TITUS
Text collection: YVB 
Black Yajur-Veda
Text: BaudhGS 
Baudhāyana-Gr̥hya-Sūtra

including the Paribhāṣā and the Śeṣasūtra


On the basis of the edition by
Srinivasachar, L., and Sastri, R. S.,
Bodhāyanagr̥hyasūtram of Bodhāyana Maharṣi,
Mysore: Oriental Research Institute 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001




[This is a preliminary edition only. J.G.]





Prasna: 1 
Adhyaya: 1    
atʰa pratʰamapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    
yatʰo etaddʰutaḥ prahuta āhutaśśūlagavo baliharaṇaṃ pratyavarohaṇamaṣṭakāhoma iti sapta pākayajñasaṃstʰā iti \1\
Sentence: 2    
anu vyākʰyāsyāmaḥ \2\
Sentence: 3    
tatra yaddʰūyate sa huto yatʰaitadvivāhassīmantonnayanaṃ ceti \3\
Sentence: 4    
tatra hi hūyata eva \4\
Sentence: 5    
atʰa yaddʰutvā dīyate sa prahuto yatʰaitajjātakarma caulaṃ ceti \5\
Sentence: 6    
tatra hi hutvā dīyata eva \6\
Sentence: 7    
atʰa yuddʰutvā datvā cādīyate sa āhutaḥ yatʰaitadupanayanaṃ samāvartanaṃ ceti \7\
Sentence: 8    
tatra hi hutvā datvā cādīyate \8\
Sentence: 9    
atʰa yaccʰūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ \9\
Sentence: 10    
atʰa yat gr̥hyābʰyo devatābʰyo 'nnaṃ sanprakriranti tat baliharaṇam \10\
Sentence: 11    
atʰa yadr̥to r̥tuṃ pratyavarohanti tat pratyavarohaṇam \11\
Sentence: 12    
atʰa yadekāṣṭakāyāmannaṃ kriyate so 'ṣṭakāhoma iti \12\
Sentence: 13    
vivāhaṃ vyākʰyāsyāmaḥ \13\
Sentence: 14    
udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti prasugmantā dʰiyasānasya sakṣaṇi varebʰirvarām̐ abʰiṣuprasīdata \ asmākamindra ubʰayaṃ jujoṣati yatsaumyasyāndʰaso bubodʰati iti \14\
Sentence: 15    
yato 'numantrayate anr̥kṣarā r̥javassantu pantʰā yebʰissakʰāyo yanti no vareyam \ samaryamā sambʰago no ninīyātsañjāspatyam̐ suyamamastu devāḥ iti \15\
Sentence: 16    
atʰa yadi dakṣiṇābʰissaha dattā syānnātra varān prahiṇuyāt \16\
Sentence: 17    
tāṃ pratigr̥hṇīyāt prajāpatistriyāṃ yaśaḥ ityetābʰiṣṣaḍbʰiranuccʰandasam \17\
Sentence: 18    
sarve māsā vivāhasya \18\
Sentence: 19    
śucitapastapasyavarjamityeke \19\
Sentence: 20    
rohiṇī mr̥gaśīrṣamuttare pʰalgaunī svātīti vivāhasya nakṣatrāṇi \20\
Sentence: 21    
punarvasū tiṣyo hastaśśroṇā revatītyanyeṣāṃ bʰūtikarmaṇām \21\
Sentence: 22    
yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyurevarddʰipūrteṣu yugmān brāhmaṇān bʰojayet \22\
Sentence: 23    
pradakṣiṇamupacāraḥ \23\
Sentence: 24    
puṣpapʰalākṣatamiśrairyavaistilārtʰamupaliṣyāṃ dadʰyodanaṃ samprakīrya dakṣiṇaṃ jānuṃ bʰūmau nidʰāya savyamuddʰr̥tya iḍā devahūḥ iti japitvā nāndīmukʰāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰim ityoṅkārapūrvaṃ tristrirekaikāmāśiṣo vācayitvā snāto 'hatavāso gangʰānuliptassragvī bʰuktavān pratodapāṇirapadātirgatvā vadʰūjñātibʰiratitʰivadarcitassnātāmahatavāsasāṃ gandʰānuliptāṃ sragviṇīṃ bʰuktavatīmiṣuhastāṃ dattāṃ vadʰūṃ samīkṣate abʰrātr̥gʰnīṃ varuṇāpatigʰnīṃ br̥haspate \ indrāputragʰnīṃ lakṣmyaṃ tāmasyai savitassuva iti \24\
Sentence: 25    
tayekṣyamāṇo japati agʰoracakṣurapatigʰnyedʰi śivā patibʰyassumanāssuvarcāḥ \ jīvasūrdevakāmā syonā śaṃ no bʰava dvipade śaṃ catuṣpade iti \25\
Sentence: 26    
atʰaināmantareṇa bʰrumukʰe darbʰeṇa sammārṣṭi idamahaṃ tvayi patigʰnyalakṣmistāṃ nirdiśāmi iti \26\
Sentence: 27    
darbʰaṃ nirasyāpa upaspr̥śyātʰaināṃ dakṣiṇe haste gr̥hṇāti mitro 'si iti \27\
Sentence: 28    
atʰaināṃ devayajanamudānayati ekamiṣe viṣṇustvā 'nvetu \ dve ūrje viṣṇustvā 'nvetu \ trīṇi vratāya viṣṇustvā 'nvetu \ catvāri māyobʰavāya viṣṇustvā 'nvetu \ pañca paśubʰyo viṣṇustvā 'nvetu \ ṣaḍāyaspoṃṣāya viṣṇustvā 'nvetu \ saptabʰyo hotrābʰyo viṣṇustvā 'nvetu iti \28\
Sentence: 29    
saptamaṃ padamupasaṅgr̥hya japati sakʰāyassaptapadā ubʰūma sakʰyaṃ te gameyaṃ sakʰyātte yoṣaṃ sakʰyānme yoṣṭʰāḥ iti


