TITUS
Text collection: YVS 
Black Yajur-Veda
Text: ApDhS 
Āpastamba-Dharmasūtra


On the basis of the edition by
G. Bühler,
Bombay Sanskrit Series Nos. LIV and L,
3rd ed. 1932

with variant readings taken from the edition by
A. Chinnaswami,
Kashi Sanskrit Series No.93,
Benares 1932 [= K]

entered by Y. Ikari,
proofreading and adding of KSS variants by K. Kano,
at the Institute for Research in Humanities, Kyōtō University,
March 1992;
revised by Y. Ikari (compounds with a. and an.),
June 1994

(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Conventions:
Differences of Sandhi are neglected and clear misprints are corrected.

Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are separated by ʽ-' (originally by periods).
(3) External sandhi is decomposed with ʽ_' (originally by hyphens).
(4) Verbs are marked by ʽ\' (originally by a left parenthesis).

Examples of variant marking:
1)   ---- aaaaa* ---- / (K bbbbb)
   KSS reads "bbbbb" instead of "aaaaa".
2)   ---- aaaaa* bbbbb* --- / (K ccccc.ddddd)
   KSS reads "ccccc.ddddd" instead of "aaaaa bbbbb".
3)   --- aaaaaʰ1 ----- bbbbbʰ2 (K 1:ccccc, 2:ddddd)
   KSS reads "ccccc" instead of "aaaaa", and "ddddd" instead of "bbbbb".
4)   Ap.a.a.a.5 ----- / (= K 6)
   a.a.a.5 in BSS corresponds a.a.a.6 in KSS.
5)   Ap.a.a.a.5 ---- / (= K 5+6)
   a.a.a.5 in BSS corresponds a.a.a.5 and a.a.a.6 in KSS.
6)   Ap.a.a.a.5 ---- /
   Ap.a.a.a.6 ---- / (5+6 = K 5)
   a.a.a.5 in KSS corresponds a.a.a.5 and a.a.a.6 in BSS.
7)   ---- /* ---- / (K om. /)    KSS omits / (daṇḍa).





