TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 3
Previous part

Prasna: 3 
Adhyaya: 1    
atʰa tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    hutānukr̥tirupākarma \1\
Sentence: 2    
śrāvaṇyāṃ paurṇamāsyāṃ kriyetāpi āṣāḍʰyām \2\
Sentence: 3    
samanvārabdʰeṣvantevāsiṣu \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā catasraḥ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyassvāhā sāṃhitībʰyo devatābʰyassvāhā \ varuṇībʰyo devatābʰyassvāhā \ sarvābʰyo devatābʰyassvāhā iti \4\
Sentence: 5    
atʰa kāṇḍar̥ṣīn juhoti pranāpataye kāṇḍar̥ṣaye svāhā \ somāya kāṇḍar̥ṣaye svāhā \ agnaye kāṇḍar̥ṣaye svāhā \ viśvebʰyo devebʰyaḥ kāṇḍar̥ṣibʰyassvāhā \ svayambʰuve kāṇḍar̥ṣaye svāhā iti \5\
Sentence: 6    
atʰa sadasaspatiṃ juhoti sadasaspatimadbʰutaṃ priyamindrasya kāmyam \ saniṃ medʰāmayāsiṣaṃ svāhā iti \6\
Sentence: 7    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \7\
Sentence: 8    
atʰa vedāhutījuhoti r̥gvedāya svāhā \ yajurvedāya svāhā \ sāmavedāya svāhā \ atʰarvavedāya svāhā \ atʰarvāṅgirobʰyassvāhā \ itihāsapurāṇebʰyassvāhā \ sarpadevajanebʰyassvāhā \ sarvabʰūtebʰyassvāhā iti \8\
Sentence: 9    
trīnādito 'nuvākānadʰīyīran sarvān \9\
Sentence: 10    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰa brāhmaṇān tarpayatyapūpairdʰānābʰissaktubʰirodaneneti yadyu vaitebʰyo bʰavati \11\
Sentence: 12    
r̥ṣayaścʰandāṃsyācāryā vedā yajñāśca prīyantāmiti vācayitvā \12\
Sentence: 13    
tryahamekāhaṃ nādʰīyīran \13\
Sentence: 14    
māsaṃ pradoṣe nādʰīyīran \14\
Sentence: 15    
nityaṃ caiva bʰuktvordʰvam \15\
Sentence: 16    
madʰyarātrāt stanite sapradoṣamaharanadʰyāyaḥ astamite \ codayādvidyuti ca svapnāntam \16\
Sentence: 17    
evameva kāṇḍopākaraṇakrāṇḍasamāpanābʰyām \17\
Sentence: 18    
sa ekaḥ kāṇḍar̥ṣiḥ \18\
Sentence: 19    
tasya caivaikasya kāṇḍasyādyo 'nuvākaḥ \19\
Sentence: 20    
tasya caivaikasya kāṇḍasyaitadaharanadʰyāyaḥ \20\
Sentence: 21    
evaṃ kāṇḍavisarge \ etāvadeva nānā nātrānuvākaḥ \ pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ paitr̥medʰa iti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni \21\
Sentence: 22    
ādʰvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣyavabʰr̥tʰayajūṃṣi vājapeyaśśukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni \22\
Sentence: 23    
agnyādʰeyamagnihotramagnyupastʰānamagnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasr̥jāruṇā iti sabrāhmaṇāni sānubrāhmaṇānyāgneyāni \23\
Sentence: 24    
rājasūyaḥ paśubandʰaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāgʰāssātrāyaṇamupahomāḥ kaukilīsūktānyaupānuvākyaṃ yājyā 'śvamedʰaḥ puruṣamedʰassautrāmaṇyaccʰidrāṇi paśuhautramupaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni \24\
Sentence: 25    
svāyambʰuvaṃ kāṇḍaṃ kāṭʰake paṭʰito vidʰiḥ svayambʰūścātra daivataṃ sarvabʰūtapatiśśuciriti \25\
Sentence: 26    
atʰa kārīrīvrataṃ catūrātramakṣāralavaṇaṃ bʰūmau bʰuñjīta paśuvat \26\
Sentence: 27    
evavema kārāvratam \27\
Sentence: 28    
sāvitrībʰyaḥ prabʰr̥tyūrdʰvamoṣadʰyanuvākānadʰīyīrannātra bʰūmau bʰuñjīta na paśuvaditi \28\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
ācāryaprasūtaḥ karmāṇi karotīti vijñāyate \1\
Sentence: 2    
ācāryo vai brahmeti \2\
Sentence: 3    
kāṇḍekāṇḍe ca vratacaryā \3\
Sentence: 4    
atʰemāni brāhmaṇāni sāṃvatsarikairvratairadʰyeyāni bʰavanti hotāraśśukriyāṇyupaniṣado godānaṃ sammitaṃ iti \4\
Sentence: 5    
hotr̥ṣu pradʰānakāleṣvatʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyo hotr̥bʰyassvāhā sāṃhitībʰyo devatābʰyo hotr̥bʰyassvāhā vāruṇībʰyo devatābʰyo hotr̥bʰyassvāhā sarvābʰyo devatābʰyo hotr̥bʰyassvāhā iti \5\
Sentence: 6    
atʰa kāṇḍar̥ṣiṃ juhoti prajāpataye kāṇḍar̥ṣaye svāhā iti \6\
Sentence: 7    
atʰa sadasaspatiṃ juhoti sadasaspatimadbʰutaṃ priyamindrasya kāmyam \ saniṃ medʰāmayāsiṣaṃ svāhā iti \7\
Sentence: 8    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \8\
Sentence: 9    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \9\
Sentence: 10    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprarohāḥ prādeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayanvācayati \10\
Sentence: 11    
yājñīkānāṃ vr̥kṣāṇāmanyatamasya \11\
Sentence: 12    
agne vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \12\
Sentence: 13    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \13\
Sentence: 14    
saṃvatsarametadvrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃstvevaitatsaṃvatsare 'dʰīyīta \14\
Sentence: 15    
yadyu vaitasmin saṃvatsare nādʰīyīta yāvadadʰyayanametadvrataṃ caret \15\
Sentence: 16    
