfvers: 13    
ye bʰūmau na teṣv \ācāmed ity eke /
Halfvers: 14    
svapne* kṣavatʰau*1 śr̥ṅkʰāṇikā*2-aśrv-ālambʰe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś ca_ālambʰe mahāpatʰaṃ ca \gatvā_amedʰyaṃ ca_\upaspr̥śya_\aprayataṃ ca manuṣyaṃ nīvīṃ ca \paridʰāya_apa \upaspr̥śet / (K 1: kṣavadʰau, 2: śiṅgʰaṇikā and variant śr̥ṅgʰāṇikā) {*ed- svapnai }
Halfvers: 15    
ārdraṃ śakr̥d oṣadʰīr bʰūmiṃ /
Halfvers: 16    
hiṃsā-artʰena_asinā māṃsaṃ \cʰinnam abʰojyam /
Halfvers: 17    
dadbʰir apūpasya na_\apaccʰindyāt /
Halfvers: 18    
yasya kule \mriyeta* na tatra_anirdaśe \bʰoktavyam / {*ed- mriyet }
Halfvers: 19    
tatʰā_anuttʰitāyāṃ sūtikāyām* / (K sūtakāyām)
Halfvers: 20    
antaḥ-śave ca /
Halfvers: 21    
\aprayato_ '\apahatam* annam \aprayataṃ na tv \abʰojyam / (K aprayata_upahatam)
Halfvers: 22    
\aprayatena tu śūdreṇa_upahr̥tam \abʰojyam /
Halfvers: 23    
yasmiṃś ca_anne keśaḥ \syāt /
Halfvers: 24    
anyad _amedʰyam /
Halfvers: 25    
amedʰyair \avamr̥ṣṭam /
Halfvers: 26    
kīṭo _amedʰya-sevī /
Halfvers: 27    
mūṣakalāṅgaṃ* / (K mūsikalāṅgam)
Halfvers: 28    
padā _\upahatam /
Halfvers: 29    
sicā /
Halfvers: 30    
śunā _apapātreṇa \dr̥ṣṭam /
Halfvers: 31    
sicā _\upahr̥tam /
Halfvers: 32    
dāsyā naktam \āhr̥tam /
Halfvers: 33    
\bʰuñjānaṃ /

Verse: 17 
Halfvers: 1    
yatra śūdra \upaspr̥śet /
Halfvers: 2    
anarhadbʰir samāna-paṅktau /
Halfvers: 3    
\bʰuñjāneṣu va yatra_\anūttʰāya_uccʰiṣṭaṃ \prayaccʰed \ācāmed /
Halfvers: 4    
\kutsayitvā yatra_annaṃ \dadyuḥ /
Halfvers: 5    
manuṣyair \avagʰrātam anyair _amedʰyaiḥ /
Halfvers: 6    
na nāvi \bʰuñjīta /
Halfvers: 7    
tatʰā prāsāde /
Halfvers: 8    
\kr̥ta-bʰūmau tu \bʰuñjīta /
Halfvers: 9    
\anāprīte mr̥n-maye \bʰoktavyam /
Halfvers: 10    
\āprītaṃ ced \abʰidagdʰe /
Halfvers: 11    
\parimr̥ṣṭaṃ lauhaṃ \prayatam /
Halfvers: 12    
\nirlikʰitaṃ dāru-mayam /
Halfvers: 13    
yatʰā-āgamaṃ yajñe /
Halfvers: 14    
na_\apaṇīyam annam \aśnīyāt /
Halfvers: 15    
tatʰā rasānām amāṃsa-madʰu-lavaṇāni_iti \parihāpya /
Halfvers: 16    
taila-sarpiṣī tu_\upayojayed udake_ '\avadʰāya /
Halfvers: 17-18    
\kr̥ta-annaṃ \paryuṣitam \akʰādya-apeya-anādyam , śuktaṃ ca /
Halfvers: 19    
\pʰāṇita-pr̥tʰuka-taṇḍula-karambʰaruja*-saktu-śāka-māṃsa-piṣṭa-kṣīra-v ikāra-oṣadʰi-vanaspati-mūla-pʰala-varjam / (K karamba bʰarūja---, variant bʰaruja_iti and bʰarija_iti)
Halfvers: 20    
śuktaṃ ca_apara-yogam /
Halfvers: 21    
sarvaṃ madyam \apeyam /
Halfvers: 22    
tatʰā_elakaṃ payaḥ /
Halfvers: 23    
uṣṭrī-kṣīra-mr̥gī-kṣīra-sandʰinī-kṣīra-yamasū-kṣīrāṇi_iti /
Halfvers: 24    
dʰenoś ca_anirdaśāyāḥ /
Halfvers: 25    
tatʰā kīlāla-oṣadʰīnāṃ* ca / (K oṣadʰīnā ca)
Halfvers: 26    
karañja-palaṇḍu-parārīkāḥ /
Halfvers: 27    
yac ca_anyat \paricakṣate /
Halfvers: 28    
kyākva-\bʰojyam iti hi brāhmaṇam /
Halfvers: 29    
ekakʰura-uṣṭra-gavaya-grāmasūkara-śarabʰa-gavām /
Halfvers: 30    
dʰenu-anaḍuhor \bʰakṣyam /
Halfvers: 31    
medʰyam ānaḍuham iti vājasaneyakam /
Halfvers: 32    
kukkuṭo vikirāṇām /
Halfvers: 33    
plavaḥ pratudām /
Halfvers: 34    
kravya-adaḥ /
Halfvers: 35    
haṃsa-bʰāsa-cakravāka-suparṇāś ca /
Halfvers: 36    
kruñca-krauñca-vārdʰrāṇasa-lakṣṃana-varjam /
Halfvers: 37    
pañca-nakʰānāṃ godʰā-kaccʰapa-śvāviṭ-śalyaka-kʰaṇga-śaśa-pūtikʰaṣa-varjam /
Halfvers: 38    
\abʰakṣyaś ceṭo matsyānām /
Halfvers: 39    
sarpa-śīrṣī mr̥duraḥ kravya-ado ye ca_anye \vikr̥tā yatʰā manuṣya-śirasaḥ /

Chapter: 6 
Verse: 18 
Halfvers: 1    
madʰv āmaṃ mārgaṃ māṃsaṃ bʰūmir mūla-pʰalāni rakṣā gavyūtir niveśanaṃ yugya-gʰāsaś ca_ugrataḥ \pratigr̥hyāṇi /
Halfvers: 2    
etāny api na_anantevāsy-\āhr̥tāni_iti hārītaḥ /
Halfvers: 3    
āmaṃ \gr̥hṇīran /
Halfvers: 4    
\kr̥ta-annasya vi-rasasya /
Halfvers: 5    
na su-bʰikṣāḥ \syuḥ /
Halfvers: 6    
svayam apy \avr̥ttau suvarṇaṃ \dattvā paśuṃ \bʰuñjīta /
Halfvers: 7    
na_atyantam \anvavasyet /
Halfvers: 8    
vr̥ttiṃ \prāpya \viramet /
Halfvers: 9    
trayāṇāṃ varṇānāṃ kṣatriya-prabʰr̥tīnāṃ \samāvr̥ttena na \bʰoktavyam /
Halfvers: 10    
prakr̥tyā brāhmaṇasya \bʰoktavyaṃ* kāraṇād* \abʰojyam / (K bʰokravyam akāraṇād)
Halfvers: 11    
yatra_aprāyaścittaṃ karma_\āsevate prāyaścittavati /
Halfvers: 12    
\carita-nirveṣasya \bʰoktavyam /
Halfvers: 13    
sarva-varṇānāṃ svadʰarme \vartamānānāṃ \bʰoktavyaṃ śūdra-varjam ity eke /
Halfvers: 14    
tasya_api \dʰarma-upanatasya /
Halfvers: 15    
suvarṇam \datvā paśuṃ \bʰuñjīta na_atyantam \anvavasyed vr̥ttiṃ \prāpya \viramet /
Halfvers: 16    
saṅgʰa-annam \abʰojyam /
Halfvers: 17    
\parikruṣṭaṃ ca /
Halfvers: 18    
sarveṣāṃ ca śilpa-ājīvānām /
Halfvers: 19    
ye ca śastram \ājīvanti /
Halfvers: 20    
ye ca_ādʰim /
Halfvers: 21    
bʰiṣak /
Halfvers: 22    
vārdʰuṣikaḥ /
Halfvers: 23    
\dīkṣito_ '\akrīta-rājakaḥ /
Halfvers: 24    
agnīṣomīya-saṃstʰāyām eva /
Halfvers: 25    
\hutāyāṃ vā* vapāyāṃ \dīkṣitasya \bʰoktavyam / (K om. vā)
Halfvers: 26    
yajña-artʰe \nirdiṣṭe śeṣād \bʰuñjīrann iti hi brāhmaṇam /
Halfvers: 27    
klībaḥ /
Halfvers: 28    
rājñāṃ praiṣa-karaḥ /
Halfvers: 29    
ahaviryājī /
Halfvers: 30    
cārī /
Halfvers: 31    
avidʰinā ca \pravrajitaḥ /
Halfvers: 32    
yaś ca_agnīn \apāsyati /
Halfvers: 33    
yaś ca sarvān \varjayate sarvānnī ca śrotriyo nirākr̥tir vr̥ṣalī-patiḥ /

Verse: 19 
Halfvers: 1    
\matta \unmatto \baddʰo_ 'aṇikaḥ \pratyupaviṣṭo yaś ca \pratyupaveśayate tāvantaṃ kālam /
Halfvers: 2    
ka \aśya-annaḥ* / (K āśya---)
Halfvers: 3    
ya \īpsed iti kaṇvaḥ /
Halfvers: 4    
puṇya iti kautsaḥ /
Halfvers: 5    
yaḥ kaś cid \dadyād iti vārṣyāyaṇiḥ /
Halfvers: 6    
yadi ha* rajaḥ stʰāvaraṃ puruṣe \bʰoktavyam atʰa cet_calaṃ dānena nirdoṣo \bʰavati / (K hi)
Halfvers: 7    
\śuddʰā bʰikṣā \bʰoktavyā_eka-kuṇikau kāṇva-kutsau tatʰā puṣkarasādiḥ /
Halfvers: 8    
sarvatopetaṃ vārṣyāyaṇīyam / {sarvata upetam double sandʰi?}
Halfvers: 9    
puṇyasya_\īpsato \bʰoktavyam /
Halfvers: 10    
puṇyasya_apy \anīpsato na \bʰoktavyam /
Halfvers: 11    
yataḥ kutaś ca_\abʰyudyataṃ \bʰoktavyam /
Halfvers: 12    
na_ananiyoga-pūrvam iti hārītaḥ /
Halfvers: 13    
atʰa purāṇe ślokāv \udāharanti / ʽ {ś} \udyatām \āhr̥tāṃ bʰikṣāṃ purastād \apraveditām / \bʰojyāṃ \mene prajāpatir api \duṣkr̥ta-kāriṇaḥ // {ś} na tasya pitaro_ 'aśnanti daśa varṣāṇi pañca ca / na ca \havyaṃ \vahaty agnir yas tām abʰy \adʰimanyata iti //
Halfvers: 14    
{ś} cikitsakasya mr̥gayoḥ śalya-\kr̥ntasya pāśinaḥ / kulaṭāyāḥ ṣaṇḍʰakasya* ca teṣām annam \anādyam // (K ṣaṇḍakasya )
Halfvers: 15    
atʰa_apy \udāharanti / {ś} annāde bʰrūṇahā \mārṣṭi anenā \abʰiśaṃsati / stenaḥ \pramukto rājani \yācann anr̥ta-saṃkara iti //

Chapter: 7 
Verse: 20 
Halfvers: 1    
na_imaṃ laukikam artʰaṃ \puraskr̥tya dʰarmāṃś \caret /
Halfvers: 2    
niṣpʰalā hy abʰyudaye \bʰavanti /
Halfvers: 3    
tad yatʰā_amre pʰala-artʰe \nirmite* cʰāyā gandʰa ity \anūtpadyete / evaṃ dʰarmaṃ \caryamāṇam artʰā \anūtpadyante / (K nimitte)
Halfvers: 4    
na_u ced \anūtpadyante na dʰarma-hānir \bʰavati /
Halfvers: 5    
anasūyur duṣpralambʰaḥ \syāt kuhaka-śaṭʰa-nāstika-bālavādeṣu /
Halfvers: 6    
na dʰarma-adʰarmau \carata āvaṃ sva iti / na deva-gandʰarvā na pitara ity \ācakṣate_ 'ayaṃ dʰarmo_ 'ayam adʰarma iti /
Halfvers: 7    
yat*1 tv āryāḥ \kriyamāṇaṃ \praśaṃsanti sa dʰarmo yad*2 \garhante so_ 'adʰarmaḥ / (K 1: yaṃ, 2: yaṃ)
Halfvers: 8    
sarvajanapadeṣv ekānta-samāhitam āryāṇām \vr̥ttaṃ samyag-\vinītānāṃ vr̥ddʰānām ātmavatām alolupānām adāmbʰikānāṃ vr̥tta-sādr̥śyaṃ \bʰajeta /
Halfvers: 9    
evam ubʰau lokāv \abʰijayati /
Halfvers: 10    
\avihitā brāhmaṇasya vaṇijyā /
Halfvers: 11    
āpadi \vyavahareta paṇyānām apaṇyāni \vyudasyan /
Halfvers: 12    
manuṣyān rasān rāgān gandʰān annaṃ carma gavāṃ vaśāṃ śleṣma-udake tokmakiṇve pippali-marīce dʰānyaṃ māṃsam āyudʰaṃ \sukr̥ta-āśāṃ ca /
Halfvers: 13    
tila-taṇḍulāṃs tv eva dʰānyasya viśeṣeṇa na \vikrīṇīyāt /
Halfvers: 14    
\avihitaś ca_eteṣāṃ mitʰo vinimayaḥ /
Halfvers: 15    
annena ca_annasya manuṣyāṇāṃ ca manusyai rasānāṃ ca rasair gandʰānāṃ ca gandʰair vidyayā ca vidyānām /
Halfvers: 16    
\akrīta-paṇyair \vyavahareta /