Part: 1 
1


Chapter: 1 
Verse: 1 
Halfvers: 1    
atʰa_atas_ sāmayācārikān {f. samayācāra} dʰarmān \vyākʰyāsyāmaḥ {vi-ā@kʰyā} /
Halfvers: 2-3    
dʰarmajña-samayaḥ pramāṇam / vedāś ca /
Halfvers: 4-5    
catvāro varṇo brāhmaṇa-kṣatriya-vaiśya-śūdrāḥ / teṣāṃ pūrvas_ pūrvas_ janmatas_ śreyān /
Halfvers: 6    
aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ veda-adʰyayanam agnyādʰeyaṃ pʰalavanti ca karmāṇi /
Halfvers: 7    
śuśrūṣā śūdrasya_itareṣāṃ varṇānām /
Halfvers: 8    
pūrvasmin pūrvasmin varṇe niḥśreyasam bʰūyaḥ /
Halfvers: 9    
upanayanaṃ vidyā-artʰasya śrutitaḥ saṃskāraḥ /
Halfvers: 10    
sarvebʰyo vedebʰyaḥ sāvitrī_\anūcyata {anu@vac} iti hi brāhmaṇam /
Halfvers: 11    
tamasas_ vai_ eṣa tamaḥ \praviśati {pra@viś} yam avidvān {avidvas} \upanayate {upa@nī} yaś ca_avidvān {avidvas} iti hi brāhmanam /
Halfvers: 12    
tasminn abʰijana-vidyā-\samudetam {sam-ut@i} \samāhitam {sam-ā@dʰā} saṃskartāram \īpset {@āp, des.opt.} /
Halfvers: 13    
tasmiṃś ca_eva vidyā-karma-antam \avipratipanne {vi-prati@pad} dʰarmebʰyaḥ /
Halfvers: 14    
yasmāt_dʰarmān \ācinoti {ā@ci} sa ācāryaḥ /
Halfvers: 15    
tasmai na \druhyet {@druh, opt.} kadā cana /
Halfvers: 16    
sa hi vidyātas taṃ \janayati {@jan, caus.} /
Halfvers: 17    
tat_śreṣṭʰaṃ janma /
Halfvers: 18    
śarīram eva mātā-pitarau {mātr̥/pitr̥} \janayataḥ {@jan, caus.} /
Halfvers: 19    
vasante brāhmaṇam \upanayīta {upa@nī, opt.} grīṣme rājanyaṃ śaradi vaiśyaṃ garbʰa-aṣṭameṣu brāhmaṇaṃ garbʰa-ekādaśeṣu rājanyaṃ garbʰa-dvādaśeṣu vaiśyam /
Halfvers: 20    
atʰa kāmyāni /
Halfvers: 21-26    
saptame brahmavarcasa-kāmam , aṣṭama āyuṣ-kāmam , navame tejas-kāmam, daśame_ 'annādya-kāmam, ekādaśa indriya-kāmam, dvādaśe paśu-kāmam /
Halfvers: 27    
ā ṣoḍaśād brāhmaṇasya_anātyaya , ā dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya yatʰā vrateṣu samartʰaḥ \syāt {@as, opt.}_yāni \vakṣyāmas {@vac} /
Halfvers: 28    
\atikrānte {ati@kram, ppp} sāvitryāḥ kāla* r̥tuṃ traividyakaṃ brahmacaryaṃ \caret {@car} / (K om. kāla)
Halfvers: 29    
atʰa_upanayanam /
Halfvers: 30    
tataḥ saṃvatsaram udaka-upasparśanam /
Halfvers: 31    
atʰa_\adʰyāpyaḥ {adʰi@āp, ger.} /
Halfvers: 32    
atʰa yasya pitā pitāmaha iti \anupetau {upa@i, ppp} \syātāṃ {@as, opt.} te \brahmaha-saṃstutāḥ {sam@stu, ppp} /
Halfvers: 33    
teṣām abʰyāgamanaṃ bʰojanaṃ vivāham iti ca \varjayet {@vr̥j, caus.} /
Halfvers: 34    
teṣām \iccʰatāṃ {@iṣ} prāyaścittam /
Halfvers: 35    
yatʰā pratʰame_ 'atikrama r̥tur evaṃ saṃvatsaraḥ /
Halfvers: 36    
atʰa_upanayanaṃ tata udaka-upasparśanam /