atʰa saṃvatsare paryavete 'dʰyāpayate śrāvayate \16\
Sentence: 17    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā 'tʰāvratyaprāyaścittaṃ juhoti yanme ātmano mindā 'bʰūt punaragniścakṣuradāt iti dvābʰyām \17\
Sentence: 18    
yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyo hotr̥bʰyassvāhā iti catasr̥bʰiḥ \18\
Sentence: 19    
atʰa kāṇḍar̥ṣiṃ juhoti prajāpataye kāṇḍar̥ṣaye svāhā iti \19\
Sentence: 20    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \20\
Sentence: 21    
atʰa sāvitrīṃ juhoti tatsavituḥ ityetām \21\
Sentence: 22    
atʰa vedāhutīrjuho r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūntebʰyassvāhā iti \22\
Sentence: 23    
atʰa pālāśīścatasrassamidʰa ārdrāṃssapalāśāssaprarohāḥ pradeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \23\
Sentence: 24    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \24\
Sentence: 25    
agre vratapate hotāraṃ vratamacāriṣaṃ tadaśakaṃ tanmerādʰi svāhā vāyo vratapatehotāraṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā āditya vratapate hotāraṃ vratamacariṣaṃ tadaśakaṃ tanme rādʰi svāhā vratānāṃ vratapate hotāraṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā iti jayaprabʰr̥ti siddʰamā dʰenuvarapradānāt \26\
Sentence: 27    
atʰa śukriyāṇi \27\
Sentence: 28    
teṣāmuktā vratacaryā \28\
Sentence: 29    
atʰopaniṣatsu \29\
Sentence: 30    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰya upaniṣadbʰyassvāhā iti catasraḥ \30\
Sentence: 31    
atʰa kāṇḍar̥ṣiṃ juhoti viśvebʰyo devebʰyaḥ kāṇḍar̥ṣibʰyassvāhā iti \31\
Sentence: 32    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \32\
Sentence: 33    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \33\
Sentence: 34    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \34\
Sentence: 35    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprarohāḥ prādeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \35\
Sentence: 36    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \36\
Sentence: 37    
agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \37\
Sentence: 38    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \38\
Sentence: 39    
saṃvatsarametadvrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃstvevaitat saṃvatsare 'dʰīyīta \39\
Sentence: 40    
yadyu vaitasmin saṃvatsare nādʰīyīta yāvadadʰyayanametadvrataṃ caret \40\
Sentence: 41    
atʰa saṃvatsare paryavete 'dʰyāpayate śrāvayate \41\
Sentence: 42    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā 'tʰāvratyaprāyaścittaṃ juhoti yanma ātmanaḥ punaragniścakṣuradāt iti dvābʰyām \42\
Sentence: 43    
atʰa yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰya upaniṣadbʰyassvāhā iti catasraḥ \43\
Sentence: 44    
atʰa kāṇḍar̥ṣiṃ juhoti viśvebʰyo devebʰyaḥ kāṇḍar̥ṣi bʰyassvāhā iti \44\
Sentence: 45    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \45\
Sentence: 46    
atʰa sāvitrīṃ juhoti tatsaviturvareṇyamityetām \46\
Sentence: 47    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \47\
Sentence: 48    
atʰa pālāśīścatasrassamidʰa ārdrāssapalāśāssaprarohāḥ prādeśamātrā apariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \48\
Sentence: 49    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \49\
Sentence: 50    
agne vratapata upaniṣadaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā vāyo vratapata upaniṣadaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi svāhā āditya vratapata upaniṣadaṃ vratamācāriṣaṃ tadaśakaṃ tanme rādʰi svāhā vratānāṃ vratapata upaniṣadaṃ vratamācāriṣaṃ tadaśakaṃ tanme rādʰi svāhaā iti \50\
Sentence: 51    
javaprabʰr̥ti siddʰamā dʰenuvarapradānāt \51\
Sentence: 52    
ṣoḍaśe varṣe godānam \52\
Sentence: 53    
tasya caulavattūṣṇīṃ pratipattiravasānaṃ ca \53\
Sentence: 54    
etāvadeva nānā \54\
Sentence: 55    
pratipattau sarvān keśān vāpayati \55\
Sentence: 56    
gāmatra gurave varaṃ dadāti \56\
Sentence: 57    
agnigodāno bʰavati \57\
Sentence: 58    
tasya kāṇḍopākaraṇakāṇḍasamāpanābʰyāṃ pratipattiravasānaṃ ca \58\
Sentence: 59    
sarvavedasammitamityācakṣate \59\
Sentence: 60    
tasya dvādaśa saṃvatsarānekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vrataṃ caret \60\
Sentence: 61    
tasyopadeśāt pratipattiravasānaṃ ca \61\
Sentence: 62    
tasya nitye 'dʰibrahmacaryaṃ triṣavaṇamabʰiṣeka utsannaśayyā āsanaṃ ca \62\
Sentence: 63    
yanmāturduścaritaṃ tasmādenaṃ trāyata ityupadiśati mantrabrāhmaṇaṃ veda ityācakṣate \63\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
aṣṭācatvāriṃśatsammitaṃ sammitamityācakṣate \1\
Sentence: 2    
tasya saṃkṣepassaṃvatsaraḥ \2\
