TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ApSS 
Āpastamba-Śrautasūtra


On the basis of the edition by
Richard Garbe,
The Śrauta Sūtra of Āpastamba,
belonging to the Taittirīya Saṃhitā
with the Commentary of Rudradatta, Vols. 1-3,
1st edition Calcutta 1882-1902;
2nd edition, with new appendix
containing corrections and emendations to the text
by C.G. Kashikar,
New Delhi 1983
edited (without the commentary) by Makoto Fushimi, Ōsaka;
TITUS version by Jost Gippert,
Frankfurt a.M., 31.1.1997 / 28.2.1998 / 21.6.1998 / 19.10.1999 / 22.6.2000 / 7.12.2008 / 21.4.2012




Chapter: 1 

Paragraph: 1 
Verse: 1 
Sentence: a    atʰāto darśapūrṇamāsau vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
prātar agnihotraṃ hutvānyam āhavanīyaṃ praṇīyāgnīn anvādadʰāti

Verse: 3 
Sentence: a    
na gataśriyo 'nyam agniṃ praṇayati

Verse: 4 
Sentence: a    
devā gātuvido gātuṃ yajñāya vindata /
Sentence: b    
manasaspatinā devena vātādyajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddʰe /
Sentence: c    
uttarayā gārhapatyam uttarayānvāhāryapacanam

Verse: 5 
Sentence: a    
tisr̥bʰistisr̥bʰir

Verse: 6 
Sentence: a    
uttamāṃ tu japed āhavanīye vādadʰyāt

Verse: 7 
Sentence: a    
vyāhr̥tībʰir anvādʰānam eke samāmananti

Verse: 8 
Sentence: a    
saṃnayataḥ palāśaśākʰāṃ śamīśākʰāṃ vāharati bahuparṇāṃ bahuśākʰām apratiśuṣkāgrāmasuṣirām

Verse: 9 
Sentence: a    
yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bʰavati /
Sentence: b    
yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākʰām āharet paśumantam evainaṃ karotīti vijñāyate

Verse: 10 
Sentence: a    
prācy udīcī prāgudīcī bʰavatīṣe tvorje tveti tām āccʰinatti

Verse: 11 
Sentence: a    
api veṣe tvety āccʰinatty ūrje tveti saṃnamayaty anumārṣṭi

Paragraph: 2 
Verse: 1 
Sentence: a    
imāṃ prācīm udīcīm iṣam ūrjam abʰisaṃskr̥tāṃ bahuparṇāmaśuṣkāgrāṃ harāmi paśupāmaham ity āharati

Verse: 2 
Sentence: a    
vāyava stʰopāyava stʰeti tayā ṣaḍavarārdʰyān vatsān apākaroti

Verse: 3 
Sentence: a    
darbʰair darbʰapuñjīlair

Verse: 4 
Sentence: a    
devo vaḥ savitā prārpayatv iti śākʰayā gocarāya gāḥ prastʰāpayati

Verse: 5 
Sentence: a    
prastʰitānām ekāṃ śākʰayopaspr̥śati darbʰair darbʰapuñjilair

Verse: 6 
Sentence: a    
āpyāyadʰvam agʰniyā indrāya devabʰāgam ity eke samāmananti /
Sentence: b    
mahendrāyety eke

Verse: 7 
Sentence: a    
indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ

Verse: 8 
Sentence: a    
śuddʰā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
Sentence: b    
rudrasya hetiḥ pari vo vr̥ṇaktv iti prastʰitā anumantrayate

Verse: 9 
Sentence: a    
dʰruvā asmin gopatau syāta bahvīr iti yajamānasya gr̥hān abʰiparyāvartate

Verse: 10 
Sentence: a    
yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre purastātpratīcīṃ śākʰām upagūhati paścātprācīṃ

Verse: 11 
Sentence: a    
yo adʰvaryor gr̥hān veda gr̥havān bʰavati /
Sentence: b    
ā caturtʰāt karmaṇo 'bʰisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete adʰvaryor gr̥hāḥ /
Sentence: c    
ya evaṃ veda gr̥havān bʰavatīti vijñāyate

Paragraph: 3 
Verse: 1 
Sentence: a    
uttareṇa gārhapatyam asido 'śvaparśur anaḍutparśur nihitā

Verse: 2 
Sentence: a    
devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum

Verse: 3 
Sentence: a    
yajñasya gʰoṣadasīti gārhapatyam abʰimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati

Verse: 4 
Sentence: a    
na parśum

Verse: 5 
Sentence: a    
preyam agād ity uktvorvantarikṣamanvihīti prācīm udīcīṃ diśam abʰipravrajya yataḥ kutaścid darbʰamayaṃ barhir āharati

Verse: 6 
Sentence: a    
devānāṃ pariṣūtamasīti darbʰān pariṣauti

Verse: 7 
Sentence: a    
viṣṇo stūpo 'sīty abʰipretānām ekaṃ stambam utsr̥jati

Verse: 8 
Sentence: a    
ekaṃ stambaṃ pariṣūya taṃ sarvaṃ dāti

Verse: 9 
Sentence: a    
atisr̥ṣṭo gavāṃ bʰāga iti vaikāṃ dve tisro nāḍīr utsr̥jati

Verse: 10 
Sentence: a    
idaṃ devānām iti pariṣūtān abʰimr̥śati /
Sentence: b    
idaṃ paśūnām ity atisr̥ṣṭān

Verse: 11 
Sentence: a    
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ barhirdevasadanam ārabʰa iti viśākʰeṣu darbʰān ārabʰate

Verse: 12 
Sentence: a    
devabarhir tvānvaṅmā tiryag iti saṃyaccʰati

Verse: 13 
Sentence: a    
parva te rādʰyāsam ity asidamadʰinidadʰāti

Verse: 14 
Sentence: a    
āccʰettā te riṣam ity āccʰinatti

Verse: 15 
Sentence: a    
saṃnakʰaṃ muṣṭiṃ lunoti

Verse: 16 
Sentence: a    
sa prastaraḥ

Verse: 17 
Sentence: a    
kulmimātro 'ratniḥ prādeśa ūrvastʰi jānvastʰi srugdaṇḍa iti tiryakpramāṇāni

Paragraph: 4 
Verse: 1 
Sentence: a    
pr̥tʰivyāḥ saṃpr̥caḥ pāhīty anadʰo nidadʰāti

Verse: 2 
Sentence: a    
ayujo muṣṭīṃl lunoti

Verse: 3 
Sentence: a    
tatʰā nidʰanāni

Verse: 4 
Sentence: a    
teṣāṃ prastaro 'yugartʰa ity eke

Verse: 5 
Sentence: a    
prastare yātʰākāmī

Verse: 6 
Sentence: a    
yadanyat pariṣavaṇād utsarjanāc ca tat sarvatrāvartate

Verse: 7 
Sentence: a    
prasataram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam

Verse: 8 
Sentence: a    
sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abʰimr̥śati

Verse: 9 
Sentence: a    
sahasravalśā vi vayaṃ ruhemety ātmānam

Verse: 10 
Sentence: a    
adityai rāsnāsīti tridʰātu pañcadʰātu śulbaṃ karoti

Verse: 11 
Sentence: a    
ayupitā yonir iti pratidadʰāti

Verse: 12 
Sentence: a    
adityai rāsnāsīty udagagraṃ vitatya susaṃbʰr̥tā tvā saṃbʰarāmīti tasminnidʰanāni saṃbʰr̥tyālubʰitā yonir ity uttame nidʰane prastaram atyādʰāyendrāṇyai saṃnahanam iti saṃnahyati

Verse: 13 
Sentence: a    
pūṣā te grantʰiṃ gratʰnātv iti grantʰiṃ karoti

Verse: 14 
Sentence: a    
sa te māstʰād iti purastāt pratyañcaṃ grantʰim upagūhati paścāt prāñcaṃ

Verse: 15 
Sentence: a    
āpastvāmaśvinau tvāmr̥ṣayaḥ sapta māmr̥juḥ /
Sentence: b    
barhiḥ sūryasya raśmibʰir uṣasāṃ ketumārabʰa iti barhirārabʰate /
Sentence: c    
indrasya tvā bāhubʰyām udyaccʰa ity udyaccʰate /
Sentence: d    
br̥haspater mūrdʰnā harāmiti śīrṣannadʰinidʰatte

Paragraph: 5 
Verse: 1 
Sentence: a    
preyamagādurvantarikṣamanvihīti yau gamanau tau pratyāyanau

Verse: 2 
Sentence: a    
adityāstvopastʰe sādayāmīty antarvedi paridʰideśe 'nadʰaḥ sādayati

Verse: 3 
Sentence: a    
barhir asi devaṃgamam ity āsannam abʰimantrayate

Verse: 4 
Sentence: a    
devaṃgamamasīty anadʰo nidadʰāti yatʰā prāgupasādayet

Verse: 5 
Sentence: a    
jātā oṣadʰayo devebʰyas triyugaṃ purā /
Sentence: b    
tāsāṃ parva rādʰyāsaṃ paristaram āharan //
Sentence: c    
apāṃ medʰyaṃ yajñiyaṃ sadevaṃ śivamastu me /
Sentence: d    
āccʰettā vo riṣaṃ jivāni śaradaḥ śatam //
Sentence: e    
aparimitānāṃ parimitāḥ saṃnahye sukr̥tāya kam /
Sentence: f    
eno nigāṃ katamccanāhaṃ punaruttʰāya bahulā bʰavantv iti paristaraṇānāmadʰinidʰānyāccʰedanī saṃnahanīti yatʰāliṅgam

Verse: 6 
Sentence: a    
kʰādiraṃ pālāśaṃ vaikaviṃśatidārum idʰmaṃ karoti

Verse: 7 
Sentence: a    
trayaḥ paridʰayaḥ

Verse: 8 
Sentence: a    
palāśakārṣmaryakʰadirodumbarabilvarohītakavikaṅkatānāṃ ye yajñiyā vr̥kṣāḥ

Verse: 9 
Sentence: a    
ārdrāḥ śuṣkā satvakkāḥ

Verse: 10 
Sentence: a    
stʰaviṣṭho madʰyamo 'ṇīyāndrāgʰīyāndakṣiṇārdʰyo 'ṇiṣṭho hrasiṣṭha uttarārdʰyaḥ

Verse: 11 
Sentence: a    
dve āgʰārasamidʰāvanūyājasamidekaviṃśīti

Verse: 12 
Sentence: a    
samūlānāmr̥temūlānāṃ darbʰāṇāṃ pūrvavac cʰulbaṃ kr̥tvodagagraṃ vitatya

Paragraph: 6 
Verse: 1 
Sentence: a    
yatkr̥ṣṇo rūpaṃ kr̥tvā prāviśastvaṃ vanaspatīn /
Sentence: b    
tatastvām ekaviṃśatidʰā saṃ bʰarāmi susaṃbʰr̥tā //
Sentence: c    
trīn paridʰīṃs tisraḥ samidʰo yajñāyuranusaṃcarān /
Sentence: d    
upaveṣaṃ mekṣaṇaṃ dʰr̥ṣṭiṃ saṃbʰarāmi susaṃbʰr̥teti śulba idʰmaṃ saṃbʰarati

Verse: 2 
Sentence: a    
kr̥ṣṇo 'syākʰareṣṭho deva puraścara sagʰyāsaṃ tveti saṃnahyati /
Sentence: b    
purastāt pratyañcaṃ grantʰim upagūhati paścāt prāñcaṃ /
Sentence: c    
anadʰo nidadʰāti

Verse: 3 
Sentence: a    
idʰmapravraścanāni nidadʰāti

Verse: 4 
Sentence: a    
tvayā vediṃ vividuḥ pr̥tʰivīṃ tvayā yajño jāyate viśvadāniḥ /
Sentence: b    
accʰidraṃ yajñam anveṣi vidvāṃs tvayā hotā saṃtanoty ardʰamāsān iti darbʰāṇāṃ vedaṃ karoti

Verse: 5 
Sentence: a    
vatsajñuṃ paśukāmasya mūtakāryamannādyakāmasya trivr̥ccʰirasaṃ brahmavarcasakāmasya

Verse: 6 
Sentence: a    
śulbāt prādeśe parivāsya vedaparivāsanāni nidadʰāti

Verse: 7 
Sentence: a    
antarvedi śākʰāyāḥ palāśānyasarvāṇi praśātya mūlataḥ śākʰāṃ parivāsyopaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣamadʰārayan /
Sentence: b    
indrāya haviḥ kr̥ṇvantaḥ śivaḥ śagmo bʰavāsi na iti

Verse: 8 
Sentence: a    
tr̥tīyasyai divo gāyatriyā soma ābʰrtaḥ /
Sentence: b    
somapītʰāya saṃnayituṃ vakalamantaramādada iti parivāsanaśakalamādāya prajñātaṃ nidadʰāti

Verse: 9 
Sentence: a    
trivr̥ddarbʰamayaṃ pavitraṃ kr̥tvā vasūnām pavitram asīti śākʰāyāṃ śitʰilamavasajati mūle mūlānyagre 'grāṇi /
Sentence: b    
na grantʰiṃ karoti

Verse: 10 
Sentence: a    
trivr̥tpalāśe darbʰa iyānprādeśasaṃmitaḥ /
Sentence: b    
yajñe pavitraṃ potr̥tamaṃ payo havyaṃ karotu me //
Sentence: c    
imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
Sentence: d    
āpyāyayantau saṃcaratāṃ pavitre havyaśodʰane iti kriyamāṇe yajamāno 'numantrayate

Verse: 11 
Sentence: a    
samūhantyagnyagāramupalimpantyāyatanāni

Verse: 12 
Sentence: a    
alaṃkurvāte yajamānaḥ patnī ca

Verse: 13 
Sentence: a    
nave sāṃnāyyakumbʰyau yāvaccʰarkaraṃ gomayenālipte bʰavataḥ

Paragraph: 7 
Verse: 1 
Sentence: a    
amāvāsyāyāṃ yad ahaś candramasaṃ na paśyanti tad ahaḥ piṇḍapitr̥yajñaṃ kurute

Verse: 2 
Sentence: a    
aparāhṇe 'dʰivr̥kṣasūrye piṇḍapitr̥yajñena caranti

Verse: 3 
Sentence: a    
apāṃ medʰyaṃ yajñiyam iti samūlaṃ sakr̥dāccʰinnaṃ barhir āharati

Verse: 4 
Sentence: a    
sakr̥dāccʰinnāni tr̥ṇāny upamūlaṃ dināni

Verse: 5 
Sentence: a    
dakṣiṇāprāgagrair darbʰair dakṣiṇam agniṃ paristīrya dakṣiṇataḥ paścād darbʰān saṃstīrya dakṣiṇāprāñcyekaikaśaḥ piṇḍapitr̥yajñapātrāṇi prayunakti spʰyaṃ mekṣaṇaṃ kr̥ṣṇājinam ulūkʰalaṃ musalaṃ śūrpamājyastʰālīṃ carustʰālīṃ yena cānyenārtʰī bʰavati

Verse: 6 
Sentence: a    
dakṣiṇātaḥ prāgīṣaṃ vrīhimaccʰakaṭamavastʰitaṃ bʰavati

Verse: 7 
Sentence: a    
adʰvaryurupavītī stʰālīmekapavitreṇāntardʰāya tayā dakṣiṇataḥ śakaṭādadʰi nirvapaty uttarato

Verse: 8 
Sentence: a    
tāṃ pūrayitvā nimārṣṭi

Verse: 9 
Sentence: a    
mr̥nmaye nirvapati pitr̥bʰyo vo juṣṭaṃ nirvapāmīti tūṣṇīṃ

Verse: 10 
Sentence: a    
apareṇānvāhāryapacanaṃ pratyagudaggrīve kr̥ṣṇājina ulūkʰale pratiṣṭhite dakṣiṇāprācī tiṣṭhantī patnyavahanti parāpāvamavivekam

Verse: 11 
Sentence: a    
sakr̥tpʰalīkaroti

Verse: 12 
Sentence: a    
dakṣiṇāgnau jīvataṇḍulaṃ śrapayati

Verse: 13 
Sentence: a    
apahatā asurā rakṣāṃsi piśācā vediṣada ity antarā gārhapatyānvāhāryapacanau dakṣiṇāpūrveṇa vānvāhāryapacanaṃ dakṣiṇāprācīmekaspʰyāṃ parācīṃ vedimuddʰatya śundʰantāṃ pitara ity adbʰir avokṣyāyantu pitaro manojavasa ity abʰimantrya sakr̥dāccʰinnaṃ barhirūrṇāmr̥du syonaṃ pitr̥bʰyastvā bʰarāmyaham /
Sentence: b    
asminsīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāścānugaiḥ saheti sakr̥dāccʰinnena barhiṣā vediṃ str̥ṇāti

Paragraph: 8 
Verse: 1 
Sentence: a    
utpūtena navanītenānutpūtena sarpiṣā stʰālīpākamabʰigʰāryaikaspʰyāyāṃ mekṣaṇamāsādya stʰālīpākamāsādayati