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa pratʰamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
āvedyārgʰyaṃ kuryāt \1\
Sentence: 2    
madʰye 'gārasyodīcīnapratiṣevaṇā erakā upastr̥ṇāti \2\
Sentence: 3    
tāsvahatāni bahuguṇānyuttaradaśāni vāsāṃsyāstīrya teṣvr̥tvijaḥ prāṅmukʰā upaviśanti \3\
Sentence: 4    
uttarapūrve deśe 'gārasya prākkūlān darbʰān saṃstīrya teṣvargʰyadravyāṇi saṃsādayati \4\
Sentence: 5    
yāvanta r̥tvijastāvanti kāṃsyāni pātrāṇi sāpidʰānāni tāvataḥ kūrcān \5\
Sentence: 6    
dvāvanyau parigrahaṇīyau kūrcau \6\
Sentence: 7    
dadʰi madʰu gʰr̥tamāpaḥ payo vastrayugāni kuṇḍalayugāni \7\
Sentence: 8    
yasyai goḥ payaścamasaḥ sragalaṅkaraṇīyaṃ ceti \8\
Sentence: 9    
pavitre kr̥tvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā prokṣya kūrce kāṃsyaṃ nidʰāya tiraḥpavitraṃ madʰvānayati \9\
Sentence: 10    
dadʰi payo dvitīyaṃ sa dvivr̥t \10\
Sentence: 11    
gʰr̥taṃ tr̥tīyaṃ sa trivr̥t \11\
Sentence: 12    
yaddvitīyaṃ taccaturtʰaṃ sa caturvr̥t \12\
Sentence: 13    
āpaḥ pañcamīssa pāṅktaḥ \13\
Sentence: 14    
varṣīyasā tejomayenāpidʰāya nānāpuruṣā argʰyadravyāṇyādadate anvaganusaṃvrajatā \14\
Sentence: 15    
kūrcaḥ iti kūrcaṃ prāha \15\
Sentence: 16    
tat sukūrcaḥ itītaraḥ pratigr̥hṇāti \16\
Sentence: 17    
taṃ pradakṣiṇaṃ paryasyodagāvr̥tta upaviśati \17\
Sentence: 18    
purastādvaṃna pratyañcamupohate rāṣṭrabʰr̥dasyācāryāsandī tvadyoṣam iti \18\
Sentence: 19    
atʰāsmā udapātramādāya kūrcābʰyāṃ parigr̥hya pādyā āpa iti prāha \19\
Sentence: 20    
abʰimantrayate āpaḥ pādāvanejānīrdviṣantaṃ nāśayantu me \ asmin kule brahmavarcasyasāni iti \20\
Sentence: 21    
dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati \ svayaṃ śūdrāya \21\
Sentence: 22    
strī prakṣāl̥ayati pumānabʰiṣiñcati \ viparītamityeke \22\
Sentence: 23    
niyamāt patnīyajamānau jaṅgʰre dʰāvayataḥ \23\
Sentence: 24    
avanektuḥ pāṇī sammr̥śati mayi maho mayi bʰago mayi bʰargo mayi yaśaḥ iti \24\
Sentence: 25    
atʰāpa upaspr̥śya mayīndriyaṃ vīryam ityuraḥpratyātmānaṃ pratyabʰimr̥śate \25\
Sentence: 26    
apo brīhibʰiryavairvā samudāyutya tatʰaiva kūrcābʰyāṃ parigr̥hyārhaṇīyā āpa iti prāha \26\
Sentence: 27    
abʰimantraye āma āgādvarcasā yaśamā saṃsr̥ja payasā tejasā ca \ taṃ priyaṃ prajānāṃ kurvadʰipatiṃ paśūnām iti \27\
Sentence: 28    
ekadeśamañjalābānīyamānamanumantraye virājo 'si virājo dohamaśīya \ mama padyāya virāja iti \28\
Sentence: 29    
atiśiṣṭāḥ parācīrninīyamānā anumantraye samudraṃ vaḥ prahiṇomya kṣitāḥ svā yonimapi gaccʰata \ accʰidraḥ prajayā bʰūyāsaṃ parāsoci matpayaḥ iti \29\
Sentence: 30    
atʰa tatʰaiva kūrcābʰyāṃ parigr̥hyopastaraṇīyā āpa iti prāha \30\
Sentence: 31    
pibati amr̥topastaraṇamasi iti \31\
Sentence: 32    
trirācamet triḥ parimr̥jet \ dviratyeke \32\
Sentence: 33    
ācāntāyāpāvr̥ttāya tatʰaiva kūrcābʰyāṃ parigr̥hyārgʰya iti prāha madʰuparka iti \33\
Sentence: 34    
madʰuparkaṃ proktamanumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptirasi \ taṃ priyaṃ prajānāṃ kurvadʰipatiṃ paśūnām iti \34\
Sentence: 35    
tamubʰābʰyāṃ hastābʰyāṃ pratigr̥hṇāti devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ pratigr̥hṇāmi iita \35\
Sentence: 36    
tasmiṃścit kiñcidāpatitaṃ syāttadaṅguṣṭʰena ca mahānāmvyā copasaṅgr̥hyemāṃ diśaṃ nirasyati neṣṭāvr̥ddʰiṃ kr̥ntāmi te gʰorā tanūḥ \ tayā tamāviśa yosmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti \36\
Sentence: 37    
atʰāpa upaspr̥śya sarvābʰiraṅgulībʰissamudāyutya prāśnāti yanmadʰuno madʰavyaṃ paramamannādyaṃ vīryam \ tenāha madʰuno madʰavyena parameṇānnādyena vīryeṇa paramo 'nnādo madʰavyo 'sāni iti \37\
Sentence: 38    
triḥ prāśya triranupibeccʰeṣaṃ ca kuryāt \38\
Sentence: 39    
ya ātmanaḥ śreyāṃsamiccʰettasmai śeṣaṃ dadyāditi \39\
Sentence: 40    
ācāntāyāpāvr̥ttāya tatʰaiva kūrcābʰyāṃ parigr̥hyāpidʰānīyā āpa iti prāha \40\
Sentence: 41    
tāḥ pibati amr̥tāpidʰānamasi iti \41\
Sentence: 42    
trirācāmet triḥ parimr̥jet \ dvirityeke \42\
Sentence: 43    
ācāntāyāpāvr̥ttāya gauriti gāṃ prāha \43\
Sentence: 44    
tāmanumantrayate gaurasyapahatapāpmā 'pa pāpmānaṃ nuda mama cāmuṣya ca ityupavetturnāma gr̥hṇāti \44\
Sentence: 45    
nānā mahartvigbʰyo gāḥ prāha \45\
Sentence: 46    
ekāṃ hotr̥kebʰyaḥ \46\
Sentence: 47    
sarvebʰyo vaikāmavibʰavatvāt \47\
Sentence: 48    
yaḥ prāha tasmā upākarotyekadeśaṃ vapāya juhoti agniḥ pratʰamaḥ prāśnātu sa hi veda yatʰā haviḥ \ śivā asmābʰyamopadʰīḥ kr̥ṇotu viśvacarṣaṇiḥ iti \48\
Sentence: 49    
ekadeśamupaharati tat prāśnāti agniḥ pratʰamaḥ prāśnātu sa hi veda yatʰā haviḥ \ ariṣṭamasmākaṃ kr̥ṇotvasau brāhmaṇo brāhmaṇeṣu iti \ atʰa yadutstrakṣyan bʰavati tāmanumantrayate gaurdʰenubʰavyā mātā rudraāṇāṃ duhitā vasūnāṃ svasā ' 'dityānāmamr̥tasya nābʰiḥ \ praṇuvocaṃ cikituṣe janāya gāmanāgāmaditiṃ vadʰiṣṭa \ pibatūdakaṃ tr̥ṇānyatta \ omutsr̥jata iti \50\
Sentence: 51    
tasyāmutsr̥ṣṭāyāṃ meṣamajaṃ ' 'labʰate \51\
Sentence: 52    
āraṇyena māṃsena \52\
Sentence: 53    
na tvevāmāṃso 'rgʰyassyāt \53\
Sentence: 54    
aśaktau piṣṭānnaṃ saṃsiddʰyet \54\
Sentence: 55    
siddʰe bʰūtam iti prāha \55\
Sentence: 56    
tat subʰūtam iti itaraḥ pratyāha \56\
Sentence: 57    
tadabʰimantrayate bʰūtaṃ subʰūtaṃ virāṭra tanmā kṣāyi tanme 'śīya tanma ūrjaṃ oṃ kalpayata iti \57\