Verse: 2 
Halfvers: 1    
prati-pūrusaṃ \saṃkʰyāya {sam@kʰyā} saṃvatsarān yāvanto_ '\anupetāḥ {upa@i} \syuḥ {ppp+@as, opt.} /
Halfvers: 2    
saptabʰiḥ pāvamānībʰir "yad anti yac ca dūraka" iti etābʰir yajus-pavitreṇa sāma-pavitreṇa_āṅgiraseṇa_iti /
Halfvers: 3    
api vyāhr̥tībʰir* eva / (K vyāhr̥tibʰir)
Halfvers: 4    
atʰa_\adʰyāpyaḥ {adʰi@āp}/
Halfvers: 5    
atʰa yasya prapitāmaha-ādi na_\anusmaryata {anu@smr̥} upanayanaṃ te \śmaśāna-saṃstutāḥ {sam@stu, ppp} /
Halfvers: 6    
teṣām abʰyāgamanaṃ bʰojanaṃ vivāham iti ca \varjayet {@vr̥j} teṣām \iccʰatāṃ {@iṣ} prāyaścittaṃ dvādaśa-varṣāṇi traividyakaṃ brahmacaryaṃ \cared {@car} / atʰa_upanayanaṃ tatas_ udaka-upasparśanaṃ pāvamānī-ādibʰiḥ //
Halfvers: 7    
atʰa gr̥hamedʰa-upadeśanam /
Halfvers: 8    
na_adʰyāpanam /
Halfvers: 9    
tato yo \nirvartate {nis@vr̥t}* tasya saṃskāro yatʰā pratʰame_ ' atikrame /(K nivartate)
Halfvers: 10    
tata ūrdʰvaṃ prakr̥tivat /
Halfvers: 11    
\upetasya {upa@i, ppp}_ācārya-kule brahmacāri-vāsaḥ /
Halfvers: 12    
aṣṭācatvāriṃśad varṣāṇi /
Halfvers: 13-15    
pādūnam*, ardʰena, tribʰir / (*var: pāda-ūnam)
Halfvers: 16    
dvādaśa-avara-ardʰyam /
Halfvers: 17-18    
na brahmacāriṇo vidyā-artʰasya para-upavāso_ '\asti {@as} / (= K 17, K 18 atʰa brahmacarya-vidʰiḥ)
Halfvers: 19    
ācārya-adʰīnaḥ \syād {@as, op.} anyatra \patanīyebʰyaḥ {@pat} /
Halfvers: 20    
hita-kārī {hita-kārin} guror \apratilomayan {@pratiloma} vācā /
Halfvers: 21    
adʰa-āsana-śāyī /
Halfvers: 22    
na_\anudeśyaṃ {anu@diś} \bʰuñjīta {@bʰuj, op.} /
Halfvers: 23    
tatʰā kṣāra-lavaṇa-madʰu-māṃsāni /
Halfvers: 24    
adivā-svāpī /
Halfvers: 25    
agandʰa-sevī /
Halfvers: 26    
maitʰunaṃ na \caret {@car} /
Halfvers: 27    
\utsanna-ślāgʰaḥ {ut@sad} /
Halfvers: 28    
aṅgāni na \prakṣālayīta {pra@kṣal, op.} /
Halfvers: 29    
\prakṣālayīta {pra@kṣal, op.} tv \aśuci-liptāni {@lip} guror asaṃdarśe/
Halfvers: 30    
na_apsu {ap-} \ślāgʰamānaḥ {@ślāgʰ, pp.} \snāyād {@snā, op.} yadi \snāyād daṇḍavat \plavet {@plu} /
Halfvers: 31-32    
jaṭilaḥ, śikʰā-jaṭas {jaṭā}_ \vāpayed {@vap, caus.op.} itarān /
Halfvers: 33    
mauñjī {f. muñja-} mekʰalā trivr̥d brāhmaṇasya śakti-viṣaye \dakṣiṇā-āvr̥ttānām {ā@vr̥t}/
Halfvers: 34    
jyā rājanyasya /
Halfvers: 35    
mauñjī {f. muñja-} _ayo-miśrā /
Halfvers: 36    
āvī-sūtraṃ vaiśyasya /
Halfvers: 37    
sairī {f. sirā-} tāmalī _iti_eke /
Halfvers: 38    
pālāśo daṇḍo brāhmaṇasya , naiyyagrodʰa-skandʰajo_ ' avāṅgro rājanyasya , bādara audumbaro vaiśyasya , vārkṣo daṇḍa ity avarṇasaṃyogena_eke_ \upadiśanti {upa@diś} /
Halfvers: 39    
vāsaḥ /
Halfvers: 40    
śāṇī-kṣauma-ajināni /
Halfvers: 41    
kaṣāyaṃ ca_eke vastram \upadiśanti {upa@diś} /