Verse: 2 
Sentence: a    
dakṣiṇātaḥ kaśipūpabarhaṇamāñjanamabʰyañjanamudakumbʰam ity ekaikaśa āsādayati

Verse: 3 
Sentence: a    
adʰvaryur upavīto dakṣiṇāṃ jānvācya mekṣaṇa upastīrya tenāvadāyābʰigʰārya somāya pitr̥pītāya svadʰā nama iti dakṣiṇāgnau juhoti

Verse: 4 
Sentence: a    
yamāyāṅgirasvate pitr̥mate svadʰā nama iti dvitīyām /
Sentence: b    
agnaye kavyavāhanāya svadʰā nama iti tr̥tīyām

Verse: 5 
Sentence: a    
ye mekṣaṇe taṇḍulāstān hutvā tūṣṇīṃ mekṣaṇam ādadʰāti

Verse: 6 
Sentence: a    
na yamāya juhotīty eke

Verse: 7 
Sentence: a    
apayantvasurāḥ pitr̥rūpā ye rūpāṇi pratimucyācaranti /
Sentence: b    
parāpuro nipuro ye bʰaranty agniṣṭāṃl lokāt praṇudātyasmāt //
Sentence: c    
ye devāḥ pitaro ye ca mānuṣā ye garbʰe mamruruta ye parāstāḥ /
Sentence: d    
ya uccʰatā uta ye nikʰātāste samyañca iha mādayantām //
Sentence: e    
ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadʰayā caranti /
Sentence: f    
parāpuro nipuro ye bʰaranty agniṣṭāṃl lokāt praṇudāty asmāt //
Sentence: g    
ye jñātīnāṃ pratirūpāḥ pitr̥̄nmāyayāsurāḥ praviṣṭāḥ /
Sentence: h    
parāpuro nipuro ye bʰaranty agne tānasmātpraṇudasva lokāditi dakṣiṇāgner ekolmukaṃ dʰūpāyaddʰarati

Verse: 8 
Sentence: a    
dakṣiṇāpūrvamavāntaradeśaṃ sakr̥tspʰyenollikʰyodīratāmavara ity adbʰir avokṣyollikʰitānte nidadʰāti

Verse: 9 
Sentence: a    
yajamāno 'ta ūrdʰvaṃ prācīnāvītī karmāṇi karoti

Verse: 10 
Sentence: a    
mārjayantāṃ mama pitaro mārjayantāṃ mama pitāmāhā mārjayantāṃ mama prapitāmahā ity ekaspʰyāyāṃ trīn udakāñjālīnninayati

Verse: 11 
Sentence: a    
prasavyaṃ triḥ pariṣiñcati

Verse: 12 
Sentence: a    
trīn udapātrān vājasaneyinaḥ samāmananti

Paragraph: 9 
Verse: 1 
Sentence: a    
savyaṃ jānvācyāvācīnapāṇiḥ sakr̥dāccʰinne barhiṣi dakṣiṇāpavargānpiṇḍāndadāty etatte tatāsau ye ca tvāmanvityetaiḥ pratimantram

Verse: 2 
Sentence: a    
tūṣṇīṃ caturtʰam

Verse: 3 
Sentence: a    
sa kr̥tākr̥taḥ

Verse: 4 
Sentence: a    
prapitāmahaprabʰr̥tīn

Verse: 5 
Sentence: a    
nānāmagr̥hītaṃ gaccʰati

Verse: 6 
Sentence: a    
yadi bandʰū na vidyātsvadʰā pitr̥bʰyaḥ pr̥tʰiviṣadbʰya iti pratʰamaṃ piṇḍaṃ dadyāt /
Sentence: b    
svadʰā pitr̥bʰyo 'ntarikṣasadbʰya iti dvitīyam /
Sentence: c    
svadʰā pitr̥bʰyo diviṣadbʰya iti tr̥tīyam

Verse: 7 
Sentence: a    
yadi dvipitā syād ekaikasmin piṇḍe dvaudvāv upalakṣayet

Verse: 8 
Sentence: a    
yadi jīvapitā na dadyādā homātkr̥tvā viramet

Verse: 9 
Sentence: a    
yan me mātā pramamāda yaccacārānanuvaratam /
Sentence: b    
tan me retaḥ pitā vr̥ṅktāmābʰuranyopapadyataṃ pitr̥bʰyaḥ svadʰāvibʰyaḥ svadʰā namaḥ pitāmahebʰyaḥ svadʰāvibʰyaḥ svadʰā namaḥ prapitāmahebʰyaḥ svadʰāvibʰyaḥ svadʰā nama ity upastʰāyātra pitaro yatʰābʰāgaṃ mandadʰvam ity uktvā parāṅ āvartate

Verse: 10 
Sentence: a    
oṣmaṇo vyāvr̥ta upāste

Verse: 11 
Sentence: a    
amīmadanta pitaraḥ somyā iti vyāvr̥tta ūṣmaṇy abʰiparyāvartate 'vyāvr̥tte

Verse: 12 
Sentence: a    
yaḥ stʰālyāṃ śeṣastamavajigʰrati ye samānāḥ samanasaḥ pitaro yamarājye /
Sentence: b    
teṣāṃ lokaḥ svadʰā namo yajño deveṣu kalpatāṃ vīraṃ dʰatta pitara iti

Verse: 13 
Sentence: a    
āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lamannādyāya sannādyāntena prāśyaḥ

Verse: 14 
Sentence: a    
pūrvavadekaspʰyāyāṃ trīnudakāñjalīnupaninīyāñjanābʰyañjane vāsaśca triranupiṇḍaṃ dadāti

Verse: 15 
Sentence: a    
āṅkṣva tatāsāvāṅkṣva pitāmahāsāvāṅkṣva prapitāmahāsāvityāñjanam

Verse: 16 
Sentence: a    
evamabʰyañjanamabʰyaṅkṣveti mantraṃ saṃnamati

Verse: 17 
Sentence: a    
yadi nāmāni na vidyād āñjatāṃ mama pitara āñjatāṃ mama pitāmahā āñjatāṃprapitāmahā ity āñjanam /
Sentence: b    
evamabʰyañjanamabʰyañjatām iti mantraṃ saṃnamati

Paragraph: 10 
Verse: 1 
Sentence: a    
etāni vaḥ pitaro vāsāṃsyato no 'nyatpitaro yoṣṭeti vāsaso daśāṃ cʰittvā nidadʰāty ūrṇāstukāṃ pūrve vayasi /
Sentence: b    
uttara āyuṣi svaṃ loma

Verse: 2 
Sentence: a    
vītoṣmasu piṇḍeṣu namo vaḥ pitaro rasāyeti namaskārāñjapati

Verse: 3 
Sentence: a    
gr̥hānnaḥ pitaro datta sado vaḥ pitaro deṣmeti pitr̥̄nupatiṣṭhate

Verse: 4 
Sentence: a    
ūrjaṃ vahantīramr̥taṃ gʰr̥taṃ payaḥ kīlālaṃ parisrutam /
Sentence: b    
svadʰā stʰa tarpayata me pitr̥̄n ity udakaṃ ninayati

Verse: 5 
Sentence: a    
mano nvāhuvāmaha iti manasvatībʰirupatiṣṭhate

Verse: 6 
Sentence: a    
uttiṣṭhata pitaraḥ preta śūrā yamasya pantʰāmanuvetā purāṇam /
Sentence: b    
dʰattādasmāsu draviṇaṃ yac ca bʰadraṃ pra ṇo brūtādbʰāgadʰāṃ devatāsv iti pitr̥̄n uttʰāpayati

Verse: 7 
Sentence: a    
pareta pitaraḥ somyā iti pravāhaṇyā pitr̥̄n pravāhayati

Verse: 8 
Sentence: a    
prajāpate na tvadetānīti yajñopavitī gārhapatyadeśaṃ gaccʰati

Verse: 9 
Sentence: a    
yadantarikṣam iti paṅktyā gārhapatyam upatiṣṭhate

Verse: 10 
Sentence: a    
apāṃ tvauṣadʰīnāṃ rasaṃ prāśayāmi bʰūtakr̥taṃ garbʰaṃ dʰatsveti madʰyamaṃ piṇḍaṃ patnyai prayaccʰati

Verse: 11 
Sentence: a    
ādʰatta pitaro garbʰaṃ kumāraṃ puṣkarasrajam /
Sentence: b    
yatʰeha puruṣo 'sad iti taṃ patnī praśnāti /
Sentence: c    
pumāṃsaṃ ha jānukā bʰavatīti vijñāyate

Verse: 12 
Sentence: a    
ye sajātāḥ samanaso jīvājīveṣu māmakāḥ /
Sentence: b    
teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā ity avaśiṣṭānām ekaṃ yajamānaḥ prāśnāti /
Sentence: c    
na

Verse: 13 
Sentence: a    
stʰālyāṃ piṇḍān samavadʰāya ye samānā iti sakr̥dāccʰinnamagnau praharati

Verse: 14 
Sentence: a    
abʰūnno dūto haviṣo jātavedā avāḍḍhavyāni surabʰīṇi kr̥tvā /
Sentence: b    
prādāḥ pitr̥bʰyaḥ svadʰayā te akṣanprajānannagne punarapyehi devān ity ekolmukaṃ pratyapisr̥jya prokṣya pātrāṇi dvandvam abʰyudāharati

Verse: 15 
Sentence: a    
saṃtiṣṭhate piṇḍapitr̥yajñaḥ

Verse: 16 
Sentence: a    
apaḥ piṇḍān abʰyavahared brāhmaṇaṃ prāśayet

Verse: 17 
Sentence: a    
so 'yam evaṃvihita evānāhitāgneḥ

Verse: 18 
Sentence: a    
aupāsane śrapaṇadʰarmā homaśca

Verse: 19 
Sentence: a    
atipraṇīte juhuyāt

Verse: 20 
Sentence: a    
yasmiñ juhuyāt tam upatiṣṭheta

Verse: 21 
Sentence: a    
tatra gārhapatyaśabdo lupyeta saṃskārapratiṣedʰāt

Paragraph: 11 
Verse: 1 
Sentence: a    
amāvāsyāyāṃ rātryāṃ svayaṃ yajamāno yavāgvāgnihotraṃ juhoty agnihotroccʰeṣaṇamātañcanārtʰaṃ nidadʰāti

Verse: 2 
Sentence: a    
nāsyaitāṃ rātriṃ kumārāścana payaso labʰante

Verse: 3 
Sentence: a    
hute sāyamagnihotre sāyaṃdohaṃ dohayati

Verse: 4 
Sentence: a    
agnīn paristīryāgnimagnī sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbʰān saṃstīrya dvandvaṃ nyañci prayunakti

Verse: 5 
Sentence: a    
kumbʰīṃ śākʰāpavitramabʰidʰānīṃ nidāne dārupātraṃ dohanamayaspātraṃ dārupātraṃ vāpidʰānārtʰam agnihotrahavaṇīm upaveṣaṃ ca

Verse: 6 
Sentence: a    
samāvapraccʰinnāgrau darbʰau prādeśamātrau pavitre kurute

Verse: 7 
Sentence: a    
pavitre stʰo vaiṣṇavī vāyurvāṃ manasā punātv iti tr̥ṇaṃ kāṣṭhaṃ vāntardʰāya cʰinatti

Verse: 8 
Sentence: a    
na nakʰena

Verse: 9 
Sentence: a    
viṣṇor manasā pūte stʰa ity adbʰir anumr̥jya pavitrāntarhitāyām agnihotrahavaṇyāmapa ānīyodagagrābʰyāṃ pavitrābʰyāṃ prokṣaṇīrutpunāti devo vaḥ savitotpunātv iti pratʰamam /
Sentence: b    
accʰidreṇa pavitreṇeti dvitīyam /
Sentence: c    
vasoḥ sūryasya raśmibʰir iti tr̥tīyam

Verse: 10 
Sentence: a    
āpo devīragrepuva ity abʰimantryottānāni pātrāṇi paryāvartya śundʰadʰvaṃ daivyāya darmaṇa iti triḥ prokṣya prajñāte pavitre nidadʰāti //
Sentence: b    
āpo devīḥ śuddʰā stʰemā pātrāṇi śundʰata /
Sentence: c    
upātaṅkyāya devānāṃ parṇavalkam uta śundʰata //
Sentence: d    
devena savitrotpūtā vasoḥ sūryasya raśmibʰiḥ /
Sentence: e    
gāṃdohapavitre rajjuṃ sarvā pātrāṇi śundʰateti prokṣyamāṇānyabʰimantryaitā ācaranti madʰumadduhānāḥ prajāvatīryaśaso viśvarūpāḥ /
Sentence: f    
bahvīrbʰavantīrupajāyamānā iha va indro ramayatu gāva iti āyatīḥ pratīkṣate yajamānaḥ

Paragraph: 12 
Verse: 1 
Sentence: a    
niṣṭaptaṃ rakṣo niṣṭapto 'gʰaśaṃsa iti gārhapatye sāṃnāyyapātrāṇi pratitapya dʰr̥ṣṭir asi brahma yaccʰetyupaveṣamādāya nirūḍhaṃ janyaṃ bʰayaṃ nirūḍhāḥ senā abʰītvarīr iti gārhapatyādudīco 'ṅgārānnirūhya mātariśvano gʰarmo 'sīti teṣu kumbʰīm adʰiśrayati

Verse: 2 
Sentence: a    
aprasraṃsāya yajñasyokʰe upadadʰāmy aham /
Sentence: b    
paśubʰiḥ saṃnītaṃ bibʰr̥tām indrāya śr̥taṃ dadʰīti

Verse: 3 
Sentence: a    
bʰr̥gūṇām aṅgirasāṃ tapasā tapyasveti pradakṣiṇam aṅgāraiḥ paryūhya vasūnāṃ pavitramasīti tasyāṃ prāgagraṃ śākʰāpavitramatyādadʰāti

Verse: 4 
Sentence: a    
udak prātaḥ

Verse: 5 
Sentence: a    
kumbʰīmanvārabʰya vācaṃ yaccʰati

Verse: 6 
Sentence: a    
pavitraṃ dʰārayannāste

Verse: 7 
Sentence: a    
adityai rāsnāsītyabʰidʰānīmādatte

Verse: 8 
Sentence: a    
trayastriṃśo 'si tantūnāṃ pavitreṇa sahāgahi /
Sentence: b    
śiveyaṃ rajjurabʰidʰānyagʰniyāmupasevatāmityādīyamānāmabʰimantrayate yajamānaḥ

Verse: 9 
Sentence: a    
pūṣāsīti vatsamabʰidadʰāti

Verse: 10 
Sentence: a    
upasr̥ṣṭāṃ me prabrūtād iti saṃpreṣyati

Verse: 11 
Sentence: a    
upasr̥jāmītyāmantrayate /
Sentence: b    
ayakṣmā vaḥ prajayā saṃsr̥jāmi rāyaspoṣeṇa bahulā bʰavantīr iti vatsamupasr̥jati

Verse: 12 
Sentence: a    
gāṃ copasr̥ṣṭāṃ vihāraṃ cāntareṇa saṃcāriṣṭeti saṃpreṣyati

Verse: 13 
Sentence: a    
yady upasr̥ṣṭāṃ vyaveyātsāṃnāyyaṃ vilopīti brūyāt

Verse: 14 
Sentence: a    
upasīdāmītyāmantrayate /
Sentence: b    
ayakṣmā vaḥ prajayā saṃsr̥jāmi rāyaspoṣeṇa bahulā bʰavantīḥ /
Sentence: c    
ūrjaṃ payaḥ pinvamānā gʰr̥taṃ ca jīvā jīvantīr upa vaḥ sadeyam iti dogdʰopasīdati

Verse: 15 
Sentence: a    
na śūdro duhyād duhyād

Verse: 16 
Sentence: a    
dārupātre dogdʰi

Verse: 17 
Sentence: a    
upasr̥ṣṭāṃ duhyamānāṃ dʰārāgʰoṣaṃ ca yajamāno 'numantrayate //
Sentence: b    
ayakṣmā vaḥ prajayā saṃsr̥jāmīty upasr̥ṣṭām /
Sentence: c    
dyauścemaṃ yajñaṃ pr̥tʰivī ca saṃduhātām /
Sentence: d    
dʰātā somena saha vātena vāyuḥ /
Sentence: e    
yajamānāya draviṇaṃ dadʰātv iti duhyamānām

Paragraph: 13 
Verse: 1 
Sentence: a    
utsaṃ duhanti kalaśaṃ caturbilamiḍāṃ devīṃ madʰumatīṃ suvarvidam /
Sentence: b    
tad indrāgnī jinvataṃ sūnr̥tāvattadyajamānam amr̥tatve dadʰātv iti dʰārāgʰoṣam

Verse: 2 
Sentence: a    
dugdʰvā harati

Verse: 3 
Sentence: a    
taṃ pr̥ccʰati kāmadʰukṣaḥ pra ṇo brūhīndrāya havir indriyam iti

Verse: 4 
Sentence: a    
amūmiti nirdiśati /
Sentence: b    
yasyāṃ devānāṃ manuṣyāṇāṃ payo hitam iti pratyāha