Sentence: 58    
caturo nānāgotrān brāhmaṇān bʰojayatetyeva brūyāt \58\
Sentence: 59    
teṣu bʰuktavatsvannamasmā upaharati \59\
Sentence: 60    
tatprāśnāti virāḍasi virāḍannaṃ virāḍrivārājo mayi dʰehi iti \60\
Sentence: 61    
bʰuktavadbʰyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaścamasaḥ sragalaṅkaraṇīyamiti ca dadyāt \ ekadʰanaṃ ṣaṣṭʰauhīṃ damyāvityeke \61\
Sentence: 62    
prāṅmadʰuparkādalaṅkaraṇameke samāmananti \62\
Sentence: 63    
mahayedr̥tvijamācārya cātmānaṃ eṣa mahayati yassamr̥tvijamācāryaṃ ca mahayatyevamevaṃvratā ātyantikāssyuḥ patito 'nanūcāna iti nimittāni \63\
Sentence: 64    
varaṇe 'gnyādʰeyaprabʰr̥tiṣu caiṣāmr̥tvijaṃ smaret \64\
Sentence: 65    
tatʰaite argʰyā r̥tvik śvaśuraḥ pitr̥vyo mātula ācāryo rājā snātakaḥ priyo varo 'titʰiriti \65\
Sentence: 66    
saṃvatsaraparyāgatebʰya etebʰya evaṃ kuryāt vivāhe varāya \66\
Sentence: 67    
atʰartvigbʰyaḥ karmaṇi karmaṇi dadāti \67\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
atʰa śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnamullikʰet trirudīcīnam \1\
Sentence: 2    
atʰādbʰirabʰyukṣya śakalaṃ nirasyāpa upaspr̥śya yājñikātkāṣṭʰādagniṃ matʰitvā śrotriyāgārādvā ' 'hr̥tya vyāhr̥tibʰirnirupyopasamādʰāyopadiṣṭʰate \2\
Sentence: 3    
juṣṭo damūnā atitʰidurgeṇa imaṃ no yajñamupayā hi vidrān \ viśvā agne 'bʰiyujo vihatya śatrūyatāmābʰarā bʰojanāni iti \3\
Sentence: 4    
atʰainaṃ pradākṣiṇamagniṃ parisamūhya paryr̥kṣya paristīrya prāgagrairdarbʰairagniṃ paristr̥ṇāti \4\
Sentence: 5    
api vodagagrāḥ paścācca purastācca bʰavanti \5\
Sentence: 6    
dakṣiṇānuttarānuttarānadʰarānyadi prāgudagagrāḥ \6\
Sentence: 7    
uttareṇāgniṃ pragagrān darbʰān saṃstīrya teṣu dvandvaṃ nyacci pātrāṇi saṃsādayati devasaṃyuktānyekaikaśaḥ pitr̥saṃyuktāni sakr̥deva manuṣyasaṃyuktāni \7\
Sentence: 8    
yatsaha sarvāṇi mānuṣāṇi ityetasmādbrāhmaṇāt \8\
Sentence: 9    
pavitre kr̥tvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānāni pātrāṇi kr̥tvā prokṣya vistrasyedʰmaṃ trissarvābʰiḥ prokṣati \9\
Sentence: 10    
darbʰeṣu dakṣiṇato brāhmaṇa upaviśati utarata udapātram \10\
Sentence: 11    
atʰa tiraḥpavitramājyastʰālyāmājyaṃ nirupyodīco 'ṅgārā 'nnirūhya yantānkr̥tvā teṣvadʰiśrityābʰidyotanenābʰidyotya dve darbʰāgre praccʰidya prakṣāl̥ya pratyasya punarabʰidyotya triḥ paryagnikr̥tvā vartma kurvannudagudvāsya pratyūhyāṅgārān barhirāstīrya atʰainadudīcīnāgrābʰyāṃ pavitrābʰyāṃ punarāhāraṃ trirutpūya vistrasya pavitre 'dbʰissaṃspr̥śyāgnāvanupraharati \11\
Sentence: 12    
atʰa darvī niṣṭapya darbʰaissaṃmr̥jyādbʰissaṃspr̥śya punarniṣṭapya prokṣya nidʰāya darmānadbʰissaṃspr̥śyāgnāvanupraharāti \12\
Sentence: 13    
atʰa śamyāḥ paridʰāti svādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti \13\
Sentence: 14    
atʰa haikeṣāṃ vijñāyate nirr̥tigr̥hitā vai davīṃ yaddarvyā juhuyānnirr̥tyā 'sya yajña grāhayettasmātstruveṇaiva hotavyam iti \14\
Sentence: 15    
pālāśena struveṇetyātreyaḥ \15\
Sentence: 16    
kʰādireṇetyāṅgirasaḥ \16\
Sentence: 17    
tāmrāyasenetyātʰarvaṇaḥ \17\
Sentence: 18    
kārṣṇāyasenābʰicaranniti sārvatrikam \18\
Sentence: 19    
anyo 'syaitāvatkr̥tvā ' 'gamanaṃ kāṅkṣet \19\
Sentence: 20    
apareṇāgnimudīcīnapratiṣevaṇāmerakāṃ sādʰivāsāmāstīrya tasyāṃ prāñcāvupaviśata uttarataḥ patirdakṣiṇā patnī \20\
Sentence: 21    
atʰānvārabdʰāyāṃ pradakṣiṇamagniṃ pariṣiñcati \21\
Sentence: 22    
adite 'numanyasva iti dakṣiṇataḥ prācīnam \22\
Sentence: 23    
anumate 'numanyasva iti paścādudīcīnam \23\
Sentence: 24    
sarasvate 'numanyasva ityuttarataḥ prācīnam \24\
Sentence: 25    
deva savitaḥ prasuva iti samantaṃ pradakṣiṇaṃ samantameva tūṣṇīm \25\
Sentence: 26    
atʰebʰyamabʰyajya parisamidʰaṃ śinaṣṭi svāhākāreṇābʰyādʰāyāgʰārāvādʰārayati \26\
Sentence: 27    
prajāpataye svāhā iti manasottare paridʰisandʰau saṃspr̥śyākṣṇayā santatam \27\
Sentence: 28    
indrāya svāhā ityupāṃśu dakṣiṇe paridʰisandʰau saṃspr̥śyākṣṇayā santatam \28\
Sentence: 29    
atʰājyabʰāgau juhoti \29\
Sentence: 30    
agnaye svāhā ityuttarārdʰapūrvārdʰe \30\
Sentence: 31    
somāya svāhā iti dakṣiṇārdʰapūrvārdʰe \31\
Sentence: 32    
atʰāgnimukʰaṃ juhoti \32\
Sentence: 33    
yukto vaha jātavedaḥ purastādagne viddʰi karma kriyamāṇaṃ yatʰedam \ tvaṃ bʰiṣagbʰeṣajasyāsi kartā tvayā aśvān puruṣān sanemi svāhā \33\
Sentence: 34    
catasra āśāḥ pracarantvagnaya imaṃ no yajñaṃ nayatu prajānan \ gʰr̥taṃ pibannajaraṃ suvīraṃ brahma samidbʰavatyāhutīnāṃ svāhā \34\
Sentence: 35    
ā no bʰadrāḥ kratavo yantu viśvato 'dabdʰāso aparītāsa udbʰidaḥ \ devā no yatʰā sadamidvr̥dʰe sanna prāyuvo rakṣitāro dive dive svāhā \35\
Sentence: 36    
virūpākṣa vibāṃdʰiṣṭʰā vibādʰa vibādʰitʰāḥ \ nirr̥tyai tvā putramāhussa naḥ marmāṇi dʰāraya svāhā \36\
Sentence: 37    
virūpākṣamahaṃ yaje nijaṅgʰaṃ śabal̥odaram \ yo 'yaṃ paribādʰate śriyai puṣṭyai ca nityadā tasmai svāhā \37\
Sentence: 38    
tiraścī nipadyase 'haṃ vigʰaraṇī iti \ tāṃ tvā gʰr̥tasya dʰārayā 'gnau saṃrādʰirnī yaje svāhā \38\
Sentence: 39    
saṃrādʰinyai devyai svāhā \ prasādʰinyai denyai svāhā \ bʰūssvāhā \ bʰuvassvāhā \ suvassvāhā bʰūrbʰuvassuvassvāhā ityetāvat sarvadarvīhomānāmeṣa kalpaḥ \39\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne tr̥tīyodʰyāyaḥ