Verse: 21 
Halfvers: 1    
muñja-balbajair mūla-pʰalaiḥ /
Halfvers: 2    
tr̥ṇa-kāṣṭʰair \a-vikr̥taiḥ /
Halfvers: 3    
na_atyantam \anvavasyet /
Halfvers: 4    
vr̥ttiṃ \prāpya \viramet /
Halfvers: 5    
na \patitaiḥ \saṃvyavahāro \vidyate /
Halfvers: 6    
tatʰā_apapātraiḥ /
Halfvers: 7    
atʰa \patanīyāni /
Halfvers: 8    
steyam ābʰiśastyaṃ puruṣa-vadʰo brahma-ujjʰaṃ garbʰa-śātanam mātuḥ pitur iti yoni-saṃbandʰe saha_apatye strī-gamanaṃ surā-pānam asaṃyoga-saṃyogaḥ /
Halfvers: 9    
gurvī-sakʰiṃ guru-sakʰiṃ ca \gatvā_anyāṃś ca para-talpān /
Halfvers: 10    
na_aguru-talpe \patati_ity eke /
Halfvers: 11    
adʰarmāṇāṃ tu satatam ācāraḥ /
Halfvers: 12    
atʰa_aśuci-karāṇi /
Halfvers: 13    
śūdra-gamanam ārya-strīṇām /
Halfvers: 14    
\pratiṣiddʰānāṃ māṃsa-bʰakṣaṇam /
Halfvers: 15    
śuno manuṣyasya ca kukkuṭa-sūkarāṇāṃ grāmyāṇāṃ kravyādasām /
Halfvers: 16    
manuṣyāṇāṃ mūtra-purīṣa-prāśanam /
Halfvers: 17    
śūdra-uccʰiṣṭam apapātra-āgamanaṃ*1 ca-āryāṇām*2 / (K 1: ---gamanaṃ, 2: ca āryāṇām)
Halfvers: 18    
etāny api \patanīyāni_ity eke /
Halfvers: 19    
ato_ 'anyāni doṣavanty aśuci-karāṇi \bʰavanti /
Halfvers: 20    
doṣaṃ \buddʰvā na pūrvaḥ parebʰyaḥ \patitasya samākʰyāne \syād \varjayet tv enaṃ dʰarmeṣu /

Chapter: 8 
Verse: 22 
Halfvers: 1    
adʰyātmikān yogān \anutiṣṭʰen nyāya-saṃhitān anaiścārikān /
Halfvers: 2    
ātma-lābʰān na paraṃ \vidyate /
Halfvers: 3    
tatra_ātma-lābʰīyān_ślokān \udāhariṣyāmaḥ /
Halfvers: 4    
{ś}? pūḥ prāṇinaḥ sarva eva guhā-śayasya / \ahanyamānasya vikalmaṣasya / acalaṃ cala-niketaṃ ye_ 'anutiṣṭʰanti te_ 'amr̥tāḥ /
Halfvers: 5    
{ś} yad idam id iha_id iha loke viṣayam \ucyate / \vidʰūya kavir etad \anutiṣṭʰed guhā-śayam /
Halfvers: 6    
ātmann eva_aham alabdʰvā_etad dʰitaṃ sevasva na_ahitam / {ś} atʰa_anyeṣu \pratīccʰāmi sādʰuṣṭʰānam anapekṣayā / mahāntaṃ tejasas_ kāyaṃ sarvatra \nihitaṃ prabʰum /
Halfvers: 7    
{ś}? sarva-bʰūteṣu yo nityo vipaścid amr̥to dʰruvaḥ / anaṅgo_ 'aśabdo_ 'aśarīro_ 'asparśaś ca mahān_śuciḥ / sa sarvaṃ paramā kāṣṭʰā sa vaiṣuvataṃ {f. viṣuvat} sa vai vaibʰājanaṃ puram /
Halfvers: 8    
{ś} taṃ yo_ 'anutiṣṭʰet sarvatra prādʰvaṃ ca_asya sadā_ ācaret / durdarśaṃ nipuṇaṃ \yukto yaḥ \paśyet sa \modeta viṣṭape //

Verse: 23 
Halfvers: 1    
{ś} ātman \paśyan sarva-bʰūtāni na \muhyec \cintayan kaviḥ / ātmānaṃ ca_eva sarvatra yaḥ \paśyet sa vai brahmā nāka-pr̥ṣṭʰe \virājati //
Halfvers: 2    
{ś}? nipuṇo_ 'aṇīyān bisorṇāyā yaḥ sarvam \āvr̥tya \tiṣṭʰati / varṣīyāṃś ca pr̥tʰivyā dʰruvaḥ sarvam \ārabʰya \tiṣṭʰati / sa indriyair jagato_ 'asya jñānād anyo_ 'ananyasya \jñeyāt parameṣṭʰī vibʰājaḥ / tasmāt kāyāḥ \prabʰavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //
Halfvers: 3    
{ś}? doṣāṇāṃ tu \vinirgʰāto yoga-mūla iha \jīvite / \nirhr̥tya bʰūta-dāhīyān kṣemaṃ \gaccʰati paṇḍitaḥ //
Halfvers: 4    
atʰa bʰūta-dāhīyān doṣān \udāhariṣyāmaḥ /
Halfvers: 5    
krodʰo harṣo roṣo lobʰo moho dambʰo droho mr̥ṣodyam atyāśa-parīvāda-avasūyā kāma-manyū anātmyam ayogas teṣāṃ yoga-mūlo \nirgʰātaḥ /
Halfvers: 6    
akrodʰo_ 'aharṣo_ 'aroṣo_ 'alobʰo_ 'amoho_ 'adambʰo_ 'adrohaḥ satya-vacanam anatyāśo_ 'apaiśunam anasūyā saṃvibʰāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarva-bʰūtair avirodʰo yoga āryam ānr̥śaṃsaṃ tuṣṭir iti sarva-āśramāṇāṃ samaya-padāni tāny \anutiṣṭʰan vidʰinā sārvagāmī \bʰavati /

Chapter: 9 
Verse: 24 
Halfvers: 1-3    
kṣatriyaṃ \hatvā gavāṃ sahasraṃ vairayātana-artʰaṃ \dadyāt , śataṃ vaiśye , daśa śūdre /
Halfvers: 4    
r̥ṣabʰaś ca_atra_adʰikaḥ sarvatra prāyaścitta-artʰaḥ /
Halfvers: 5    
strīṣu ca_eteṣām evam /
Halfvers: 6-7    
pūrvayor varṇayor veda-adʰyāyaṃ \hatvā savana-gataṃ _\abʰiśastaḥ / brāhmaṇa-mātram ca /
Halfvers: 8-9    
garbʰaṃ ca tasya_\avijñātam / ātreyīṃ ca striyam /
Halfvers: 10    
tasya nirveṣaḥ /
Halfvers: 11    
araṇye kuṭiṃ \kr̥tvā \vāg-yataḥ śavaśira-dʰvajo_ 'ardʰaśāṇī-pakṣam adʰonābʰy-uparijānu_ āccʰādya /
Halfvers: 12    
tasya pantʰā antarā vartmanī /
Halfvers: 13    
\dr̥ṣṭvā ca_anyam \utkrāmet /
Halfvers: 14    
kʰaṇḍena lohitakena śarāveṇa grāme \pratiṣṭʰeta /
Halfvers: 15    
ko_ '\abʰiśastāya bʰikṣām iti sapta-agārāṇi* \caret / (K ---agāraṃ and ---agārāṇi in variant)
Halfvers: 16    
vr̥ttiḥ /
Halfvers: 17    
\alabdʰā*_upavāsaḥ / (K alabdʰvā_)
Halfvers: 18    
gāś ca \rakṣet /
Halfvers: 19    
tāsāṃ niṣkramaṇa-praveśane dvitīyo grāme_ 'artʰaḥ /
Halfvers: 20    
dvādaśa varṣāṇi \caritvā siddʰaḥ sadbʰiḥ saṃprayogaḥ /
Halfvers: 21    
āji-patʰe kuṭim \kr̥tvā brāhmaṇa-gavya-\upajigīṣaṃāṇo \vaset triḥ pratirāddʰo_ '\apajitya \muktaḥ /
Halfvers: 22    
āśvamedʰikaṃ _avabʰr̥tʰam \avetya \mucyate /
Halfvers: 23    
dʰarma-artʰa-\saṃnipāte_ 'artʰa-grāhiṇa etad eva /
Halfvers: 24    
guruṃ \hatvā śrotriyaṃ \karma-samāptam etena_eva vidʰinā_uttamād uccʰvāsāc \caret /
Halfvers: 25    
na_asya_asmiṃl loke pratyāpattir \vidyate kalmaṣaṃ tu \nirhaṇyate /

Verse: 25 
Halfvers: 1    
gurutalpa-gāmī sa-vr̥ṣaṇaṃ śiśnaṃ \parivāsya_añjalāv \ādʰāya dakṣiṇāṃ diśam anāvr̥ttiṃ \vrajet /
Halfvers: 2    
\jvalitāṃ sūrmiṃ \pariṣvajya \samāpnuyāt /
Halfvers: 3    
surā-āpo_ 'agni-sparśā surāṃ \pibet /
Halfvers: 4    
stenaḥ prakīrṇa-keśo_ 'aṃse musalam \ādāya* rājānaṃ \gatvā karma_\ācakṣīta / tena_enaṃ hanyād vadʰe mokṣaḥ / (K ādʰāya)
Halfvers: 5    
\anujñāte_ 'anujñātāram enaḥ /* (K adds apr̥śati)
Halfvers: 6    
agniṃ \praviśet tīkṣṇaṃ tapa \āyaccʰet / (= K 6, 7)
Halfvers: 7    
\bʰakta-apacayena _ātmānaṃ \samāpnuyāt / (= K 8)
Halfvers: 8    
kr̥ccʰra-saṃvatsaraṃ \caret / (= K 9)
Halfvers: 9-10    
atʰa_apy \udāharanti *1/ steyaṃ \kr̥tvā surāṃ \pītvā guru-dāraṃ ca \gatvā brahmahatyām \akr̥tvā*2 caturtʰa-kālā \mita-bʰojanāḥ \syur apo_ '\abʰyaveyuḥ savana-anukalpam / stʰāna-āsanābʰyāṃ \viharanta ete tribʰir varṣair apa pāpaṃ \nundate {nudante}*3 / (= K 10, 11 1: steyaṃ ---, 2: inserts /, 3: nundante)
Halfvers: 11    
pratʰamaṃ varṇaṃ \parihāpya pratʰamaṃ varṇaṃ \hatvā saṃgrāmaṃ \gatvā_\avatiṣṭʰeta / tatra_enaṃ \hanyuḥ / (= K 12)
Halfvers: 12    
api lomāni tvacaṃ māṃsam iti \hāvayitvā_agniṃ \praviśet / (= K 13)
Halfvers: 13    
vāyasa-pracalāka-barhiṇa-cakravāka-haṃsa-bʰāsa-maṇḍūka-nakulaḍeri ka-aśvahiṃsāyāṃ śūdravat prāyaścittam // (= K 14)

Verse: 26 
Halfvers: 1    
dʰenv-anaḍuhoś ca_akāraṇāt /
Halfvers: 2    
dʰurya-vāha-\pravr̥ttau ca_itareṣāṃ prāṇinām /
Halfvers: 3    
\anākrośyam ākruśya_anr̥taṃ _\uktvā trirātram akṣīra-akṣāra-alavaṇa-bʰojanaṃ /
Halfvers: 4    
śūdrasya sapta-rātram abʰojanam /
Halfvers: 5    
strīṇāṃ ca_evam /
Halfvers: 6    
yeṣv ābʰiśastyaṃ teṣām ekāṅgaṃ \cʰittvā_ aprāṇa-hiṃsāyām /
Halfvers: 7    
anāryavapaiśuna\pratiṣiddʰāacāreṣv \abʰakṣya-abʰojya-apeyaprāśane śūdrāyāṃ ca retaḥ \siktvā_ayonau ca doṣavac ca karma-abʰisaṃdʰi-pūrvaṃ \kr̥tvā_anabʰisaṃdʰi-pūrvaṃ _ab-liṅgābʰir apa \upaspr̥śed vāruṇībʰir _anyair pavitrair* yatʰā karma-abʰyāsaḥ / (K pavitra-mantrair)
Halfvers: 8    
gardabʰena_\avakīrṇī nirr̥tiṃ pāka-yajñena \yajeta /
Halfvers: 9    
tasya śūdraḥ \prāśnīyāt /
Halfvers: 10    
\mitʰyāadʰītaprāyaścittam /
Halfvers: 11    
saṃvatsaram ācārya-hite \vartamāno vācaṃ \yaccʰet svādʰyāya eva_\utsr̥jamāno vācam ācārya ācārya-dāre bʰikṣā-carye ca /
Halfvers: 12    
evam anyeṣv api doṣavat sva-patanīyeṣu_uttarāṇi yāni \vakṣyāmaḥ /
Halfvers: 13    
kāma-manyubʰyāṃ \juhuyāt kāmo_ 'akārṣīn manyur \akārṣīd iti \japed /
Halfvers: 14    
parvaṇi tila-bʰakṣa \upoṣya śvo-bʰūta udakam \upaspr̥śya sāvitrīṃ prāṇāyāmaśaḥ sahasra-kr̥tva \āvartayed aprāṇāyāmaśo //

Verse: 27 
Halfvers: 1    
śrāvaṇyāṃ*1 paurṇamāsyāṃ tilabʰaksa \upoṣya śvobʰūte*2 mahā-nadam udakam \upaspr̥śya sāvitryā samit-sahasram \ādadʰyāj \japed / (K 1: inserts after śrāvaṇyāṃ, 2: śvo bʰūte)
Halfvers: 2    
iṣṭi-yajña-kratūn pavitra-artʰān \āharet /
Halfvers: 3    
\abʰojyaṃ \bʰuktvā naiṣpurīṣyam /
Halfvers: 4    
tat sapta-rātreṇa_\avāpyate /
Halfvers: 5    
hemanta-śiśirayor _ubʰayoḥ saṃdʰyor* udakam \upaspr̥śet / (K saṃdʰyor vā)
Halfvers: 6    
kr̥ccʰra-dvādaśa-rātraṃ \caret /
Halfvers: 7    
tryaham anakta-āśy adivā-āśī tatas tryahaṃ tryaham \ayācita-vratas tryahaṃ na_aśnāti kiṃcana_iti kr̥ccʰra-dvādaśa-rātrasya vidʰiḥ /
Halfvers: 8    
etam eva_\abʰyaset* saṃvatsaraṃ sa kr̥ccʰra-saṃvatsaraḥ / (K abʰyasyet)
Halfvers: 9    
atʰa_aparam*1 / bahūny apy \apatanīyāni \kr̥tvā tribʰir anaśnat*2 pārāyaṇaiḥ \kr̥ta-prāyaścitto \bʰavati / (K 1: _aparaṃ bahūny ---, 2: anaśnan)
Halfvers: 10    
{ś} anāryāṃ śayane \bibʰred* \dadad vr̥ddʰiṃ kaṣāyapaḥ / abrāhmaṇa iva \vanditvā tr̥ṇeṣv \āsīta pr̥ṣṭʰatap // (K bibʰtad)
Halfvers: 11    
{ś} yad eka-rātreṇa karoti pāpaṃ kr̥ṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ / caturtʰa-kāla udaka-abʰyavāyī tribʰir varṣais tad \apahanti pāpam //