Verse: 5 
Sentence: a    
viśvāyur ity anumantrayate

Verse: 6 
Sentence: a    
devastvā savitā punātu vasoḥ pavitreṇa śatadʰāreṇa supuveti kumbʰyāṃ tiraḥ pavitram āsiñcati

Verse: 7 
Sentence: a    
huta stoko huto drapsa iti vipruṣo 'numantrayate

Verse: 8 
Sentence: a    
evaṃ dvitīyāṃ tr̥tīyāṃ ca dohayati

Verse: 9 
Sentence: a    
viśvavyacā iti dvitīyām anumantrayate /
Sentence: b    
viśvakarmeti tr̥tīyām

Verse: 10 
Sentence: a    
tisro dohayitvā bahu dugdʰīndrāya devebʰyo havyamāpyāyataṃ punaḥ /
Sentence: b    
vatsebʰyo manuṣyebʰyaḥ punardohāya kalpatām iti trir vācaṃ visr̥jyānanvārabʰya tūṣṇīm uttarā dohayitvā dohane 'pa ānīya saṃpr̥cyadʰvamr̥tāvarīr iti dumbʰyāṃ saṃkṣālanamānīyāviṣyandayansuśr̥taṃ karoti

Verse: 11 
Sentence: a    
dr̥ṃha dr̥mha gopatiṃ vo yajñpatī riṣaditi vartma kurvan prāgudvāsayaty udak prāgudagvā

Verse: 12 
Sentence: a    
ekasyā dvayostisr̥ṇāṃ vaikāhe dvyāhe tryahe purastād upavasatʰād ātañcanārtʰaṃ dohayitvā saṃtatamabʰiduhantyopavasatʰāt

Verse: 13 
Sentence: a    
tena śītabudʰnamātanakti

Verse: 14 
Sentence: a    
somena tvātanacmīndrāya dadʰīti dadʰnā

Verse: 15 
Sentence: a    
yajñasya saṃtatir asi yajñasya tvā saṃtatimanusaṃtanomītyagnihotroccʰeṣaṇamanvavadʰāyāyaṃ payaḥ somaṃ kr̥tvā svāṃ yonim apigaccʰatu /
Sentence: b    
parṇavalkaḥ pavitraṃ saumyaḥ somāddʰi nirmita iti parivāsanaśakalamanvavadadʰāti

Paragraph: 14 
Verse: 1 
Sentence: a    
oṣadʰayaḥ pūtikāḥ kvalāstaṇḍulāḥ parṇavalkā ity ātañcanavikalpāḥ

Verse: 2 
Sentence: a    
uccʰeṣaṇābʰāve taṇḍulair ātañcyāttaṇḍulābʰāva oṣadʰībʰiḥ

Verse: 3 
Sentence: a    
āpo haivḥṣu jāgr̥ta yatʰā deveṣu jāgratʰa /
Sentence: b    
evam asminyajñe yajamānāya jāgr̥tetyayaspātre dārupātre vāpa ānīyādastamasi viṣṇave tvā yajñāyāpi dadʰāmy aham /
Sentence: c    
adbʰirariktena pātreṇa yāḥ pūtāḥ pariśerata iti tenāpidadʰāti //
Sentence: d    
amr̥nmayaṃ devapātraṃ yajñasyāyuṣi prayujyatām /
Sentence: e    
tiraḥ pavitramatinītā āpo dʰāraya mātiguriti yajamāno japati

Verse: 4 
Sentence: a    
yadi mr̥nmayenāpidadʰyāttr̥ṇaṃ kāṣṭhaṃ vāpidʰāne 'nupravidʰyet

Verse: 5 
Sentence: a    
viṣṇo havyaṃ rakṣasvetyanadʰo nidadʰāti

Verse: 6 
Sentence: a    
imau parṇaṃ ca darbʰaṃ ca devānāṃ havyaśodʰanau /
Sentence: b    
prātarveṣāya gopāya viṣṇo havyaṃ hi rakṣasīti prajñātaṃ śākʰāpavitraṃ nidadʰāti

Verse: 7 
Sentence: a    
tayaiva śākʰayā darbʰair sāyaṃdohavatprātardohāya vatsān apākaroti

Verse: 8 
Sentence: a    
upadʰāya kapālāni sāyaṃdohavatprātardohaṃ dohayati /
Sentence: b    
ātañcanāpidʰāne nidʰānaṃ ca nivartate /
Sentence: c    
nāsomayājī saṃnayetsaṃnayed

Verse: 9 
Sentence: a    
nāgataśrīrmahendraṃ yajeta /
Sentence: b    
trayo vai gataśriya ity uktam

Verse: 10 
Sentence: a    
aurvo gautamo bʰāradvājaste 'nantaraṃ somejyāyā mahendraṃ yajeran

Verse: 11 
Sentence: a    
yo kaścit

Verse: 12 
Sentence: a    
tataḥ saṃpreṣyati paristr̥ṇīta paridʰattāgniṃ parihito 'gnir yajamānaṃ bʰunaktu /
Sentence: b    
apāṃ rasa oṣadʰīṇāṃ suvarṇo niṣkā ime yajamānasya santu kāmadugʰā amutrāmuṣmiṃl loka iti

Verse: 13 
Sentence: a    
paristaraṇīm etām eke samāmananti

Verse: 14 
Sentence: a    
udagagraiḥ prāgagraiś ca darbʰair agnīn paristr̥ṇāti

Verse: 15 
Sentence: a    
udagagrāḥ paścāt purastāc ca

Verse: 16 
Sentence: a    
etatkr̥tvopavasati

Verse: 17 
Sentence: a    
agnyanvādʰānaṃ vatsāpākaraṇamidʰmābarhirvedo vediḥ /
Sentence: b    
prāguttarātparigrāhātkr̥tvā śvobʰūta āpyalepaṃ ninīyottaraṃ parigr̥hṇīyāt /
Sentence: c    
paristaraṇaṃ ca pūrvedyuramāvāsyāyāṃ paurṇamāsyāṃ tvanvādʰānaparistaraṇopavāsāḥ

Verse: 18 
Sentence: a    
sadyo sadyaskālāyāṃ sarvaṃ kriyate

Paragraph: 15 
Verse: 1 
Sentence: a    
udita āditye paurṇamāsyāstantraṃ prakramayati prāgudayādamāvāsyāyāḥ

Verse: 2 
Sentence: a    
catvāra r̥tvijaḥ

Verse: 3 
Sentence: a    
pūrvavadagnīn paristr̥ṇāti yadyaparistīrṇā bʰavanti

Verse: 4 
Sentence: a    
karmaṇe vāṃ devebʰyaḥ śakeyam iti hastāvavanijya yajñasya saṃtatirasi yajñasya tvā saṃtatyai str̥ṇāmi saṃtatyai tvā yajñasyeti gārhapatyātprakramya saṃtatāmulaparājīṃ str̥ṇātyāhavanīyāttūṣṇīṃ dakṣiṇāmuttarāṃ ca

Verse: 5 
Sentence: a    
dakṣiṇenāhavanīyaṃ brahmayajamānayorāsane prakalpayati pūrvaṃ brahmaṇo 'paraṃ yajamānasya

Verse: 6 
Sentence: a    
uttareṇa gārhapatyāhavanīyau darbʰān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti daśāparāṇi daśa pūrvāṇi

Verse: 7 
Sentence: a    
spʰyaś ca kapālāni ceti yatʰāsamāmnātamaparāṇi prayujya sruvaṃ juhūmupabʰr̥taṃ dʰruvāṃ vedaṃ pātrīmājyastʰālīṃ prāśitraharaṇamiḍāpātraṃ praṇītāpraṇayanam iti pūrvāṇi

Verse: 8 
Sentence: a    
tānyuttareṇāvaśiṣṭāni

Verse: 9 
Sentence: a    
anvāhāryastʰālīmaśmānāmupaveṣaṃ prātardohapātrāṇīti

Verse: 10 
Sentence: a    
praṇītāpraṇayanaṃ pātrasaṃsādanātpūrvameke samāmananti /
Sentence: b    
kʰādiraḥ sruvaḥ parṇamayī juhūrāśvattʰyupabʰr̥dvaikaṅkatī dʰruvā

Verse: 11 
Sentence: a    
eteṣāṃ vr̥kṣāṇām ekasya srucaḥ kārayet

Verse: 12 
Sentence: a    
bāhumātryo 'ratnimātryo vāgrāgrāstvaktobilā haṃsamukʰyaḥ

Verse: 13 
Sentence: a    
spʰyaḥ śamyā prāśitraharaṇam iti kʰādirāṇi

Verse: 14 
Sentence: a    
vāraṇānyahomārtʰāni bʰavanti

Paragraph: 16 
Verse: 1 
Sentence: a    
atra pūrvavatpavitre karoti yadi na saṃnayati

Verse: 2 
Sentence: a    
saṃnayatastu te vibʰavataḥ

Verse: 3 
Sentence: a    
vānaspatyo 'si devebʰyaḥ śundʰasveti praṇītāpraṇayanaṃ camasamadbʰiḥ parikṣālayati tūṣṇīṃ kaṃsaṃ mr̥nmayaṃ ca /
Sentence: b    
kaṃsena praṇayedbrahmavarcasakāmasya mr̥nmayena pratiṣṭhākāmasya godohanena paśukāmasya /
Sentence: c    
apareṇa gārhapatyaṃ pavitrāntarhitaṃ camasaṃ nidʰāya tasminko vo gr̥hṇāti sa vo gr̥hṇātu kasmai vo gr̥hṇāmi tasmai vo gr̥hṇāmi poṣāya va ity apa ānayati

Verse: 4 
Sentence: a    
apo gr̥hṇangrahīṣyaṃś ca pr̥tʰivīṃ manasā dʰyāyati

Verse: 5 
Sentence: a    
upabilaṃ camasaṃ pūrayitvā prokṣaṇīvadutpūyābʰimantrya brahmannapaḥ praṇeṣyāmi yajamāna vācaṃ yaccʰeti saṃpreṣyati

Verse: 6 
Sentence: a    
sarvatra prasava ukte karoti

Verse: 7 
Sentence: a    
praṇīyamānāsu vācaṃ yaccʰato 'dʰvaryur yajamānaścāhaviṣkr̥taḥ

Verse: 8 
Sentence: a    
ko vaḥ praṇayati sa vaḥ praṇayatvapo devīḥ praṇayāni yajñaṃ saṃsādayantu naḥ /
Sentence: b    
iraṃ madantīrgʰr̥tapr̥ṣṭhā udākuḥ sahasrapoṣaṃ yajamāne nyañcatīr iti samaṃ prāṇair dʰārayamāṇaḥ spʰyenopasaṃgr̥hyāviṣiñcanharati

Verse: 9 
Sentence: a    
pr̥tʰivīṃ ca manasā dʰyāyati

Verse: 10 
Sentence: a    
ko vo yunakti sa vo yunaktv ity uttareṇāhavanīyamasaṃspr̥ṣṭā darbʰeṣu sādayati

Verse: 11 
Sentence: a    
neṅgayanti nelayantyā saṃstʰātordarbʰairabʰiccʰādya

Verse: 12 
Sentence: a    
saṃviśantāṃ daivīrviśaḥ pātrāṇi devayajyāyā iti sapavitreṇa pāṇinā pātrāṇi saṃmr̥śya

Paragraph: 17 
Verse: 1 
Sentence: a    
vānaspatyāsi dakṣāya tvetyagnihotrahavanīmādatte /
Sentence: b    
veṣāya tveti śūrpam

Verse: 2 
Sentence: a    
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ityāhavanīye gārhapatye pratitapya yajamāna havirnirvapsyāmīty āmantrayate

Verse: 3 
Sentence: a    
pravasatyagne havirnirvapsyāmīti

Verse: 4 
Sentence: a    
urvantarikṣamanvihīti śakaṭāyābʰipravrajati

Verse: 5 
Sentence: a    
apareṇa gārhapatyaṃ prāgīṣamudagīṣaṃ naddʰayugaṃ śakaṭamavastʰitaṃ bʰavati vrīhimad yavamad

Verse: 6 
Sentence: a    
dʰūrasīti dakṣiṇāṃ yugadʰuramabʰimr̥śatyuttarāṃ

Verse: 7 
Sentence: a    
tvaṃ devānāmasi sasnitamamity uttarāmīṣām ālabʰya japati

Verse: 8 
Sentence: a    
viṣṇustvākraṃsteti savye cakre dakṣiṇaṃ pādam atyādʰāyāhrutam asi havirdʰānam ity ārohati

Verse: 9 
Sentence: a    
uru vātāyeti parīṇāhamapaccʰādya mitrasya tvā cakṣuṣā prekṣā iti puroḍāśīyān prekṣate

Verse: 10 
Sentence: a    
nirastaṃ rakṣo nirasto 'gʰaśaṃsa iti yadanyatpuroḍāśīyebʰyas tannirasyorjāya vaḥ payo mayi dʰehīty abʰimantrya daśahotāraṃ vyākʰyāya śūrpe pavitre nidʰāya tasminnagnihotrahavaṇyā havīṃṣi nirvapati tayā pavitravatyā

Verse: 11 
Sentence: a    
vrīhīn yavān

Verse: 12 
Sentence: a    
yaccʰantāṃ pañceti muṣṭiṃ gr̥hītvā sruci muṣṭim opya devasya tvety anudrutyāgnaye juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtʰam

Paragraph: 18 
Verse: 1 
Sentence: a    
evam uttaraṃ yatʰādevatamagnīṣomābʰyām iti paurṇamāsyāṃ /
Sentence: b    
indrāgnibʰyām ity amāvāsyāyām

Verse: 2 
Sentence: a    
caturo muṣṭīnnirupya nirupteṣvanvopyedaṃ devānām iti niruptānabʰimr̥śati /
Sentence: b    
idam u naḥ sahety avaśiṣṭān

Verse: 3 
Sentence: a    
spʰātyai tvā nārātyā iti niruptānevābʰimantryedam ahaṃ nirvaruṇasya pāśād ity upaniṣkramya svarabʰivyakʰyam iti prāṅ prekṣate

Verse: 4 
Sentence: a    
suvarabʰivikʰyeṣam iti sarvaṃ vihāramanuvīkṣate /
Sentence: b    
vaiśvānaraṃ jyotirity āhavanīyaṃ svāhā dyāvāpr̥tʰivībʰyām iti skannānabʰimantrya dr̥ṃhantāṃ duryā dyāvāpr̥tʰivyor iti pratyavarohyorvantarikṣamanvihīti harati

Verse: 5 
Sentence: a    
adityāstvopastʰe sādayāmotyapareṇa gārhapatyaṃ yatʰādevatam upasādayati

Verse: 6 
Sentence: a    
āhavanīyaṃ yadyāhavanīye śrapayati

Verse: 7 
Sentence: a    
yadi pātryā nirvaped dakṣiṇataḥ spʰyamupadʰāya tasyāṃ sarvāñcʰakaṭamantrāñjapet

Paragraph: 19 
Verse: 1 
Sentence: a    
saśūkāyāmagnihotrahavaṇyām apa ānīya pūrvavadutpūyābʰimantrya brahmanprokṣiṣyāmīti brahmāṇamāmantrya devasya tvety anudrutyāgnaye vo juṣṭaṃ prokṣāmīti yatʰādevataṃ havistriḥ prokṣannāgnimabʰiprokṣet

Verse: 2 
Sentence: a    
yaṃ dviṣyāttasyābʰiprokṣet

Verse: 3 
Sentence: a    
uttānāni pātrāṇi paryāvartya śundʰadʰvaṃ daivyāya karmaṇa iti triḥ prokṣya prokṣaṇīśeṣamagreṇa gārhapatyaṃ nidʰāya devasya tvā savituḥ prasava iti kr̥ṣṇājinam ādāyāvadʰūtaṃ rakṣo 'vadʰūtā arātaya ity utkare trir avadʰūnotyūrdʰvagrīvaṃ bahiṣṭādviśasanam

Verse: 4 
Sentence: a    
adityāstvagasīty uttareṇa gārhapatyamutkaradeśe pratīcīnagrīvam uttaralomopastr̥ṇāti

Verse: 5 
Sentence: a    
purastāt pratīcīm bʰasadamupasamasyati

Verse: 6 
Sentence: a    
anutsr̥jan kr̥ṣṇājinam adʰiṣavaṇam asīti tasminn ulūkʰalam adʰivartayati

Verse: 7 
Sentence: a    
anutsr̥jann ulūkʰalam agnes tanūrasīti tasmin havirāvapati trir yajuṣā tūṣṇīm caturtʰam

Verse: 8 
Sentence: a    
adrir asi vānaspatya iti musalam ādāya haviṣkr̥dehīti triravahanti /
Sentence: b    
anavagʰnanvā haviṣkr̥taṃ hvayati

Verse: 9 
Sentence: a    
haviṣkr̥dehīti brāhmaṇasya haviṣkr̥dāgahīti rājanyasya haviṣkr̥dādraveti vaiśyasya haviṣkr̥dādʰāveti śūdrasya