Adhyaya: 4    
atʰa pratʰamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāsyā upottʰāya dakṣiṇena hastena dakṣiṇamaṃsaṃ pratibāhumanvavahr̥tya hr̥dayadeśamabʰimr̥śati_mama hr̥daye hr̥dayaṃ te astu mama citte cittamastu te \ mama vājamekamanāḥ śr̥ṇu māmevānuvratā sahacaryā mayā bʰava iti \1\
Sentence: 2    
atʰāsyai dakṣiṇe karṇe japati \2\
Sentence: 3    
māṃ te manaḥ praviśatu māṃ cakṣurmāmu te bʰagaḥ mayi sarvāṇi bʰūtāni mayi prajñānamastu te \3\
Sentence: 4    
madʰuge madʰvagāhe jihvā me madʰuvādinī \ mukʰe me sāragʰaṃ madʰu datsu saṃvananaṃ kr̥tam \4\
Sentence: 5    
cākravākaṃ saṃvananaṃ yannadībʰya udāhr̥tam \ yadvittau devagandʰarvau tena saṃvaninau svaḥ \5\
Sentence: 6    
spr̥śāmi te 'hamaṅgāni vāyurāpaśca maraḥ \ māṃ caiva paśya sūryaṃ ca cānyeṣu manaḥ kr̥tʰāḥ \6\
Sentence: 7    
somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ \ tr̥tīyo agniṣṭe patisturīyaste manuṣyajāḥ \7\
Sentence: 8    
somo 'dadadgandʰarvāya gandʰarvo 'dadagnaye \ rayiṃ ca putrāṃścādādagnirmahyamatʰo imām \8\
Sentence: 9    
sarasvati predamava subʰage vājinīvati \ tāṃ tvā viśvasya bʰūtasya pragāyāmasyagrataḥ iti \9\
Sentence: 10    
atʰāsyai dakṣiṇena nīcā hastena dakṣiṇamuttānaṃ hastaṃ sāṅguṣṭʰamabʰīva lomāni gr̥hṇāti gr̥bʰṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭiryatʰā 'saḥ \ bʰagoaryamā savitā purandʰirmahyaṃ tvā 'durgārhapatyāya devāḥ iti \10\
Sentence: 11    
atʰaināṃ pradakṣiṇamagniṃ paryāṇayati_paritvā 'gne puraṃ vayaṃ vipraṃ sahasya dʰīmahi \ dʰr̥ṣadvarṇaṃ divedive bʰettāraṃ bʰaṅgurāvataḥ iti \11\
Sentence: 12    
atʰa tatʰopaviśyānvārabdʰāyāmupayamanīrjuhoti \12\
Sentence: 13    
agne śardʰa mahate saubʰagāya tava dyumnānyuttamāni santu \ sañjāspatyaṃ suyamamākr̥ṇuṣva śatrūyatāmabʰitiṣṭʰā mahāṃsi svāhā \13\
Sentence: 14    
somāya janivide svāhā \14\
Sentence: 15    
gandʰarvāya janivide svāhā \15\
Sentence: 16    
agnaye janivide svāhā \16\
Sentence: 17    
kanyalā pitr̥bʰyo yatī patilokamava dīkṣāmadāstʰa svāhā \17\
Sentence: 18    
preto muñcāti nāmutassubaddʰāmamutaskarat \ yatʰeyamindramīḍʰvassuputrā subʰagā satī svāhā \18\
Sentence: 19    
imāṃ tvamindra mīḍʰvassuputrāṃ subʰagāṃ kuru \ daśāsyāṃ putrānādʰehi patimekādaśaṃ svāhā \19\
Sentence: 20    
agniraitu pratʰamo devatānāṃ so 'syai prajāṃ muñcatu mr̥tyupāśāt \ tadayaṃ strī pautramagʰaṃ na rodāt svāhā \20\
Sentence: 21    
imāmagnistrāyatāṃ gārhapatyaḥ prajāmasyai nayatu dīrgʰamāyuḥ \ aśūnyopastʰā jīvatāmastu mātā pautramānandamabʰiprabudʰyatāmiyaṃ svāhā \21\
Sentence: 22    
te gr̥he niśi gʰoṣa uttʰādanyatra tvadrudatyassaṃviśantu \ tvaṃ vikeśyura āvadʰiṣṭʰā jīvapatrī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā \22\
Sentence: 23    
aprajastāṃ pautramr̥tyuṃ pāpmānamuta 'gʰam \ śīrṣṇassrajamivonmucya dviṣadbʰyaḥ pratimuñcāmi pāśaṃ svāhā iti \23\
Sentence: 24    
atʰaināmuttʰāpyottareṇāgniṃ dakṣiṇena padā 'śmānamāstʰāpayati ātiṣṭʰemamaśmānamaśmeva tvaṃ stʰirā bʰava \ abʰitiṣṭʰa pr̥tanyatassahasva pr̥tanāyataḥ iti \24\
Sentence: 25    
atʰāsyā añjalāvupastīrya tasyāssodaryo dvirlājānāvapati \25\
Sentence: 26    
tānabʰidʰārya juhoti _ iyaṃ nāryupabrūte 'gnau lājānāvapantī \ dīrgʰāyusstu me patirjīvātu śaradaśśataṃ svāhā \26\
Sentence: 27    
atʰaināṃ pradakṣiṇamagniṃ paryāṇayati_tubʰyamagne paryavahan sūryaṃ vahatunā saha \ punaḥ patibʰyo jāyāṃ agne prajayā saha iti \27\
Sentence: 28    
tatʰā ' 'stʰāpayati tatʰā juhoti \28\
Sentence: 29    
atʰaināṃ punaḥ pradakṣiṇamagniṃ paryāṇayati_punaḥ patnīmagniradādāyuṣā saha varcasā \ dīrgʰāyurasyā yaḥ patissa etu śaradaśśatam iti \29\
Sentence: 30    
tatʰaivāstʰāpayati tatʰaiva juhoti \30\
Sentence: 31    
atʰaināṃ punareva paryāṇayati _ viśvā uta tvayā vayaṃ dʰārā udanyā iva \ ātigāhemahi dviṣaḥ iti \31\
Sentence: 32    
atʰa tatʰopaviśyānvarabdʰāyāṃ jayānabʰyātānātrāṣṭrabʰr̥ta iti hutvā atʰāmātyahomān juhoti \32\
Sentence: 33    
atʰa prājāpatyāt juhoti_prajāpate na tvadetānyanyaḥ iti \33\
Sentence: 34    
atʰa sauviṣṭakr̥taṃ juhoti yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram \ agnistatsviṣṭakr̥dvidvān sarva sviṣṭaṃ suhutaṃ karotu me \ agnaye sviṣṭakr̥te suhutahuta āhutīnāṃ kāmānāṃ samardʰayitre svāhā iti \34\
Sentence: 35    
atʰa struveṇa paridʰīnanakti \35\
Sentence: 36    
atʰa paristarātsamullipyājyastʰālyāṃ prastaravat barhiraktvā tr̥ṇaṃ praccʰādyāgnāvanupraharati \36\
Sentence: 37    
atʰa śamyā apohya tatʰaiva pariṣiñcati \ anvamaṃstʰāḥ prāsāvīḥ iti mantrāntān sannamayati \37\
Sentence: 38    
atʰa praṇotādbʰyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebʰyaḥ \38\
Sentence: 39    
eṣa āgʰārabān darvīhomaḥ \39\
Sentence: 40    
atʰāparaḥ_parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya struk struvaṃ niṣṭapya sammr̥jya struci caturgr̥hītaṃ gr̥hītvā sarvān mantrān samanudrutya sakr̥devāhutiṃ juhoti \40\
Sentence: 41    
agnissviṣṭakr̥dvitīyaḥ \41\
Sentence: 42    
dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsr̥pyācāmati nirleḍʰītyeṣa āgnihotrikaḥ \42\
Sentence: 43    
atʰāparaḥ_parisamūhya paryukṣya paristīrya prākr̥tena haviṣā yāvadāmnātamāhutīrjuhotyeṣa hyapūrvaḥ \43\
Sentence: 44    
tatrodāharanti āgʰāraṃ prakr̥tiṃ prāha darvīhomasya bādariḥ \ āgnihotrikaṃ tatʰā ' 'treyaḥ kāśakr̥tsnastvapūrvatām iti