Chapter: 10 
Verse: 28 
Halfvers: 1    
yatʰā katʰā ca para-parigraham \abʰimanyate steno ha \bʰavati_iti kautsa-hārītau tatʰā kaṇva-puṣkarasādī /
Halfvers: 2    
\santy apavādāḥ parigraheṣv iti vārṣyāyaṇiḥ /
Halfvers: 3    
śamyoṣā yugya-gʰāso na svāminaḥ \pratiṣedʰayanti /
Halfvers: 4    
ativyapahāro \vyr̥ddʰo \bʰavati /
Halfvers: 5    
sarvatra_anumati-pūrvam iti hārītaḥ /
Halfvers: 6    
na patitam ācāryaṃ jñātiṃ darśanārtʰo \gaccʰet /
Halfvers: 7    
na ca_asmād bʰogān \upayuñjīta /
Halfvers: 8    
yadr̥ccʰā\saṃnipāta \upasaṃgr̥hya tūṣṇīṃ \vyativrajet /
Halfvers: 9    
mātā putratvasya bʰūyāṃsi karmāṇy \ārabʰate tasyāṃ śuśrūṣā nityā \patitāyām api /
Halfvers: 10    
na tu dʰarma-saṃnipātaḥ*\ \syāt / (K sannivāpaḥ)
Halfvers: 11    
adʰarma-āhr̥tān\ bʰogān \anujñāya na vayaṃ ca_ adʰarmaś ca_ity \abʰivyāhr̥tya_adʰo-nābʰi*1_upari-jānu_ācʰādya*2 tri-ṣavaṇam udakam \upaspr̥śann akṣīra-akṣāra-alavaṇaṃ*3 \bʰuñjāno dvādaśa varṣāṇi nāgāraṃ*4 \praviśet / (K 1: --_adʰo na_abʰi--_, 2: jānu_āccʰādyaḥ, 3: ---kṣāralavaṇaṃ, 4: na_āgāraṃ)
Halfvers: 12    
tataḥ siddʰiḥ /
Halfvers: 13    
atʰa saṃprayogaḥ \syād āryaiḥ /
Halfvers: 14    
etad eva_anyeṣām api \patanīyānām /
Halfvers: 15    
guru-talpa-gāmī tu suṣirāṃ sūrmiṃ \praviśya_ubʰayata \ādīpya_abʰidahed ātmānam /
Halfvers: 16    
mitʰyā_etad iti hārītaḥ /
Halfvers: 17    
yo hy ātmānaṃ paraṃ _abʰimanyate_ 'abʰiśasta eva sa \bʰavati /
Halfvers: 18    
etena_eva vidʰinā_uttamād uccʰvāsāc*1 \caret / na_ asya_asmiṃl loke pratyāpattir \vidyate / kalmaṣaṃ*2 tu \nirhaṇyate / (K 1: ujcʰāsāc?, 2: kalpaṣaṃ)
Halfvers: 19    
dāra-vyatikramī kʰara-ajinaṃ bahir-loma \paridʰāya dāra-vyatikramiṇe bʰikṣām iti sapta-agārāṇi \caret / vr̥ttiḥ ṣaṇ-māsān /
Halfvers: 20    
striyās tu bʰartr̥-vyatikrame*1 kr̥ccʰra-dvādaśa-rātrābʰyāsas*2 tāvantaṃ kālam / (K 1: bʰartu---, 2: kr̥ccʰa--)
Halfvers: 21    
atʰa bʰrūṇahā śva-ajinaṃ kʰara-ajinaṃ bahir-loma \paridʰāya puruṣa-śiraḥ pratīpāna-artʰam \ādāya //

Verse: 29 
Halfvers: 1a    
kʰaṭva-aṅgam daṇḍa-artʰe karma-nāmadʰeyaṃ \prabruvāṇaś \caṅkramyeta ko bʰrūṇa-gʰne bʰikṣām iti / grāme prāṇa-vr̥ttiṃ \pratilabʰya śūnya-agāraṃ vr̥kṣa-mūlaṃ _ \abʰyupāśrayen na hi ma āryaiḥ* saṃprayogo \vidyate / (K āryaiḥ saha)
Halfvers: 1b    
etena_eva vidʰinā_uttamād uccʰvāsāc \caret / na_asya_ asmiṃl loke pratyāpattir \vidyate / kalmaṣaṃ tu \nirhaṇyate /
Halfvers: 2    
yaḥ \pramatto \hanti \prāptam doṣa-pʰalam /
Halfvers: 3    
saha saṃkalpena bʰūyaḥ /
Halfvers: 4    
evam anyeṣv api doṣavatsu karmasu /
Halfvers: 5    
tatʰā puṇya-kriyāsu /
Halfvers: 6    
parīkṣā-artʰo_ 'api brāhmaṇa āyudʰaṃ na_ādadīta /
Halfvers: 7    
yo hiṃsā-artʰam \abʰikrāntaṃ \hanti manyur eva manyuṃ \spr̥śati na tasmin doṣa iti purāṇe /
Halfvers: 8    
atʰa_\abʰiśastāḥ \samavasāya \careyur dʰārmyam iti \sāṃśitya_itaretara-yājakā itaretara-adʰyāpakā mitʰo \vivahamānāḥ* / (K vivāhamānāḥ)
Halfvers: 9    
putrān \saṃniṣpādya \brūyur vipra* \vrajatata*_asmad evaṃ hy asmatsv āryāḥ \saṃpratyapatsyata_iti / (K viprajata instead of vipra vrajatata_)
Halfvers: 10    
atʰa_api na sa-indriyaḥ \patati /
Halfvers: 11    
tad etena \veditavyam / aṅga-hīno hi* sa-aṅgaṃ \janayati / (K api)
Halfvers: 12    
mitʰyā_etad iti hārītaḥ /
Halfvers: 13    
dadʰi-dʰānī-sa-dʰarmā strī \bʰavati /
Halfvers: 14    
yo hi dadʰi-dʰānyām \aprayataṃ paya \ātacya* \mantʰati na tena dʰarma-kr̥tyaṃ \kriyate / evam aśuci śuklaṃ yan \nivartate na tena saha saṃprayogo \vidyate / (K ātañcya)
Halfvers: 15    
abʰīcārā-anuvyāhārāv aśuci-karāv \apatanīyau /
Halfvers: 16    
\patanīyāv iti hārītaḥ /
Halfvers: 17    
\patanīya-vr̥ttis tv aśuci-karāṇāṃ dvādaśa māsān dvādaśa-ardʰamāsān dvādaśa dvādaśa-ahān dvādaśa sapta-ahān dvādaśa try-ahān*1 dvādaśa-ahaṃ sapta-ahaṃ try-aham*2 eka-aham / (K 1: inserts dvādaśa dvahān between try-ahān and dvādaśa-ahaṃ, 2: inserts dvyaham)
Halfvers: 18    
ity aśuci-kara-nirveṣo yatʰā karma-abʰyāsaḥ //

Chapter: 11 
Verse: 30 
Halfvers: 1    
vidyayā \snāti_ity eke /
Halfvers: 2    
tatʰā vratena_aṣṭācatvāriṃśat parīmāṇena /
Halfvers: 3    
vidyā-vratena ca_ity eke /
Halfvers: 4    
teṣu sarveṣu snātakavad-vr̥ttiḥ /
Halfvers: 5    
samādʰi-viśeṣāt_śruti-viśeṣāt_ca pūjāyāṃ pʰala-viśeṣaḥ /
Halfvers: 6    
atʰa snātaka-vratāni /
Halfvers: 7    
pūrveṇa grāmān niṣkramaṇa-praveśanāni \śīlayed uttareṇa /
Halfvers: 8    
saṃdʰyoś ca bahir-grāmād āsanaṃ vāg-yataś ca /
Halfvers: 9    
vipratiṣedʰe śruti-lakṣaṇaṃ balīyaḥ /
Halfvers: 10    
sarvān rāgān vāsasi \varjayet /
Halfvers: 11    
kr̥ṣṇaṃ ca svābʰāvikam /
Halfvers: 12    
anūdbʰāsi vāso \vasīta /
Halfvers: 13    
apratikr̥ṣṭaṃ ca śakti-viṣaye /
Halfvers: 14    
divā ca śirasaḥ prāvaraṇaṃ \varjayen mūtra-purīṣayoḥ karma \parihāpya /
Halfvers: 15    
śiras tu \prāvr̥tya mūtra-purīṣe \kuryād bʰūmyāṃ kiṃcid \antardʰāya /
Halfvers: 16    
cʰāyāyām mūtra-purīṣayoḥ karma \varjayet /
Halfvers: 17    
svāṃ tu cʰāyām \avamehet /
Halfvers: 18    
na sa-upānah_mūtra-purīṣe \kuryāt \kr̥ṣṭe patʰy apsu ca / (= K18+19+20+21)
Halfvers: 19    
tatʰā ṣṭʰevana-maitʰunayoḥ karma_apsu \varjayet / (= K 22)
Halfvers: 20    
agnim ādityam apo brāhmaṇaṃ devatāś ca_ abʰimukʰo mūtra-purīṣayoḥ karma \varjayet / (= K 23)
Halfvers: 21    
aśmānaṃ loṣṭʰam ārdrāan oṣadʰi-vanaspatīn ūrdʰvān \āccʰidya mūtra-purīṣayoḥ śundʰane \varjayet / (= K 24)
Halfvers: 22    
agnim*1 apo brāhmaṇaṃ devatā*2 dvāraṃ*2 pratīvātam ca śakti-viṣaye na_\abʰiprasārayīta / (= K 25, K 1: inserts ādityam, 2: devatādvāraṃ)
Halfvers: 23    
atʰa_apy \udāharanti /

Verse: 31 
Halfvers: 1    
{ś} prāṅ-mukʰo_ 'annāni \bʰuñjīta* \uccared dakṣiṇā-mukʰaḥ / udaṅ-mukʰaḥ_ mūtraṃ \kuryāt pratyak-pādāvanejanam iti // (K bʰuñjīttocared)
Halfvers: 2    
ārāc ca_āvasatʰān mūtra-purīṣe \kuryād dakṣiṇāṃ diśaṃ dakṣiṇā-parāṃ /
Halfvers: 3    
astam-ite ca bahir grāmād ārād āvasatʰād mūtra-purīṣayoḥ karma \varjayet /
Halfvers: 4    
devatā-abʰidʰānaṃ ca_aprayataḥ /
Halfvers: 5    
puruṣam ca_ubʰayor devatānāṃ rājñaś ca /
Halfvers: 6    
brāhmaṇasya gor iti pada-upasparśanaṃ \varjayet /
Halfvers: 7    
hastena ca_akāraṇāt /
Halfvers: 8    
gor dakṣiṇānāṃ kumāryāś ca parīvādān \varjayet /
Halfvers: 9    
str̥hatīṃ* ca gāṃ na_\ācakṣīta / (K spr̥hatīṃ)
Halfvers: 10    
\saṃsr̥ṣṭāṃ ca vatsena_animitte /
Halfvers: 11    
na_adʰenum adʰenur iti \brūyāt /dʰenu-bʰavyā_ity eva \brūyāt /
Halfvers: 12    
na bʰadram bʰadram iti \brūyāt / puṇyaṃ praśāstam ity eva \brūyāt / (= K 13+14)
Halfvers: 13    
vatsa-tantīṃ ca na_upari \gaccʰet / (= K 15)
Halfvers: 14    
pleṅkʰāv antareṇa ca na_\atīyāt / (= K 16)
Halfvers: 15    
na_asau me sapatna iti \brūyāt / yady asau me sapatna iti brūyād \dviṣantaṃ bʰrātr̥vyaṃ \janayet / (= K 17)
Halfvers: 16    
na_indra-dʰanur iti parasmai \prabrūyāt / (= K 18)
Halfvers: 17    
na \patataḥ \saṃcakṣītaḥ* /(= K 19, saṃcakṣīta)
Halfvers: 18    
\udyantam astaṃ yantaṃ* ca_ādityaṃ darśane \varjayet / (= K 20, yas taṃ)
Halfvers: 19    
divā_ādityaḥ sattvāni*1 \gopāyati naktaṃ candramās*2 tasmād amāvāsyāyāṃ niśāyāṃ \svādʰīya ātmano guptim \iccʰet \prāyatya brahmacaryakāle caryayā ca / (= K 21, 1: satvāni, 2: inserts /)
Halfvers: 20    
saha hy etāṃ rātriṃ sūryā-candramasau \vasataḥ / (= K 22)
Halfvers: 21    
na kusr̥tyā grāmaṃ \praviśet / yadi \praviśen namo rudrāya vāstoṣpataya ity etām r̥caṃ \japed anyāṃ raudrīm // (= K 23)
Halfvers: 22    
na_abrāhmaṇāya_uccʰiṣṭaṃ \prayaccʰet / yadi \prayaccʰed dantān skuptvā tasminn \avadʰāya \prayaccʰet // (= K 25+26)
Halfvers: 23    
krodʰādīṃś ca bʰūta-dāhīyān doṣān \varjayet // (= K 27)

Verse: 32 
Halfvers: 1    
pravacana-yukto varṣā-śaradaṃ maitʰunaṃ \varjayet /
Halfvers: 2    
\mitʰunī-bʰūya ca na tayā saha sarvāṃ rātriṃ \śayīta /
Halfvers: 3    
\śayānaś ca_adʰyāpanaṃ \varjayet /
Halfvers: 4    
na ca tasyāṃ śayyāyām \adʰyāpayed yasyāṃ \śayīta /
Halfvers: 5    
anāviḥsrag-anulepaṇaḥ \syāt /
Halfvers: 6    
sadā niśāyāṃ dāraṃ praty \alaṃkurvīta /
Halfvers: 7    
saśirā vamajjanam apsu \varjayet /
Halfvers: 8    
\astamite ca snānam /
Halfvers: 9    
pālāśam āsanaṃ pāduke danta-prakṣālanam iti ca \varjayet /
Halfvers: 10    
stutiṃ ca guroḥ samakṣaṃ yatʰā \su-snātam iti /
Halfvers: 11    
ā niśāyā jāgaraṇam /
Halfvers: 12    
anadʰyāyo niśāyām anyatra dʰarma-upadeśāt_ śiṣyebʰyaḥ /
Halfvers: 13    
manasā svayam /
Halfvers: 14    
ūrdʰvam ardʰa-rātrād adʰyāpanam /-
Halfvers: 15    
na_apara-rātram \uttʰāya_anadʰyāya iti \saṃviśet /
Halfvers: 16    
kāmam apaś \śayīta /
Halfvers: 17    
manasā _\adʰīyīta /
Halfvers: 18    
kṣudrān \kṣudrā-caritāṃś ca deśān na \seveta /
Halfvers: 19    
sabʰāḥ samājāṃś ca /
Halfvers: 20    
samājaṃ ced \gaccʰet \pradakṣiṇī-kr̥tya_\apeyāt /
Halfvers: 21    
nagara-praveśanāni ca \varjayet /
Halfvers: 22    
praśnaṃ ca na \vibrūyāt /
Halfvers: 23    
atʰa_apy \udāharanti /
Halfvers: 24    
{ś} mūlaṃ tūlaṃ \vr̥hati durvivaktuḥ prajāṃ paśūn āyatanaṃ \hinasti / dʰarma-prahrāda na kumālanāya \rudan ha mr̥tyur \vyuvāca praśnam iti //
Halfvers: 25    
gārdabʰaṃ yānam ārohaṇe viṣam ārohaṇa-avarohaṇāni ca \varjayet /
Halfvers: 26    
bāhubʰyāṃ ca nadītaram* / (K nadītaraṇam)
Halfvers: 27    
nāvāṃ* ca sāṃśayikīm / (K nāvaṃ)
Halfvers: 28    
tr̥ṇa-ccʰedana-loṣṭa-vimardanā*-ṣṭʰevanāni ca_akāraṇāt / (K vimardana)
Halfvers: 29    
yac ca_anyat \paricakṣate yac ca_anyat \paricakṣate //