Sentence: 3    
tatsaṃvatsaramanuvyākʰyāsyāmaḥ \3\
Sentence: 4    
sa yadi brahmacārī syānniyamameva pratipadyate \4\
Sentence: 5    
atʰa yadyabrahmacārī syāt keśaśmaśrulomanakʰāni vāpayitvā tīrtʰaṃ gatvā snātvā 'pa ācamya surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰirvyāhr̥tibʰiriti mārjayitvā 'ntarjalagato 'gʰamarṣaṇena ṣoḍaśa prāṇāyāmān dʰārayitvottīrya vāsaḥ pīḍayitvā 'nyatprayataṃ vāsaḥ paridʰāyāpa ācamya devayajanamudānayati \5\
Sentence: 6    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā 'tʰāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitatte kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitatte manyo manyave svāhā iti \6\
Sentence: 7    
atʰa yatʰopadeśaṃ pradʰānāhutīrjuhoti yājñikībʰyo devatābʰyassammitībʰyassvāhā iti catasraḥ \7\
Sentence: 8    
atʰa kāṇḍar̥ṣiṃ jahoti svayambʰuve kāṇḍar̥ṣaye svāhā iti \8\
Sentence: 9    
atʰa sadasaspatiṃ juhoti sadasaspatimiti \9\
Sentence: 10    
atʰa sāvitrīṃ juhoti tatsavituḥ ityetām \10\
Sentence: 11    
atʰa vedāhutīrjuhoti r̥gvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atʰarvavedāya svāhā atʰarvāṅgirobʰyassvāhā itihāsapurāṇebʰyassvāhā sarpadevajanebʰyassvāhā sarvabʰūtebʰyassvāhā iti \11\
Sentence: 12    
atʰa catasra audumbarīssamidʰo 'pariśuṣkāgrā gʰr̥tānvaktā abʰyādʰāpayan vācayati \12\
Sentence: 13    
yājñikānāṃ vr̥kṣāṇāmanyatamasya \13\
Sentence: 14    
agne vratapate 'ṣṭācatvāriṃśatsammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśat sammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsammitaṃ sammitaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ svāhā iti \14\
Sentence: 15    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \15\
Sentence: 16    
evameva vratānte \ adʰotābʰyuparijānvāccʰādya triṣavaṇamudakamupaspr̥śan anagnipakvavr̥ttiraccʰāyopayogo nāgāraṃ praviśedanyatra guruniyogāt \16\
Sentence: 17    
bʰaikṣaṃ tatkālaṃ bʰuñjīta \17\
Sentence: 18    
kāmaṃ kandamūlapʰalam \18\
Sentence: 19    
aparāhṇe prasiddʰamupaspr̥śya tadapi nopayuñjīta \19\
Sentence: 20    
strīśūdrapatitarabʰasarajasvalābʰiśca na sambʰāṣeta \20\
Sentence: 21    
kāmaṃ mātaramugadʰyāyinīṃ bʰaginīṃ ca \21\
Sentence: 22    
yāścānyā evaṃyuktāḥ striyo 'śaktāḥ parākrame \22\
Sentence: 23    
sapraṇavā vyāhr̥tayaḥ prāṇāyāmāgnīndʰanabʰaikṣācaraṇastʰānāsanaśayanopasparśanasumanasonivedanāni ca \23\
Sentence: 24    
sarvāssammitadevatāstarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭʰinaṃ tarpayāmi stʰāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi r̥ṣīṃstarpayāmi pitr̥̄ṃstarpayāmi sarvāssammitadevatāstarpayāmi iti prasakʰyāya samāpnuyāt \24\
Sentence: 25    
gurossamānavr̥ttiṣu guruvr̥ttissyāt \25\
Sentence: 26    
prebitastadeva pratipadyetānyatra pātakāt \26\
Sentence: 27    
evaṃ dvādaśa saṃvatsarānekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vrataṃ caret \27\
Sentence: 28    
api yo 'nūcānaśrotriyassa dvādaśarātraṃ parākaṃ vrataṃ carenna tvevāsammitī syāt \28\
Sentence: 29    
sa eṣa carati daśapūrvān daśāparānātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti \29\
Sentence: 30    
yasmā upadiśati yasyāmupaviśati yasmai dadāti yasmācca pratigr̥hṇāti tatsarvaṃ punāti \30\
Sentence: 31    
vratasamāptau vedasamāptau gurudakṣiṇāmāhareddʰārmiko yatʰāśakti \31\
Sentence: 32    
viṣamagate tvācārya ugrataśśūdrato vāharet \32\
Sentence: 33    
sarvato vogrataśśūdrato 'pyācāryārtʰaṃ syādāharaṇaṃ dʰārmyamityeke \33\
Sentence: 34    
etena dʰātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābʰyasedr̥ksāma yajurvā cʰandasāmanusavanaṃ labʰeta kāmamiti ha smāha bodʰāyanaḥ \34\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'vāntaradīkṣāṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavadupākr̥tya grāmātprācīṃ vodīcīṃ diśāmupaniṣkramyākʰale 'cʰadirdarśe 'gnimupasamādʰāya samparistīrya madantīradʰiśritya pratʰamenānuvākena śāntiṃ kr̥tvā darbʰaiḥ pravargyadevatābʰyaḥ āsanāni kalpayati \2\
Sentence: 3    
agreṇāgniṃ pravargyāya kalpayāmi \ gʰarmāya kalpayāmi \ mahāvīrāya kalpayāmi \ saṃrājñe kalpayāmīti \3\
Sentence: 4    
dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti \4\
Sentence: 5    
uttareṇāgniṃ r̥ṣibʰyo mantrakr̥dbʰyo mantrapatibʰyaḥ kalpayāmi \ devebʰyo gʰarmapebʰyaḥ kalpayāmīti \5\
Sentence: 6    
atʰa dakṣiṇataḥ prācīnāvītī pitr̥bʰyo 'gʰarmapebʰyaḥ kalpayāmi \ yamāyāṅgirasvate pitr̥mate kalpayāmīti \6\
Sentence: 7    
atʰāpa upaspr̥śyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti \7\
Sentence: 8    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyastarpayati \8\
Sentence: 9    