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pratʰamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
tāṃ na mitʰassaṃsādayedanādeśāt \1\
Sentence: 2    
anunayantyetamagnim \2\
Sentence: 3    
atʰaināṃ pituraṅkādudvahati gurorvā_ye vadʰvaścandraṃ vahatuṃ yakṣmā yanti janā anu \ punastānyajñikīyā devā nayantu yata āgatāḥ iti \3\
Sentence: 4    
atʰaināṃ dakṣiṇe haste gr̥hītvā svaratʰamāropya svān gr̥hānānayati pūṣā tveto nayatu hastagr̥hyāśvinau tvā pravahatāṃ ratʰena \ gr̥hān gaccʰa gr̥hapatnī yatʰā 'so vaśinī tvaṃ vidatʰamāvadāsi iti \4\
Sentence: 5    
pantʰānamanumantrayate_su gaṃ pantʰānamārukṣamariṣṭaṃ svastivāhanam \ yasmin vīro na riṣyatyanyeṣāṃ vindate vasu iti \5\
Sentence: 6    
oṣadʰivanaspatayo nadyo vanānyanumantrayate_yā oṣadʰayo vanaspatayo nadyo yāni dʰanvāni ye vanā \ te tvā vadʰu prajāvatīṃ pratve muñcantvaṃhasaḥ iti \6\
Sentence: 7    
atʰa jāyāmānīya svān gr̥hān prapādayati_bʰadrān gr̥hān sumanamaḥ prapadye 'vīradʰnī vīravatassuvīrān \ irāṃ vahato gʰr̥tamukṣamāṇāsteṣvahaṃ sumanāssaṃviśāni iti \7\
Sentence: 8    
atʰaināmānaḍuhe carmaṇyupaveśayati_iha gāvaḥ prajāyadʰvamihāśvā iha pūruṣāḥ \ iho sahasradakṣiṇo rāyapsoṣo niṣīdatu iti \8\
Sentence: 9    
atrābʰyāmamātyāsstokmāṇyāropayante \9\
Sentence: 10    
atʰa vācaṃ yaccʰataḥ ā nakṣatrāṇāmudayāt \10\
Sentence: 11    
atʰāhorātrayossandʰimanumantrayate_nīlalohite bʰavataḥ kr̥tyāsaktirvyajyate \ edʰante 'syā jñātayaḥ patirbandʰeṣu badʰyatām iti \11\
Sentence: 12    
atʰoditeṣu nakṣatreṣūpaniṣkramya dʰruvamarundʰatīṃ ca darśayati \12\
Sentence: 13    
dʰruvo 'si dʰruvakṣitirdʰruvamasi dʰruvatasstʰitam \ tvaṃ nakṣatrāṇāṃ metʰyasi sa pāhi pr̥tanyataḥ iti dʰruvam \13\
Sentence: 14    
sapta r̥ṣayaḥ pratʰamāṃ kr̥ttikānāmarundʰatīṃ yaddʰruvatāṃ ha ninyuḥ \ ṣaṭkr̥ttikā mukʰyayogaṃ vahantīyamasmākamedʰatvaṣṭamyarundʰatī ityarundʰatīm \14\
Sentence: 15    
atʰa vivāhasyārundʰatyupastʰānāt kr̥tvā vratamupaiti_agne vratapate upayamanaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām \ vāyo vratapata āditya vratapate vratānāṃ vratapate upayananaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām iti \15\
Sentence: 16    
ubʰau jāyāpatī vratacāriṇau brahmacāriṇau bʰavato 'dʰaśśayāte \16\
Sentence: 17    
tayośśyāmantareṇodumbaradaṇḍo gandʰānulipto vāsasā sūtreṇa parivītastiṣṭʰatyāpakvahomāt \17\
Sentence: 18    
caturtʰyāṃ niśāyāṃ hute pakvahome vrataṃ visr̥jya daṇḍamuttʰāpayatiūrjaḥ pr̥tʰivyā adʰyuttʰito 'si vanaspate śatavalśo viroha \ tvayā vayamiṣamūrja vadanto rāyaspoṣeṇa samiṣā madema iti \18\
Sentence: 19    
atʰainaṃ vadʰvai prayaccʰati _prajayā tvā saṃsr̥jāmi māsareṇa surāmiva iti \19\
Sentence: 20    
taṃ vadʰūḥ pratigr̥hṇāti_prajāvatī bʰūyāsam iti \20\
Sentence: 21    
atʰainaṃ varāya prayaccʰati_prajayā tvā paśubʰissaṃsr̥jāmi māsareṇa surāmiva iti \21\
Sentence: 22    
taṃ varaḥ pratigr̥hṇāti_prajāvān paśumān bʰūyāsam iti \22\
Sentence: 23    
atʰainaṃ stʰūṇādeśe nidʰāyāntikena pratipadyate \23\
Sentence: 24    
prasiddʰamupasaṃveśanam \24\
Sentence: 25    
śvobʰūte daṇḍamādāya puṇyāhaṃ vācayitvā 'psu visarjayati \25\
Sentence: 26    
atʰa devayajanollekʰanaprabʰr̥tyāgnimutvāt kr̥tvā pakvājjuhoti_agnirmūrdʰā bʰuvaḥ iti dvābʰyām \26\
Sentence: 27    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \27\
Sentence: 28    
sa eṣa pārvaṇo bʰavati \28\
Sentence: 29    
atʰāstamita āditye 'nyonyamalaṅkr̥tyopariśayyāṃ śayāte \29\
Sentence: 30    
atʰa vadʰūmabʰimantrayate_sumaṅgalīriyaṃ vadʰūrimāṃ sameta paśyata \ saubʰāgyamasyai datvāyātʰāstaṃ viparetana iti \30\
Sentence: 31    
atʰaināṃ sarvasurabʰigandʰayā mālayā yunakti _ saṃ manassaṃ hr̥dayāni saṃ 'bʰi saṃ tanutyajaḥ \ saṃ tvā kāmasya yākreṇe yuñjatyavimocanāya iti