Part: 2 
2


Chapter: 1 
Verse: 1 
Halfvers: 1    
pāṇi-grahaṇād adʰi gr̥hamedʰinor vratam /
Halfvers: 2    
kālayor bʰojanam /
Halfvers: 3    
atr̥ptiś ca_annasya /
Halfvers: 4    
parvasu ca_ubʰayor upavāsaḥ /
Halfvers: 5    
aupavastam eva kāla-antare bʰojanam /
Halfvers: 6    
tr̥ptiś ca_annasya /
Halfvers: 7    
yac ca_enayoḥ priyaṃ \syāt tad etasminn ahani \bʰuñjīyātām /
Halfvers: 8    
adʰaś ca \śayīyātām /
Halfvers: 9    
maitʰuna-varjanaṃ ca /
Halfvers: 10    
śvo-bʰūte* stʰālīpākaḥ / (K śvo bʰūte)
Halfvers: 11    
tasya_upacāraḥ pārvaṇena \vyākʰyātaḥ /
Halfvers: 12    
nityaṃ loka \upadiśanti /
Halfvers: 13    
yatra kva ca_agnim \upasamādʰāsyan \syāt tatra prācīr udīcīś ca tisras tisro lekʰā \likʰitvā_adbʰir \avokṣya_agnim \upasamindʰyāt /
Halfvers: 14    
\utsicya_etad udakam uttareṇa pūrveṇa _anyad \upadadʰyāt /
Halfvers: 15    
nityam uda-dʰānāny adbʰir ariktāni \syur gr̥hamedʰinor vratam /
Halfvers: 16    
ahany asaṃveśanam /
Halfvers: 17    
r̥tau ca \saṃnipāto dāreṇa_anuvratam /
Halfvers: 18    
antarāle_ 'api dāra eva /
Halfvers: 19    
brāhmaṇa-vacanāc ca saṃveśanam /
Halfvers: 20    
strī-vāsasā_eva \saṃnipātaḥ \syāt /
Halfvers: 21    
\yāvat-saṃnipātaṃ ca_eva sahaśayyā* / (K saha śayyā)
Halfvers: 22    
tato nānā /
Halfvers: 23    
udaka-upasparśanam //

Verse: 2 
Halfvers: 1    
api lepān \prakṣālya_\ācamya prokṣaṇam aṅgānām /
Halfvers: 2    
sarva-varṇānāṃ sva-dʰarma-anuṣṭʰāne parama-parimitaṃ sukʰam /
Halfvers: 3    
tataḥ \parivr̥ttau karma-pʰala-śeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medʰāṃ prajñāṃ dravyāṇi dʰarma-anuṣṭʰānam iti \pratipadyate / tat_cakravad ubʰayor lokayoḥ sukʰa eva \vartate /
Halfvers: 4    
yatʰā_oṣadʰi-vanaspatīnāṃ bījasya kṣetra-karma-viśeṣe pʰala-parivr̥ddʰir evam /
Halfvers: 5    
etena doṣa-pʰala-parivr̥ddʰir \uktā /
Halfvers: 6    
steno_ '\abʰiśasto brāhmaṇo rājanyo vaiśyo parasmiṃl loke \parimite* niraye \vr̥tte \jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ / (K parimitaṃ)
Halfvers: 7    
etena_anye doṣa-pʰalaiḥ karmabʰiḥ paridʰvaṃsā doṣa-pʰalāsu yoniṣu \jāyante varṇa-paridʰvaṃsāyām /
Halfvers: 8    
yatʰā cāṇḍāla-upasparśane saṃbʰāṣāyāṃ darśane ca doṣas tatra prāyaścittam /
Halfvers: 9    
avagāhanam apām upasparśane saṃbʰāṣāyāṃ brāhmaṇa-saṃbʰāṣā darśane jyotiṣāṃ darśanam // (= K 9+10)

Chapter: 2 
Verse: 3 
Halfvers: 1    
āryāḥ \prayatā vaiśvadeve_ 'anna-saṃskartāraḥ \syuḥ /
Halfvers: 2    
bʰāṣāṃ kāsaṃ kṣavayum* ity abʰimukʰo_ 'annaṃ \varjayet / (K kṣavadʰum)
Halfvers: 3    
keśān aṅgaṃ vāsaś ca_ālabʰya_apa \upaspr̥śet /
Halfvers: 4    
ārya-adʰiṣṭʰitā\ śūdrāḥ saṃskartāraḥ syuḥ /
Halfvers: 5    
teṣāṃ sa eva_ācamana-kalpaḥ /
Halfvers: 6    
adʰikam ahar ahaḥ keśa-śmaśru-loma-nakʰa-vāpanam /
Halfvers: 7    
udaka-upasparśanaṃ ca saha vāsasā /
Halfvers: 8    
api _aṣṭamīṣv eva parvasu \vaperan* / (K vaparen)
Halfvers: 9    
parokṣam annaṃ \saṃskr̥tam agnāv \adʰiśritya_adbʰiḥ \prokṣet / tad deva-pavitram ity \ācakṣate /
Halfvers: 10    
\siddʰe_ 'anne \tiṣṭʰan bʰūtam iti svāmine \prabrūyāt /
Halfvers: 11    
tat \su-bʰūtaṃ virāḍ annaṃ tan \kṣāyi_iti prativacanaḥ /
Halfvers: 12    
gr̥hamedʰinor* yad \aśanīyasya homā balayaś ca svarga-puṣṭi-\saṃyuktāḥ / (K gr̥hamedʰino)
Halfvers: 13    
teṣāṃ mantrāṇām upayoge dvādaśa-aham adʰaḥ-śayyā brahma-caryaṃ kṣāra-lavaṇa-varjanaṃ ca /
Halfvers: 14    
uttamasya_eka-rātram upavāsaḥ /
Halfvers: 15    
balīnāṃ tasya tasya deśe saṃskāro hastena \parimr̥jya_ \avokṣya \nyupya paścāt pariṣecanam /
Halfvers: 16    
aupāsane pacane ṣaḍbʰir \ādyaiḥ pratimantraṃ hastena \juhuyāt /
Halfvers: 17    
ubʰayataḥ pariṣecanaṃ yatʰā purastāt /
Halfvers: 18    
evaṃ balīnāṃ deśe deśe \samavetānāṃ sakr̥t sakr̥d ante pariṣecanam /
Halfvers: 19    
\sati su-upasaṃsr̥ṣṭena\ \kāryāḥ /
Halfvers: 20    
apareṇa_agniṃ saptama-aṣṭamābʰyām udag-apavargam /
Halfvers: 21    
uda-dʰāna-saṃnidʰau navamena /
Halfvers: 22    
madʰye_ 'agārasya daśama-ekādaśābʰyāṃ prāg-apavargam /
Halfvers: 23    
uttara-pūrvadeśe*_ 'agārasya_uttaraiś caturbʰiḥ // (K uttara-pūrve deśe)

Verse: 4 
Halfvers: 1    
śayyā-deśe kāma-liṅgena /
Halfvers: 2    
dehalyām antarikṣa-liṅgena /
Halfvers: 3    
uttareṇa_apidʰānyām /
Halfvers: 4    
uttarair brahma-sadane /
Halfvers: 5    
dakṣiṇataḥ pitr̥-liṅgena prācīna-āvīty-avācīna-pāṇiḥ \kuryāt /
Halfvers: 6    
raudra uttaro yatʰā devatābʰyaḥ /
Halfvers: 7    
tayor nānā pariṣecanaṃ dʰarma-bʰedāt /
Halfvers: 8    
naktam eva_uttamena vaihāyasam /
Halfvers: 9    
ya etān avyagro yatʰā-upadeśaṃ \kurute nityaḥ svargaḥ puṣṭiś ca /
Halfvers: 10    
agraṃ ca \deyam /
Halfvers: 11    
atitʰīn eva_agre \bʰojayet /
Halfvers: 12    
bālān vr̥ddʰān roga-saṃbandʰān strīś ca_antarvatnīḥ /
Halfvers: 13    
kāle svāmināv annārtʰinaṃ na \pratyā-cakṣīyātām /
Halfvers: 14    
abʰāve bʰūmir udakaṃ tr̥ṇāni kalyāṇī vāg iti /* etāni vai sato_ 'agāre na \kṣīyante kadācana_iti / (K om. /)
Halfvers: 15    
evaṃ-vr̥ttāv ananta-lokau \bʰavataḥ /
Halfvers: 16    
brāhmaṇāya_anadʰīyāanāya_āsanam udakam annam iti \deyam /* na \pratyuttiṣṭʰet / (K om. /)
Halfvers: 17    
abʰivādanāya_eva_uttiṣṭʰed \abʰivādyaś cet /
Halfvers: 18    
rājanya-vaiśyau ca /
Halfvers: 19    
śūdram \abʰyāgataṃ karmaṇi \niyuñjyāt / atʰa_asmai \dadyāt / (= K 19+20)
Halfvers: 20    
dāsā rāja-kulād \āhr̥tya_atitʰivat_śūdram \pūjayeyuḥ / (= K 21)
Halfvers: 21    
nityam uttaraṃ vāsaḥ \kāryam / (= K 22)
Halfvers: 22    
api sūtram eva_\upavītārtʰe / (= K 23)
Halfvers: 23    
yatra \bʰujyate tat \samūhya \nirhr̥tya_\avokṣya taṃ deśam amatrebʰyo lepān \saṃkr̥ṣya_adbʰiḥ \saṃsr̥jya_uttarataḥ śucau deśe rudrāya \ninayet / evaṃ vāstu śivaṃ \bʰavati / (= K 24)
Halfvers: 24    
brāhmaṇa ācāryaḥ \smaryate tu / (= K 25)
Halfvers: 25    
āpadi brāhmaṇena rājanye vaiśye _adʰyayanam / (= K 26)
Halfvers: 26    
anugamanaṃ ca paścāt / (= K 27)
Halfvers: 27    
tata ūrdʰvaṃ brāhmaṇa eva_agre \gatau \syāt // (= K 28)

Verse: 5 
Halfvers: 1    
sarva-vidyānām apy upaniṣadām \upākr̥tya_anadʰyayanaṃ tad ahaḥ /
Halfvers: 2    
\adʰītya ca_avikramaṇaṃ sadyaḥ /
Halfvers: 3    
yadi \tvareta guroḥ samīkṣāyāṃ svādʰyāyam \adʰītya kāmaṃ gaccʰet /* evam ubʰayoḥ śivaṃ \bʰavati // (K om. /)
Halfvers: 4    
\samāvr̥ttaṃ ced ācāryo_ '\abʰyāgaccʰet tam abʰimukʰo_ '\abʰyāgamya tasya_\upasaṃgr̥hya na \bībʰatsamāna udakam \upaspr̥śet \puraskr̥tya_\upastʰāpya yatʰā-upadeśaṃ \pūjayet /
Halfvers: 5    
āsane śayane \bʰakṣye \bʰojye vāsasi \saṃnihite nihīnatara-vr̥ttiḥ \syāt /
Halfvers: 6    
\tiṣṭʰan savyena pāṇinā_\anugr̥hya_ācāryam \ācamayet /
Halfvers: 7    
anyaṃ \samudetam /
Halfvers: 8    
stʰāna-āsana-caṅkramaṇa-smiteṣv \anucikīrṣan /
Halfvers: 9    
\saṃnihite mūtrā-purīṣa-vāta-karma_uccair bʰāṣā-hāsa-ṣṭʰevana*-danta-skavana-niḥśr̥ṅkʰaṇa-bʰrukṣepaṇa-tālana- niṣṭʰyāni_iti / (K ---ṣṭʰīvana--)
Halfvers: 10    
dāre prajāyāṃ ca_upasparśana-bʰāṣā visrambʰa-pūrvāḥ \parivarjayet /
Halfvers: 11    
vākyena vākyasya \pratīgʰātam ācāryasya \varjayet /
Halfvers: 12    
śreyasāṃ ca / (11+ 12 = K 11)
Halfvers: 13    
sarva-bʰūta-parīvāda-ākrośāṃś ca / (= K 12)
Halfvers: 14    
vidyayā ca vidyānām / (= K 13)
Halfvers: 15    
yayā vidyayā na \viroceta punar ācāryam \upetya niyamena \sādʰayet / (= K 14)
Halfvers: 16    
upākaraṇād ā_utsarjanād*1 adʰyāpayitur niyamaḥ /*2 loma-saṃharaṇaṃ māṃsaṃ śrāddʰaṃ maitʰunam iti ca \varjayet / (= K 15, 1: upākaraṇādyā_utsarjanād, 2: om- /)
Halfvers: 17    
r̥tve jāyām / (= K 16)
Halfvers: 18    
yatʰā-āgamaṃ śiṣyebʰyo vidyā-saṃpradāne niyameṣu ca \yuktaḥ \syāt /* evaṃ \vartamānaḥ pūrva-aparān saṃbandʰān ātmānaṃ ca kṣeme \yunakti / (= K 17, om. /)
Halfvers: 19    
manasā vācā prāṇena cakṣuṣā śrotreṇa tvak-śiśna-udara-ārambʰanaṇa-anāsrāvān \parivr̥ñjāno_ 'amr̥tatvāya \kalpate // (= K 18)