Verse: 10 
Sentence: a    
pratʰamaṃ sarveṣām

Verse: 11 
Sentence: a    
ava rakṣo divaḥ sapatnaṃ vadʰyāsamityavahanti

Paragraph: 20 
Verse: 1 
Sentence: a    
uccaiḥ samāhantavā iti saṃpreṣyati

Verse: 2 
Sentence: a    
kuṭarur asi madʰujihva ity āgnīdʰro 'śmānamādāyeṣamāvadorjamāvadeti dr̥ṣadupale samāhanti

Verse: 3 
Sentence: a    
dvirdr̥ṣadi sakr̥dupalāyāṃ triḥ saṃcārayannavakr̥tvaḥ saṃpādayati

Verse: 4 
Sentence: a    
sāvitreṇa śamyāmādāya tayā samāhanti

Verse: 5 
Sentence: a    
varṣavr̥ddʰamasīti purastāccʰūrpamupohatyuttarato

Verse: 6 
Sentence: a    
varṣavr̥ddʰā stʰetyabʰimantrya prati tvā varṣavr̥ddʰaṃ vettv ity udvapati

Verse: 7 
Sentence: a    
parāpūtaṃ rakṣaḥ parāpūtā arātaya ity utkare parāpunāti

Verse: 8 
Sentence: a    
praviddʰaṃ rakṣaḥ parādʰmātā amitrā iti tuṣān praskandato 'numantrayate

Verse: 9 
Sentence: a    
madʰyame puroḍāśakapāle tuṣānopya rakṣasāṃ bʰāgo 'sīty adʰastāt kr̥ṣṇājinasyopavapaty uttaramaparamavāntaradeśam

Verse: 10 
Sentence: a    
hastenopavapatīti bahvr̥cabrāhmaṇam

Verse: 11 
Sentence: a    
adbʰiḥ kapālaṃ saṃsparśya prajñātaṃ nidʰāyāpa upaspr̥śya vāyur vo vi vinaktv iti vivicya devo vaḥ savitā hiraṇyapānīḥ pratigr̥hṇātv iti pātryāṃ taṇḍulān praskandayitvādabdʰena vaścakṣuṣāvapaśyāmi rāyaspodṣāya varcase suprajāstvāya cakṣuṣo gopītʰāyāśiṣamāśāsa ity avekṣya triṣpʰalīkartavā iti saṃpreṣyat

Verse: 12 
Sentence: a    
yajamānasya patnī sābʰidrutyāvahanti

Verse: 13 
Sentence: a    
yo kaścidavidyamānāyām

Paragraph: 21 
Verse: 1 
Sentence: a    
devebʰyaḥ śundʰadʰvaṃ devebʰyaḥ śundʰyadʰvaṃ devebʰyaḥ śumbʰadʰvam iti supʰalīkr̥tān karoti /
Sentence: b    
tūṣṇīm

Verse: 2 
Sentence: a    
prakṣālya tuṇḍulāṃs triṣpʰalīkriyamāṇānāṃ yo nyaṅgo avaśiṣyate /
Sentence: b    
rakṣasāṃ bʰāgadʰeyamāpastatpravahatādita ity utkare trirninayati

Verse: 3 
Sentence: a    
atra kr̥ṣṇājinasyādānādi prāgadʰivartanātkr̥tvā diva skambʰanirasīti kr̥ṣṇājina udīcīnakumbāṃ śmyāṃ nidʰāya dʰiṣaṇāsi parvatyeti śamyāyāṃ dr̥ṣadamatyādʰāya dʰiṣaṇāsi pārvateyīti dr̥ṣadyupalāmatyādadʰāti

Verse: 4 
Sentence: a    
pūrvavadanutsargaḥ

Verse: 5 
Sentence: a    
aṃśava stʰa madʰumanta iti taṇḍulān abʰimantrya devasya tvety anudrutyāgnaye juṣṭam adʰivapāmīti yatʰādevataṃ dr̥ṣadi taṇḍulān adʰivapati trir yajuṣā tūṣṇīṃ caturtʰam

Verse: 6 
Sentence: a    
prāṇāya tveti prācīmupalāṃ prohatyapānāya tveti pratīcīṃ vyānāya tveti madʰyadeśe vyavadʰārayati prāṇāya tvāpānāya tvā vyānāya tveti saṃtataṃ pinaṣṭi

Verse: 7 
Sentence: a    
dīrgʰāmanu prasitimāyuṣe dʰāmiti prācīmantato 'nuprohya devo vaḥ savitā hiraṇyapāṇiḥ pratigr̥hṇātv iti kr̥ṣṇājine piṣṭāni praskandayitvādabdʰena vaścakṣuṣāvekṣa ity avekṣyāsaṃvapantī piṃṣāṇūti kurutād iti saṃpreṣyati

Verse: 8 
Sentence: a    
dāsī pinaṣṭi patnī

Verse: 9 
Sentence: a    
api patny avahanti śūdrā pinaṣṭi

Paragraph: 22 
Verse: 1 
Sentence: a    
āhavanīye gārhapatye havīṃṣi śrapayati

Verse: 2 
Sentence: a    
dʰr̥ṣṭir asi brahma yaccʰetyupaveṣamādāya rakṣasaḥ pāṇiṃ dahāhirasi budʰniya ity abʰimantrayāpāgne 'gnimāmādaṃ jahīti gārhapatyātpratyañcāvaṅgārau nirvartya niṣkravyādaṃ sedʰeti tayor anyataramuttaramaparamavāntaradeśaṃ nirasyā devayajaṃ vaheti dakṣiṇamavastʰāpya dʰruvamasīti tasminmadʰyamaṃ puroḍāśakapālamupadadʰāti

Verse: 3 
Sentence: a    
nirdagdʰaṃ rakṣo nirdagdʰā arātaya iti kapāle 'ṅgāramatyādʰāya dʰartramasīti pūrvaṃ dvitīyaṃ saṃspr̥ṣṭam /
Sentence: b    
dʰaruṇamasīti pūrvaṃ tr̥tīyam /
Sentence: c    
cidasi viśvāsu dikṣu sīdeti madʰyamāddakṣiṇam /
Sentence: d    
paricidasi viśvāsu dikṣu sīdeti madʰyamāduttaram

Verse: 4 
Sentence: a    
yatʰāyogam itarāṇi

Paragraph: 23 
Verse: 1 
Sentence: a    
marutāṃ śardʰo 'sīti ṣaṣṭham /
Sentence: b    
dʰarmāsīti saptamam /
Sentence: c    
cita stʰety aṣṭamam

Verse: 2 
Sentence: a    
evam uttaraṃ kapālayogamupadadʰāti

Verse: 3 
Sentence: a    
api madʰyamamupadʰāya savyasya pāṇer aṅgulyābʰinidʰāya nirdagdʰaṃ rakṣo nirdagdʰā arātaya iti kapāle 'ṅgāramatyādʰāya dʰartramasīti tasmādaparaṃ dʰaruṇamasīti tasmātpūrvaṃ yatʰāyogam itarāṇi

Verse: 4 
Sentence: a    
tasyatasyāṅgulyābʰinidʰānamaṅgārādʰivartanaṃ ca vājasneyinaḥ samāmananti

Verse: 5 
Sentence: a    
cita stʰordʰvācita ityūrdʰvamaṣṭābʰya upadadʰāti tūṣṇīṃ

Verse: 6 
Sentence: a    
bʰr̥gūṇāmaṅgirasāṃ tapasā tapyadʰvam iti vedena kapāleṣvaṅgārānadʰyūhya madantīradʰiśrayati

Paragraph: 24 
Verse: 1 
Sentence: a    
prakṣālitāyāṃ pātryāṃ niṣṭaptopavātāyāṃ pavitravatyāṃ piṣṭāni saṃvapati devasya tvetyanudrutyāgnaye juṣṭaṃ saṃvapāmīti yatʰādevataṃ triryajuṣā tūṣṇīṃ caturtʰam

Verse: 2 
Sentence: a    
saṃvapanvācaṃ yaccʰati tāmabʰivāsayanvisr̥jate

Verse: 3 
Sentence: a    
prokṣaṇīvatpiṣṭānyutpūya praṇītābʰiḥ saṃyauti

Verse: 4 
Sentence: a    
anyā yajuṣotpūya yadi praṇītā nādʰigaccʰet

Verse: 5 
Sentence: a    
sruveṇa praṇītābʰya ādāya vedenopayamya samāpo adbʰiragmateti piṣṭeṣvānīyādbʰiḥ pari prajātā iti taptābʰir anupariplāvya janayatyai tvā saṃyaumīti saṃyutya makʰasya śiro 'sīti piṇḍaṃ kr̥tvā yatʰābʰāgaṃ vyāvartetʰām iti vibʰajya samau piṇḍau kr̥tvā yatʰādevatamabʰimr̥śatīdamagnerityāgneyam /
Sentence: b    
idam agnīṣomayor ity agnīṣomīyam

Verse: 6 
Sentence: a    
idamahaṃ senāyā abʰītvaryai mukʰamapohāmīti vedena kapālebʰyo 'ṅgārānapohya gʰarmo 'si viśvāyurityāgneyaṃ puroḍāśmaṣṭāsu kapāleṣv adʰiśrayati

Verse: 7 
Sentence: a    
evam uttaram uttareṣu

Verse: 8 
Sentence: a    
evamanupūrvāṇyevaiṣvata ūrdʰvaṃ karmāṇi kriyante

Paragraph: 25 
Verse: 1 
Sentence: a    
samānajātīyena karmaṇaikaikamapavarjayati

Verse: 2 
Sentence: a    
yāni vibʰavanti sakr̥ttāni kriyante

Verse: 3 
Sentence: a    
uru pratʰasvoru te yajñapatiḥ pratʰatām iti puroḍāśaṃ pratʰayan sarvāṇi kapālānyabʰipratʰayati

Verse: 4 
Sentence: a    
atuṅgamanapūpākr̥tiṃ kūrmasyeva pratikr̥timaśvaśapʰamātraṃ karoti

Verse: 5 
Sentence: a    
yāvantaṃ manyate

Verse: 6 
Sentence: a    
taṃ na satrā pr̥tʰuṃ karotīty eke

Verse: 7 
Sentence: a    
tvacaṃ gr̥hṇīṣvetyadbʰiḥ ślakṣṇīkarotyanatikṣārayan

Verse: 8 
Sentence: a    
antaritaṃ rakṣo 'ntaritā arātaya iti sarvāṇi davīṃṣi triḥ paryagnikr̥tvā devas tvā savitā śrapayatv ity ulmukaiḥ paritapati

Verse: 9 
Sentence: a    
agniste tanuvaṃ mātidʰāgiti darbʰairabʰijvalayati jvālair

Verse: 10 
Sentence: a    
avidahantaḥ śrapayateti vācaṃ visr̥jate

Verse: 11 
Sentence: a    
āgnīdʰro havīṃṣi suśr̥tāni karoti

Verse: 12 
Sentence: a    
saṃ brahmaṇā pr̥cyasveti vedena puroḍāśesāṅgāraṃ bʰasmādʰyūhati

Verse: 13 
Sentence: a    
atra vācaṃ visr̥jet

Verse: 14 
Sentence: a    
aṅguliprakṣālanaṃ pātrīnirṇejanaṃ colmukenābʰitapya spʰyenāntarvedi tisro lekʰā likʰati prācīrudīcīr

Verse: 15 
Sentence: a    
tāsv asaṃsyandayaṃstrirninayati pratyagapavargamekatāya svāhety etaiḥ pratimantram

Verse: 16 
Sentence: a    
ninīya vābʰitaped abʰitapet

Chapter: 2 

Paragraph: 1 
Verse: 1 
Sentence: a    
devasya tvā savituḥ prasava iti spʰyamāḍhāyendrasya bāhurasi dakṣiṇa ity abʰimantrya haraste pratigāmiti darbʰeṇa saṃmr̥jyāpareṇāhavanīyaṃ yajamānamātrīmaparimitāṃ prācīṃ vediṃ karoti

Verse: 2 
Sentence: a    
yatʰāsannāni havīṃṣi saṃbʰavedevaṃ tiraścīm

Verse: 3 
Sentence: a    
vedena vediṃ vividuḥ pr̥tʰivīṃ papratʰe pr̥tʰivī pārtʰivāni /
Sentence: b    
garbʰaṃ bibʰarti bʰuvaneṣvantastato yajño jāyate viśvadāniriti purastātstambayajuṣo vedena vediṃ triḥ saṃmārṣṭyupariṣṭād

Verse: 4 
Sentence: a    
pūrvārdʰādvedervitr̥tīyadeśātstambayajurharati

Verse: 5 
Sentence: a    
pr̥tʰivyai varmāsīti tatrodagagraṃ prāgagraṃ darbʰaṃ nidʰāya pr̥tʰivi devayajanīti tasmin spʰyena prahr̥tyāpahato 'raruḥ pr̥tʰivyā iti spʰyena satr̥ṇān pāṃsūnapādāya vrajaṃ gaccʰa gostʰānam iti harati /
Sentence: b    
varṣatu te dyaur iti vediṃ pratyavekṣate yajamānaṃ

Verse: 6 
Sentence: a    
badʰāna deva savitar ity uttarataḥ purastād vitr̥tīyadeśa udagdvipade 'parimite veder nivapati

Verse: 7 
Sentence: a    
sa utkaraḥ

Verse: 8 
Sentence: a    
araruste divaṃ skāniti nyuptamāgnīdʰro 'ñjalinābʰigr̥hṇāti

Verse: 9 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyaṃ ca harati

Verse: 10 
Sentence: a    
tūṣṇīṃ caturtʰaṃ haran sarvaṃ darbʰaśeṣaṃ harati

Paragraph: 2 
Verse: 1 
Sentence: a    
apārarumadevayajanaṃ pr̥tʰivyā iti dvitīye praharaṇo 'rarurdyāṃ paptaditi tr̥tīye /
Sentence: b    
apahato 'raruḥ pr̥tʰivyai devayajanyā iti dvitīye 'pādāno 'pahato 'raruḥ pr̥tʰivyā adevayajana iti tr̥tīye

Verse: 2 
Sentence: a    
avabāḍhaṃ rakṣa iti dvitīye nivapana āgnīdʰro 'bʰigr̥hṇāty avabāḍho 'gʰaśaṃsa iti tr̥tīye 'vabāḍhā yātudʰānā iti caturtʰe

Verse: 3 
Sentence: a    
drapsaste dyāṃ skāniti kʰaniṃ pratyavekṣya spʰyena vediṃ parigr̥hṇāti vasavastvā parigr̥hṇantu gāyatreṇa cʰandaseti dakṣiṇato rudrā iti paścād ādityā ity uttarataḥ

Verse: 4 
Sentence: a    
apārarumadevayajanaṃ pr̥tʰivyā adevayajano jahīti spʰyenottamāṃ tvacamuddʰanti

Verse: 5 
Sentence: a    
samuddʰatasyāgnīdʰra utkare trirnivapati

Verse: 6 
Sentence: a    
imāṃ narāḥ kr̥ṇuta vedimeta devebʰyo juṣṭāmadityā upastʰe /
Sentence: b    
imāṃ devā ajuṣanta viśve rāyaspoṣā yajamānaṃ viśantv iti saṃpreṣyati

Verse: 7 
Sentence: a    
devasya savituḥ sava iti kʰanati dvyaṅgulāṃ tryaṅgulāṃ caturaṅgulāṃ yāvatpārṣṇyāḥ śuklaṃ tāvatīṃ pr̥tʰamātrīṃ ratʰavartamamātrīṃ sītāmātrīṃ prādeśamātrīṃ purīṣavatīm

Verse: 8 
Sentence: a    
naitā mātrā atikʰanati

Verse: 9 
Sentence: a    
dakṣiṇato varṣīyasīṃ prākpravaṇāṃ prāgudakpravaṇāṃ

Paragraph: 3 
Verse: 1 
Sentence: a    
prāñcau vedyaṃsāvunnayati pratīcī śroṇī

Verse: 2 
Sentence: a    
purastādaṃhīyasī paścātpratʰīyasī madʰye saṃnatatarā bʰavati

Verse: 3 
Sentence: a    
yanmūlamatiśete spʰyena taccʰinatti na nakʰena

Verse: 4 
Sentence: a    
yatpurīṣamatiśeta utkare tannivapati

Verse: 5 
Sentence: a    
āhāryapurīṣāṃ paśukāmasya kuryāt

Verse: 6 
Sentence: a    
yat prāk kʰananāt tat kr̥tvā yadāharettanmantreṇa kʰanet

Verse: 7 
Sentence: a    
brahmannuttaraṃ parigrāhaṃ parigrahīṣyāmīti brahmāṇam āmantrya spʰyena vediṃ parigr̥hṇāty r̥tam asīti dakṣiṇataḥ /
Sentence: b    
r̥tasadanam asīti paścāt /
Sentence: c    
r̥taśrīr asīty uttarataḥ