Verse: 3 
Halfvers: 1    
māñjiṣṭʰaṃ rājanyasya /
Halfvers: 2    
hāridraṃ vaiśyasya /
Halfvers: 3    
hāriṇam aiṇeyaṃ kr̥ṣṇaṃ brāhmaṇasya /
Halfvers: 4    
kr̥ṣṇaṃ ced \anupastīrṇa-āsana-śāyī {upa@str̥̄} \syāt {@as, op.} /
Halfvers: 5    
rauravaṃ rājanyasya /
Halfvers: 6    
basta-ajinaṃ vaiśyasya /
Halfvers: 7-8    
āvikaṃ sārvavarṇikam {f. sarva-varṇa}, kambalaś ca /
Halfvers: 9    
brahma-vr̥ddʰim \iccʰann {@iṣ} ajināny eva \vasīta {@vas} kṣatra-vr̥ddʰim \iccʰan {@iṣ} vastrāṇy eva_ubʰaya-vr̥ddʰim \iccʰann {@iṣ} ubʰayam iti hi brāhmaṇam /
Halfvers: 10    
ajinaṃ tv eva_uttaraṃ \dʰārayet {@dʰr̥, caus.} /
Halfvers: 11    
\anr̥tta-darśī {@dr̥ś} /
Halfvers: 12    
sabʰāḥ samājāṃś ca_agantā {agantr̥} /
Halfvers: 13    
a-janavāda-śīlaḥ /
Halfvers: 14    
rahas-śīlaḥ /
Halfvers: 15    
guror udācāreṣv akartā {akartr̥} svairi-karmāṇi /
Halfvers: 16    
strībʰir \yāvad-artʰa-saṃbʰāṣī {sam@bʰās} /
Halfvers: 17-24    
mr̥duḥ , \śāntaḥ {@śam, adj.}, \dāntaḥ {@dam, adj.}, hrīmān {hrī-mat}, dr̥ḍʰa-dʰr̥tiḥ, aglāṃsnuḥ, akrodʰanaḥ, anasūyuḥ /
Halfvers: 25    
sarvaṃ lābʰam \āharan {ā@hr̥, pp} gurave sāyaṃ prātar amantreṇa* bʰikṣā-caryaṃ \cared {@car}, \bʰikṣamāṇo {@bʰīks, pp.}_ ' anyatra_apapātrebʰyo_ '\abʰiśastāc {abʰi@śas, ppp.} ca / (K amatreṇa)
Halfvers: 26a    
strīṇāṃ \pratyācakṣāṇānāṃ {prati-ā@cakṣ} \samāhito {sam-ā@dʰā, ppp} brahmacārī_\iṣṭaṃ {@yaj, ppp.} \dattaṃ {@dā, ppp.} \hutaṃ {@hu, ppp.} prajāṃ paśūn brahmavarcasam annādyaṃ \vr̥ṅkte {@vr̥j} /
Halfvers: 26b    
tasmād u ha vai brahmacāri-samgʰaṃ \carantaṃ {@car, pp.} na \pratyācakṣīta {prati-ā@caks}_, api ha_eṣv evam-vidʰa evaṃ-vrataḥ \syād {@as, op.} iti hi brāhmaṇam /
Halfvers: 27    
na_anumānena bʰaikṣam uccʰiṣṭaṃ \dr̥ṣṭa-śrutābʰyāṃ {@dr̥ś} {@śru} tu /
Halfvers: 28    
bʰavat-pūrvayā brāhmaṇo \bʰikṣeta {@bʰikṣ} /
Halfvers: 29    
bʰavat-madʰyayā rājanyaḥ /
Halfvers: 30    
bʰavat-antyayā vaiśyaḥ /
Halfvers: 31    
tat \samāhr̥tya {sam-ā@hr̥}_\upanidʰāya {upa-ni@dʰā}_ ācāryāya \prabrūyāt {pra@brū} /
Halfvers: 32    
tena \pradiṣṭaṃ {pra@diś, ppp} \bʰuñjīta {@bʰuj}/
Halfvers: 33    
vipravāse guror ācārya-kulāya /
Halfvers: 34    
tair vipravāse_ 'anyebʰyo_ 'api śrotriyebʰyaḥ /
Halfvers: 35    
na_ātma-prayojanaś \caret {@car} /
Halfvers: 36    
\bʰuktvā {@bʰuj} svayam amatraṃ \prakṣālayīta {pra@kṣal} /
Halfvers: 37    
na ca_\uccʰiṣṭaṃ {ut@siṣ} \kuryāt {@kr̥} /
Halfvers: 38    
aśaktau bʰūmau \nikʰanet {ni@kʰan} /
Halfvers: 39    
apsu \praveśayet {pra@viś} /
Halfvers: 40    
āryāya \paryavadadʰyāt {pari-ava@dʰā} /
Halfvers: 41    
antardʰine śūdrāya /
Halfvers: 42    
\proṣito {pra@vas} bʰaikṣād agnau \kr̥tvā {@kr̥} \bʰuñjīta {@bʰuj} /
Halfvers: 43    
bʰaikṣaṃ haviṣā \saṃstutaṃ {sam@stu} tatra_ācāryo devatā-artʰe /
Halfvers: 44    
āhavanīya-artʰe ca /
Halfvers: 45    
taṃ \bʰojayitvā {@bʰuj} (yad uccʰiṣtaṃ {ut@śiṣ} \prāśñāti {pra@aś})1-1-4-1-/