Chapter: 3 
Verse: 6 
Halfvers: 1    
jāti-ācāra-saṃśaye dʰarma-artʰam \āgatam agnim \upasamādʰāya jātim ācāraṃ ca pr̥ccʰet /
Halfvers: 2    
sādʰutāṃ cet \pratijānīte_ 'agnir upadraṣṭā vāyur upaśrotā_ādityo_ 'anukʰyātā sādʰutāṃ*1 \pratijānīte sādʰu_asmā \astu vitatʰa eṣa enasa ity \uktvā \śāstuṃ \pratipadyeta*2 / (K 1: inserts cet, 2: pratipadyate)
Halfvers: 3    
agnir iva \jvalann atitʰir \abʰyāgaccʰati /
Halfvers: 4    
dʰarmeṇa vedānām eka-ekāṃ śākʰām \adʰītya śrotriyo \bʰavati /
Halfvers: 5    
\sva-dʰarma-yuktaṃ kuṭumbinam \abʰyāgaccʰati dʰarma-puraskāro na_anya-prayojanaḥ so_ 'atitʰir \bʰavati /
Halfvers: 6    
tasya pūjāyāṃ śāntiḥ svargaś ca /
Halfvers: 7    
tam abʰimukʰo_ 'abʰyāgamya yatʰā-vayaḥ \sametya tasya_ āsanam \āhārayet /
Halfvers: 8    
śakti-viṣaye na_abahu-pādam āsanaṃ \bʰavati_ity eke /
Halfvers: 9    
tasya pādau \prakṣālayet /* śūdra-mitʰunāv ity eke /(K om. /)
Halfvers: 10    
anyataro_ 'abʰiṣecane \syāt /
Halfvers: 11    
tasya_udakam \āhārayen mr̥nmayena*_ity eke / (K mr̥ṇ-mayena)
Halfvers: 12    
na_udakam \ācārayed {āhārayed?}* \asamāvr̥ttaḥ / (K āhārayed)
Halfvers: 13    
adʰyayana-sāṃvr̥ttiś ca_atra_adʰikā /
Halfvers: 14    
\sāntvayitvā \tarpayed rasair bʰakṣyair adbʰir \avarārdʰyena*_iti / {*ed- avarārgʰyena_}
Halfvers: 15    
āvasatʰaṃ \dadyād upari-śayyām upastaraṇam upadʰānaṃ sa-avastaraṇam abʰyañjanaṃ ca_iti /
Halfvers: 16    
anna-saṃskartāram \āhūya vrīhīn yavān tad-artʰān \nirvapet /
Halfvers: 17    
\uddʰr̥tāny annāny \avekṣeta_idaṃ bʰūyā3 idā3m iti /
Halfvers: 18    
bʰūya \uddʰara_ity eva \brūyāt /
Halfvers: 19    
\dviṣan \dviṣato na_annam \aśnīyād doṣeṇa \mīmāṃsamānasya \mīmāṃsitasya /
Halfvers: 20    
pāpmānaṃ hi sa tasya \bʰakṣayati_iti \vijñāyate //

Verse: 7 
Halfvers: 1    
sa eṣa prājāpatyaḥ* kuṭumbino yajño nitya-pratataḥ\ / (K prajāpatyaḥ)
Halfvers: 2    
yo_ 'atitʰīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin \pacyate so_ 'anvāhāryapacanaḥ /
Halfvers: 3    
ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭā-pūrtam iti gr̥hāṇām \aśnāti yaḥ pūrvo_ 'atitʰer \aśnāti /
Halfvers: 4    
paya-upasecanam annam agniṣṭoma-saṃmitaṃ\ sarpiṣā_ uktʰya-saṃmitaṃ\ madʰunā_atirātra-saṃmitaṃ\ māṃsena dvādaśa-aha-saṃmitam\ udakena prajā-vr̥ddʰir āyuṣaś ca /
Halfvers: 5    
priyā apriyāś ca_atitʰayaḥ svargaṃ lokaṃ \gamayanti_iti \vijñāyate /
Halfvers: 6    
sa yat prātar madʰyaṃdine sāyam iti \dadāti savanāny eva tāni \bʰavanti /
Halfvers: 7    
yad \anutiṣṭʰaty \udavasyaty eva tat /
Halfvers: 8    
yat \sāntvayatati* dakṣiṇā praśaṃsā / (K sāntavayati)
Halfvers: 9    
yat \saṃsādʰayati te viṣṇu-kramāḥ /
Halfvers: 10    
yad \upāvartate so_ 'avabʰr̥tʰaḥ /
Halfvers: 11    
iti hi* brāhmaṇam / (K om. hi)
Halfvers: 12    
rājānaṃ ced atitʰir \abʰyāgaccʰet_śreyasīm asmai pūjām ātmanaḥ \kārayet /
Halfvers: 13    
\āhita-agniṃ ced atitʰir \abʰyāgaccʰet svayam enam \abʰyudetya \brūyāt / vrātya kva_avātsīr iti / vrātya udakam iti / vrātya \tarpayaṃs tv iti /
Halfvers: 14    
purā_agnihotrasya homād upāṃśu \japet / vrātya yatʰā te manas tatʰā_\astu_iti / vrātya yatʰā te vaśas tatʰā_\astu_iti / vrātya yatʰā te priyaṃ tatʰā_\astu_iti / vrātya yatʰā te nikāmas tatʰā_\astu_ iti //
Halfvers: 15    
yasya_\uddʰr̥teṣv \ahuteṣv agniṣv atitʰir \abʰyāgaccʰet svayam enam \abʰyudetya \brūyāt vrātya \atisr̥ja \hoṣyāmi / ity \atisr̥ṣṭena \hotavyam / \anatisr̥ṣṭaś cej_\juhuyād doṣaṃ brāhmaṇam \āha //
Halfvers: 16    
eka-rātraṃ ced atitʰīn \vāsayet pārtʰivāṃl lokān \abʰijayati dvitīyayā_antarikṣyāṃs tr̥tīyayā divyāṃś caturtʰyā parāvato lokān aparimitābʰir \aparimitāṃl lokān \abʰijayati_iti \vijñāyate /
Halfvers: 17    
\asamudetaś ced atitʰir \bruvāṇa \āgaccʰed āsanam udakam annaṃ śrotriyāya \dadāmi_ity eva \dadyāt / evam asya \samr̥ddʰaṃ \bʰavati //

Chapter: 4 
Verse: 8 
Halfvers: 1    
yena \kr̥ta-āvasatʰaḥ \syād atitʰir na taṃ \pratyuttiṣṭʰet \pratyavarohed purastāt_ced \abʰivāditaḥ /
Halfvers: 2    
śeṣabʰojī_atitʰīnāṃ \syāt /
Halfvers: 3    
na rasān gr̥he \bʰuñjīta_anavaśeṣam atitʰibʰyaḥ /
Halfvers: 4    
na_ātma-artʰam abʰirūpam annaṃ \pācayet /
Halfvers: 5    
go-madʰu-parka-arho veda-adʰyāyaḥ /
Halfvers: 6    
ācārya r̥tvik snātako rājā dʰarma\yuktaḥ /
Halfvers: 7    
ācāryāya_r̥tvije śvaśurāya rājña iti parisaṃvatsarād \upatiṣṭʰadbʰyo gaur madʰu-parkaś ca /
Halfvers: 8    
dadʰi madʰu-\saṃsr̥ṣṭaṃ madʰu-parkaḥ payo madʰu-saṃsr̥ṣṭam\ /
Halfvers: 9    
abʰāva udakam /
Halfvers: 10    
ṣaḍaṅgo vedaḥ /
Halfvers: 11    
cʰandaḥ kalpo vyākaraṇaṃ jyotiṣaṃ niruktaṃ śīkṣā cʰando-vicitir iti /
Halfvers: 12    
śabda- artʰa-ārambʰaṇānāṃ tu karmaṇāṃ samāmnāya-samāptau veda-śabdaḥ / tatra saṃkʰyā \vipratiṣiddʰā /
Halfvers: 13    
aṅgānāṃ tu pradʰānair avyapadeśa iti nyāyavit-samayaḥ /
Halfvers: 14    
atitʰiṃ \nirākr̥tya yatra \gate bʰojane \smaret tato \viramya_ \upoṣya //

Verse: 9 
Halfvers: 1    
śvo-bʰūte*1 yatʰā-manasaṃ*2 \tarpayitvā \saṃsādʰayet / (K 1: śvo bʰūte, 2: yatʰā-mānasaṃ)
Halfvers: 2    
yānavantam ā yānāt /
Halfvers: 3    
yāvat_na_\anujānīyād itaraḥ /
Halfvers: 4    
apratībʰāyāṃ sīmno \nivarteta /
Halfvers: 5    
sarvān vaiśvadeve bʰāginaḥ \kurvīta śva-cāṇḍālebʰyaḥ* / (K śva-caṇḍālebʰyaḥ)
Halfvers: 6    
na_\anarhadbʰyo \dadyād ity eke /
Halfvers: 7    
\upetaḥ strīṇām \anupetasya ca_uccʰiṣṭaṃ \varjayet /
Halfvers: 8    
sarvāṇy udaka-pūrvāṇi dānāni /
Halfvers: 9    
yatʰā-śruti vihāre /
Halfvers: 10    
ye nityā bʰāktikās teṣām anuparodʰena saṃvibʰāgo \vihitaḥ /
Halfvers: 11    
kāmam ātmānaṃ bʰāryāṃ putraṃ _\uparundʰyān na tu_eva dāsa-karma-karam /
Halfvers: 12    
tatʰā ca_ātmano_ 'anuparodʰaṃ \kuryād yatʰā karmasv* asamartʰaḥ* \syāt / (K karmasu samartʰas)
Halfvers: 13a    
atʰa_apy \udāharanti / {ś} aṣṭau grāsā muner bʰakṣaḥ* ṣoḍaśa_araṇyavāsinaḥ / dvātriṃśataṃ gr̥hastʰasya_\aparimitaṃ brahmacāriṇaḥ // (K bʰakṣyāḥ)
Halfvers: 13b    
{ś} āhita-agnir anaḍvāṃś ca brahmacārī ca te trayaḥ / \aśnanta eva \sidʰyanti na_eṣāṃ siddʰir \anaśnatām iti //

Chapter: 5 
Verse: 10 
Halfvers: 1    
bʰikṣaṇe nimittam ācāryo vivāho yajño mātā-pitror bubʰūrṣā_\arhataś ca niyama-vilopaḥ /
Halfvers: 2    
tatra guṇān \samīkṣya yatʰā-śakti \deyam /
Halfvers: 3    
indriya-prīty-artʰasya tu bʰikṣaṇam animittam / na tad \ādriyeta // (= K 3+4)
Halfvers: 4    
svakarma brāhmaṇasya_adʰyayanam adʰyāpanam yajño yājanam dānaṃ pratigrahaṇam dāyād yaṃ śiloñcʰaḥ* / (= K 5, siloñcʰaḥ)
Halfvers: 5    
anyat_ca_\aparigr̥hītam / (= K 6)
Halfvers: 6    
etāny eva kṣatriyasya_adʰyāpana-yājana-pratigrahaṇāni_iti \parihāpya daṇḍa-yuddʰa-adʰikāni / (= K 7)
Halfvers: 7    
kṣatriyavad vaiśyasya daṇḍa-yuddʰa-varjaṃ kr̥ṣi-go-rakṣya-vāṇijya-adʰikam / (= K 8)
Halfvers: 8    
na_\ananūcānam r̥tvijaṃ \vr̥ṇīte na paṇamānam* / (= K 9, ---māṇam)
Halfvers: 9    
\ayājyo_ '\anadʰīyānaḥ / (= K 10)
Halfvers: 10    
yuddʰe tad yogā yatʰā-upāyam \upadiśanti tatʰā \pratipattavyam / (= K 11)
Halfvers: 11    
\nyasta-āyudʰa-prakīrṇa-keśa-prāñjali-\parāṅ-āvr̥ttānām āryā vadʰaṃ \paricakṣate / (= K 12)
Halfvers: 12    
śāstrair \adʰigatānām indriya-daurbalyād \vipratipannānāṃ \śāstā nirveṣam \upadiśed yatʰā-karma \yatʰā-uktam / (= K 13)
Halfvers: 13    
tasya cet_śāstram \atipravarteran rajānaṃ \gamayet / (= K 14)
Halfvers: 14    
rājā purohitaṃ dʰarma-artʰa-kuśalam / (= K 15)
Halfvers: 15    
sa brāhmaṇān \niyuñjyāt / (= K 16)
Halfvers: 16    
bala-viśeṣeṇa vadʰa-dāsya-varjaṃ niyamair \upaśoṣayet // (= K 17)

Verse: 11 
Halfvers: 1    
itareṣāṃ varṇānām ā prāṇa-viprayogāt \samavekṣya teṣāṃ karmāṇi rājā daṇḍam \praṇayet /
Halfvers: 2    
na ca saṃdehe daṇḍaṃ \kuryāt /
Halfvers: 3    
\su-vicitaṃ \vicitya daiva-praśnebʰyo rājā daṇḍāya \pratipadyeta /
Halfvers: 4    
evaṃ-vr̥tto\ rājā_ubʰau lokāv \abʰijayati /
Halfvers: 5    
rājñaḥ pantʰā brāhmaṇena_\asametya /
Halfvers: 6    
sametya tu brāhmaṇasya_eva pantʰāḥ /
Halfvers: 7    
yānasya bʰāra-abʰinihitasya_aturasya\ striyā iti sarvair \dātavyaḥ /
Halfvers: 8    
varṇa-jyāyasāṃ ca_itarair varṇaiḥ /
Halfvers: 9    
\aśiṣṭa-patita-matta-unmattānām ātma-svasti-ayana-artʰena sarvair eva \dātavyaḥ /
Halfvers: 10    
dʰarma-caryayā jagʰanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam \āpadyate jāti-\parivr̥ttau /
Halfvers: 11    
adʰarma-caryayā pūrvo varṇo jagʰanyaṃ jagʰanyaṃ varṇam \āpadyate jāti-parivr̥ttau /
Halfvers: 12    
dʰarma-prajā-saṃpanne\ dāre na_anyāṃ \kurvīta /
Halfvers: 13    
anyatara-abʰāve \kāryā prāg agnyādʰeyāt /
Halfvers: 14    
ādʰāne hi \satī karmabʰiḥ \saṃbadʰyate yeṣām etad aṅgam /
Halfvers: 15    
sagotrāya duhitaraṃ na \prayaccʰet /
Halfvers: 16    
mātuś ca yoni-saṃbandʰebʰyaḥ /
Halfvers: 17    
brāhme vivāhe bandʰu-śīla*1-śruta-arogyāṇi \buddʰvā prajā-sahatva*2-karmabʰyaḥ \pratipādayet_śakti-viṣayeṇa_\alaṃkr̥tya / (K 1: inserts lakṣaṇasampanna, 2: prajāṃ sahatva--)
Halfvers: 18    
ārṣe duhitr̥mate mitʰunau gāvau \deyau /
Halfvers: 19    
daive yajña-tantra r̥tvije \pratipādayet /
Halfvers: 20    
mitʰaḥ kāmāt \sāṃvartete sa gāndʰarvaḥ //