agreṇāgniṃ pravargya tarpayāmi \ mahāvīraṃ tarpayāmi \ saṃrājaṃ tarpayāmīti \9\
Sentence: 10    
dakṣiṇenāgniṃ brahmāṇaṃ tarpayāmi \ prajāpatiṃ tarpayāmīti \10\
Sentence: 11    
uttareṇāgnimr̥ṣīn mantrakr̥to mantrapatīn tarpayāmi \ devān gʰarmapāṃstarpayāmīti \11\
Sentence: 12    
atʰa dakṣiṇataḥ prācīnāvītī pitr̥̄n gʰarmapāt tarpayāmi \ yamamaṅgirasvantaṃ pitr̥mantaṃ tarpayāmīti \12\
Sentence: 13    
atʰāpa upaśpr̥śyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti \13\
Sentence: 14    
atʰāpa upaspr̥śya sarvāḥ pravargyadevatāstarpayāmīti \14\
Sentence: 15    
atʰa catasra audumbarīssamidʰo 'pariśuṣkāgrā gʰr̥tābʰyaktā abʰyādʰāpayan vācayati pr̥tʰivī samit ityetaiḥ pratimantram \15\
Sentence: 16    
atʰa devatā upatiṣṭʰate agne vratapate śukriyaṃ vrataṃ rimiṣyāmi taccʰakeyaṃ tanme rādʰyatām \ vāyo vratapate śukriyaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \ āditya vratapate śukriyaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \ vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāmiti \16\
Sentence: 17    
atʰaiteṣāmanuvākānāṃ prabʰr̥ti vācayati pratʰamottamayorvā \17\
Sentence: 18    
atʰainaṃ saṃśāsti samīlya vācaṃ yaccʰe iti \18\
Sentence: 19    
atʰāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukʰaṃ śiro veṣṭayati citasstʰa paricitaḥ \ svāhā marudbʰiḥ pariśriyasva iti \19\
Sentence: 20    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyastarpayitvottamenānuvākena śāntiṃ kr̥tvā 'tʰā stamita āditye grāmamāyānti \20\
Sentence: 21    
vāgyatastiṣṭʰedetāṃ rātrimupaviśet saṃveśayedvā \21\
Sentence: 22    
atʰa prātarudita āditye grāmātprācīṃ vodīcīṃ diśamupaniṣkramyākʰale 'cʰadirdarśe 'gnimupasamādʰāya samparistīrya madantīradʰiśritya pratʰamenānuvākena śāntiṃ kr̥tvā darbʰaiḥ pravargyadevatābʰya āsanāni kalpayitvā vayassuparṇāḥ iti vāso vimucyātʰāsya ṣaṭtayamabʰinirdaśayati agnimapa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti \22\
Sentence: 23    
trīnādito darśayitvā yatʰopapādamitarāṇi darśayitvā pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyastarpayitvottamenānuvākena śāntiṃ kr̥tvā 'tʰāsya vratacaryāmupadiśet \23\
Sentence: 24    
na yānamārohenna vr̥kṣamadʰirohenna kūpamavarohenna cʰatraṃ dʰārayīta nopānahau dʰārayīta nāsandyāṃ śayīta na striyā na śūdeṇa saha sambʰāṣeta yadi sambʰāṣeta brāhmaṇena saha sambʰāṣeta na sāyaṃ bʰuñjīta yadi sāyaṃ bʰuñjītāpajvalitaṃ bʰuñjīta na snāyādaṣṭamyāṃ parvaṇi copavasettadahaśca snāyādvāgyatastiṣṭʰedetāṃ rātrimupaviśet saṃveśayedvā \24\
Sentence: 25    
amedʰyalohitaśavapātradarśane jyotiṣāṃ saṃdarśanam \25\
Sentence: 26    
amedʰyaṃ dr̥ṣṭvā japati abaddʰaṃ mano daridraṃ cakṣussūryo jyotiṣāṃ śreṣṭʰo dīkṣe hāsīḥ iti \26\
Sentence: 27    
atʰa yadyenamabʰivarṣati undatīrbalaṃ dʰattau jodʰatta balaṃ dʰatta me dīkṣāṃ tapī nirvadʰiṣṭa ityeva tatra japati \27\
Sentence: 28    
saṃvatsarametadvrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃstvevaitat saṃvatsare 'dʰīyīta \28\
Sentence: 29    
yadyu vaitasmin saṃvatsare nādʰīyīta yāvadadʰyayanametadvrataṃ caretsaṃvatsare paryavete 'dʰyāpayate śrāvayate \29\
Sentence: 30    
pūrvevadupākr̥tya grāmātprācīṃ vodīcīṃ diśamupaniṣkramyākʰale 'cʰadirdarśe 'gnimupasamādʰāya saṃparistīrya madantīradʰiśritya pratʰamenānuvākena śāntiṃ kr̥tvā darbʰaiḥ pravargyadevatābʰya āsanāni kalpayitvā 'tʰāvratyaprāyaścitte juhaoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt iti dvābʰyām \30\
Sentence: 31    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'bʰyādʰāya madantībʰiḥ pravargyadevatābʰyaḥ tarpayitvā catasra audumbarīssamidʰo 'pariśuṣkāgrā gʰr̥tābʰyaktā abʰyādʰāpayan vācayati dyaussamit ityetaiḥ pratimantram atʰa devatā upatiṣṭʰate āditya vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi \ vāyo vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi \ agne vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi \ vratānāṃ vratapate śukriyaṃ vratamacāriṣaṃ tadaśakaṃ tanme rādʰi iti \32\
Sentence: 33    
pradakṣiṇamagniṃ pariṣicya vyāhr̥tibʰirvaikaṅkatīssamidʰo 'tʰābʰyādʰāya madantībʰiḥ pravargyadevatābʰyaḥ tarpayitvottamenānuvākena śāntiṃ kr̥tvā 'tʰāsyādʰyāye 'nadʰyāyānupadiśet \ nādʰīyītāstamita āditye nānudite nānuviproṣite na paryāvr̥tte nābʰraccʰāyāyāṃ na grāmyasya paśorante nāraṇyasya nāpāmante na haritayavān prekṣamāṇo na harmyāṇī na śarīrāṇi na lohitamutpāditaṃ dr̥ṣṭvā na māṃsamaśitvā na śrāddʰaṃ bʰuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dʰāvate nāṅkte nābʰyaṅkte nārdo nārdreṇa vāsasā nārdrāyāmiti \34\
Sentence: 35    
atʰa svādʰyāyamadʰīyītāpareṇāgniṃ darbʰeṣvāsīno darbʰān dʰārayamāṇaḥ parācīnaṃ svādʰyāyamadʰīyīta punareva śāṃtiṃ kr̥tvā 'dʰīyīta \35\
