TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 3
Previous part

Paragraph: 3 
Verse: 3 
Sentence: 17    atʰaitasyai śākʰāyai parṇāni praccʰidyāgreṇa gārhapatyaṃ nivapati \
Sentence: 18    
atʰainām adʰastāt parivāsya jagʰanena gārhapatyaṃ stʰavimadupaveṣāya nidadʰāti \
Sentence: 19    
atʰāsyāḥ prādeśamātraṃ pramāya darbʰanāḍīḥ praveṣṭya tat trivr̥ccʰākʰāpavitraṃ karoti <trivr̥t palāśe darbʰa iyān prādeśasaṃmitaḥ /> <yajñe pavitraṃ potr̥tamaṃ payo havyaṃ karotu me> \ iti \

Verse: 4 
Sentence: 2    
atʰa sāyam̐ hute 'gnihotra uttareṇa gārhapatyaṃ tr̥ṇāni sam̐stīrya teṣu catuṣṭayam̐ sam̐sādayati dohanaṃ pavitram̐ sāmnāyyatapanyau stʰālāv iti \
Sentence: 5    
atʰaināny adbʰiḥ prokṣati <śundʰadʰvaṃ daivyāya karmaṇe devayajyāyai> \ iti tris \
Sentence: 6    
atʰa jagʰanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati <mātariśvano gʰarmo 'si> \ iti
Sentence: 7    
teṣu sāṃnāyyatapanīm adʰiśrayati <dyaur asi pr̥tʰivy asi> <viśvadʰāyā asi parameṇa dʰāmnā> <dr̥m̐hasva> <mā hvār> iti
Sentence: 9    
tasyāṃ prācīnāgram̐ śākʰāpavitraṃ nidadʰāti <vasūnāṃ {F pavitram}* {TSw } {TSgols pavítram} {BI pavitram} asi śatadʰāraṃ vasūnāṃ pavitram asi sahasradʰāram> iti
Sentence: 9Fn2       
{FN @TS.1.1.3.1.f. pavítram lacks in Weber. }
Sentence: 11    
tad anvārabʰya vācaṃyama āste \
   
atʰa āyatīḥ pratīkṣate \ <etā ācaranti madʰumad duhānāḥ> <prajāvatīr yaśaso viśvarūpāḥ /> <bahvīr bʰavantīr upajāyamānās> \ <iha va indro ramayatu gāvas> \ iti <"mahendras"> \ iti yadi mahendrayājī bʰavati \
Sentence: 15    
atʰāha \ <upasr̥ṣṭāṃ me prabrūtāt> \ iti \
   
upasr̥ṣṭāṃ prāhus \
   
dohyamānām anumantrayate <huta stoko huto drapsas> \
Sentence: 16    
<agnaye br̥hate nākāya> <svāhā dyāvāpr̥tʰivībʰyām> iti \
Sentence: 17    
atʰa purastāt pratyag ānayantaṃ pr̥ccʰati <kām adʰukṣas> \ iti \
Sentence: 18    
<amūm> itītaraḥ pratyāha
   
tām anumantrayate <sā viśvāyus> \ iti
Sentence: 19    
dvitīyam ānayantaṃ pr̥ccʰati <kām adʰukṣas> \ iti \
   
<amūm> ity evetaraḥ pratyāha
Sentence: 20    
tām anumantrayate <sā viśvavyacās> \ iti
   
tr̥tīyam ānayantaṃ pr̥ccʰati <kām adʰukṣas> \ iti \

Verse: 5 
Sentence: 1    
<amūm> ity evetaraḥ pratyāha
   
tām anumantrayate <sā viśvakarmā> \ iti
Sentence: 2    
tisr̥ṣu dugdʰāsu vācaṃ visr̥jate <bahu dugdʰīndrāya devebʰyo havyam āpyāyatāṃ punaḥ /> <vatsebʰyo manuṣyebʰyaḥ punardohāya kalpatām> iti <"mahendrāya"> \ iti yadi mahendrayājī bʰavati
Sentence: 5    
visr̥ṣṭavāg ananvārabʰya tūṣṇīm uttarā dohayitvā
   
dohane 'pa ānīya saṃkṣālanam ānayati <saṃpr̥cyadʰvam r̥tāvarīr ūrmiṇīr madʰumattamā mandrā dʰanasya sātaye> \ iti \
Sentence: 7    
atʰainat taptvodag udvāsya śītīkr̥tvā tiraḥ pavitraṃ dadʰnātanakti <somena tvā tanacmīndrāya dadʰi> \ iti <"mahendrāya"> \ iti yadi mahendrayājī bʰavati
Sentence: 9    
yāvatā mūrccʰayiṣyan manyate tāvad ānayati \
Sentence: 10    
agnihotroccʰeṣaṇam abʰyātanakti <yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomi> \ iti \
Sentence: 11    
atʰainad udanvatā kam̐sena camasena vāpidadʰāti \ <adastam asi viṣṇave tvā> <yajñāyāpidadʰāmy aham /> <adbʰir ariktena pātreṇa> <yāḥ pūtāḥ pariśerate> \ iti
Sentence: 14    
tad uparīva nidadʰāti yatra guptaṃ manyate <viṣṇo havyam̐ rakṣasva> \ iti \
Sentence: 15    
etasmin kāle darbʰaiḥ prātardohāya vatsān apākaroti tūṣṇīm //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.