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
ānayantyetamagnim \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyāpraṇītābʰyaḥ kr̥tvā padyāmodanaṃ pāyasaṃ yācati \2\
Sentence: 3    
tamabʰyukṣyāgnāvadʰiśrayatiṃ \3\
Sentence: 4    
ājyaṃ nirvapati \4\
Sentence: 5    
atʰājyamadʰiśrayati \5\
Sentence: 6    
ubʰayaṃ paryagni kr̥tvā mekṣaṇaṃ struvaṃ ca saṃmārṣṭi \6\
Sentence: 7    
atʰaitaṃ caruṃ śrapayitvā 'bʰidʰāryodañcamudvāsya pratiṣṭʰitamabʰigʰārayati \7\
Sentence: 8    
paridʰānaprabʰr̥tyāgnimukʰāt kr̥tvā pakvājjuhoti \8\
Sentence: 9    
sa evameva sarveṣāṃ stʰālīpākānāṃ carukalpaḥ \9\
Sentence: 10    
yastvā hr̥dā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukr̥te jātavedaḥ iti yājyayā juhoti \10\
Sentence: 11    
atʰājyāhutīrupajuhoti \11\
Sentence: 12    
agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā \12\
Sentence: 13    
vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā \13\
Sentence: 14    
āditya prāyaścite tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā \14\
Sentence: 15    
prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye 'syāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā iti \15\
Sentence: 16    
pakvādeva sviṣṭavatībʰyāṃ sauviṣṭakr̥tam \16\
Sentence: 17    
lājairitaratra \17\
Sentence: 18    
havyavāhamabʰimātiṣāhaṃ rakṣohaṇaṃ pr̥tanāsu jiṣṇum \ jyotiṣmantaṃ dīdyataṃ purandʰimagniṃ sviṣṭakr̥tamāhuvemom \ sviṣṭamagne abʰi tat pr̥ṇāhi viśvādeva pr̥tanā abʰiṣya \ uruṃ naḥ pantʰāṃ pradiśan vibʰāhi jyotiṣmaddʰehyajaraṃ na āyussvāhā iti \18\
Sentence: 19    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \19\
Sentence: 20    
atʰājyaśeṣeṇa hiraṇyamantardʰāya mūrdʰni saṃsrāvaṃ juhotibʰūssvāhā bʰuvassvāhā suvassvāhā bʰūrbʰuvassuvassvāhā iti \20\
Sentence: 21    
atʰaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti \21\
Sentence: 22    
atʰa śrīmantamagāraṃ sammr̥ṣṭopaliptaṃ gandʰavantaṃ puṣpavantaṃ dʰūpavantaṃ dīpavantaṃ talpavantaṃ sādʰivāsaṃ dikṣu sarpissūtrendʰanapradyotitamudakumbʰādarśoccʰirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati \22\
Sentence: 23    
udīrṣvāto viśvāvaso namaseḍāmahe tvā \ anyāmiccʰa prapʰarvyaṃ saṃ jāyāṃ patyā sr̥ja \ udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasā gīrbʰirīṭṭe \ anyāmiccʰa pitr̥ṣadaṃ vyaktāṃ sa te bʰāgo januṣā tasya viddʰi iti \23\
Sentence: 24    
atʰaināmupasaṃveśayati prajāpatisstriyāṃ yaśaḥ ityetayā \24\
Sentence: 25    
atʰāsyāsatokotiṃ vivr̥ṇoti prajāyai tvā iti \25\
Sentence: 26    
yadyaśru kuryāttāmanumantrayate jīvāṃ rudantī vimayanto adʰvare dīrgʰāmanuprasitiṃ dīdʰiyurnaraḥ \ vāmaṃ pitr̥bʰyo ya idaṃ samerire mayaḥ patibʰyo janayaḥ pariṣvaje iti \26\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pratʰamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
brāhmaṇena brāhmaṇyāmutpannaḥ prāgupanayanājjāta ityabʰidʰīyate \1\
Sentence: 2    
upanītamātro vratānucārī vedānāṃ kiñcidadʰītya brāhmaṇaḥ \2\
Sentence: 3    
ekāṃ śākʰāmadʰītya śrotriyaḥ \3\
Sentence: 4    
aṅgādʰyāyyanūcānaḥ \4\
Sentence: 5    
kalpādʰyāyī r̥ṣikalpaḥ \5\
Sentence: 6    
sūtrapravacanādʰyāyī bʰrūṇaḥ \6\
Sentence: 7    
caturvedādr̥ṣiḥ \7\
Sentence: 8    
ata ūrdʰvaṃ devaḥ \8\
Sentence: 9    
atʰa yadi kāmayeta śrotriyaṃ janayeyamityā 'rundʰatyupastʰānātkr̥tvā trirātramakṣāralavaṇāśināvadʰaśśāyinau brahmacāriṇāvāsāte \9\
Sentence: 10    
ahatānāṃ ca vāsasāṃ paridʰānaṃ sāyaṃ prātaścālaṅkaraṇāmiṣupratodayośca dʰāraṇamagniparicaryā ca \10\
Sentence: 11    
caturtʰyāṃ pakvahoma upasaṃveśanaṃ ca \11\
Sentence: 12    
atʰa yadi kāmayetānr̥cānaṃ janayeyamiti dvādaśarātrametadvrataṃ caret \12\
Sentence: 13    
vratānte pakvahoma upasaṃveśanaṃ ca \13\
Sentence: 14    
atʰa yadi kāmayeta r̥ṣikalpaṃ janayeyamiti māsametadvrataṃ caret \14\
Sentence: 15    
vratānte pakvahoma upasaṃveśanaṃ ca \15\
Sentence: 16    
atʰa yadi kāmayeta bʰrūṇaṃ janayeyamiti caturo māsānetadvrataṃ caret \16\
Sentence: 17    
vratānte pakvahoma upasaṃveśanaṃ ca \17\
Sentence: 18    
atʰa yadi kāmayeta r̥ṣiṃ janayeyamiti ṣaṇmāsānetadvrataṃ caret \18\
Sentence: 19    
vratānte pakvahoma upasaṃveśanaṃ ca \19\
Sentence: 20    
atʰa yadi kāmayeta devaṃ janayeyamiti saṃvatsarametadvrataṃ caret \20\
Sentence: 21    
vratānte pakvahoma upasaṃveśanaṃ ca \21\
Sentence: 22    
atʰa yadaiṣā malavadvāsāssyāt_nainayā saha saṃvadeta na sahāsīta nāsyā annamadyādbʰrahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tʰo svalvāhurabʰyañjanaṃ vāva striyā annamabʰyañjanameva na pratigr̥hyaṃ kāmamanyat iti \22\
Sentence: 23    
naināmupeyāt \23\
Sentence: 24    
nāraṇye \24\
Sentence: 25    
na parācīm \25\
Sentence: 26    
na snāti \26\
Sentence: 27    
nābʰyaṅkte \27\
Sentence: 28    
na pralikʰate \28\
Sentence: 29    
nāṅkte \29\
Sentence: 30    
na dato dʰāvate \30\
Sentence: 31    
na nakʰāni nikr̥ntate \31\
Sentence: 32    
na kr̥ṇatti \32\
Sentence: 33    
na rajjuṃ sr̥jati \33\
Sentence: 34    
na parṇena pibati \34\
Sentence: 35    
na kʰarveṇa pibati \35\
Sentence: 36    
tasyai kʰarvasrisro rātrīrvrataṃ caredañjalinā pibedakʰarveṇa pātreṇa prajāyai gopītʰāya iti brāhmaṇam \36\
Sentence: 37    
caturtʰyāṃ snātāyāṃ niśāyāmalaṅkr̥tya śayane 'bʰimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu \ āsiñcatu prajāpatirdʰātā garbʰaṃ dadʰātu te \37\
Sentence: 38    
yatʰā 'gnigarbʰā pr̥tʰivī dyauryatʰendreṇa garbʰiṇī \ vāyuryatʰā diśāṃ garbʰa evaṃ garbʰaṃ dadʰātu te \38\
Sentence: 39    
garbʰaṃ dʰehi sinīvāli garbʰaṃ dʰehi sarasvati \ garbʰaṃ dʰehi aśvinau devāvāgʰattāṃ puṣkarasrajā \39\
Sentence: 40    
hiraṇyayī araṇī yaṃ nirmantʰato aśvinā \ taṃte garbʰaṃ dadʰāmyahaṃ daśame māsi sūtave \40\
Sentence: 41    
nejameṣa parāpata saputraḥ punarāpata \ asyai me putrakāmāyai garbʰamādʰehi yaḥ pumān iti \41\
Sentence: 42    
atʰaināṃ pariṣvajati_amūhamasmi tvaṃ dyaurahaṃ pr̥tʰivī tvaṃ reto 'haṃ retobʰr̥ttvaṃ mano 'hamasmi vāktvaṃ sāmāhamasmi r̥ktvaṃ tāvehi sambʰavāva saha reto dadʰāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti \42\
Sentence: 43    
ātmānaṃ pratyabʰimr̥śatai_ahaṃ garbʰamadadʰāmoṣadʰīṣvahaṃ viśveṣu bʰuvaneṣvantaḥ \ ahaṃ prajā ajanayanpitr̥ṇāmahaṃ janibʰyo aparīṣu putrān iti \43\
Sentence: 44    
atʰaināmupaiti_tāṃ pūpañcʰivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti \ na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepʰam iti \44\
Sentence: 45    
sa evameva caturtʰīprabʰr̥tyāṣoḍaśīmuttarāmuttarāṃ yugmāmupaiti \45\
Sentence: 46    
prajāniśśreyasamr̥tugamanamityācāryāḥ \46\
Sentence: 47    
sarvāṇyupagamanāni mantravanti bʰavantīti bodʰāyanaḥ \47\
Sentence: 48    
yaccādau yaccartāviti śālikiḥ \48\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰābʰyāṃ pañcame 'hani nāpitakarma kurvanti \1\
Sentence: 2    
nāpitāya payodanaṃ datvā grāmātprācīṃ vodīcīṃ diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandʰairanulimpan jayati_yatʰā tvaṃ vanaspata ūrjā abʰyuttʰito vanaspate \ śatavalūśo virohasyevamahaṃ putraiśca paśubʰiśca sahasravalśā vi vayaṃ ruhema iti \2\
Sentence: 3    
sumanobʰiḥ praccʰādayati_yatʰā tvaṃ vanaspate pʰalavānasyevamahaṃ putraiśca paśubʰiśca pʰalavān bʰavāni iti \3\
Sentence: 4    
atraiva trivr̥tā 'nnena balimupaharati \4\
Sentence: 5    
mantraṃ codāharanti_ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasā 'bʰyāvavr̥tsva iti \5\
Sentence: 6    
annaṃ saṃskr̥tya brāhmaṇān sampūjyāśiṣo vācayitvā jānudagʰnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gr̥hṇato brahmacāriṇaṃ pr̥ccʰato brahmacārin kiṃ paśyasi iti \6\
Sentence: 7    
sa pr̥ṣṭaḥ pratibrūyāt putrāṃśca paśūṃśca iti \7\
Sentence: 8    
atʰaitān mansyānudumbaramūle bakānāṃ balimupaharati dīrgʰāyutvāya varcase iti \8\
Sentence: 9    
atraiva nirmālyāni paribʰuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākʰāyāṃ saṃsr̥jya \9\
Sentence: 10    
atʰāvagāhyānyonyasya pr̥ṣṭʰe dʰāvayitvodakāntaṃ prati yauti _ pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti \10\
Sentence: 11    
anyonyamalaṅkr̥tya raktāni vāsāṃsi paridʰāyāhatena vāsasā veti \11\
Sentence: 12    
yānena padbʰyāṃ gr̥haṃ gatvā prakṣāl̥itapādāvapa ācamya vāgyatau śayanamārabʰete \12\
Sentence: 13    
śvobʰūte vaiśvadevena pratipadyate \13\
Sentence: 14    
māsiśrāddʰena cāparapakṣe \14\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa pratʰamapraśne navamo 'dʰyāyaḥ