Sentence: 36    
atʰa yadi laukikamanuvyāharedyatrakvacidyadyaśāntikr̥ paśyetpunareva śāṃtiṃ kr̥tvā 'dʰīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmamanyadadʰīyītānyadadʰīyīta \36\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
prahutānukr̥tirvāstuśamanam \1\
Sentence: 2    
sa yatra daśoṣitvā prayāsyan bʰavati daśabʰyo vordʰvaṃ sadārassāgnihotrikastadvāstoṣpatīyaṃ hutvā prayātīti \2\
Sentence: 3    
sarva evā hitāgnirityeke \3\
Sentence: 4    
yāyāvara ityeke \4\
Sentence: 5    
yaccāgāraṃ kārayitvā pratʰamamadʰyavasyettadvāstoṣpatīyena śamayitvā 'dʰyavasyet \5\
Sentence: 6    
tadu haike yajuṣā stʰūṇā uccʰrāyanti yajuṣā vaṃśān yajuṣā cʰadīṃṣi yajaṣābbʰriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadʰyaṃ yajaṣā 'juṣāgninidʰānam \6\
Sentence: 7    
sa yaṃdyuhaivaṃ kuryādyatʰā yajuṣoccʰriyante sadasyarksāmayajūṃṣyatʰarvaṇānyāṅgirasāni mitʰunīsaṃbʰavantīti tadyadadʰyavasyedyatʰā mitʰunīsambʰavantāvadʰyavasyettādr̥ktadyadyajuṣkr̥taṃ syāt \7\
Sentence: 8    
ādʰayo vyādʰayo grahā upasargāścāhanyuḥ \8\
Sentence: 9    
tasmāttūṣṇīmagāraṃ kārayitvā dvāradeśamalaṅkr̥tya vāstumadʰyaṃ vimāyābbʰriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gr̥hyāgnimupasamādʰāya samparistīryāgnimukʰātkr̥tvā pakvājjahoti vāstoṣpate pratijānīhyasmān iti puronuvākyāmanūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti \9\
Sentence: 10    
atʰājyāhutīrupajuhoti \10\
Sentence: 11    
vāstoṣpate dʰruvā stʰūṇāṃ satraṃ somyānām \ drapso bʰettā purāṃ śaśvatīnāmindro munīnāṃ sakʰā svāhā \11\
Sentence: 12    
gr̥hyaṃ bʰayaṃ yacceddvipātsu yadu ceccatuṣpātsu bʰayaṃ yadasti \ agniryaviṣṭʰyaḥ praṇudatu tadbʰayaṃ śaṃ naḥ prajābʰyaḥ śamu naḥ paśubʰyassvāhā \12\
Sentence: 13    
akṣispande 'ṅgacale ca yadbʰayaṃ yadvaśite yadu ceddurukte \ agniryaviṣṭʰyaḥ praṇudatu tadbʰayaṃ śaṃ naḥ prajābʰyaḥ śamu naḥ paśubʰyassvāhā \13\
Sentence: 14    
dussvapne pāpasvapne ca yadbʰayaṃ svapnāśanaṃ yadamedʰyadarśane \ agniryaviṣṭʰyaḥ praṇudatu tadbʰayaṃ śaṃ naḥ prajābʰyaḥ śamu naḥ paśubʰyassvāhā \14\
Sentence: 15    
vāstoṣpate prataraṇo na edʰi gayaspʰāno gobʰiraśvebʰirindo \ ajarāsaste sakʰye syāma piteva putrān prati no juṣasva svāhā \15\
Sentence: 16    
abʰīvahā vāstoṣpate viśvārūpāṇyāviśan \ sakʰā suśeva edʰi nassvāhā \ iti \16\
Sentence: 17    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \17\
Sentence: 18    
atʰāgreṇāgniṃ darbʰastambeṣu hutaśeṣaṃ nidadʰāti namo rudrāya vāstoṣpaye \ āyane vidrāvaṇe \ udyāne yatparāyaṇe \ āvartane nivartane \ yo gopāyati taṃ huve iti \18\
Sentence: 19    
stʰālīsaṃkṣāl̥anamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākʰayā palāśaśākʰayā śamīśākʰayā darbʰamuṣṭinā sarvataḥ paryukṣan triḥ pradakṣiṇamagāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dʰārayan apa janyaṃ bʰayaṃ nuda iti \19\
Sentence: 20    
annaṃ saṃskr̥tya brāhmaṇān saṃpūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstviti \20\
Sentence: 21    
vāstuśamanaṃ vyākʰyātam \21\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰa yadyagāre stʰūṇā virohet kapeto 'gāramadʰye 'dʰipatet vāyaso gr̥haṃ praviśet gaurvā gāṃ dʰayet gaurātmānaṃ prati dʰayet ana vānvā divamullikʰet anagnau dʰūmo jāyeta anagnau dīpyeta madʰu jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta cʰatrākaṃ vopajāyeta maṇḍūko 'bbʰriṇe vāśayet śvānaprasūto sarpo gr̥hapatiṃ jāyāṃ vopatapadvindetānyeṣu \ adbʰutotpāteṣu \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \2\
Sentence: 3    
atʰājyāhutīrupajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naścitra ā bʰuvat ko adya yuṅkte bʰavataṃ nassamanaso iti \3\
Sentence: 4    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰāpreṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadʰāti śaṃ no devīrabʰiṣṭaye iti \5\
Sentence: 6    
stʰālīsaṃkṣālanamājyaśeṣamudakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣedvā taccʰaṃyorāvr̥ṇīmahe iti \6\
Sentence: 7    
annaṃ saṃskr̥tya brāhmāṇān sampūjyāśiṣo vācayitvā śivaṃ śivamiti prokṣati \7\
Sentence: 8    
adbʰuto vyākʰyātaḥ \8\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa tr̥tīyapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
āhutānukr̥tirāyuṣyacaruḥ \1\
Sentence: 2    
saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu r̥tāvr̥tau māsimāsi kumārasya janmanakṣatre kriyeta \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā vrīhī nnirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti \ tūṣṇīṃ \3\
Sentence: 4    
dʰānyānnirvapati prāṇāya vo juṣṭaṃ nirvapāmi iti \ tūṣṇīṃ \4\
Sentence: 5    