Verse: 12 
Halfvers: 1    
śakti-viṣayeṇa dravyāṇi \datvā* \vaheran* sa āsuraḥ / (K datvā_āvaheran)
Halfvers: 2    
duhitr̥mataḥ \protʰayitvā* \vaheran* sa rākṣasaḥ / (K protʰayitvāʽāvaheran)
Halfvers: 3    
teṣāṃ traya ādyāḥ \praśastāḥ pūrvaḥ pūrvaḥ śreyān /
Halfvers: 4    
yatʰā* \yukto* vivāhas tatʰā \yuktā prajā \bʰavati / (K yatʰāyukto)
Halfvers: 5    
pāṇi-samūḍʰaṃ\ brāhmaṇasya na_aprokṣitam \abʰitiṣṭʰet /
Halfvers: 6-7    
agniṃ brāhmaṇam ca_antareṇa na_\atikrāmet / brāhmaṇāṃś ca /
Halfvers: 8    
\anujñāpya _\atikrāmet /
Halfvers: 9    
agnim apaś ca na yugapad_\dʰārayīta /
Halfvers: 10    
nānā-agnīnāṃ ca saṃnivāpaṃ* \varjayet / (K sannipātaṃ)
Halfvers: 11    
pratimukʰam agnim \āhriyamāṇam na_apratiṣṭʰitaṃ bʰūmau \pradakṣiṇī-kuryāt /
Halfvers: 12    
pr̥ṣṭʰataś ca_ātmanaḥ pāṇī na \saṃśleṣayet /
Halfvers: 13    
\svapann \abʰinimrukto na_\āśvān vāg-yato\ rātrim \āsīta / śvo- bʰūta udakam \upaspr̥śya vācaṃ \visr̥jet /
Halfvers: 14    
\svapann \abʰyudito na_\āśvān \vāg-yato_ 'ahas \tiṣṭʰet /
Halfvers: 15    
ā* \tamitoḥ* prāṇam \āyaccʰed ity eke / (K ātamitoḥ)
Halfvers: 16    
svapnaṃ pāpakaṃ \dr̥ṣṭvā /
Halfvers: 17    
artʰaṃ \siṣādʰayiṣan /
Halfvers: 18    
niyama-atikrame ca_anyasmin /
Halfvers: 19    
doṣa-pʰala-saṃśaye na tat \kartavyam /
Halfvers: 20    
evam adʰyāya-anadʰyāye /
Halfvers: 21    
na saṃśaye pratyakṣavad \brūyāt /
Halfvers: 22    
\abʰinimrukta-abʰyudita-kunakʰi-śyāvadāgradidʰiṣu-didʰiṣūpati-paryāh ita-parīṣṭa-parivitta-parivinna-parivividāneṣu ca_uttara-uttarasminn aśuci-kara-nirveṣo garīyān garīyān //
Halfvers: 23    
tat_ca liṅgaṃ \caritvā_\uddʰāryam ity eke //

Chapter: 6 
Verse: 13 
Halfvers: 1    
savarṇāpūrva-śāstra-vihitāyāṃ yatʰa-rtu \gaccʰataḥ putrās teṣāṃ karmabʰiḥ saṃbandʰaḥ /
Halfvers: 2    
dāyena*_avyatikramaś ca_ubʰayoḥ / (K dāyena ca_)
Halfvers: 3    
pūrvavatyām \asaṃskr̥tāyāṃ varṇa-antare ca maitʰune doṣaḥ /
Halfvers: 4    
tatra_api doṣavān putra eva /
Halfvers: 5    
utpādayituḥ putra iti hi brāhmaṇam /
Halfvers: 6a    
atʰa_apy \udāharanti / {ś} idānīm eva_ahaṃ janaka strīṇām \īrṣyāmi no purā / yadā yamasya sādane janayituḥ putram \abruvan //
Halfvers: 6b    
{ś} reto-dʰāḥ putraṃ \nayati \paretya yama-sādane / tasmād bʰāryāṃ \rakṣanti \bibʰyantaḥ para-retasaḥ //
Halfvers: 6c    
{ś} \apramattā \rakṣatʰa tantum etaṃ vaḥ kṣetre parabījāni \vāpsuḥ / janayituḥ putro \bʰavati sāṃparāye mogʰaṃ \vettā \kurute tantum etam iti //
Halfvers: 7    
\dr̥ṣṭo dʰarma-vyatikramaḥ sāhasaṃ ca pūrveṣām /
Halfvers: 8    
teṣāṃ tejo-viśeṣeṇa pratyavāyo na \vidyate /
Halfvers: 9    
tad \anvīkṣya \prayuñjānaḥ \sīdaty avaraḥ /
Halfvers: 10    
dānaṃ kraya-dʰarmaś ca_apatyasya na \vidyate /
Halfvers: 11a    
vivāhe duhitr̥mate dānaṃ \kāmyaṃ dʰarmārtʰaṃ \śrūyate tasmād duhitr̥mate_ 'adʰiratʰaṃ śataṃ \deyaṃ tan mitʰuyā \kuryād iti /
Halfvers: 11b    
tasyāṃ kraya-śabdaḥ saṃstuti-mātram /* dʰarmād_hi saṃbandʰaḥ /
Halfvers: 12    
eka-dʰanena jyeṣṭʰaṃ \toṣayitvā / (K om. /)

Verse: 14 
Halfvers: 1    
\jīvan putrebʰyo dāyaṃ \vibʰajet samaṃ klībam \unmattaṃ* \patitaṃ ca \parihāpya / (K unmatta)
Halfvers: 2    
putra-abʰāve yaḥ \pratyāsannaḥ sapiṇḍaḥ /
Halfvers: 3    
tad-abʰāva ācārya ācārya-abʰāve_ 'antevāsī \hr̥tvā tad-artʰeṣu dʰarma-kr̥tyeṣu _\upayojayet /
Halfvers: 4    
duhitā vā/
Halfvers: 5    
sarva-abʰāve rājā dāyaṃ \hareta* / (K haret)
Halfvers: 6    
jyeṣṭʰo dāyāda ity eke /
Halfvers: 7    
deśa-viśeṣe suvarṇam kr̥ṣṇā gāvaḥ kr̥ṣṇaṃ bʰaumaṃ jyeṣṭʰasya /
Halfvers: 8    
ratʰaḥ pituḥ parībʰāṇḍaṃ* ca gr̥he / (K paribʰāṇḍaṃ)
Halfvers: 9    
alaṃkāro bʰāryāyā* jñāti-dʰanaṃ ca_ity eke / (K bʰāryāyāḥ)
Halfvers: 10    
tat_śāstrair \vipratiṣiddʰam /
Halfvers: 11    
manuḥ putrebʰyo dāyaṃ \vyabʰajad ity aviśeṣeṇa \śrūyate /
Halfvers: 12    
atʰa_api tasmāt_jyeṣṭʰaṃ putraṃ dʰanena \niravasāyayanti_ity ekavat_\śrūyate /
Halfvers: 13    
atʰa_api nitya-anuvādam avidʰim \āhur nyāyavido yatʰā tasmād ajāvayaḥ paśūnāṃ saha*1 \caranti*1_iti*2 tasmāt snātakasya mukʰaṃ \rebʰāyati*3_iva*4 tasmād bastaś ca śrotriyaś ca strī-kāmatamāv iti / (K 1: sahacaranti_, 2: inserts /, 3: repʰāyati_, 4: inserts /)
Halfvers: 14    
sarve hi dʰarma-yuktā\ bʰāginaḥ /
Halfvers: 15    
yas tv adʰarmeṇa dravyāṇi \pratipādayati jyeṣṭʰo_ 'api tam abʰāgaṃ \kurvīta /
Halfvers: 16    
jāyāa-patyor na vibʰāgo \vidyate /
Halfvers: 17    
pāṇigrahaṇād_hi sahatvaṃ karmasu /
Halfvers: 18    
tatʰā puṇya-pʰaleṣu /
Halfvers: 19    
dravya-parigraheṣu ca /
Halfvers: 20    
na hi bʰartur vipravāse naimittike dāne steyam \upadiśanti //

Verse: 15 
Halfvers: 1    
etena deśa-kula-dʰarmā \vyākʰyātāḥ /
Halfvers: 2    
mātuś ca yoni-saṃbandʰebʰyaḥ pituś ca saptamāt puruṣād* yāvatā saṃbandʰo \jñāyate teṣāṃ \preteṣu_ udaka-upasparśanaṃ garbʰān \parihāpya_aparisaṃvatsarān / (K om. puruṣād)
Halfvers: 3    
mātā-pitarāv eva teṣu /
Halfvers: 4    
hartāraś ca /
Halfvers: 5    
bʰāryāyāṃ parama-guru-saṃstʰāyāṃ ca_akālam* abʰojanam* / (K ca_akālabʰojanam)
Halfvers: 6    
ātura-vyañjanāni \kurvīran /
Halfvers: 7-8    
keśān \prakīrya pāṃsūn opyekavāsaso*1 {pāṃsūn \opya_ekavāsaso ?) dakṣiṇā-mukʰāḥ sakr̥d \upamajjaya*2_\uttīrya_ upaviśanti /*3 evaṃ triḥ /*4 (= K 7, 1: opya_ekavāsaso, 2: upamajjya, 3: om- /, 4: adds K 8: evaṃ triḥ)
Halfvers: 9    
tat-pratyayam udakam \utsicya_apratīkṣā grāmam \etya yat striya \āhus tat \kurvanti /
Halfvers: 10    
itareṣu ca_etad eva_eke_ \upadiśanti /
Halfvers: 11    
śucīn mantravataḥ sarva-kr̥tyeṣu \bʰojayet /
Halfvers: 12    
deśataḥ kālataḥ śaucataḥ samyak pratigrahītr̥ta iti dānāni \pratipādayati /
Halfvers: 13    
yasya_agnau na \kriyate yasya ca_agraṃ na \dīyate na tad \bʰoktavyam /
Halfvers: 14    
na kṣāra-lavaṇa-homo \vidyate /
Halfvers: 15    
tatʰā_avarān na \saṃsr̥ṣṭasya ca /
Halfvers: 16    
\ahaviṣyasya homa udīcīnam uṣṇaṃ bʰasma_\apohya tasmiñ \juhyāt tad_\hutam ahutaṃ ca_agnau \bʰavati /
Halfvers: 17    
na strī \juhuyāt /
Halfvers: 18    
na_\anupetaḥ /
Halfvers: 19    
ā_anna-prāśanād garbʰā na_\aprayatā \bʰavanti /
Halfvers: 20    
ā parisaṃvatsarād ity eke /
Halfvers: 21    
yāvatā diśo na \prajānīyuḥ /
Halfvers: 22    
ā_upanayanād ity aparam /
Halfvers: 23    
atra hy adʰikāraḥ śāstrair \bʰavati /
Halfvers: 24    
niṣṭʰā /
Halfvers: 25    
smr̥tiś ca /

Chapter: 7 
Verse: 16 
Halfvers: 1    
saha deva-manuṣyā asmiṃl loke purā \babʰūvuḥ / atʰa devāḥ karmabʰir divaṃ \jagmur \ahīyanta manuṣyāḥ / teṣāṃ ye tatʰā karmāṇy \ārabʰante saha devair brahmaṇā ca_amuṣmiṃl loke \bʰavanti / atʰa_etan manuḥ śrāddʰa-śabdaṃ karma \provāca /
Halfvers: 2    
prajā-niḥśreyasā ca / (1+2 = K 1)
Halfvers: 3    
tatra pitaro devatā brāhmaṇās tv āhavanīya-artʰe* / (= K 2) {*ed- āhanīyārtʰe}
Halfvers: 4    
māsi māsi \kāryam / (= K 3)
Halfvers: 5    
apara-pakṣasya_apara-ahnaḥ śreyān / (= K 4)
Halfvers: 6    
tatʰā_apara-pakṣasya jagʰanyāny ahāni / (= K 5)
Halfvers: 7    
sarveṣv eva_apara-pakṣasya_ahassu \kriyamāṇe pitr̥̄n \prīṇāti / kartus tu kāla-abʰiniyamāt pʰala-viśeṣaḥ // (= K 6)
Halfvers: 8    
pratʰame_ 'ahani \kriyamāṇe strī-prāyam apatye \jāyate / (= K 7)
Halfvers: 9    
dvitīye_ 'astenāḥ / (= K 8)
Halfvers: 10    
tr̥tīye brahma-varcasinaḥ / (= K 9)
Halfvers: 11    
caturtʰe kṣudra-paśumān / (= K 10)
Halfvers: 12    
pañcame pumāṃsaḥ / bahu-apatyo na ca_anapatyaḥ \pramīyate / (= K 11)
Halfvers: 13    
ṣaṣṭʰe_ 'adʰvaśīlo_ 'akṣaśīlaś ca / (= K 12)
Halfvers: 14    
saptame karṣe rāddʰiḥ / (= K 13)
Halfvers: 15    
aṣṭame puṣṭiḥ / (= K 14)
Halfvers: 16    
navama ekakʰurāḥ / (= K 15)
Halfvers: 17    
daśame vyavahāre rāddʰiḥ / (= K 16)
Halfvers: 18    
ekādaśe kr̥ṣṇa-ayasaṃ trapu-sīsam / (= K 17)
Halfvers: 19    
dvādaśe paśumān / (= K 18)
Halfvers: 20    
trayodaśe bahu-putro bahu-mitro \darśanīya-apatyaḥ /* yuva-māriṇas tu \bʰavanti / (= K 19, om. /)
Halfvers: 21    
caturdaśa āyudʰe rāddʰiḥ / (= K 20)
Halfvers: 22    
pañcadaśe puṣṭiḥ / (= K 21)
Halfvers: 23    
tatra dravyāṇi tilamāṣā vrīhi-yavā āpo mūla-pʰalāni / (= K 22)
Halfvers: 24    
snehavati tv eva_anne tīvratarā pitr̥̄ṇāṃ prītir drāgʰīyāṃsaṃ ca kālam / (= K 23)
Halfvers: 25    
tatʰā dʰarma-āhr̥tena\ dravyeṇa tīrtʰe \pratipannena / (= K 24)
Halfvers: 26    
saṃvatsaraṃ gavyena prītiḥ / (= K 25)
Halfvers: 27    
bʰūyāṃsam ato māhiṣeṇa / (= K 26)
Halfvers: 28    
etena grāmya-araṇyānāṃ paśūnāṃ māṃsaṃ medʰyaṃ \vyākʰyātam // (= K 27)

Verse: 17 
Halfvers: 1    
kʰaḍga-upastaraṇe kʰaḍga-māṃsena_ānantyaṃ kālam /
Halfvers: 2    
tatʰā śatabaler matsyasya māṃsena /
Halfvers: 3    
vārdʰrāṇasasya* ca / (K vārgʰrāṇasasya)
Halfvers: 4    
\prayataḥ \prasanna-manāḥ sr̥ṣṭo \bʰojayed brāhmaṇān brahmavido yoni-gotra-mantra-antevāsī-asaṃbandʰān /
Halfvers: 5    
guṇa-hānyāṃ tu pareṣāṃ \samudetaḥ sodaryo_ 'api \bʰojayitavyaḥ /
Halfvers: 6    
etena_antevāsino \vyākʰyātāḥ /
Halfvers: 7-8    
atʰa_apy \udāharanti / {ś} saṃbʰojanī nāma piśāca-bʰikṣā na_eṣā pitr̥̄n \gaccʰati na_uta* devān / iha_eva \carati \kṣīṇa-puṇyā śālā-antare gaur iva \naṣṭa-vatsā // (K no_ 'atʰa)
Halfvers: 9    
{ś}? iha_eva \saṃbʰuñjatī* dakṣiṇā kulāt kulaṃ \vinaśyati_iti / (K sambʰuñjati_iti)
Halfvers: 10    
tulya-guṇeṣu vayo-vr̥ddʰaḥ śreyān dravya-kr̥śaś ca_īpsan /
Halfvers: 11    
pūrvedyur nivedanam /
Halfvers: 12    
apare-dyur dvitīyam /
Halfvers: 13    
tr̥tīyam āmantraṇam /
Halfvers: 14    
triḥ-prāyam eke śrāddʰam \upadiśanti /
Halfvers: 15    
yatʰā pratʰamam evaṃ dvitīyaṃ tr̥tīyaṃ ca /
Halfvers: 16    
sarveṣu \vr̥tteṣu sarvataḥ \samavadāya śeṣasya grāsa-avarārdʰyaṃ** \prāśnīyād \yatʰā-uktam / (K grāsa varārdʰyaṃ) {*ed- ---avarārgʰyaṃ (!)}
Halfvers: 17    
udīcya-vr̥ttis tv āsana-gatānāṃ hasteṣu_ udapātra-ānayanam /
Halfvers: 18    
\uddʰriyatām agnau ca \kriyatām ity \āmantrayate /
Halfvers: 19    
kāmam \uddʰriyatāṃ kāmam agnau \kriyatām ity \attisr̥ṣṭa \uddʰaret_juhuyāt_ca /
Halfvers: 20    
śvabʰir apapātraiś ca śrāddʰasya darśanaṃ \paricakṣate /
Halfvers: 21    
śvitraḥ śipi-viṣṭaḥ para-talpa-gāmy āyudʰīya-putraḥ \śūdra-utpanno brāhmaṇyām ity ete śrāddʰe \bʰuñjānāḥ paṅkti-dūṣaṇā \bʰavanti /
Halfvers: 22    
trimadʰus trisuparṇas triṇāciketaś caturmedʰaḥ pañcāgnir jyeṣṭʰa-sāmago* veda-adʰyāyy anūcānaputraḥ śrotriya ity ete śrāddʰe \bʰuñjānāḥ paṅkti-pāvanā \bʰavanti / (K jyeṣṭʰa-sāmiko)
Halfvers: 23    
na ca naktaṃ śrāddʰaṃ \kurvīta /
Halfvers: 24    
\ārabdʰe ca_abʰojanam ā samāpanāt /
Halfvers: 25    
anyatra rāhu-darśanāt //