Verse: 8 
Sentence: a    
viparītau parigrāhāv eke samāmananti

Verse: 9 
Sentence: a    
dʰā asi svadʰā asīti pratīcīṃ vediṃ spʰyena yoyupyate

Verse: 10 
Sentence: a    
udādāya pr̥tʰivīṃ jīradānur iti vedim anuvīkṣate

Verse: 11 
Sentence: a    
paścārdʰe vedervitr̥tīyadeśe spʰyaṃ tiryañcaṃ stabdʰvā saṃpreṣyati prokṣaṇīrāsādayedʰmābarhirupasādaya sruvaṃ ca srucaś ca saṃmr̥ḍḍhi patnīṃ saṃnahyājyenodehīti

Verse: 12 
Sentence: a    
api na saṃpraiṣaṃ brūyāt

Verse: 13 
Sentence: a    
prokṣaṇīrabʰipūryodañcaṃ spʰyamapohya dakṣiṇena spʰyamasaṃspr̥ṣṭā upaninīya spʰyasya vartmansādayatyr̥tasadʰastʰeti dveṣyaṃ manasā dʰyāyan

Verse: 14 
Sentence: a    
śatabʰr̥ṣṭir asi vānaspatyo dviṣato vadʰa iti purastāt pratyañcam utkare spʰyamudasyati dveṣyaṃ manasā dʰyāyan

Verse: 15 
Sentence: a    
nānavanijya hastau pātrāṇi parāhanti

Verse: 16 
Sentence: a    
hastāvavanijya spʰyaṃ prakṣālayatyagramapratimr̥śan

Verse: 17 
Sentence: a    
uttareṇāhavanīyaṃ prāgagramidʰmābarhirupasādayati dakṣiṇamidʰmamuttaraṃ barhiḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
patnīsaṃnahanam eke pūrvaṃ samāmananti sruksaṃmārjanam eke

Verse: 2 
Sentence: a    
gʰr̥tācīretāgnirvo hvayati devayajyāyā iti sruca ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye pratitapyāniśitā stʰa sapatnakṣayaṇīrityabʰimantrya vedāgrāṇi prativibʰajyāprativibʰajya taiḥ srucaḥ saṃmārṣṭi prācīrudīcīrvottānā dʰārayamāṇaḥ

Verse: 3 
Sentence: a    
upabʰr̥tamevodīcīnam ity eke

Verse: 4 
Sentence: a    
goṣṭhaṃ nirmr̥kṣam iti sruvamagrairantarato 'bʰyākāraṃ sarvato bilamabʰisamāhāram /
Sentence: b    
mūlairdaṇḍam

Verse: 5 
Sentence: a    
vācaṃ prāṇam iti juhūmagrairantarato 'bʰyākāraṃ prācīṃ madʰyair bāhyataḥ pratīcīm /
Sentence: b    
mūlair daṇḍam

Verse: 6 
Sentence: a    
cakṣuḥ śrotram ityupabʰr̥tam udīcīmagrairantarato 'bʰyākāraṃ pratīcīṃ madʰyair bāhyataḥ prācīm /
Sentence: b    
mūlair daṇḍam

Verse: 7 
Sentence: a    
prajāṃ yonim iti yatʰā sruvam evaṃ dʰruvām

Verse: 8 
Sentence: a    
rūpaṃ varṇaṃ paśūnāṃ nirmr̥kṣaṃ vāji tvā sapatnasāhaṃ saṃmārjmīti prāśitraharaṇaṃ tūṣṇīṃ

Verse: 9 
Sentence: a    
na saṃmr̥ṣṭānyasaṃmr̥ṣṭaiḥ saṃsparśayati

Verse: 10 
Sentence: a    
agnervastejiṣṭhena tejasā niṣṭapāmīti punaḥ pratitapya prokṣyāgreṇotkaraṃ darbʰeṣu sādayati jagʰanena

Verse: 11 
Sentence: a    
sruksaṃmārjanāny adbʰiḥ saṃsparśya

Paragraph: 5 
Verse: 1 
Sentence: a    
divaḥ śilpamavatataṃ pr̥tʰivyāḥ kakubʰiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāhety agnau praharati yasmin pratitapaty utkare nyasyati

Verse: 2 
Sentence: a    
āśāsānā saumanasamityapareṇa gārhapatyamūrdʰvajñumāsīnāṃ patnīṃ saṃnahyati tiṣṭhantīṃ

Verse: 3 
Sentence: a    
vācayatīty eke

Verse: 4 
Sentence: a    
mauñjena dāmnānyatarataḥ pāśena yoktreṇa vābʰyantaraṃ vāsasaḥ

Verse: 5 
Sentence: a    
na vāso 'bʰisaṃnahyati /
Sentence: b    
abʰisaṃnahyatītiy eke

Verse: 6 
Sentence: a    
uttareṇa nābʰiṃ niṣṭarkyaṃ grantʰiṃ kr̥tvā pradakṣiṇaṃ paryūhya dakṣiṇena nābʰimavastʰāpyopottʰāyāgne gr̥hapata upa hvayasveti gārhapatyam upatiṣṭhate

Verse: 7 
Sentence: a    
devānāṃ patnīrupa hvayadʰvaṃ patni patnyeṣa te loko namaste astu hiṃsīriti devapatnīrupatiṣṭhate

Verse: 8 
Sentence: a    
tasmāddeśādapakramya suprajasastvā vayam iti dakṣiṇata udīcyupaviśati

Verse: 9 
Sentence: a    
indrāṇīvāvidʰavā bʰūyāsamaditiriva suputrā /
Sentence: b    
astʰūri tvā gārhapatyopaniṣade suprajās tvāyeti japati

Verse: 10 
Sentence: a    
yuktā me yajñamanvāsātā iti yajamānaḥ sampreṣyati

Verse: 11 
Sentence: a    
bahvājyābʰyāṃ darśapūrṇamāsābʰyāṃ yajata iti vijñāyate

Paragraph: 6 
Verse: 1 
Sentence: a    
pūṣā te bilaṃ viṣyatviti sarpirdʰānasya bilamapāvartya dakṣiṇāgnāvājyaṃ vilāpyāditirasyaccʰidrapattretyājyastʰālīmādāya mahīnāṃ payo 'syoṣadʰīnāṃ rasatasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti tasyāṃ pavitrāntarhitāyām ājyaṃ nirupyedaṃ viṣṇurvicakrama iti dakṣiṇāgnāvadʰiśrityeṣe tveti dakṣiṇārdʰe gārhapatyasyādʰiśrityorje tvetyapādāya vedenopayamya patnyā upaharati

Verse: 2 
Sentence: a    
tatsā nimīlya vīkṣyānuccʰūsantyavekṣate mahīnāṃ payo 'sīti

Verse: 3 
Sentence: a    
tejo 'sītyuttarārdʰe gārhaptyasyādʰiśrayati

Verse: 4 
Sentence: a    
patnyabʰāve tejaādi lupyate gārhapatye 'dʰiśrayaṇam

Verse: 5 
Sentence: a    
tejase tvetyapādāya tejo 'si tejo 'nuprehīti harati /
Sentence: b    
agniste tejo vinaidityāhavanīye 'dʰiśrityāgner jihvāsīti spʰyasya vartman sādayati

Verse: 6 
Sentence: a    
ājyamasi satyamasīty adʰvaryur yajamānaś ca nimīlya vīkṣyānuccʰūsantāvājyamavekṣete

Verse: 7 
Sentence: a    
atʰainadudagagrābʰyāṃ pavitrābʰyāṃ punarāhāram utpunāti

Paragraph: 7 
Verse: 1 
Sentence: a    
śukram asīti pratʰamaṃ jyotir asīti dvitīyaṃ tejo 'sīti tr̥tīyam

Verse: 2 
Sentence: a    
pūrvavadājyaliptābʰyāṃ prokṣaṇīrutpūyāniṣkāsinā sruveṇa vedamupabʰr̥taṃ kr̥tvāntarvedyājyāni gr̥hṇāti

Verse: 3 
Sentence: a    
samaṃbilaṃ dʰārayamāṇo juhvāṃ madʰyadeśa upabʰr̥ti bʰūmau pratiṣṭhitāyāṃ dʰruvāyām

Verse: 4 
Sentence: a    
caturjuhvāmaṣṭāvupabʰr̥ti caturdʰruvāyām

Verse: 5 
Sentence: a    
paśukāmasya pañcagr̥hītaṃ dʰruvāyāṃ yatʰāprakr̥tītarayoḥ

Verse: 6 
Sentence: a    
daśagr̥hītamupabʰr̥ti pañcagr̥hītamitarayor ity eke

Verse: 7 
Sentence: a    
bʰūyo juhvāmalpīya upabʰr̥ti bʰūyiṣṭhaṃ dʰruvāyām

Verse: 8 
Sentence: a    
śukraṃ tvā śukrāyām iti tribʰiḥ pañcānāṃ tvā vātānām iti ca dvābʰyāṃ juhvāṃ catuḥ pañcakr̥tvo pratimantram

Verse: 9 
Sentence: a    
pañcānāṃ tvā diśāṃ pañcānāṃ tvā pañcajanānāṃ pañcānāṃ tvā salilānāṃ dʰartrāya gr̥hṇāmi paṇcānāṃ tvā pr̥ṣṭhānāṃ dʰartrāy gr̥hṇāmi dʰāmāsi priyaṃ devānām anādʰr̥ṣṭaṃ devayajanaṃ devavītaye tvā gr̥hṇāmīti carostvā pañcabilasyeti ca pañcabʰirupabʰr̥tyaṣṭakr̥tvo daśakr̥tvo pratimantram

Verse: 10 
Sentence: a    
śeṣeṇa dʰruvāyāṃ catuḥ pañcakr̥tvo pratimantram

Verse: 11 
Sentence: a    
notkara ājyāni sādayati

Verse: 12 
Sentence: a    
nāntarvedi gr̥hītasya pratīcīnaṃ haranti

Paragraph: 8 
Verse: 1 
Sentence: a    
pūrvavatprokṣaṇīrabʰimantrya brahmāṇamāmantrya visrasyedʰmaṃ kr̥ṣṇo 'syākʰareṣṭha iti triḥ prokṣati /
Sentence: b    
vedirasīti trir vediṃ barhirasīti trir barhiḥ /
Sentence: c    
antarvedi purograntʰi barhirāsādya dive tvetyagraṃ prokṣatyantarikṣāya tveti madʰyaṃ pr̥tʰivyai tveti mūlam

Verse: 2 
Sentence: a    
srucyagrāṇyupapāyya mūlānyupapāyayati

Verse: 3 
Sentence: a    
poṣāya tveti sahasrucā purastāt pratyañcaṃ grantʰiṃ pratyukṣya prokṣaṇīśeṣaṃ svadʰā pitr̥bʰya iti dakṣiṇāyai śroṇerottarasyāḥ saṃtataṃ ninīya pūṣā te grantʰiṃ viṣyatviti grantʰiṃ visraṃsayati

Verse: 4 
Sentence: a    
pāñcamudgūḍhaṃ pratyañcam āyaccʰati

Verse: 5 
Sentence: a    
viṣṇo stūpo 'sīti karṣann ivāhavanīyaṃ prati prastaramapādatte nodyauti na prayauti na pratiyauti na vikṣipati na pramārṣṭi na pratimārṣṭi nānumārṣṭi

Verse: 6 
Sentence: a    
ayaṃ prāṇaścāpānaśca yajamānam apigaccʰatām /
Sentence: b    
yajñe hyabʰūtāṃ potārau pavitre havyaśodʰane /
Sentence: c    
yajamāne prāṇāpānau dadʰāmīti tasmin pavitre apisr̥jya prāṇāpānābʰyāṃ tvā satanuṃ karomīti yajamānāya prayaccʰati /
Sentence: d    
yajamāno brahmaṇe

Verse: 7 
Sentence: a    
brahmā prastaraṃ dʰārayati yajamāno

Paragraph: 9 
Verse: 1 
Sentence: a    
darbʰairvedimantardʰāya dakṣiṇataḥ saṃnahanaṃ str̥ṇātyakṣṇayā

Verse: 2 
Sentence: a    
ūrṇāmradasaṃ tvā str̥ṇāmīti barhiṣā vediṃ str̥ṇāti bahulamanatidr̥śyaṃ prāgapavargaṃ pratyagapavargaṃ tridʰātu pañcadʰātu

Verse: 3 
Sentence: a    
agrairmūlānyabʰiccʰādayati

Verse: 4 
Sentence: a    
dʰātaudʰātau mantramāvartayati

Verse: 5 
Sentence: a    
prastarapāṇiḥ saṃspr̥ṣṭānparidʰīnparidadʰāti gandʰarvo 'si viśvāvasurityetaiḥ pratimantramudagagraṃ madʰyamaṃ prāgagrāvitarau

Verse: 6 
Sentence: a    
āhavanīyamabʰyagraṃ dakṣiṇamavāgramuttaram

Verse: 7 
Sentence: a    
sūryastvā purastātpātv ity āhavanīyamabʰimantryoparyāhavanīye prastaraṃ dʰārayannagniṃ kalpayati

Verse: 8 
Sentence: a    
anūyājārtʰe prācī ulmuke udūhatīti vājasaneyakam

Verse: 9 
Sentence: a    
madʰyamaṃ paridʰimupaspr̥śyordʰve āgʰārasamidʰāvādadʰāti

Verse: 10 
Sentence: a    
vītihotraṃ tvā kava iti dakṣiṇāṃ samidasyāyuṣe tvetyuttarām

Verse: 11 
Sentence: a    
tūṣṇīṃ

Verse: 12 
Sentence: a    
samāvanantargarbʰau darbʰau vidʰr̥tī kurute

Verse: 13 
Sentence: a    
viśo yantre stʰa ity antarvedyudagagre nidʰāya vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti tayoḥ prastaramatyādadʰāti

Verse: 14 
Sentence: a    
abʰihr̥tatarāṇi prastaramūlāni barhirmūlebʰyaḥ

Verse: 15 
Sentence: a    
juhūrasi gʰr̥tācītyetaiḥ pratimantramanūcīrasaṃspr̥ṣṭāḥ srucaḥ prastare sādayati

Paragraph: 10 
Verse: 1 
Sentence: a    
api juhūmeva prastare

Verse: 2 
Sentence: a    
samaṃ mūlairjuhvā daṇḍaṃ karoti /
Sentence: b    
uttareṇa juhūmupabʰr̥taṃ pratikr̥ṣṭatarāmivādʰastādvidʰr̥tyoḥ /
Sentence: c    
uttareṇopabʰr̥taṃ dʰruvāṃ pratikr̥ṣṭatarāmivopariṣṭādvidʰr̥tyoḥ

Verse: 3 
Sentence: a    
r̥ṣabʰo 'si śakvaro gʰr̥tācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti dakṣiṇena juhūṃ sruvaṃ sādayaty uttareṇottareṇa dʰruvām

Verse: 4 
Sentence: a    
etā asadanniti sruvo 'bʰimantrya viṣṇūni stʰa vaiṣṇavāni dʰāmāni stʰa prājāpatyānītyājyāni kapālavatpuroḍāśādaṅgārānapohya sūrya jyotirvibʰāhi mahata indriyāyety abʰimantryāpyāyataṃ gʰr̥tayoniragnirhavyānumanyatām /
Sentence: b    
kʰamaṅkṣva tvacamaṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abʰigʰārayāmīty āgneyaṃ puroḍāśam abʰigʰārayati tūṣṇīm uttaram

Verse: 5 
Sentence: a    
yasta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhāmanu yo vitastʰe /
Sentence: b    
ātmanvānsoma gʰr̥tavānhi bʰūtvā devāngaccʰa suvarvinda yajamānāya mahyamiti prātardoham

Verse: 6 
Sentence: a    
syonaṃ te sadanaṃ karomi gʰr̥tasya dʰārayā suśevaṃ kalpayāmi ta iti pātryāmupastīryārdraḥ pratʰasnurbʰuvanasya gopāḥ śr̥ta utsnāti janitā matīnāmityaparyāvartayanpuroḍāśamudvāsya

Paragraph: 11 
Verse: 1 
Sentence: a    
devena bʰasma pramr̥jya tasmin sīdāmr̥te pratitiṣṭha vrīhīṇāṃ medʰa sumanasyamāna iti pātryāṃ pratiṣṭhāpayati

Verse: 2 
Sentence: a    
tūṣṇīṃ yavamayam

Verse: 3 
Sentence: a    
irā bʰūtiḥ pr̥tʰivyai raso motkramīditi sruveṇa kapālāni pratyajya devastvā savitā madʰvānaktviti sruveṇa puroḍāśam anakti svaktamakūrmapr̥ṣantamaparivargamaṇikāṣam

Verse: 4 
Sentence: a    
upariṣṭādabʰyajyādʰastādupānakti

Verse: 5 
Sentence: a    
caturhotrā paurṇamāsyāṃ havīṃṣyāsādayetpañcahotrāmāvāsyāyām

Verse: 6 
Sentence: a    
priyeṇa namnā priyaṃ sada āsīdeti yadanyaddʰavirdārśapūrṇamāsikebʰyastadetenāsādayediti vijñāyate