tānabʰyukṣyāvahatya triḥpʰalīkr̥tya triḥprakṣāl̥ya nidadʰāti \5\
Sentence: 6    
taṇḍulān nirvapati \6\
Sentence: 7    
tānabʰyukṣya triḥ prakṣāl̥yaiva nidadʰātīti \7\
Sentence: 8    
atʰa tiraḥpavitraṃ stʰālyāmapaḥ payo vānīyādʰiśritya tiraḥpavitraṃ taṇḍulānāvapati \8\
Sentence: 9    
atʰājyaṃ nirvapatyatʰājyamadʰiśrayatyubʰayaṃ paryagni kr̥tvā mekṣaṇaṃ strūvaṃ ca saṃmārṣṭi \9\
Sentence: 10    
atʰaitaṃ caruṃ śrapayitvā 'bʰigʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \ evameva sarveṣāṃ stʰālīpākānāṃ carukalpaḥ \11\
Sentence: 12    
paridʰānaprabʰr̥tyā 'gnimukʰāt kr̥tvā pakvājjuhoti āyuṣṭe viśvato dadʰat iti puro 'nuvākyāmanūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti \12\
Sentence: 13    
atʰājyāhutīrupajuhotyatʰāntareṇāgniṃ cājyastʰālīṃ ca stʰālīpākaṃ nidʰāya tatsahasraṃ sampātābʰihutaṃ karoti \13\
Sentence: 14    
yo brahma brahmaṇa ujjabʰāra prāṇeśvaraḥ kr̥ttivāsāḥ pinākī \ īśāno devassa na āyurdadʰātu tasmai juhomi haviṣā gʰr̥tena svāhā \4\
Sentence: 5    
bibʰrājamānassarirasya madʰyādrocamāno gʰarmarucirya āgāt sa mr̥tyupāśādapanudya gʰorādihāyuṣeṇo gʰr̥tamattu devassvāhā \15\
Sentence: 16    
brahmajyotirbrahmapatnīṣu garbʰaṃ yamādadʰātpururūpaṃ jayantam suvarṇaraṃ bʰagnahamarkamarcaṃ tamāyuṣe vardʰayāmo gʰr̥tena svāhā \16\
Sentence: 17    
śriyaṃ lakṣmīmaupalāmamvikāṃ gāṃ ṣaṣṭʰīṃ jayāmindrasenetyudāhuḥ tāṃ vidyāṃ brahmayoniṃ sarūpāmihāyuṣe tarpayāmo gʰr̥tena svāhā \17\
Sentence: 18    
dākṣāyaṇyassarvayonyassayonyassahasraśo viśvarūpā virūpāḥ sasūnavassapatayassayūtʰyā ihāyuṣeṇo gʰr̥tamidaṃ juṣantāṃ svāhā \18\
Sentence: 19    
divyā gaṇā bahurūpāḥ purāṇā āyuścʰido naḥ pramatʰantu vīrān tebʰyo juhomi bahudʰā gʰr̥tena naḥ prajāṃ ririṣo motavīrān svāhā \19\
Sentence: 20    
ekaḥ purastādya idaṃ babʰūva yato babʰūvurbʰuvanasya gopāḥ \ yamapyeti bʰuvanaṃ sāmparāye sa no havirgʰr̥tamihāyurṣe 'ttu devassvāhā \20\
Sentence: 21    
vasūn rudrānādityān maruto 'tʰa sādʰyān r̥bʰūn yakṣān gandʰarvāṃśca pitr̥̄ṃśca viśvān \ bʰr̥gūn sarpāṃścāṅgiraso 'tʰa sarvān gʰr̥taṃ hutvā svāyuṣyāmahayāma śaśvatsvāhā \21\
Sentence: 22    
ṣaḍviṃśatiśatakr̥tvastadāhutīnāṃ aṣṭasahasraṃ saṃpadyate \22\
Sentence: 23    
itarasmātpakvātsauviṣṭakr̥taṃ juhoti \23\
Sentence: 24    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \24\
Sentence: 25    
atʰāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadʰāti no mahāntaṃ nastoke iti dvābʰyām \25\
Sentence: 26    
apareṇāgniṃ prāṅmukʰa upaviśya vāgyataḥ stʰālīpākaṃ sagaṇaḥ prāśnāti \ tasya prāśanamantraḥ āyurasi viśvāyurasi \ sarvāyurasi sarvamāyurasi \ sarva ma āyurbʰūyāt \ sarvamāyurgeṣam iti prāśyāpa ācamya jaṭʰaramabʰimr̥śati yata indra bʰayāmahe svastidā viśaspatiḥ iti dvābʰyām \26\
Sentence: 27    
kumārāṇāṃ grahagr̥hītānāṃ jvaragr̥hītānāṃ bʰūtopasr̥ṣṭānāṃ āyuṣyeṇa gʰr̥tasūktenāharahassvastyayanārtʰaṃ svādʰyāyamadʰīyītaitaireva mantrairāhutīrjuhuyādetaireva mantrairbalīn haredagado haiva bʰavati \27\
Sentence: 28    
tadetadr̥ddʰamayanaṃ bʰūtopasr̥ṣṭānāṃ rāṣṭrabʰr̥taḥ pañcacoḍāssarpāhutirgandʰarvāhutiraharahassvastyayanārtʰaṃ svādʰyāyamadʰīyītaitaireva mantrairāhutīrjuhuyāt etaireva mantairbalīn haredagado haiva bʰavati \ tadetadr̥ddʰamayanaṃ hutaprahutānukr̥tayo 'nye homāḥ baliharaṇānukr̥tīnyabʰyarcanānyāśramānukr̥tayassaṃśrayā iti \29\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰāto 'rdʰamāse 'rdʰamāseṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaścāharupavasanti \1\
Sentence: 2    
atʰa pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkamāvāhayāmi ityāvāhya gandʰapuṣpadʰūpadīpairabʰyarcya pratipuruṣaṃ paiṣṭikān dīpānekātiriktāṃścatasro 'ṣṭau devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ no hiṃsīt iti dvābʰyām havyavāhamabʰimātiṣāhaṃ sviṣṭamagne abʰi iti dvābʰyāṃ ca \2\
Sentence: 3    
atʰopasamiddʰamagniṃ kr̥tvā yadaśanīyasya juhoti imā rudrāya stʰiradʰanvane giraḥ iti ṣaḍbʰiranuccʰandasaṃ no mahāntaṃ nastoke iti dvābʰyāṃ vāstoṣpate vāstoṣpate iti dvābʰyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābʰyāṃ dvādaśa saṃpadyante dvādaśa māsāssaṃvatsaraḥ saṃvatsara eva pratitiṣṭʰati iti brāhmaṇam \3\
Sentence: 4    
samidʰo 'bʰyādadʰātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇossāyujyaṃ salokatāmāpnoti \4\
Sentence: 5    
stutibʰisstunvanti brahma vai brahmā vrahmaṇassāyujyaṃ salokatāmāpnoti \5\
Sentence: 6    
sarvaṃ pāpmānaṃ tarati tarati brahmahatyāmapapunarmutyuṃ jayatītyāha bʰagavān bodʰāyanaḥ \6\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa tr̥tīyapraśne navamo 'dʰyāyaḥ


Sentence: 1    
baliharaṇānukr̥tirutsargaḥ \1\
Sentence: 2    
taiṣyāṃ paurṇāmasyāṃ kriyetāpi māgʰyām \2\