Verse: 4 
Halfvers: 1    
yad \uccʰiṣṭaṃ {ut@śiṣ} \prāśñāti {pra@aś} /
Halfvers: 2    
havir-uccʰiṣṭam eva tat /
Halfvers: 3    
yad anyāni dravyāṇi yatʰālābʰam \upaharati {upa@hr̥} dakṣiṇā eva tāḥ /
Halfvers: 4    
sa eṣa brahmacāriṇo yajño \nitya-pratataḥ {pra@tan} /
Halfvers: 5    
na ca_asmai \śruti-vipratiṣiddʰam uccʰiṣṭaṃ \dadyāt {@dā} /
Halfvers: 6    
yatʰā kṣāra-lavaṇa-madʰu-māṃsāni_iti /
Halfvers: 7    
etena_anye niyamā \vyākʰyātāḥ {vi-ā@kʰyā} /
Halfvers: 8    
śrutir hi balīyasy ānumānikād ācārāt /
Halfvers: 9    
\dr̥śyate {@dr̥ś} ca_api pravr̥tti-kāraṇam /
Halfvers: 10    
prītir hy \upalabʰyate {upa@labʰ} /
Halfvers: 11    
pitur jyeṣṭʰasya ca bʰrātur \uccʰiṣṭaṃ {ut@śiṣ} \bʰoktavyam {@bʰuj} /
Halfvers: 12    
dʰarma-vipratipattāv \abʰojyam {@bʰuj} /
Halfvers: 13    
sāyaṃ prātar udakumbʰam \āharet {ā@hr̥} /
Halfvers: 14    
sadā_āraṇyād edʰān \āhr̥tya {ā@hr̥}_ adʰo \nidadʰyāt {ni@dʰā} /
Halfvers: 15    
na_\astamite {astam@i} samid-dʰāro \gaccʰet {@gam} /
Halfvers: 16    
agnim \iddʰvā {@indʰ} \parisamūhya {pari-sam@ūh} samidʰa \ādadʰyāt {ā@dʰā} sāyaṃ prātar yatʰā-upadeśam /
Halfvers: 17    
sāyam eva_agni-pūjā_ity eke /
Halfvers: 18    
\samiddʰam {sam@indʰ} agniṃ pāṇinā \parisamūhen {pari-sam@ūh} na samūhanyā /
Halfvers: 19    
prāk tu yātʰākāmī /
Halfvers: 20    
na_agni-udaka-śeṣeṇa vr̥tʰā-karmāṇi \kurvīta {@kr̥}_ \ācāmed {ā@cam} /
Halfvers: 21    
pāṇi-saṃkṣubdʰena {sam@kṣubʰ}_udakena_ \eka-pāṇi-āvarjitena {ā@vr̥j} ca na_\ācāmet {ā@cam} /
Halfvers: 22    
svapnaṃ ca \varjayet {@vr̥j} /
Halfvers: 23    
atʰa_ahar-ahar ācāryaṃ \gopāyed {@gopay} \dʰarma-artʰa-yuktaiḥ {@yuj} karmabʰiḥ /
Halfvers: 24    
sa \guptvā {@gup} \saṃviśan {sam@viś} \brūyād {@brū} dʰarma-gopāyam \ājūgupam {ā@gup} aham iti /
Halfvers: 25    
pramādād ācāryasya buddʰi-pūrvaṃ niyama-atikramaṃ rahasi \bodʰayet {@budʰ} /
Halfvers: 26-27    
anivr̥ttau svayaṃ karmāṇy \ārabʰeta {ā@rabʰ} , \nivartayed {ni@vr̥t} /
Halfvers: 28    
atʰa yaḥ pūrva-uttʰāyī jagʰanya-saṃveśī tam \āhur {@ah} na \svapiti {@svap}_iti /
Halfvers: 29    
sa ya evaṃ \praṇihita-ātmā {pra-ni@dʰā} brahmacāry atra_ eva_asya sarvāṇi karmāṇi pʰalavanty \avāptāni {ava@āp} \bʰavanti {@bʰū,+ ppp} yāny api gr̥hamedʰe /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.