TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 3
Previous part

Adhyaya: 3 
Sentence: 1    pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābʰyāṃ pavitrābʰyāṃ trirutpūya samaṃ prāṇairdʰārayamāṇo 'viṣiñcanharatyuttareṇāgniṃ praṇītāḥ sādayitvā darbʰairapidadʰāti praṇītāvatprokṣaṇīḥ saṃskr̥tya bilavantyuttānāni kr̥tvā viṣāyedʰmaṃ triḥ sarvābʰiḥ prokṣati darvīṃ niṣṭapya saṃmr̥jya punarniṣṭapya nidadʰāti saṃmārgānabʰyukṣyāgnāvādadʰāti pavitrāntarhitāyāmājyastʰālyāmājyaṃ nirupyottareṇāgnimaṅgārānnirūhya teṣvadʰiśrityāvadyotya darbʰataruṇābʰyāṃ pratyasya triḥ paryagni kr̥tvodagudvāsyāṅgārānpratyūhyodagagrābʰyāṃ pavitrābʰyāṃ punarāhāraṃ trirutpūya pavitre agnāvādʰāya śamyābʰiḥ paridadʰātyapareṇāgnimudīcīnakumbāṃ śamyāṃ nidadʰāti saṃspr̥ṣṭe madʰyamayā prācīnakumbe dakṣiṇāmuttarāṃ cāpareṇāgnimudagagraṃ kūrcaṃ nidʰāya tasminprāṅmukʰa upaviśati yajñopavītaṃ kr̥tvāpa ācamya dakṣiṇataḥ kumāra upaviśyānvārabʰate \3\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.