Sentence: 3    
sahāntevāsibʰirgrāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatrāpassutīrtʰāssūpāvagāhāssravantyassvavakinyaśśaṅkʰinyastāsāmantaṃ gatvā snātvā 'pa ācamya surabʰimatyā 'bliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamānībʰiriti mārjayitvā 'ntarjalagato 'gʰamarṣaṇena trīn prāṇāyāmān dʰārayitvottīrya vāsaḥ pīḍayitvā 'nyatprayataṃ vāsaḥ paridʰāyāpa ācamyāpāṃ samīpe stʰaṇḍilāni kr̥tvā darbʰānanyonyasmai saṃpradāya darmairāsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye br̥haspataye agnaye vāyave sūryāya candramase nakṣatrebʰyaḥ r̥tubʰyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubʰyaḥ rudrebʰyaḥ ādityebʰyaḥ viśbʰyo devebʰyaḥ sādʰyebʰyo devebʰyaḥ marudbʰyaḥ r̥bʰubʰyaḥ bʰr̥gubʰyaḥ atʰarvabʰyo 'ṅgirobʰyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bʰaradvājāya gautamāya ātreyāya vasiṣṭʰāya kāśyapāya arundʰatyai kalpayāmīti \3\
Sentence: 4    
atʰa dakṣiṇataḥ agastyāya kalpayāmīti \4\
Sentence: 5    
atʰottarataḥ nivītinaḥ kr̥ṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tr̥ṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase br̥haduktʰāya varmiṇe vajriṇe varūtʰāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udamegʰāya r̥ṇaṃjayāya tr̥ṇaṃjayāya kr̥taṃjayāya dʰanañjayāya satyañjayāya babʰrave tryaruṇāya trivarṣāya tridʰātave aśvajñāya parāśarāya mr̥tyave kartre vikartre sukartre tvaṣṭre dʰātre vidʰātre suśravase sutaśravase satyaśravase savitre sāvitryai cʰandobʰyaḥ r̥gvedāya yajurvedāya sāmavedāya atʰarvavedāya atʰarvāṅgirobʰyaḥ itihāsapurāṇebʰyaḥ sarpadevajanebʰyaḥ sarvabʰūtebʰyaḥ \5\
Sentence: 6    
atʰa dakṣiṇataḥ prācīnāvītino vaiśampāyanāya pʰaliṅgave tittiraye ukʰāyokʰyāya ātreyāya padakārāya kauṇḍinyāya vr̥ttikārāya kaṇvāya bodʰāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍʰāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bʰaradvājāyāgniveśyāyācāryebʰya ūrdʰvaretobʰyo vānaprastʰebʰyaḥ vaṃśastʰebʰyaḥ ekapatnībʰyaḥ kalpayāmīti \6\
Sentence: 7    
atʰa yatʰāsvayaṃ pitr̥bʰyaḥ kalpayanti mātāmahebʰyaśca \7\
Sentence: 8    
pr̥tʰakpr̥tʰagetaireva nāmadʰeyairgandʰapuṣpadʰūpadīpairamuṣmai namo 'muṣmai nama iti \8\
Sentence: 9    
annenāmuṣmai svāhā 'muṣmai svāheti \ pʰalodakenāmuṃ tarpayāmyamuṃ tarpayāmīti \9\
Sentence: 10    
trīnādito 'nuvākānadʰīyīran kāṇḍādīn sarvān \10\
Sentence: 11    
kāṇḍātkāṇḍātprarohantī śatena pratanoṣi iti dvābʰyāmupodake dūrvāmāropayante 'tʰādʰīpsante 'nyonyamamuṣmā amuṣmā iti \11\
Sentence: 12    
atʰāvagāhya samparigr̥hyormimantamudadʰiṃ kr̥tvā trirudyutyā tamitorājiṃ dʰāvanti \12\
Sentence: 13    
pratyetya gr̥hānatʰa brāhmaṇān tarpayantyapūpairdʰānābʰissaktubʰirodaneneti yadyu vaitebʰyo bʰavati \13\
Sentence: 14    
tryahamekāhaṃ nādʰīyīran māsaṃ pradoṣe nādʰīyeran nityaṃ caiva vidyutstanitavarṣāṇāmekasmin dvayorvā kāle triṣannipāte tryaham \14\
Sentence: 15    
yatʰopākr̥tau cʰabdasāmevamevamutsr̥ṣṭau kalpānām \15\
Sentence: 16    
evameva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadʰidʰāvanavarjam \16\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa tr̥tīyapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
valiharaṇānukr̥tireva sarpabaliḥ \1\
Sentence: 2    
saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu r̥tāvr̥tau māsi māsi varṣāsvāśreṣāṣu kriyeta \2\
Sentence: 3    
apāṃ samīpe valmīkrāgreṇa pacanam \3\
Sentence: 4    
gandʰodakairdūrvodakaiścābʰyukṣya citrāssumanasassamprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni ' 'jyenekṣurasena paktvā pāyasaṃ gʰr̥tapakvāṃśca apūpānodanaṃ dʰānāssaktūn karambʰān lājānityupakiranti namo astu sarpebʰyaḥ iti tisr̥bʰiranuccʰandasam \4\
Sentence: 5    
sarpebʰyassvāhā ' 'śreṣābʰyassvāhā dandaśūkebʰyassvāhā iti trayassvāhākārāḥ \5\
Sentence: 6    
jīrvaro grahapatiradʰvaryurdʰr̥tārāṣṭra ʰʰrāvato brahmadattastāpaso hotā pr̥tʰuśravā dūreśravā udgātā glāvaścājagaśca prastotā pratihartā śitipr̥ṣṭʰo maitrāvaruṇaḥ takṣako vaiśālakirbrāhmaṇāccʰaṃsyupanītistārkṣyassadasyaśśikʰātiśikʰau neṣṭāpotārau vāruṇo hotā 'ccʰāvākaścakraḥ piśaṅga āgnīdʰraścāhiro maheyassubrahmaṇyo 'rbudo grāvastutsāṇḍa unnetā paśago dʰruvagopaḥ kaustuko dʰurimejayaśca janamejayaśce tyetaireva nāmadʰeyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbʰiḥ paryā yaiḥ hetayo nāma stʰa teṣāṃ vaḥ puro gr̥hāḥ iti ṣaḍbʰiḥ idaṃ sarpebʰyo havirastu juṣṭam iti copastʰānam \6\
Sentence: 7    
trivr̥tā 'nnena brāhmaṇān sampūjya āśiṣo vācayitvā \7\
Sentence: 8    
vyākʰyātassarpabalirvyākʰyātassarpabaliḥ \8\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰeme devate prabādʰinyāvudvāhikāle yakṣyatamyau bʰavatastayostadupaklr̥ptaṃ bʰavati yatsarpabalau \1\