Chapter: 8 
Verse: 18 
Halfvers: 1    
vilayanaṃ \matʰitaṃ piṇyākaṃ madʰu māṃsaṃ ca \varjayet /
Halfvers: 2    
kr̥ṣṇa-dʰānyaṃ śūdrānnaṃ ye ca_anyena-aśya-saṃmatāḥ* / (K ca_anye_ 'anāśya-sammatāḥ)
Halfvers: 3    
\ahaviṣyam anr̥taṃ krodʰaṃ yena ca \krodʰayet / smr̥tim \iccʰan yaśo medʰāṃ svargaṃ puṣṭiṃ dvādaśa_etāni \varjayet / (= K 3+4)
Halfvers: 4    
adʰo-nābʰi_upari-jānu_\āccʰādya tri-ṣavaṇam udakam \upaspr̥śann anagni-pakva-vr̥ttir \accʰāyā-upagaḥ*1 stʰāna-āsanikaḥ saṃvatsaram etad vrataṃ \caret /*2 etad aṣṭācatvāriṃśat \saṃmitam ity \ācakṣate / (= K 5,1: accʰāyā-upagatastʰāma--, 2: om- /)
Halfvers: 5    
nityaśrāddʰam / (= K 6)
Halfvers: 6    
bahir grāmāt_śucayaḥ śucau deśe \saṃskurvanti / (= K 7)
Halfvers: 7    
tatra navāni dravyāṇi / (= K 8)
Halfvers: 8    
yair annaṃ \saṃskriyate yeṣu ca \bʰujyate / (= K 9)
Halfvers: 9    
tāni ca \bʰuktavadbʰyo \dadyāt / (= K 10)
Halfvers: 10    
\samudetāṃś ca \bʰojayet / (= K 11)
Halfvers: 11    
na ca_atad-guṇāya_uccʰiṣṭaṃ \prayaccʰet / (= K 12)
Halfvers: 12    
evaṃ saṃvatsaram / (= K 13)
Halfvers: 13    
teṣām uttamaṃ lohena_ajena \kāryam / (= K 14)
Halfvers: 14    
mānaṃ ca \kārayet \praticcʰannam / (= K 15)
Halfvers: 15    
tasya_uttara-ardʰe brāhmaṇān \bʰojayet / (= K 16)
Halfvers: 16    
ubʰayān \paśyati brāhmaṇāṃś ca \bʰuñjānān māne ca pitr̥̄n ity \upadiśanti / (= K 17)
Halfvers: 17    
\kr̥ta-akr̥tam ata ūrdʰvam / (= K 18)
Halfvers: 18    
śrāddʰena hi*1 tr̥ptiṃ \vedayante*2 pitaraḥ / (= K 19, 1: om- hi, 2: nivedayante))
Halfvers: 19    
tiṣyeṇa puṣṭi-kāmaḥ / (= K 20)

Verse: 19 
Halfvers: 1    
gaura-sarṣapāṇāṃ \cūrṇāni \kārayitvā taiḥ pāṇi-pādaṃ \prakṣālya mukʰaṃ karṇau \prāśya ca yad vāto na_\ativāti tad-āsano_ 'ajinaṃ bastasya pratʰamaḥ kalpo \vāg-yato dakṣiṇā-mukʰo \bʰuñjīta /
Halfvers: 2    
anāyuṣyaṃ tv* evaṃ-mukʰasya* bʰojanaṃ mātur ity \upadiśanti / (K tvaivaṃmukʰasya ?)
Halfvers: 3    
audumbaraś camasaḥ suvarṇa-nābʰaḥ \praśāstaḥ /
Halfvers: 4    
na ca_anyena_api \bʰoktavyaḥ* / (K bʰoktavyam)
Halfvers: 5    
yāvad-grāsaṃ \saṃnayan /*1
Halfvers: 6    
\askandayan /*1
Halfvers: 7    
na_\apajahīta /*1
Halfvers: 8    
\apajahīta /*1
Halfvers: 9    
kr̥tsnaṃ grāsaṃ \grasīta*2 saha_aṅguṣṭʰam / (5+6+7+8+9 = K 5, all 1: om. /, 2: grasati)
Halfvers: 10    
na ca mukʰa-śabdaṃ \kuryāt / (= K 6)
Halfvers: 11    
pāṇiṃ ca na_\avadʰūnuyāt / (= K 7)
Halfvers: 12    
\ācamya ca_ūrdʰvau pāṇī \dʰārayed ā prodakī-bʰāvāt / (= K 8)
Halfvers: 13    
tato_ 'agnim \upaspr̥śet / (= K 9)
Halfvers: 14    
divā ca na \bʰuñjīta_anyat_mūla-pʰalebʰyaḥ / (= K 10)
Halfvers: 15    
stʰālīpāka-anudeśyāni\ ca \varjayet / (= K 11)
Halfvers: 16    
sa-uttarāccʰādanaś ca_eva yajñopavītī \bʰuñjīta / (= K 12)
Halfvers: 17    
naiyyamikaṃ tu śrāddʰaṃ snehavad eva \dadyāt / (= K 13)
Halfvers: 18    
sarpir māṃsam iti pratʰamaḥ kalpaḥ / (= K 14)
Halfvers: 19    
abʰāve tailaṃ śākam iti / (= K 15)
Halfvers: 20    
magʰāsu ca_adʰikaṃ śrāddʰa-kalpena sarpir brāhmaṇān \bʰojayet //(= K 16)

Verse: 20 
Halfvers: 1    
māsi-śrāddʰe tilānāṃ droṇaṃ droṇaṃ yena_upāyena \śaknuyāt tena_\upayojayet /
Halfvers: 2    
\samudetāṃś ca \bʰojayen na ca_atadguṇāya_uccʰiṣṭam \dadyuḥ /
Halfvers: 3    
udagayana \āpūryamāṇa-pakṣasya_ekarātram avarārdʰyam \upoṣya tiṣyeṇa puṣṭi-kāmaḥ stʰālīpākaṃ \śrapayitvā mahārājam \iṣṭvā tena sarpiṣmatā brāhmaṇaṃ \bʰojayitvā puṣṭy-artʰena siddʰiṃ \vācayīta /
Halfvers: 4    
evam ahar ahar ā parasmāt tiṣyāt /
Halfvers: 5    
dvau dvitīye /
Halfvers: 6    
trīṃs tr̥tīye /
Halfvers: 7    
evaṃ saṃvatsaram \abʰyuccayena /
Halfvers: 8    
mahāntaṃ poṣaṃ \puṣyati /
Halfvers: 9    
ādita eva_upavāsaḥ /
Halfvers: 10    
\ātta-tejasāṃ bʰojanaṃ \varjayet /
Halfvers: 11    
bʰasma-tuṣā-adʰiṣṭʰānam /
Halfvers: 12    
padā pādasya prakṣālanam adʰiṣṭʰānaṃ ca \varjayet /
Halfvers: 13    
preṅkʰolanaṃ ca pādayoḥ /
Halfvers: 14    
jānuni ca_atyādʰānaṃ jaṅgʰāyāḥ /
Halfvers: 15    
nakʰaiś ca nakʰa-vādanam* / (K vādanaḥ)
Halfvers: 16    
spʰoṭanāni ca_akāraṇāt /
Halfvers: 17    
yac ca_anyat \paricakṣate /
Halfvers: 18    
_\uktā ca dʰarma-yukteṣu\ dravya-parigraheṣu ca /
Halfvers: 19    
\pratipādayitā ca tīrtʰe /
Halfvers: 20    
\yantā ca_atīrtʰe \yato na bʰayaṃ \syāt /
Halfvers: 21    
\saṃgrahītā ca manuṣyān /
Halfvers: 22    
\bʰoktā ca dʰarma-avipratiṣiddʰān\ bʰogān /
Halfvers: 23    
evam ubʰau lokāv \abʰijayati //

Chapter: 9 
Verse: 21 
Halfvers: 1    
catvāra āśramā gārhastʰyam ācārya-kulaṃ maunaṃ vānaprastʰyam iti /
Halfvers: 2    
teṣu sarveṣu yatʰā-upadeśam avyagro \vartamānaḥ kṣemaṃ \gaccʰati /
Halfvers: 3    
sarveṣām upanayana-prabʰr̥ti samāna ācāryakule vāsaḥ /
Halfvers: 4    
sarveṣām anūtsargo vidyāyāḥ /
Halfvers: 5    
\buddʰvā karmāṇi yat \kāmayeta tad \ārabʰeta /
Halfvers: 6    
yatʰā vidyā-artʰasya niyama etena_eva*_antam \anūpasīdata ācārya-kule śarīra-nyāso brahmacāriṇaḥ / {*ed- eba}
Halfvers: 7    
atʰa parivrājaḥ /
Halfvers: 8    
ata eva brahmacaryavān \pravrajati /
Halfvers: 9    
tasya_\upadiśanti /
Halfvers: 10    
anagnir aniketaḥ \syād aśarma-aśaraṇo muniḥ /* svādʰyāya_eva_\utsr̥jamāno vācaṃ grāme prāṇa-vr̥ttiṃ \pratilabʰya_ aniho_ 'anamutraś \caret / (K om. /)
Halfvers: 11    
tasya \muktam āccʰādanaṃ \vihitam /
Halfvers: 12    
sarvataḥ parimokṣam eke /
Halfvers: 13    
satya-anr̥te sukʰa-duḥkʰe vedān imaṃ lokam amuṃ ca \parityajya_ātmānam \anviccʰet /
Halfvers: 14    
\buddʰe kṣema-prāpaṇam /
Halfvers: 15    
tat_śāstrair \vipratiṣiddʰam /
Halfvers: 16    
\buddʰe cet kṣema-prāpaṇam iha_eva na duḥkʰam \upalabʰeta /
Halfvers: 17    
etena paraṃ \vyākʰyātam /
Halfvers: 18    
atʰa vānaprastʰaḥ /
Halfvers: 19    
ata eva brahmacaryavān \pravrajati /
Halfvers: 20-21    
tasya_\upadiśanti / eka-agnir aniketaḥ \syād aśarma-aśaraṇo muniḥ /* svādʰyāya eva_\utsr̥jamāno vācam // (= K 20 , om. /)

Verse: 22 
Halfvers: 1    
tasya_araṇyam āccʰādanaṃ \vihitam /
Halfvers: 2    
tato mūlaiḥ pʰalaiḥ parṇais tr̥ṇair iti \vartayaṃś \caret /
Halfvers: 3    
antataḥ \pravr̥ttāni /
Halfvers: 4    
tato_ 'apo vāyum ākāśam ity \abʰiniśrayet /
Halfvers: 5    
teṣām uttara uttaraḥ saṃyogaḥ pʰalato \viśiṣṭaḥ /
Halfvers: 6    
atʰa vānaprastʰasya_eva_anupūrvyam eke_ \upadiśanti /
Halfvers: 7    
vidyāṃ \samāpya dāraṃ \kr̥tvā_agnīn \ādʰāya karmāṇy \ārabʰate soma-avarārdʰyāni yāni \śrūyante /
Halfvers: 8    
gr̥hān \kr̥tvā sa-dāraḥ sa-prajaḥ saha_agnibʰir bahir grāmād \vaset /
Halfvers: 9    
eko /
Halfvers: 10    
śiloñcʰena \vartayet /
Halfvers: 11    
na ca_ata ūrdʰvaṃ \pratigr̥hṇīyāt /
Halfvers: 12    
\abʰiṣiktaś ca \juhuyāt /
Halfvers: 13    
śanair apo_ 'abʰyaveyād*1 \abʰigʰnann abʰimukʰam*2 ādityam udakam \upaspr̥śet / (K 1: apo_ 'abʰyupeyād, 2: abʰimukʰa)
Halfvers: 14    
iti sarvatra_udaka-upasparśana-vidʰiḥ /
Halfvers: 15    
tasya dvaṃdvaṃ*1 dravyāṇām*1 eke_ \upadiśanti pāka-artʰa-bʰojana-artʰa*2-vāsi-paraśu-dātrakājānām / (K 1: dvanda?-dravyāṇām, 2: pāka-artʰaṃ bʰojana-artʰaṃ)
Halfvers: 16    
dvaṃdvānām* eka-ekam \ādāya_itarāṇi \datvā_ araṇyam \avatiṣṭʰeta / (K dvandānām)
Halfvers: 17    
tasya_araṇyena_eva_ata ūrdʰvaṃ homo vr̥ttiḥ pratīkṣāt_ cʰādanaṃ ca /
Halfvers: 18    
yeṣu karmasu puroḍāśāś caravas teṣu \kāryāḥ /
Halfvers: 19    
sarvaṃ ca_upāṃśu saha svādʰyāyena /
Halfvers: 20    
na_araṇyam abʰi_\āśrāvayet /
Halfvers: 21    
agni-artʰaṃ śaraṇam /
Halfvers: 22    
ākāśe svayam /
Halfvers: 23    
\anupastīrṇe śayyā-āsane /
Halfvers: 24    
nave sasye \prāpte purāṇam \anujānīyāt //