Sentence: 1    
vijñāte garbʰe tipye puṃsavanam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭardevebʰissahasāma indra \ viśvairdevairātibʰissaṃrarāṇaḥ puṃsāṃ bahūnā mātarassyāma svāhā iti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti_garbʰo asyoṣadʰīnāṃ garbʰo vanaspatīnām iti tisr̥bʰiranuccʰandasam \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
atʰāsyā ājyaśeṣamāsye pracyotayati_asme devāso vapuṣe cikitsata iti catasr̥bʰiranuccʰandasam \6\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa pratʰamapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
pratʰamagarbʰāyāścaturtʰe māsi sīmantonnayanam \1\
Sentence: 2    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti \3\
Sentence: 4    
dʰātā dadātu naḥ iti puronuvākyāmanūcya dʰātā prajāyā uta rāya īśe iti yājyayā juhoti \4\
Sentence: 5    
atʰājyāhutīrupajuhoti_dʰātā dadātu no rayiṃ prācīm ityāntādanuvākasya \5\
Sentence: 6    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \6\
Sentence: 7    
atʰāsyāstreṇyā śalalyā tribʰirdarbʰapuñjīlairudumbaraprasūnairyavaprasūnairiti keśān vibʰajan sīmantamunnayati rākāmaham yāste rāke iti dvābʰyām \7\
Sentence: 8    
atʰāsyai yavaprasūnānyābadʰnāti yavosi yavayāsmaddveṣo yavayārātīḥ iti \8\
Sentence: 9    
atʰainau vīṇāgātʰināviti pratigr̥hṇīte \9\
Sentence: 10    
atʰainau saṃśāsti gāyatamiti \10\
Sentence: 11    
tāvetāṃ gātʰāṃ gāyataḥ soma eva no rājetyāhurbrāhmaṇīḥ prajāḥ \ vivr̥ttacakrā āsīnāstīreṇāsau tava iti \11\
Sentence: 12    
yasyai nadyāstīre saṃśritā vasanti tasyai nāma gr̥hṇāti \12\
Sentence: 13    
aṣṭame māsi viṣṇava āhutīrjuhoti viṣṇornukam ityetena sūktena \13\
Sentence: 14    
viṣṇave balimupaharati \14\
Sentence: 15    
vaiṣṇavo hyeṣa māso vijñāyate \15\
Sentence: 16    
viṣṇurhi garbʰasya devatā \16\
Sentence: 17    
iti huto vyākʰyātaḥ \17\


