TITUS
Text collection: YVB 
Black Yajur-Veda
Text: BharGS 
Bhāradvāja-Grhya-Sūtra


On the basis of the edition by
H.J.W. Salomons,
Bhāradvājagr̥hyasūtram.
The domestic ritual according to the school of Bhāradvāja,
New Delhi: Meharchand Lachmandas Publications 1992

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]

[The edition by Salomons was first published under the title:
Bhāradvājagr̥hyasūtram.
Het hindoesche huisritueel volgens de school van Bhāradvāja.
Diss. Leiden: Brill 1913]




bʰāradvājagr̥hyasūtram
Prasna: 1 
Adhyaya: 1 


Sentence: 1    
upanayanaṃ vyākʰyāsyāmaḥ \
Sentence: 2    
sa purastādeva saṃbʰārānupakalpayate pālāśamidʰmaṃ kʰādiramaudumbaraṃ vaikaṅkataṃ vaitadvr̥kṣīyāmeva darvīṃ karoti tvagbilāṃ mūladaṇḍāratnīṃ caturaṅgulaṃ bilaṃ karoti \
Sentence: 3    
sādayācārikaṃ karmeti vijñāyate \
Sentence: 4    
garbʰāṣṭameṣu brāhmaṇamupanayīta garbʰaikādaśeṣu rājanyaṃ garbʰadvādaśeṣu vaiśyaṃ garbʰanavameṣu brāhmaṇamityaparaṃ vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyo yadajinaṃ dʰārayedbrahmavarcavr̥dvāso dʰārayetkṣatraṃ vardʰayedubʰayaṃ dʰāryamubʰayorvr̥ddʰyā iti vijñāyate vasante brāhmaṇamupanayīta grīṣme hemante rājanyaṃ śaradi vaiśyaṃ varṣāsu ratʰakāraṃ śiśire sarvānāpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadʰeya āśitasya kumārasya keśānvāpayitvā snātamalaṃkr̥tamahataṃ vāsaḥ paridʰāpya prācīnapravaṇa udīcīnapravaṇe same deśe stʰaṇḍilamuddʰatyāvokṣyāgniṃ matʰitvā laukikaṃ vāhr̥tya nyupyopasamādadʰāti \1\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.