Verse: 7 
Sentence: a    
apareṇa srucaḥ puroḍāśāvāsādayati

Verse: 8 
Sentence: a    
uttarau dohau

Verse: 9 
Sentence: a    
api madʰye vedyāḥ sāṃnāyyakumbʰyau saṃdadʰāti pūrvaṃ śr̥tamaparaṃ dadʰi /
Sentence: b    
atʰaine vyudūhati dakṣiṇasyāṃ śroṇyāṃ śr̥tamāsādayatyuttarasyāṃ dadʰi

Verse: 10 
Sentence: a    
ayaṃ vedaḥ pr̥tʰivīmanvavindadguhā satīṃ gahane gahvareṣu /
Sentence: b    
sa vindatu yajamānāya lokamaccʰidraṃ yajñaṃ bʰūrikarmā karotv ity agreṇottareṇa dʰruvāṃ vedaṃ nidʰāya vedyantānparistīrya hotr̥ṣadanaṃ kalpayitvā sāmidʰenībʰyaḥ pratipadyate

Paragraph: 12 
Verse: 1 
Sentence: a    
agnaye samidʰyamānāyānubrūhīti saṃpreṣyati samidʰyamānāyānubrūhīti

Verse: 2 
Sentence: a    
pañcadaśa sāmidʰenīr anvāha

Verse: 3 
Sentence: a    
trīṃstr̥cān ity uktam

Verse: 4 
Sentence: a    
praṇavepraṇave samidʰamādadʰāti

Verse: 5 
Sentence: a    
sāmidʰenīvivr̥ddʰau kāṣṭhāni vivardʰante /
Sentence: b    
pratihrasamānāsu prakr̥tivat

Verse: 6 
Sentence: a    
samiddʰo agna āhutetyabʰijñāyaikāmanūyājasamidʰamavaśiṣya sarvamidʰmaśeṣamabʰyādadʰāti paridʰānīyāyāṃ

Verse: 7 
Sentence: a    
vedenāgniṃ trirupavājya sruveṇa dʰruvāyā ājyamādāya vedenopayamyāsīna uttaraṃ paridʰisaṃdʰimanvavahr̥tya prajāpatiṃ manasā dʰyāyandakṣiṇāprāñcamr̥juṃ saṃtataṃ jyotiṣmatyāgʰāramāgʰārayansarvāṇīdʰmakāṣṭhāni saṃsparśayati

Verse: 8 
Sentence: a    
āgʰārayorvadatyr̥jū prāñcau hotavyau tiryañcau vyatiṣaktāvavyatiṣaktau

Verse: 9 
Sentence: a    
sruveṇājyastʰālyā ājyamādāyāpyāyatāṃ dʰruvā gʰr̥tenety avadāyāvadāya dʰruvāmāpyāyayatīti sārvatrikam

Verse: 10 
Sentence: a    
agnīt paridʰīṃś cāgniṃ ca tristriḥ saṃmr̥ḍḍhīti saṃpreṣyati

Paragraph: 13 
Verse: 1 
Sentence: a    
idʰmasaṃnahanaiḥ sahaspʰyair r̥tespʰyair vāgnīdʰro 'nuparikrāmaṃ paridʰīnyatʰāparidʰitamanvagraṃ tristriḥ saṃmr̥jyāgne vājajidvājaṃ tvā sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmyagnimannādamannādyāyeti triragniṃ prāñcam

Verse: 2 
Sentence: a    
bʰuvanamasītyagreṇa dʰruvāṃ juhūṃ vāñjaliṃ kr̥tvā juhvehīti juhūmādatta upabʰr̥dehītyupabʰr̥tam

Verse: 3 
Sentence: a    
suyame me adya gʰr̥tācī bʰūyāstaṃ svāvr̥tau sūpāvr̥tāvityupabʰr̥ti juhūmatyādadʰāti

Verse: 4 
Sentence: a    
mukʰato 'bʰihr̥tya mukʰata upāvaharati

Verse: 5 
Sentence: a    
sarvatraivamatyādʰānopāvaharaṇe bʰavataḥ

Verse: 6 
Sentence: a    
na ca saṃśiñjayati nābʰideśe ca srucau dʰārayati

Verse: 7 
Sentence: a    
agnāviṣṇū vāmavakramiṣamityagreṇa sruco 'pareṇa madʰyamaṃ paridʰimanavakrāmaṃ prastaraṃ dakṣiṇena padā dakṣiṇātikrāmaty udak savyena

Verse: 8 
Sentence: a    
etadvā viparītam

Verse: 9 
Sentence: a    
viṣṇo stʰānam asīty avatiṣṭhate

Verse: 10 
Sentence: a    
antarvedi dakṣiṇaḥ pādo bʰavatyavagʰraḥ savyaḥ

Verse: 11 
Sentence: a    
atʰordʰvastiṣṭhandakṣiṇaṃ paridʰisaṃdʰimanvavahr̥tya

Paragraph: 14 
Verse: 1 
Sentence: a    
samārabʰyordʰvo adʰvara iti prāñcamudañcamr̥juṃ saṃtataṃ jyotiṣmatyāgʰāramāgʰārayansarvāṇīdʰmakāṣṭhāni saṃsparśayati

Verse: 2 
Sentence: a    
yaṃ kāmayeta pramāyukaḥ syād iti jihmaṃ tasyety uktam

Verse: 3 
Sentence: a    
ūrdʰvamāgʰārya viccʰindyāddveṣyasya

Verse: 4 
Sentence: a    
vyr̥ṣaṇvā

Verse: 5 
Sentence: a    
nyañcaṃ vr̥ṣṭikāmasya

Verse: 6 
Sentence: a    
dveṣyasyety eke

Verse: 7 
Sentence: a    
ūrdʰvamāgʰāraṃ svargakāmasya bʰūyiṣṭhamāhutīnāṃ juhuyāt

Verse: 8 
Sentence: a    
api nāgʰārayetpūrvārdʰe madʰye paścārdʰe juhuyāt

Verse: 9 
Sentence: a    
hutvābʰiprāṇiti

Verse: 10 
Sentence: a    
br̥hadbʰā iti srucamudgr̥hya pāhi māgne duścaritādā sucarite bʰajetyasaṃsparśayan srucau pratyākrāmati

Verse: 11 
Sentence: a    
ete evākramaṇapratyākramaṇe mantravatī bʰavataḥ

Verse: 12 
Sentence: a    
makʰasya śiro 'sīti juhvā dʰruvāṃ dvis trir samanakti

Verse: 13 
Sentence: a    
unnītaṃ rāya iti sruveṇa dʰruvāyā ājyamādāya suvīrāya svāheti juhūmabʰigʰārya juhvo 'pādāya yajñena yajñaḥ saṃtata iti dʰruvāṃ pratyabʰigʰāryāyatane srucau sādayitvā

Paragraph: 15 
Verse: 1 
Sentence: a    
ka idamadʰvaryur bʰaviṣyati sa idamadʰvaryur bʰaviṣyati yajño yajñasya vāgārtvijyaṃ karotu mana ārtvijyaṃ karotu vācaṃ prapadye bʰūrbʰuvaḥ suvar viṣṇo stʰāne tiṣṭhāmītīdʰmasaṃnahanāni spʰya upasaṃgr̥hya vedyāśca tr̥ṇamavyantamādāyottarataḥ pravarāyāvatiṣṭhete pūrvo 'dʰvaryur apara āgnīdʰraḥ

Verse: 2 
Sentence: a    
idʰmasaṃnahanānyāgnīdʰro 'nvārabʰya ka idamagnīdbʰaviṣyati sa idamagnīdbʰaviṣyatīti mantraṃ saṃnamati

Verse: 3 
Sentence: a    
brahman pravarāyāśrāvayiṣyāmīti brahmāṇam āmantryāśrāvayo śrāvaya śrāvayomāśrāvayeti vāśrāvayati

Verse: 4 
Sentence: a    
astu śrauṣaḍ ity āgnīdʰro 'pareṇotkaraṃ dakṣiṇāmukʰastiṣṭhanspʰyaṃ saṃmārgāṃśca dʰārayan pratyāśrāvayati

Verse: 5 
Sentence: a    
āgnīdʰre some

Verse: 6 
Sentence: a    
sarvatraivamāśrutapratyāśrute bʰavataḥ

Paragraph: 16 
Verse: 1 
Sentence: a    
anapavyāharantaḥ pracaranti

Verse: 2 
Sentence: a    
āśrāvayiṣyannānyadāśrāvaṇādbrūyādāśrāvite nānyadāgnīdʰraḥ pratyāśrāvaṇāt /
Sentence: b    
pratyāśrāvite nānyadadʰvaryur yajeti vacanādyajetyukte hotā nānyadvaṣaṭkārāt

Verse: 3 
Sentence: a    
yadyanyadbrūyātpunarevāśrāvayet

Verse: 4 
Sentence: a    
vyāhr̥tīr japet

Verse: 5 
Sentence: a    
ūrdʰvajñumāsīnaṃ hotāraṃ vr̥ṇīte 'gnirdevo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bʰaratavad amuvad amuvad iti yatʰārṣeyo yajamānaḥ

Verse: 6 
Sentence: a    
trīnyatʰarṣi mantrakr̥to vr̥ṇīte

Verse: 7 
Sentence: a    
api vaikaṃ dvau trīn pañca

Verse: 8 
Sentence: a    
na caturo vr̥ṇīte na pañcātipravr̥ṇīte

Verse: 9 
Sentence: a    
ita ūrdʰvānadʰvaryurvr̥ṇīte 'muto 'rvāco hotā

Verse: 10 
Sentence: a    
purohitasya pravareṇa rājā pravr̥ṇīte

Verse: 11 
Sentence: a    
brahmaṇvad ā ca vakṣad brāhmaṇā asya yajñasya prāvitāra iti pravaraśeṣam āha

Verse: 12 
Sentence: a    
api nārṣeyaṃ vr̥ṇīte /
Sentence: b    
manuvadityeva brūyāt

Verse: 13 
Sentence: a    
sīdati hotā

Verse: 14 
Sentence: a    
hotur upāṃśu nāma gr̥hṇāti mānuṣa ity uccaiḥ

Verse: 15 
Sentence: a    
vedyāṃ tr̥ṇamapisr̥jati

Paragraph: 17 
Verse: 1 
Sentence: a    
gʰr̥tavati śabde juhūpabʰr̥tāvādāya dakṣiṇā sakr̥datikrānto 'pareṇāgʰārasaṃbʰedaṃ pañca prayājānprāco yajati

Verse: 2 
Sentence: a    
pratidiśaṃ samidʰaḥ purastāttanūnapātaṃ dakṣiṇata iḍaḥ paścādbarhiruttarataḥ svāhākāraṃ madʰye

Verse: 3 
Sentence: a    
sarvānvaikadʰyam

Verse: 4 
Sentence: a    
āśrāvamāśrāvaṃ pratyāśrāvite samidʰo yajeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
yaja yajetītarān

Verse: 5 
Sentence: a    
yaṃ kāmayetābʰitaraṃ vasīyānsyādity abʰikrāmaṃ tasya juhuyādavataraṃ pāpīyāniti pratikrāmaṃ na vasīyānna pāpīyāniti samānatra tiṣṭhan

Verse: 6 
Sentence: a    
trīniṣṭvārdʰamaupabʰr̥tasya juhvāmānīyottarāviṣṭvā pratyākramya śeṣeṇa dʰruvāmabʰigʰāryānupūrvaṃ havīṃṣyabʰigʰārayatyupabʰr̥tamantataḥ

Verse: 7 
Sentence: a    
na havīṃṣyabʰigʰārayeddveṣyasya /
Sentence: b    
āyatane srucau sādayati

Paragraph: 18 
Verse: 1 
Sentence: a    
āgneyaḥ saumyaścājyahaviṣāvājyabʰāgau caturgr̥hītābʰyām

Verse: 2 
Sentence: a    
jamadagnīnāṃ tu pañcāvattamapyajāmadagnyo jāmadagnyamāmantrya pañcāvattaṃ kurvīta sarvatra

Verse: 3 
Sentence: a    
avadyannamuṣmā anubrūhīti puro'nuvākyāṃ saṃpreṣyati /
Sentence: b    
avadāyāvadāya sruveṇa prastarabarhiḥ samajya juhūpabʰr̥tāvādāya dakṣiṇātikramyāśrāvya pratyāśrāvite 'muṃ yajeti yājyāmiti sārvatrikam

Verse: 4 
Sentence: a    
uttarārdʰapūrvārdʰe 'gnaye juhoti

Verse: 5 
Sentence: a    
dakṣiṇārdʰapūrvārdʰe somāya samaṃ pūrveṇa

Verse: 6 
Sentence: a    
ubʰe jyotiṣmati

Verse: 7 
Sentence: a    
pūrvamājyabʰāgaṃ prati srucāvātte na nidadʰātyā sviṣṭakr̥taḥ

Verse: 8 
Sentence: a    
ājyabʰāgāvantareṇetarā āhutīr juhoti

Verse: 9 
Sentence: a    
pratyākramya juhvāmupastīrya bʰermā saṃviktʰā tvā hiṃsiṣaṃ te tejo 'pakramīt /
Sentence: b    
bʰaratamuddʰaremanuṣiñcāvadānāni te pratyavadāsyāmi /
Sentence: c    
namaste astu hiṃsīrityāgneyasya puroḍāśasya madʰyādaṅguṣṭhaparvamātramavadānaṃ tirīcīnamavadyati /
Sentence: d    
pūrvārdʰāddvitīyamanūcīnaṃ caturavattinaḥ /
Sentence: e    
paścārdʰāttr̥tīyaṃ pañcāvattinaḥ

Verse: 10 
Sentence: a    
asaṃbʰindanmāṃsasaṃhitābʰyāmaṅgulībʰyāmaṅguṣṭhena ca puroḍāśasyāvadyati

Paragraph: 19 
Verse: 1 
Sentence: a    
sruveṇājyasāṃnāyyayoḥ

Verse: 2 
Sentence: a    
ānujāvarasya pūrvārdʰātpratʰamamavadānamavadāya pūrvārdʰe sruco nidadʰyāt /
Sentence: b    
madʰyādaparamavadāya paścārdʰe srucaḥ

Verse: 3 
Sentence: a    
pūrvapratʰamānyavadyejjyeṣṭhasya jyaiṣṭhineyasya yo gataśrīḥ syāt

Verse: 4 
Sentence: a    
aparapratʰamāni kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo bubʰūṣet

Verse: 5 
Sentence: a    
atʰa yadi purohitaḥ purodʰākāmo yajeta pūrvārdʰātpratʰamamavadānamavadāya pūrvārdʰe sruco nidʰāya pūrvārdʰe 'nger juhuyāt

Verse: 6 
Sentence: a    
avadānānyabʰigʰārya yadavadānāni te 'vadyanvilomākārṣamātmanaḥ /
Sentence: b    
ājyena pratyanajmyenattatta āpyāyatāṃ punariti haviḥ pratyabʰigʰāryāgnaye 'nubrūhyagniṃ yajeti saṃpraiṣau

Verse: 7 
Sentence: a    
ājyaṃ praścotyāpidadʰadivāprakṣiṇan hutvājyenānvavaścotayati

Verse: 8 
Sentence: a    
āgʰārasaṃbʰedenāhutīḥ pratipādayati

Verse: 9 
Sentence: a    
srucyamāgʰāramabʰijuhoti pūrvāṃpūrvāṃ saṃhitām

Verse: 10 
Sentence: a    
yaṃ dviṣyāttaṃ vyr̥ṣanmanasāhutīrjuhuyāt

Verse: 11 
Sentence: a    
yadā vītārcirlelāyatīvāgniratʰāhutīrjuhoti

Verse: 12 
Sentence: a    
ājyahavirupāṃśuyājaḥ paurṇamāsyāmeva bʰavati vaiṣṇavo 'gnīṣomīyaḥ prājāpatyo

Verse: 13 
Sentence: a    
pradʰānamevopāṃśu

Verse: 14 
Sentence: a    
viṣṇuṃ bubʰūṣan yajeta

Paragraph: 20 
Verse: 1 
Sentence: a    
agnīṣomau bʰrātr̥vyavān

Verse: 2 
Sentence: a    
āgneyavaduttarairhavirbʰiryatʰādevataṃ pracarati

Verse: 3 
Sentence: a    
samavadāya dohābʰyām

Verse: 4 
Sentence: a    
dadʰno 'vadāya śr̥tasyāvadyatyetadvā viparītam /
Sentence: b    
sarvāṇi dravāṇi sruṅmukʰena juhoti

Verse: 5 
Sentence: a    
sruveṇa pārvaṇau homau //
Sentence: b    
r̥ṣabʰaṃ vājinaṃ vayaṃ pūrṇamāsaṃ yajāmahe /
Sentence: c    
sa no dohatāṃ suvīryaṃ rāyaspoṣaṃ sahasriṇam /
Sentence: d    
prāṇāya surādʰase pūrṇamāsāya svāheti paurṇamāsyām //
Sentence: e    
amāvāsyā subʰagā suśevā dʰenur iva bʰūya āpyāyamānā /
Sentence: f    
no dohatāṃ suvīryaṃ rāyaspoṣaṃ sahasriṇam /
Sentence: g    
apānāya surādʰase 'māvāsyāyai svāhetyamāvāsyāyām