iti bodʰāyanīye gr̥hyasūtre pratʰamapraśne daśamo 'dʰyāyaḥ

Adhyaya: 11    
pratʰamapraśne ekādaśo 'dʰyāyaḥ

yatʰaitaddʰute baliharaṇam \1\

Sentence: 2    
viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ \2\
Sentence: 3    
brāhmaṇānannena pariviṣya puṇyāhaṃ svasti r̥ddʰimiti vācayitvā \3\
Sentence: 4    
atʰa devayajanollekʰanaprabʰr̥tyā praṇītābʰyaḥ kr̥tvā upottʰāyāgreṇāgniṃ daivatamāvāhayati oṃ bʰūḥ puruṣamāvāhayāmi oṃ bʰuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bʰūrbʰuvassuvaḥ puruṣamāvāhayāmi ityāvāhya \4\
Sentence: 5    
paridʰānaprabʰr̥tyā 'gnimukʰātkr̥tvā daivatamarcayati \5\
Sentence: 6    
āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti catasr̥bʰiḥ pavamānassuvarjanaḥ ityetenānuvākena mārjayitvā \6\
Sentence: 7    
atʰādbʰistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ māgʰavaṃ govindaṃ viṣṇuṃ madʰusūdanaṃ trivikramaṃ vāmanaṃ śrīdʰaraṃ hr̥ṣīkeśaṃ padmanābʰaṃ dāmodaraṃ tarpayāmi iti \7\
Sentence: 8    
etaireva nāmadʰeyairgandʰapuṣpadʰūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabʰyarcya \8\
Sentence: 9    
atʰa viṣṇava āhutīrjuhoti viṣṇornu kam tadasya priyam pratadviṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti \9\
Sentence: 10    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \10\
Sentence: 11    
atʰa guḍapāyasaṃ gʰr̥tamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabʰiryatʰāliṅgam \11\
Sentence: 12    
vaiṣṇavībʰiḥ r̥gyajussāmātʰarvabʰisstotraisstutibʰisstuvanti \12\
Sentence: 13    
vyāhr̥tībʰiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayen \13\
Sentence: 14    
pumānasyai jāyata iti vijñāyate \14\


iti bodʰāyanīyagr̥hyasūtre pratʰamapraśne ekādaśo 'dʰyāyaḥ

yatʰo etat \ āvedyārgʰyaṃ kuryāt \ atʰa śucau same deśe \ atʰāsyā upottʰāya \ tāṃ na mitʰassaṃsādayet \ ānayantyetamagnim \ brāhmaṇena brāhmaṇyāmutpannaḥ \ atʰābʰyāṃ pañcame 'hani \ vijñāte garbʰe \ pratʰamagarbʰāyāścaturtʰe māsi \ yatʰaitaddʰute baliharaṇam \11\
Sentence: 12    
yatʰaitaddʰute baliharaṇam \ pratʰamagarbʰāyāścaturtʰe māsi \ vijñāte garbʰe \ atʰābʰyāṃ pañcame 'hani \ brāhmaṇena brāhmaṇyāmutpannaḥ \ ānayantyetamagnim \ tāṃ na mitʰassaṃsādayet \ atʰāsyā upottʰāya \ atʰa śucau same deśe \ āvedyārgʰyaṃ kuryāt \ yatʰo etat \11\

iti bodʰāyanīyagr̥hyasūtre pratʰamaḥ praśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.