Verse: 23 
Halfvers: 1    
bʰūyāṃsaṃ niyamam \iccʰann anvaham eva pātreṇa sāyaṃ prātar artʰam \āharet /
Halfvers: 2    
tato mūlaiḥ pʰalaiḥ parṇais tr̥ṇair iti \vartayaṃś \cared antataḥ \pravr̥ttāni tato_ 'apo vāyum ākāśam ity \abʰiniśrayet* teṣām uttara uttaraḥ saṃyogaḥ pʰalato \viśiṣṭaḥ / (K inserts /)
Halfvers: 3    
atʰa purāṇe ślokāv \udāharanti /
Halfvers: 4    
{ś} aṣṭāśītisahasrāṇi ye prajām \īśira_r̥ṣayaḥ / dakṣiṇena_ aryamṇaḥ pantʰānaṃ te śmaśānāni \bʰejire // (3+4 = K 3)
Halfvers: 5    
{ś} aṣṭāśītisahasrāṇi ye prajāṃ na_\īṣira_r̥ṣayaḥ / uttareṇa_aryamṇaḥ* pantʰānaṃ te_ 'amr̥tatvaṃ hi \kalpate // (= K 4)
Halfvers: 6    
ity ūrdʰva-retasāṃ praśaṃsā / (= K 5)
Halfvers: 7    
atʰa_api saṃkalpa-siddʰayo \bʰavanti / (= K 6)
Halfvers: 8    
yatʰā varṣaṃ prajā-dānaṃ* dūre darśanaṃ manojavatā yac ca_anyad evaṃ \yuktam / (= K 7, prajā dānaṃ)
Halfvers: 9    
tasmāt_śrutitaḥ pratyakṣa-pʰalatvāc ca \viśiṣṭān āśramān etān eke \bruvate / (= K 8)
Halfvers: 10    
\traividya-vr̥ddʰānāṃ tu vedāḥ pramāṇam iti niṣṭʰā tatra yāni \śrūyante vrīhi-yava-paśu-ājya-payaḥ-kapāla-patnī-saṃbandʰāny uccair nīcaiḥ \kāryam iti tair \viruddʰa ācāro_ 'apramāṇam iti \manyante / (= K 11)
Halfvers: 11    
yat tu śmaśānam \ucyate nānā-karmaṇām eṣo_ 'ante puruṣa-saṃskāro \vidʰīyate / (= K 12)
Halfvers: 12    
tataḥ param anantyaṃ pʰalaṃ svargya-śabdaṃ \śrūyate //

Verse: 24 
Halfvers: 1    
atʰa_apy asya prajātim amr̥tam āmnāya \āha /* prajām anu \prajāyase tad u te martyāmr̥tam iti / (K --)
Halfvers: 2    
atʰa_api sa eva_ayaṃ \virūḍʰaḥ pr̥tʰak pratyakṣeṇa_ \upalabʰyate \dr̥śyate ca_api sārūpyaṃ dehatvam eva_anyat /
Halfvers: 3-6    
te \śiṣṭeṣu karmasu \vartamānāḥ pūrveṣāṃ sāṃparāyeṇa kīrtiṃ svargaṃ ca \vardʰayanti / evam avaro_ 'avaraḥ pareṣām / ā bʰūta-saṃplavāt te \svarga-jitaḥ / punaḥ sarge bīja-artʰā \bʰavanti_iti bʰaviṣyat-purāṇe /
Halfvers: 7-8    
atʰa_api prajāpater vacanam / {ś} trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddʰāṃ tapo yajñam anupradānam / ya etāni \kurvate tair it saha smo rajo \bʰūtvā \dʰvaṃsate_ 'anyat \praśaṃsann iti //
Halfvers: 9    
tatra ye pāpakr̥tas ta eva \dʰvaṃsanti yatʰā parṇaṃ vanaspater na parān \hiṃsanti /
Halfvers: 10    
na_asya_asmiṃl loke karmabʰiḥ saṃbandʰo \vidyate tatʰā parasmin karma-pʰalaiḥ /
Halfvers: 11    
tad etena \veditavyam /
Halfvers: 12    
prajāpater r̥ṣīṇām iti sargo_ 'ayam /
Halfvers: 13    
tatra ye puṇya-kr̥tas teṣāṃ prakr̥tayaḥ parā \jvalantya \upalabʰyante /
Halfvers: 14    
\syāt tu karma-avayavena tapasā kaścit saśarīro_ 'antavantaṃ lokaṃ \jayati saṃkalpa-siddʰiś ca \syān na tu taj jyaiṣṭʰyam āśramāṇām /

Verse: 25 
Halfvers: 1    
\vyākʰyātāḥ sarva-varṇānāṃ sādʰāraṇa-vaiśeṣikā dʰarmāḥ /* rājñas tu viśeṣād \vakṣyāmaḥ / (K om. / : dʰarmā rājñas --)
Halfvers: 2    
dakṣiṇā-dvāraṃ veśma puraṃ ca \māpayet /
Halfvers: 3    
antarasyāṃ puri veśma /
Halfvers: 4    
tasya purastād āvasatʰas tad āmantraṇam ity \ācakṣate /
Halfvers: 5    
dakṣiṇena puraṃ sabʰā dakṣiṇa-udag-dvārā yatʰā_ ubʰayaṃ \saṃdr̥śyeta bahir antaraṃ ca_iti /
Halfvers: 6    
sarveṣv eva_ajasrā agnayaḥ \syuḥ /
Halfvers: 7    
agni-pūjā ca nityā yatʰā gr̥hamedʰe /
Halfvers: 8    
āvasatʰe śrotriya-avarārdʰyān atitʰīn \vāsayet /
Halfvers: 9    
teṣāṃ yatʰā-guṇam āvasatʰāḥ śayya-ānna-pānaṃ ca \videyam /
Halfvers: 10    
gurūn amātyāṃś ca na_\atijīvet /
Halfvers: 11    
na ca_asya viṣaye kṣudʰā rogeṇa hima-ātapābʰyāṃ _ avasīded abʰāvād buddʰi-pūrvaṃ kaścit /
Halfvers: 12    
sabʰāyā madʰye_ 'adʰidevanam \uddʰatya_avokṣya_akṣān \nivaped yugmān vaibʰītakān yatʰāartʰān /
Halfvers: 13    
āryāḥ śucayaḥ satyaśīlā dīvitāraḥ \syuḥ /
Halfvers: 14    
āyudʰa-grahaṇaṃ nr̥tta-gīta-vāditrāṇi_iti rāja-adʰīnebʰyo_ 'anyatra na \vidyeran /
Halfvers: 15    
kṣemakr̥d rājā yasya viṣaye grāme_ 'araṇye taskara-bʰayaṃ na \vidyate //

Chapter: 10 
Verse: 26 
Halfvers: 1    
bʰr̥tyānām anuparodʰena kṣetraṃ vittaṃ ca \dadad brāhmaṇebʰyo yatʰā-arham anantāṃl lokān \abʰijayati /
Halfvers: 2    
brāhmaṇa-svāny \apajigīṣamāṇo rājā yo \hanyate tam \āhur ātmayūpo yajño_ 'ananta-dakṣiṇa iti /
Halfvers: 3    
etena_anye śūrā \vyākʰyātāḥ prayojane \yudʰyamānās tanu-tyajaḥ /
Halfvers: 4    
grāmeṣu nagareṣu ca_āryān_śucīn satyaśīlān prajāguptaye \nidadʰyāt /
Halfvers: 5    
teṣāṃ puruṣās tatʰā-guṇā eva \syuḥ /
Halfvers: 6    
sarvato yojanaṃ nagaraṃ taskarebʰyo \rakṣyam /
Halfvers: 7    
krośo grāmebʰyaḥ /
Halfvers: 8    
tatra yat_muṣyate tais tat \pratidāpyam /
Halfvers: 9    
dʰārmyaṃ śulkam \avahārayet /
Halfvers: 10    
akaraḥ śrotriyaḥ /
Halfvers: 11    
sarva-varṇānāṃ ca striyaḥ /
Halfvers: 12    
kumārāś ca prāg vyañjanebʰyaḥ /
Halfvers: 13    
ye ca vidyā-artʰā \vasanti /
Halfvers: 14    
tapasvinaś ca ye dʰarma-parāḥ /
Halfvers: 15    
śūdraś ca pāda-avanektā /
Halfvers: 16    
\andʰa-mūka-badʰira-roga-viṣṭāś ca
Halfvers: 17    
ye vyartʰā dravya-parigrahaiḥ /
Halfvers: 18    
abuddʰi-pūrvam \alaṃkr̥to yuvā paradāram \anupraviśan kumārīṃ vācā \bādʰyaḥ /
Halfvers: 19    
buddʰi-pūrvaṃ tu \duṣṭa-bʰāvo daṇḍyaḥ /
Halfvers: 20    
\saṃnipāte \vr̥tte śiśna-ccʰedanaṃ sa-vr̥ṣaṇasya /
Halfvers: 21    
kumāryāṃ tu svāny \ādāya \nāśyaḥ /
Halfvers: 22    
atʰa \bʰr̥tye rājñā /
Halfvers: 23    
\rakṣye ca_ata ūrdʰvaṃ maitʰunāt /
Halfvers: 24    
nirveṣa-abʰyupāye tu svāmibʰyo_ '\avasr̥jet //

Verse: 27 
Halfvers: 1    
\carite yatʰā-puraṃ dʰarmād_hi saṃbandʰaḥ /
Halfvers: 2    
sagotra-stʰānīyāṃ na parebʰyaḥ \samācakṣīta /
Halfvers: 3    
kulāya hi strī \pradīyata ity \upadiśanti /
Halfvers: 4    
tad indriya-daurbalyād \vipratipannam /
Halfvers: 5    
\aviśiṣṭaṃ hi paratvaṃ pāṇeḥ /
Halfvers: 6    
tad-vyatikrame kʰalu punar ubʰayor narakaḥ /
Halfvers: 7    
niyama-ārambʰaṇo hi varṣīyān abʰyudaya evam ārambʰaṇād apatyāt /
Halfvers: 8    
\nāśya āryaḥ śūdrāyām /
Halfvers: 9    
\vadʰyaḥ śūdra āryāyām /
Halfvers: 10    
dāraṃ ca_asya \karśayet /
Halfvers: 11    
savarṇāyām anya-pūrvāyāṃ sakr̥t \saṃnipāte pādaḥ \patati_ity \upadiśanti /
Halfvers: 12    
evam abʰyāse pādaḥ pādaḥ /
Halfvers: 13    
caturtʰe sarvam /
Halfvers: 14    
jihvā-āccʰedanaṃ śūdrasya_āryaṃ dʰārmikam \ākrośataḥ /
Halfvers: 15    
vāci* patʰi śayyāyām āsana iti \samībʰavato daṇḍa-tāḍanam / (K bāci)
Halfvers: 16    
puruṣa-vadʰe steye bʰūmi-ādāna iti svāny \ādāya \vadʰyaḥ /
Halfvers: 17    
cakṣu-nirodʰas tv eteṣu brāhmaṇasya /
Halfvers: 18    
niyama-atikramaṇam anyaṃ rahasi \bandʰayet /
Halfvers: 19-20    
ā samāpatteḥ / asamāpattau \nāśyaḥ /
Halfvers: 21    
ācārya r̥tvik snātako rājā_iti trāṇaṃ \syur anyatra \vadʰyāt //

Chapter: 11 
Verse: 28 
Halfvers: 1    
kṣetraṃ \parigr̥hya_uttʰānā-bʰāvāt pʰalābʰāve yaḥ \samr̥ddʰaḥ sa bʰāvi tad \apahāryaḥ /
Halfvers: 2-3    
avaśinaḥ kīnāśasya karma-nyāse daṇḍa-tāḍanam / tatʰā paśupasya /
Halfvers: 4    
avarodʰanaṃ ca_asya paśūnām /
Halfvers: 5    
\hitvā vrajam ādinaḥ \karśayet paśūn na_\atipātayet / (= K 5+6)
Halfvers: 6    
\avarudʰya paśūn māraṇe nāśane svāmibʰyo_ '\avasr̥jet / (= K 7)
Halfvers: 7    
pramādād araṇye paśūn \utsr̥ṣtān \dr̥ṣṭvā grāmam \ānīya svāmibʰyo_ 'avasr̥jet / (= K 8)
Halfvers: 8-9    
punaḥ pramāde sakr̥d \avarudʰya / tata ūrdʰvaṃ na \sūrkṣet / (= K 9+10)
Halfvers: 10    
paraparigraham \avidvān \ādadāna edʰa-udake mūle puṣpe pʰale gandʰe grāse śāka iti vācā \bādʰyaḥ / (= K 11)
Halfvers: 11    
viduṣo vāsasaḥ parimoṣaṇam / (= K 12)
Halfvers: 12    
\adaṇḍyaḥ \kāmakr̥te tatʰā prāṇa-saṃśaye bʰojanam \ādadānaḥ / (= K 13)
Halfvers: 13    
\prāpta-nimitte daṇḍa-akarmaṇi rājānam enaḥ \spr̥śati // (= K 14)

Verse: 29 
Halfvers: 1    
\prayojayitā \mantā \kartā_iti svarga-naraka-pʰaleṣu karmasu bʰāginaḥ /
Halfvers: 2    
yo bʰūya \ārabʰate tasmin pʰala-viśeṣaḥ /
Halfvers: 3    
kuṭumbinau dʰanasya_\īśate /
Halfvers: 4    
tayor \anumate_ 'anye_ 'api tad_hiteṣu \varteran /
Halfvers: 5    
vivāde \vidyā-abʰijana-saṃpannā vr̥ddʰā medʰāvino dʰarmeṣv a-vinipātinaḥ /
Halfvers: 6    
saṃdehe liṅgato daivena_iti \vicitya /
Halfvers: 7    
puṇyāhe prātar agnāv \iddʰe_ '\apāmante rājavaty ubʰayataḥ \samākʰyāpya sarva-anumate mukʰyaḥ satyaṃ praśnaṃ \brūyāt /
Halfvers: 8    
anr̥te rājā daṇḍaṃ \praṇayet /
Halfvers: 9    
narakaś ca_atra_adʰikaḥ sāṃparāye /
Halfvers: 10    
satye svargaḥ sarva-bʰūta-praśaṃsā ca /
Halfvers: 11    
niṣṭʰā vidyā strīṣu śūdreṣu ca /
Halfvers: 12    
ātʰarvaṇasya vedasya śeṣa ity \upadiśanti /
Halfvers: 13    
kr̥ccʰrā dʰarma-samāptiḥ \samāmnātena*1 /*2 lakṣaṇa-karmaṇāt*3 tu \samāpyate / (K 1: samāmnānena, 2: om- /, 3: karmaṇā)
Halfvers: 14    
tatra lakṣaṇam / sarva-jana-padeṣv \ekānta-samāhitam āryāṇāṃ vr̥ttaṃ \samyag-vinītānāṃ vr̥ddʰānām ātmavatām alolupānām adāmbʰikānāṃ vr̥tta-sādr̥śyaṃ \bʰajeta /* evam ubʰau lokāv \abʰijayati / (= K 14+15, om. /)
Halfvers: 15    
strībʰyaḥ sarva-varṇebʰyaś ca dʰarma-śeṣān \pratīyād ity eke_ ity eke // //samāptaṃ ca_idam āpastambīya-dʰarmasūtram //


Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.