Verse: 6 
Sentence: a    
nāriṣṭhānhomāñjuhoti daśa te tanuvo yajña yajñiyāstāḥ prīṇātu yajamāno gʰr̥tena /
Sentence: b    
nāriṣṭhayoḥ {F praśiṣamīḍamāno} {TBbs praśíṣamī́ḍamānaḥ /} {BI prāśiṣamīḍamāno} devānāṃ daivye 'pi yajamāno 'mr̥to 'bʰūt /
Sentence: c    
yaṃ vāṃ devā akalpayannūrjo bʰāgaṃ śatakratū /
Sentence: d    
etadvāṃ tena prīṇāti tena tr̥pyatamaṃhahau //
Sentence: e    
ahaṃ devānāṃ sukr̥tāmasmi loke mamedamiṣṭaṃ na mitʰurbʰavāti /
Sentence: f    
ahaṃ nāriṣṭhāvanuyajāmi vidvānyadābʰyāmindro adadʰādbʰāgadʰeyam //
Sentence: g    
adārasr̥dbʰavata deva somāsminyajñe maruto mr̥ḍatā naḥ /
Sentence: h    
no vidadabʰibʰāmo aśastirmā no vidadvr̥janā dveṣyā

Paragraph: 21 
Verse: 1 
Sentence: a    
brahma pratiṣṭhā manaso brahma vāco brahma yajñānāṃ haviṣāmājyasya /
Sentence: b    
atiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratiranneti kalpayan /
Sentence: c    
svāhākr̥tāhutir etu devān //
Sentence: d    
saṃ te manasā manaḥ saṃ prāṇe prāṇaṃ dadʰāmi te saṃ vyāne samapānaṃ dadʰāmi te /
Sentence: e    
parigr̥hya yajamāno 'mr̥to 'bʰūccʰaṃ na edʰi dvipade śaṃ catuṣpade svāhety etaiḥ pratimantram

Verse: 2 
Sentence: a    
eṣa upahomānāṃ kālo 'nantaraṃ pradʰānātprāgvā samiṣṭayajuṣaḥ

Verse: 3 
Sentence: a    
juhvāmupastīrya sarveṣāṃ haviṣāmuttarārdʰātsakr̥tsakr̥tsviṣṭakr̥te 'vadyati /
Sentence: b    
dviḥ pañcāvattinaḥ

Verse: 4 
Sentence: a    
daivatasauviṣṭakr̥taiḍacāturdʰākāraṇikānāmuttaramuttaraṃ jyāyaḥ

Verse: 5 
Sentence: a    
dvirabʰigʰārya na haviḥ pratyabʰigʰārayati

Verse: 6 
Sentence: a    
agnaye sviṣṭakr̥te 'nubrūhyagniṃ sviṣṭakr̥taṃ yajeti saṃpraiṣau /
Sentence: b    
uttarārdʰapūrvārdʰe juhoty asaṃsaktām itarābʰir āhutībʰiḥ

Verse: 7 
Sentence: a    
pratyākramya juhvāmapa ānīya vaiśvānare haviridaṃ juhomi sāhasramutsaṃ śatadʰārametam /
Sentence: b    
sa naḥ pitaraṃ pitāmahaṃ prapitāmahaṃ svarge loke pinvamāno bibʰartu svāhety antaḥparidʰi ninayati ninayati

Chapter: 3 

Paragraph: 1 
Verse: 1 
Sentence: a    
iḍām eke pūrvaṃ samāmananti prāśitram eke

Verse: 2 
Sentence: a    
āgneyaṃ puroḍāśaṃ prāñcaṃ tiryañcaṃ virujyāṅguṣṭhenopamadʰyamayā cāṅgulyā vyūhya madʰyātprāśitramavadyati yavamātraṃ pippalamātraṃ vājyāyo yavamātrādāvyādʰātkr̥tyatāmidam /
Sentence: b    
rūrupāma yajñasya śuddʰaṃ sviṣṭam idaṃ havir iti

Verse: 3 
Sentence: a    
evam uttarasyāvadyati

Verse: 4 
Sentence: a    
upastīrya nābʰigʰārayatyetadvā viparītam /
Sentence: b    
api vopastr̥ṇātyabʰi ca gʰārayati

Verse: 5 
Sentence: a    
atraivāsya pariharaṇaprāśanam eke samāmananti

Verse: 6 
Sentence: a    
iḍāpātra upastīrya sarvebʰyo havirbʰya iḍāṃ samavadyati caturavattāṃ pañcāvattāṃ

Verse: 7 
Sentence: a    
manunā dr̥ṣṭāṃ gʰr̥tapadīṃ mitrāvaruṇasamīritām /
Sentence: b    
dakṣiṇārdʰādasaṃbʰindannavadyāmyekatomukʰāmityāgneyasya puroḍāśasya dakṣiṇārdʰātpratʰamamavadānamavadyati

Verse: 8 
Sentence: a    
saṃbʰedāddvitīyam

Verse: 9 
Sentence: a    
pūrvārdʰācca yajamānabʰāgamaṇumiva dīrgʰam

Verse: 10 
Sentence: a    
tamājyena saṃtarpya dʰruvāyā upohati

Verse: 11 
Sentence: a    
api dakṣiṇārdʰādavadāya yajamānabʰāgamatʰa saṃbʰedāt

Verse: 12 
Sentence: a    
evamuttarasyāvadyati

Paragraph: 2 
Verse: 1 
Sentence: a    
abʰigʰāryeḍāṃ hotre pradāya dakṣiṇena hotāram atikrāmatyanutsr̥jan

Verse: 2 
Sentence: a    
hoteḍayādʰvaryuṃ parigr̥hṇāti

Verse: 3 
Sentence: a    
api prācīmiḍāmapohya dakṣiṇata āsīnaḥ sruveṇa hotur aṅguliparvaṇī anakti

Verse: 4 
Sentence: a    
aparamaṅktvā pūrvametadvā viparītam

Verse: 5 
Sentence: a    
upasr̥ṣṭodakāya purastātpratyaṅṅāsīna iḍāyā hotur haste 'vāntareḍām avadyati

Verse: 6 
Sentence: a    
adʰvaryuḥ pratʰamamavadānamavadyati svayaṃ hotottaram /
Sentence: b    
etadvā viparītam

Verse: 7 
Sentence: a    
lepādupastaraṇābʰigʰāraṇe bʰavataḥ

Verse: 8 
Sentence: a    
dvirabʰigʰārayetpañcāvattinaḥ /
Sentence: b    
upahūyamānāmanvārabʰete adʰvaryuryajamānaśca /
Sentence: c    
daivyā adʰvaryava upahūtā ity abʰijñāyopahūtaḥ paśumānasānītyadʰvaryurjapati /
Sentence: d    
upahūto 'yaṃ yajamāna ity abʰijñāyaitameva mantraṃ yajamānaḥ

Verse: 9 
Sentence: a    
upahūtāyāmagreṇāhavanīyaṃ brahmaṇe prāśitraṃ pariharati

Verse: 10 
Sentence: a    
tasminprāśite hotāvāntareḍāṃ prāśnāti vācaspataye tvā hutaṃ prāśnāmi sadaspataye tvā hutaṃ prāśnāmīti

Verse: 11 
Sentence: a    
prāśitāyāmiḍe bʰāgaṃ juṣasva no jinva jinvārvataḥ /
Sentence: b    
tasyāste bʰakṣivāṇaḥ syāma sarvātmānaḥ sarvagaṇā iti yajamānapañcamā iḍāṃ prāśya

Paragraph: 3 
Verse: 1 
Sentence: a    
vāgyatā āsata ā mārjanāt

Verse: 2 
Sentence: a    
mano jyotirjuṣātāmityadbʰir antarvedi prastare mārjayitvāgneyaṃ puroḍāśaṃ caturdʰākr̥tvā barhiṣadaṃ karoti barhiṣadaṃ kr̥tvā caturdʰākaroti

Verse: 3 
Sentence: a    
taṃ yajamāno vyādiśatīdaṃ brahmaṇa idaṃ hoturidamadʰvaryoridamagnīdʰa iti

Verse: 4 
Sentence: a    
agnītpratʰamānhotr̥pratʰamānvā

Verse: 5 
Sentence: a    
idaṃ yajamānasyetyadʰvaryur yajamānabʰāgaṃ nirdiśya stʰaviṣṭhamagnīdʰe ṣaḍavattaṃ saṃpādayati

Verse: 6 
Sentence: a    
sakr̥dupastīrya dvirādadʰadupastīrya dvirabʰigʰārayati

Verse: 7 
Sentence: a    
api dvirupastr̥nāti dvirādadʰāti dvirabʰigʰārayati

Verse: 8 
Sentence: a    
agnerāgnīdʰramasyagneḥ śāmitramasi namaste astu hiṃsīrityāgnīdʰro bʰakṣayati

Verse: 9 
Sentence: a    
vedena brahmayajamānabʰāgau pariharati

Verse: 10 
Sentence: a    
pr̥tʰak pātrābʰyām itarayoḥ

Verse: 11 
Sentence: a    
pr̥tʰivyai bʰāgo 'sīti hotā bʰakṣayatyantarikṣasya bʰāgo 'sīty adʰvaryur divo bʰāgo 'sīti brahmā

Verse: 12 
Sentence: a    
dakṣiṇāgnāvanvāhāryaṃ mahāntamaparimitamodanaṃ pacati

Verse: 13 
Sentence: a    
kṣīre bʰavatīty eke

Verse: 14 
Sentence: a    
tamabʰigʰāryānabʰigʰārya vodvāsyāntarvedyāsādya

Paragraph: 4 
Verse: 1 
Sentence: a    
dakṣiṇasadbʰya upahartavā iti saṃpreṣyati

Verse: 2 
Sentence: a    
ye brāhmaṇā uttaratastānyajamāna āha dakṣināta eteti

Verse: 3 
Sentence: a    
tebʰyo 'nvāhāryaṃ dadāti brāhmaṇā ayaṃ va odana iti

Verse: 4 
Sentence: a    
pratigr̥hīta uttarataḥ parīteti saṃpreṣyati

Verse: 5 
Sentence: a    
haviḥśeṣānudvāsyāpisr̥jyolmuke brahmanprastʰāsyāmaḥ samidʰamādʰāyāgnītparidʰīṃścāgniṃ ca sakr̥tsakr̥tsaṃmr̥ḍḍhīti saṃpreṣyati

Verse: 6 
Sentence: a    
anujñāto brahmaṇāgnīdʰraḥ samidʰamādadʰāty eṣā te agne samittayā vardʰasva ca pyāyasva vardʰatāṃ ca te yajñapatirā ca pyāyatāṃ vardʰiṣīmahi ca vayamā ca pyāyiṣīmahi svāheti

Verse: 7 
Sentence: a    
pūrvavatparidʰīnsakr̥tsakr̥tsaṃmr̥jyāgne vājajidvājaṃ tvā sasr̥vāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmyagnimannādamannādyāyeti sakr̥dagniṃ prāñcam

Verse: 8 
Sentence: a    
idʰmasaṃnahanānyadbʰiḥ saṃsparśya yo bʰūtānāmadʰipatī rudrastanticaro vr̥ṣā /
Sentence: b    
paśūnasmākaṃ hiṃsīretadastu hutaṃ tava svāhetyagnau praharatyutkare nyasyati śālāyāṃ balajāyāṃ parogoṣṭhe parogavyūtau

Paragraph: 5 
Verse: 1 
Sentence: a    
aupabʰr̥taṃ juhvāmānīya juhūpabʰr̥tāv ādāya dakṣiṇā sakr̥datikrānto 'greṇāgʰārasaṃbʰedaṃ pratīcas trīn anūyājān yajaty āśrāvamāśrāvaṃ pratyāśrāvite devānyajeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
yaja yajetītarau

Verse: 2 
Sentence: a    
pūrvārdʰe pratʰamaṃ samidʰi juhoti madʰye dvitīyaṃ prāñcam uttamaṃ saṃstʰāpayannitarāvanusaṃbʰidya

Verse: 3 
Sentence: a    
pratyākramyāyatane srucau sādayitvā vājavatībʰyāṃ vyūhati

Verse: 4 
Sentence: a    
vājasya prasaveneti dakṣiṇena hastenottānena saprastarāṃ juhūmudyaccʰati /
Sentence: b    
atʰā sapatnāniti savyenopabʰr̥taṃ niyaccʰati

Verse: 5 
Sentence: a    
udgrābʰaṃ ceti juhūmudyaccʰati nigrābʰaṃ cetyupabʰr̥taṃ niyaccʰati

Verse: 6 
Sentence: a    
brahma devā avīvr̥dʰanniti prācīṃ juhūṃ prohati

Verse: 7 
Sentence: a    
atʰā sapatnāniti savyenopabʰr̥taṃ pratīcīṃ bahirvedi nirasitvā prokṣyaināmabʰyudāhr̥tya juhvā paridʰīnanakti vasubʰyastveti madʰyamaṃ rudrebʰyastveti dakṣiṇamādityebʰyastvetyuttaram

Verse: 8 
Sentence: a    
na prastare juhūṃ sādayati

Verse: 9 
Sentence: a    
saṃjānātʰāṃ dyāvāpr̥tʰivī mitrāvaruṇau tvā vr̥ṣṭyāvatāmiti vidʰr̥tībʰyāṃ prastaramapādāya barhiṣi vidʰr̥tī apisr̥jya srukṣu prastaramanakti

Paragraph: 6 
Verse: 1 
Sentence: a    
aktaṃ rihāṇā iti juhvāmagram /
Sentence: b    
prajāṃ yonimityupabʰr̥ti madʰyam /
Sentence: c    
āpyāyantāmāpa oṣadʰaya iti dʰruvāyāṃ mūlam /
Sentence: d    
evaṃ triḥ

Verse: 2 
Sentence: a    
api divyaṅkṣveti juhvāmagram /
Sentence: b    
antarikṣe 'ṅkṣvetyupabʰr̥ti madʰyam /
Sentence: c    
pr̥tʰivyāmaṅkṣveti dʰruvāyāṃ mūlam

Verse: 3 
Sentence: a    
evaṃ punaḥ

Verse: 4 
Sentence: a    
atʰāparam /
Sentence: b    
pr̥tʰivyai tveti dʰruvāyāṃ mūlamantarikṣāya tvetyupabʰr̥ti madʰyaṃ dive tveti juhvāmagram

Verse: 5 
Sentence: a    
āyuṣe tvetyaktasya tr̥ṇamapādāya prajñātaṃ nidʰāya dakṣiṇottarābʰyāṃ pāṇībʰyāṃ prastaraṃ gr̥hītvā juhvāṃ pratiṣṭhāpyāsīna āśrāvya pratyāśrāvite saṃpreṣyatīṣitā daivyā hotāro bʰadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti

Verse: 6 
Sentence: a    
anūcyamāne sūktavāke marutāṃ pr̥ṣataya stʰeti saha śākʰayā prastaramāhavanīye praharati

Verse: 7 
Sentence: a    
na svāhākaroti

Verse: 8 
Sentence: a    
na vidʰūnoti nāvadʰūnoti na vikṣipati na pramārṣṭi na pratimārṣṭi nānumārṣṭi nodañcaṃ praharet

Verse: 9 
Sentence: a    
tiryañcaṃ hastaṃ dʰārayankarṣannivāhavanīye praharati

Verse: 10 
Sentence: a    
na pratiśr̥ṇātītyuktam

Verse: 11 
Sentence: a    
pratʰayitvā praharedyaṃ kāmayeta stryasya jāyeteti

Verse: 12 
Sentence: a    
āśīḥ prati prastaramavasr̥jati

Paragraph: 7 
Verse: 1 
Sentence: a    
nyañcaṃ hastaṃ paryāvartayan

Verse: 2 
Sentence: a    
agnīdgamayeti saṃpreṣyati

Verse: 3 
Sentence: a    
trirañjalināgnīdʰro 'viṣvañcaṃ prastaramūrdʰvamudyauti rohitena tvāgnirdevatāṃ gamayatvityetaiḥ pratimantram

Verse: 4 
Sentence: a    
atʰainamāhāgnīdʰro 'nuprahareti

Verse: 5 
Sentence: a    
yatprastarāttr̥ṇamapāttaṃ tadanupraharati svagā tanubʰya iti

Verse: 6 
Sentence: a    
etadetad iti triraṅgulyā nirdiśyāgnimabʰimantrayata āyuṣpā agne 'syāyur me pāhīti

Verse: 7 
Sentence: a    
dʰruvāsītyantarvedi pr̥tʰivīmabʰimr̥śati

Verse: 8 
Sentence: a    
atʰainamāhāgnīdʰraḥ saṃvadasveti

Verse: 9 
Sentence: a    
agānagnīdityadʰvaryurāha /
Sentence: b    
agannityāgnīdʰraḥ /
Sentence: c    
śrāvayetyadʰvaryuḥ /
Sentence: d    
śrauṣaḍityāgnīdʰraḥ

