TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 3
Previous part

Paragraph: 3 
Sentence: 1    atʰāgnyādʰeyike vihāre gārhapatyādāhavanīyasyāyatanam \ vijñāyate 'ṣṭaṣu prakrameṣu brāhmaṇo 'gnimādadʰītaikādaśasu rājanyo dvādaśasu vaiśya iti \1\
Sentence: 2    
āyāmatr̥tīyena trīṇi caturaśrāṇyanūcīnāni kārayet \ aparasyottarasyāṃ śroṇyāṃ gārhapatyaḥ \ tasyaiva dakṣiṇeṃ 'se 'nvāhāryapacanaḥ pūrvasyottareṃ 'sa āhavanīyaḥ \2\
Sentence: 3    
api gārhapatyāhavanīyayorantarālaṃ pañcadʰā ṣoḍʰā saṃbʰujya ṣaṣṭʰaṃ saptamaṃ bʰāgamāgantukamupasamasya samaṃ traidʰaṃ vibʰajya pūrvasmādantād dvayorbʰāgayorlakṣaṇaṃ karoti \ gārhapatyāhavanīyayorantau niyamya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanti \ taddakṣiṇāgnerāyatanaṃ bʰavati \3\
Sentence: 4    
api pramāṇaṃ pañcamena vardʰayet \ tatsarvaṃ pañcadʰā saṃbʰujyāparasmādantāddvayorbʰāgayorlakṣaṇaṃ karoti \ pr̥ṣṭʰyāntayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanti \ taddakṣi ṇāgnerāyatanaṃ bʰavati \4\
Sentence: 5    
viparyastaitenotkaro vyākʰyātaḥ \5\
Sentence: 6    
aparenāhavanīyaṃ yajamānamātrī bʰavatīti darśapaurṇamāsikāyā vedervijñāyate \6\
Sentence: 7    
tasyāstribʰāgonaṃ paścāttiraścī \ tasyā evārdʰaṃ purastāttiraścī \ evaṃ dīrgʰacaturaśramekato 'ṇimadvihr̥tya sraktiṣu śaṅkūnnihanyāt \7\
Sentence: 8    
yāvatī pārśvamānī dvirabʰyastā tāvatīṃ rajjumubʰayataḥ pāśāṃ kr̥tvā madʰye lakṣaṇaṃ karoti \ dakṣiṇayoḥ pārśvayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ nihanyāt \ tasminpāśau pratimucya lakṣaṇena dakṣiṇaṃ pārśvaṃ parilikʰet \ etenottaraṃ pārśvaṃ vyākʰyātam \ pūvaṃ pārśvaṃ tayā dvirabʰyastayā parilikʰet \ evamaparam \8\
Sentence: 9    
daśapadā paścāttiraścī dvādaśapadā prācyaṣṭāpadā purastāttiraścīti pāśubandʰikāyā vedervijñāyate \ mānayogastasyā vyākʰyātaḥ \ ratʰasaṃmitetyekeṣām \ virāṭsaṃpannetyekeṣām \9\
Sentence: 10    
śamyāmātrī catuḥsraktirbʰavatītyuttaravedervijñāyate \ samacaturaśrāviśeṣāt \10\
Sentence: 11    
vitr̥tīyā vedirbʰavatīti paitr̥kyā vedervijñāyate \ mahāvedestr̥tīyena samacaturaśrakr̥tāyāstr̥tīyakaraṇī bʰavatīti \ navamastu bʰūmerbʰāgo bʰavati \ yajamānamātrī catuḥsraktirbʰavatītyekeṣām \ dikṣu sraktayo bʰavanti \11\
Sentence: 12    
veditr̥tīye yajeteti sautrāmaṇikīṃ vedimabʰyupadiśanti \ mahāvedestr̥tīyena samacaturaśrakr̥tāyā aṣṭādaśapadā pārśvamānī bʰavati \ tasyai dīrgʰakaraṇyāmekato 'ṇimatkaraṇyāṃ ca yatʰākāmīti \12\ \\3\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.