Sentence: 2    
apāṃ samīpe dve strīpratikr̥tīkr̥tya gandʰairmālyena cālaṅkr̥tyaivamevābʰyarcayati \2\
Sentence: 3    
tayorarcanamantraḥ te sūnavassvapasamsudaṃsaso mahī jajñurmātarāpūrvacittaye \ stʰātuśca satyaṃ jagataśca dʰarmaṇi putrasya pātʰaḥ padamadvayāvinaḥ \3\
Sentence: 4    
te māyino mamire supracetaso jāmī sayonī mitʰunā samokasā \ navyaṃ navyaṃ tantumātanvate divi samudre antaḥ kavayassudītayaḥ iti \4\
Sentence: 5    
atʰaite upasaṅgr̥hya pārśve datvā pravāhya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākʰyāto yakṣībaliḥ \5\


iti bodʰāyanīyagr̥hyasūtre tr̥tīyapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
aṣṭakānukr̥tirmāsikaṃ tatpurastādvyākʰyātam \1\
Sentence: 2    
atʰābʰyudayikeṣu pradakṣiṇamupacāro yajñopavītaṃ prāgagrān darbʰān yugmān brāhmaṇān yavaistilārtʰaḥ pr̥ṣadājyaṃ haviḥ \2\
Sentence: 3    
sopayāmena pātreṇa nāndīmukʰāḥ pitaraḥ prīyantāmityapāṃ pratigrahaṇaṃ visarjanaṃ ca \3\
Sentence: 4    
nāndīmukʰebʰyaḥ pitr̥bʰyassvāhetyagnau karaṇamanudeśanam \4\
Sentence: 5    
āśayeṣu parisamūḍʰeṣu prāgagreṣu darbʰeṣu pr̥ṣadājyenānupradānaṃ sarvaṃ dvirdviriti \5\
Sentence: 6    
atʰaikoddiṣṭeṣu nāgnaukaraṇaṃ nābʰiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dʰūpaṃ na dīpaṃ na svadʰā na namaskāro nātrāpūpam \6\
Sentence: 7    
sarvaṃ siddʰaṃ samānīyāyugmān brāhmaṇān suprakṣāl̥itapāṇipādānapa ācamayya sadarbʰopaklapteṣvāsaneṣū veśya sarvasmātsakr̥tsakr̥t samavadāyābʰigʰārya dakṣiṇato bʰasmamiśrānaṅgāgannirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti \ taddʰutamahutaṃ ca bʰavati \7\
Sentence: 8    
amuṣmai tr̥ptirastvityapāṃ pratigrahaṇaṃ visarjanaṃ ca \ amuṣmā upatiṣṭʰatvityanudeśanamāśayeṣveva piṇḍadānaṃ tr̥pyasveti saṃkṣāl̥anaṃ tr̥ptirastviti visarjanamastu tr̥ptiritītareṣāṃ prativacanam \8\
Sentence: 9    
pretasya dvitīyāprabʰr̥ti brāhmaṇabʰojanairekottaravr̥ddʰirādaśāhāt \9\
Sentence: 10    
atra navaṃ viccʰidyeta \10\
Sentence: 11    
ekādaśyāṃ śrāddʰaṃ tr̥tīye pakṣe dvitīyaṃ santatamekaikenaikādaśa māsānnayanti na dvādaśamāsamabʰyārohanti \11\
Sentence: 12    
saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābʰiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadʰūpaṃ sadīpaṃ sasvadʰā sanamaskāraṃ sāpūpam \12\
Sentence: 13    
atʰāpyudāharanti ekoddiṣṭe navaśrāddʰe nāgnau karaṇamiṣyate na cābʰiśrāvaṇaṃ kuryānna ca pūrvaṃ tu kārayet \13\
Sentence: 14    
praṇāmaṃ ca na kurvīta svadʰākāraṃ tatʰaiva ca ūrdʰvaṃ saṃvatsarātpretaḥ pitr̥tvamupapadyate \14\
Sentence: 15    
itīnnvā imā anukr̥tayo vyākʰyātāḥ \15\


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
atʰartusaṃveśanādi janmaprabʰr̥ti kumāraḥ kriyābʰiluptassyādupanayanaṃ caikaṃ syāt tāsāṃ pr̥tʰakpr̥tʰakkriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇyupapādayet \1\
Sentence: 2    
yadyekahome sarvāṇi karmāṇyupapādayet pradʰānādau dvedve mindāhutī juhuyāt \2\
Sentence: 3    
mindāhutī hutvā jayānabʰyātānān \3\
Sentence: 4    
rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bʰavati iti sarvatra cʰedanabʰedanakʰanananirasanapitr̥rākṣasanairr̥taraudrābʰicaraṇīyeṣvapa upaspr̥śediti vijñāyate āpo vai śāntāśśāntābʰirevāsya śucaṃ śamayati iti brāhmaṇam \4\
Sentence: 5    
āṣoḍaśāt brāhmaṇasyānātyaya ityādvāviṃśāt kṣatriyasyācaturviṃśādvaiśyasyāta ūrdʰvaṃ patitasāvitrīkā bʰavanti \5\
Sentence: 6    
nainānupanayeyurnādʰyāpayeyurna vivaheyurna yājayeyuḥ \6\
Sentence: 7    
tāṃstrivr̥tā vrātyastomena yājayitvā vivāhayeyuḥ \7\
Sentence: 8    
yacca kiñcitsagotrāṇāṃ sarveṣāṃ ca saśāntikam kanyānāṃ caiva janmādikartavyāḥ karmamaṅgalāḥ \8\
Sentence: 9    
kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti


iti bodʰāyanīye gr̥hyasūtre tr̥tīyapraśne trayodaśo 'dʰyāyaḥ


atʰartusaṃveśanādi \ aṣṭakānukr̥tiḥ \ atʰeme devate \ baliharaṇānukr̥tireva sarpabaliḥ \ baliharaṇānukr̥tirutsargaḥ \ atʰāto 'rdʰamāse 'rdʰamāse \ āhutānukr̥tirāyuṣyacaruḥ \ atʰa yadyagāre virohet \ prahutānukr̥tirvāstuśamanam \ atʰāto 'vāntaradīkṣāṃ vyākʰyāsyāmaḥ \ aṣṭācatvāriṃśatsammitam \ ācāryaprasūtaḥ karmāṇi karoti \ hutānukr̥tirupākarma \13\
Sentence: 14    
hutānukr̥tirupākarma \ ācāryaprasūtaḥ karmāṇi karoti \ aṣṭācatvāriṃśatsaṃmitam \ atʰāto 'vāntaradīkṣāṃ vyākʰyāsyāmaḥ \ prahutānukr̥tirvāstuśamanam \ atʰa yadyagāre stʰūṇā virohet \ āhutānukr̥tirāyuṣyacaruḥ \ atʰāto 'rdʰamāse 'rdʰamāse \ baliharaṇānukr̥tirutsargaḥ \ baliharaṇānukr̥tireva sarpabaliḥ \ atʰeme devate \ aṣṭakānukr̥tiḥ \ atʰartusaṃveśanādi \13\

iti bodʰāyanagr̥hyasūtre tr̥tīyapraśnaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.