Verse: 10 
Sentence: a    
madʰyamaṃ paridʰimanvārabʰya saṃpreṣyati svagā daivyāhotr̥bʰyaḥ svastirmānuṣebʰyaḥ śaṃyorbrūhīti

Verse: 11 
Sentence: a    
anūcyamāne śaṃyuvāka āhavanīye paridʰīn praharati

Verse: 12 
Sentence: a    
yaṃ paridʰiṃ paryadʰattʰā iti madʰyamam /
Sentence: b    
yajñasya pātʰa upasamitamitītarau

Verse: 13 
Sentence: a    
uttarārdʰyasyāgramaṅgāreṣūpohati

Verse: 14 
Sentence: a    
yajamānaṃ pratʰateti paridʰīnabʰimantrya juhvāmupabʰr̥to 'gramavadʰāya saṃsrāvabʰāgā iti saṃsrāveṇābʰijuhoti

Verse: 15 
Sentence: a    
atraivartvijo haviḥśeṣān bʰakṣayanti

Paragraph: 8 
Verse: 1 
Sentence: a    
ājyalepānprakṣālya sasruve juhūpabʰr̥tāvadʰvaryurādatte vedaṃ hotā spʰyamājyastʰālīmudakamaṇḍaluṃ cāgnīdʰraḥ

Verse: 2 
Sentence: a    
āgnīdʰrapratʰamāḥ patnīḥ saṃyājayiṣyantaḥ pratyañco yanti

Verse: 3 
Sentence: a    
agreṇa gārhapatyaṃ dakṣiṇenādʰvaryuḥ pratipadyata uttareṇetarau

Verse: 4 
Sentence: a    
agnervāmapannagr̥hasya sadasi sādayāmīti kastambʰyāṃ srucau sādayitvā dʰuri dʰuryau pātamiti yugadʰuroḥ prohati

Verse: 5 
Sentence: a    
yadi pātryā nirvaped etābʰyām eva yajurbʰyāṃ spʰye srucau sādayet

Verse: 6 
Sentence: a    
srugbʰyāṃ sruvābʰyāṃ patnīḥ saṃyājayanti

Verse: 7 
Sentence: a    
vedamupabʰr̥taṃ kr̥tvā juhvā sruveṇa cety eke

Verse: 8 
Sentence: a    
apareṇa gārhapatyamūrdʰvajñava āsīnā dʰvānenopāṃśu patnīḥ saṃyājayanti

Verse: 9 
Sentence: a    
dakṣiṇo 'dʰvaryuruttara āgnīdʰro madʰye hotā

Verse: 10 
Sentence: a    
ājyena somatvaṣṭārāviṣṭvā jāgʰanyā patnīḥ saṃyājayantyājyasya yatʰāgr̥hītena

Verse: 11 
Sentence: a    
somāyānubrūhi somaṃ yajeti saṃpraiṣāvuttarārdʰe juhoti

Verse: 12 
Sentence: a    
evamitarāṃstvāṣṭāram

Paragraph: 9 
Verse: 1 
Sentence: a    
devānāṃ patnīragniṃ gr̥hapatim iti

Verse: 2 
Sentence: a    
dakṣiṇatastvaṣṭāram uttarato madʰye 'gniṃ gr̥hapatim

Verse: 3 
Sentence: a    
āhavanīyataḥ pariśrite devapatnīrapariśrite

Verse: 4 
Sentence: a    
rākāṃ putrakāmo yajeta sinīvālīṃ paśukāmaḥ kuhūṃ puṣṭikāmaḥ

Verse: 5 
Sentence: a    
nityavadeke samāmananti

Verse: 6 
Sentence: a    
purastāddevapatnībʰya etā eke samāmananti /
Sentence: b    
upariṣṭād

Verse: 7 
Sentence: a    
pūrvavaddʰoturaṅguliparvaṇī aṅktvopaspr̥ṣṭodakāya hoturhaste catura ājyabindūniḍāmavadyati ṣaḍagnīdʰaḥ

Verse: 8 
Sentence: a    
upahūyamānāmanvārabʰante 'dʰvaryurāgnīdʰraḥ patnī ca

Verse: 9 
Sentence: a    
upahūtāṃ prāśnīto hotāgnīdʰraś ca

Verse: 10 
Sentence: a    
atra sruveṇa saṃpatnīyaṃ juhoti patnyāmanvārabdʰāyāṃ saṃ patnī patyā sukr̥tena gaccʰatāṃ yajñasya yuktau dʰuryāvabʰūtām /
Sentence: b    
saṃjānānau vijahatāmarātīrdivi jyotirajaramārabʰetāṃ svāheti

Verse: 11 
Sentence: a    
purastāddevapatnībʰya etām eke samāmanantyupariṣṭād /
Sentence: b    
upariṣṭād piṣṭalepapʰalīkaraṇahomābʰyām

Verse: 12 
Sentence: a    
dakṣiṇāgnāvidʰmapravraścanānyabʰyādʰāya piṣṭalepapʰalīkaraṇahomau johoti

Paragraph: 10 
Verse: 1 
Sentence: a    
pʰalīkaraṇahomaṃ pūrvametadvā viparītam /
Sentence: b    
caturgr̥hīta ājye pʰālīkaraṇānopyāgne 'dabdʰāyo 'śītatano iti juhoti /
Sentence: c    
evaṃ piṣṭalepānulūkʰale musale yacca śūrpa āśiśleṣa dr̥ṣadi yatkapāle /
Sentence: d    
avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantām /
Sentence: e    
yajñe vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ suhutā juhomi svāheti

Verse: 2 
Sentence: a    
sarasvatī viśobʰagīnā tasyai svāhā sarasvatī veśabʰagīnā tasyai svāhendropānasyakehamanaso veśānkuru sumanasaḥ sajātānsvāheti dakṣiṇāgnau pratimantraṃ juhoti

Verse: 3 
Sentence: a    
vedo 'sīti vedaṃ hotā patnyā upastʰe triḥ prāsyati

Verse: 4 
Sentence: a    
nirdviṣantaṃ nirarātiṃ nudetītarā prāstaṃprāstaṃ pratinirasyati

Verse: 5 
Sentence: a    
tantuṃ tanvanniti vedaṃ hotā gārhapatyātprakramya saṃtatamāhavanīyātstr̥ṇātyā vedeḥ

Verse: 6 
Sentence: a    
imaṃ viṣyāmīti patnī yoktrapāśaṃ vimuñcate

Verse: 7 
Sentence: a    
tasyāḥ sayoktre 'ñjalau pūrṇapātramānayani

Verse: 8 
Sentence: a    
samāyuṣā saṃ prajayetyānīyamāne japati

Verse: 9 
Sentence: a    
ninīya mukʰaṃ vimr̥jyottiṣṭhati puṣṭimatī paśumatī prajāvatī gr̥hamedʰinī bʰūyāsam iti

Paragraph: 11 
Verse: 1 
Sentence: a    
yatʰetamāhavanīyaṃ gatvā juhvā sruveṇa sarvaprāyaścattāni juhoti

Verse: 2 
Sentence: a    
brahma pratiṣṭhā manasa ity eṣā //
Sentence: b    
āśrāvitamatyāśrāvitaṃ vaṣaṭkr̥tamatyanūktaṃ ca yajñe /
Sentence: c    
atiriktaṃ karmaṇo yacca hīnaṃ yajñaḥ parvāṇi pratiranneti kalpayan /
Sentence: d    
svāhākr̥tāhutiretu devān //
Sentence: e    
yadvo devā atipādayāni vācā citprayataṃ devaheḍanam /
Sentence: f    
arāyo asmām̐ abʰiduccʰunāyate 'nyatrāsmanmarutastaṃ nidʰetana //
Sentence: g    
tataṃ ma āpastadu tāyate punaḥ svādiṣṭhā dʰītirucatʰāya śasyate /
Sentence: h    
ayaṃ samudra uta viśvabʰeṣajaḥ svāhākr̥tasya samu tr̥pṇutarbʰuvaḥ //
Sentence: i    
udvayaṃ tamasasparyudu tyaṃ citramimaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayāsanmanasā hitaḥ /
Sentence: j    
ayāsanhavyamūhiṣe 'yā no dʰehi bʰeṣajam //
Sentence: k    
prajāpata ity eṣā //
Sentence: l    
iṣṭebʰyaḥ svāhā vaṣaḍaniṣṭebʰyaḥ svāhā /
Sentence: m    
bʰeṣajaṃ duriṣṭyai svāhā niṣkr̥tyai svāhā /
Sentence: n    
daurārddʰyai svāhā daivībʰyastanūbʰyaḥ svāhā /
Sentence: o    
r̥ddʰyai svāhā samr̥ddʰyai svāhā //
Sentence: p    
ayāścāgne 'syanabʰiśastiśca satyamittvamayā asi /
Sentence: q    
ayasā manasā dʰr̥to 'yasā havyamūhiṣe 'yā no dʰehi bʰeṣajam //
Sentence: r    
yadasminyajñe 'ntaragāma mantrataḥ karmato /
Sentence: s    
anayāhutyā taccʰamayāmi sarvaṃ tr̥pyantu devā āvr̥ṣantāṃ gʰr̥tena

Paragraph: 12 
Verse: 1 
Sentence: a    
ājñātamanājñātamamataṃ ca mataṃ ca yat /
Sentence: b    
jātavedaḥ samdʰehi tvaṃ hi vettʰa yatʰātatʰam //
Sentence: c    
yadakarma yannākarma yadatyareci yannātyareci agniṣṭatsviṣṭakr̥dvidvānsarvaṃ svīṣṭaṃ suhutaṃ karotu //
Sentence: d    
yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram /
Sentence: e    
agniṣṭatsviṣṭakr̥dvidvānsarvaṃ sviṣṭaṃ suhutaṃ karotu //
Sentence: f    
yata indra bʰayāmahe tato no abʰayaṃ kr̥dʰi /
Sentence: g    
magʰavañcʰagdʰi tava tanna ūtaye vi dviṣo vi mr̥dʰo jahi //
Sentence: h    
svastidā viśaspatirvr̥trahā vimr̥dʰo vaśī /
Sentence: i    
vr̥ṣendraḥ pura etu naḥ svastidā abʰayaṃkaraḥ //
Sentence: j    
ābʰirgīrbʰiryadato na ūnamāpyāyaya harivo vardʰamānaḥ /
Sentence: k    
yadā stotr̥bʰyo mahi gotrā rujāsi bʰūyiṣṭhabʰājo adʰa te syāma //
Sentence: l    
anājñātaṃ yadājñātaṃ yajñasya kriyate mitʰu /
Sentence: m    
agne tadasya kalpaya tvaṃ hi vettʰa yatʰātatʰam //
Sentence: n    
puruṣasaṃmito yajño yajñaḥ puruṣasaṃmitaḥ /
Sentence: o    
agne tadasya kalpaya tvaṃ hi vettʰa yatʰātatʰam //
Sentence: p    
yatpākatrā manasā dīnadakṣā nayajñasya manvate martāsaḥ /
Sentence: q    
agniṣṭaddʰotā kratuvidvijānanyajiṣṭho devām̐ r̥tuśo yajāti //
Sentence: r    
yadvidvāṃso yadavidvāṃso mugdʰāḥ kurvanty r̥tvijaḥ /
Sentence: s    
agnirmā tasmādenasaḥ śraddʰā devī ca muñcatām

Paragraph: 13 
Verse: 1 
Sentence: a    
ayāḍagnirjātavedā antaraḥ pūrvo asmanniṣadya /
Sentence: b    
sanvansaniṃ suvimucā vimuñca dʰehyasmāsu draviṇaṃ jātavedo yacca bʰadram //
Sentence: c    
ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatāḥ purutrā /
Sentence: d    
tebʰyo na indraḥ savitota viṣṇurviśve devā muñcantu marutaḥ svastyā //
Sentence: e    
yo bʰūtānāmudbudʰyasvāgna uduttamamiti vyāhr̥tibʰirvihr̥tābʰiḥ samastābʰiśca hutvā

Verse: 2 
Sentence: a    
pūrvavaddʰruvāmāpyāyya devā gātuvida ity antarvedyūrdʰvastiṣṭhandʰruvayā samiṣṭayajurjuhoti

Verse: 3 
Sentence: a    
madʰyame svāhākāre barhiranupraharati

Verse: 4 
Sentence: a    
yadi yajamānaḥ pravasetprajāpatervibʰānnāma loka iti dʰruvāyāṃ yajamānabʰāgamavadʰāya samiṣṭayajuṣā saha juhuyāt

Verse: 5 
Sentence: a    
abʰistr̥ṇīhi paridʰehi vediṃ jāmiṃ hiṃsīramuyā śayānā /
Sentence: b    
hotr̥ṣadanā haritāḥ suvarṇā niṣkā ime yajamānasya bradʰna iti hotr̥ṣadanairvedimabʰistīrya ko vo 'yokṣītsa vo vimuñcatvityantarvedi praṇītā āsādya vimuñcati

Verse: 6 
Sentence: a    
yaṃ devā manuṣyeṣūpaveṣamadʰāryan /
Sentence: b    
ye asmadapacetasastānasmabʰyamihā kuru //
Sentence: c    
upaveṣopaviḍiḍha naḥ prajāṃ puṣṭimatʰo dʰanam /
Sentence: d    
dvipado naścatuṣpado dʰruvānanapagānkurviti purastātpratyañcamutkara upaveṣaṃ stʰavimata upagūhati

Paragraph: 14 
Verse: 1 
Sentence: a    
yady abʰicaredyopaveṣe śuk sāmumr̥ccʰatu yaṃ dviṣma ityatʰāsmai nāmagr̥hya praharati

Verse: 2 
Sentence: a    
niramuṃ nuda okasaḥ sapatno yaḥ pr̥tanyati /
Sentence: b    
nirbādʰyena haviṣendra eṇaṃ parāśarīt //
Sentence: c    
iti tisraḥ parāvata ihi pañca janām̐ ati /
Sentence: d    
iti tisro 'ti rocanā yāvatsūryo asaddivi //
Sentence: e    
paramāṃ tvā parāvatamindro nayatu vr̥trahā yato na punarāyasi śaśvatībʰyaḥ samābʰya iti hato 'sāvavadʰiṣmāmumityetābʰiḥ pañcabʰir nirasyennikʰaned

Verse: 3 
Sentence: a    
avasr̥ṣṭaḥ parāpata śaro brahmasaṃśitaḥ /
Sentence: b    
gaccʰāmitrānpraviśa maiṣāṃ kaṃcanoccʰiṣa iti

Verse: 4 
Sentence: a    
yāni gʰarme kapālānīti catuṣpadayarcā kapālāni vimucya saṃkʰyāyodvāsayati

Verse: 5 
Sentence: a    
saṃtiṣṭhete darśapūrṇamāsau

Verse: 6 
Sentence: a    
śaṃyvantaṃ vāhavanīye saṃstʰāpayedājyeḍāntaṃ gārhapatye /
Sentence: b    
iḍāntaṃ vāhavanīye śaṃyvantaṃ gārhapatye

Verse: 7 
Sentence: a    
yadi śaṃyvantaṃ paścātsyādvedāttr̥ṇamapādāya juhvāmagramañjyātsruve madʰyamupabʰr̥ti vājyastʰālyāṃ mūlam /
Sentence: b    
tasya prastaravatkalpaḥ sūktavākādyā śaṃyuvākāt

Verse: 8 
Sentence: a    
svargakāmo darśapūrṇamāsau

Verse: 9 
Sentence: a    
ekakāmaḥ sarvakāno

Verse: 10 
Sentence: a    
yugapatkāmayetāharapr̥tʰaktve

Verse: 11 
Sentence: a    
tābʰyāṃ yāvajjīvaṃ yajeta

Verse: 12 
Sentence: a    
triṃśataṃ varṣāṇi

Verse: 13 
Sentence: a    
jīrṇo viramet

Verse: 14 
Sentence: a    
dve paurṇamāsyau dve amāvāsye yajeta yaḥ kāmayetardʰnuyāmityuktvāhaikāmeva yajeteti

Paragraph: 15 
Verse: 1 
Sentence: a    
saṃstʰāpya paurṇamāsīmindrāya vaumr̥dʰāya puroḍāśamekādaśakapālamanunirvapati

Verse: 2 
Sentence: a    
samānatantram eke samāmananti

Verse: 3 
Sentence: a    
tasya yātʰākāmī prakrame /
Sentence: b    
prakramāttu niyamyate

Verse: 4 
Sentence: a    
saptadaśasāmidʰenīko yatʰāśraddʰadakṣiṇaḥ

Verse: 5 
Sentence: a    
śardʰavatyau saṃyājye agne śrdʰa mahate saubʰagāya tava dyumnānyuttamāni santu /
Sentence: b    
saṃ jāspatyaṃ suyamamākr̥ṇuṣva śtrūyatāmabʰitiṣṭhā mahāṃsi //
Sentence: c    
vātopadʰūta iṣiro vaśām̐ anu tr̥ṣu yadannā veviṣadvitiṣṭhase /
Sentence: d    
ā te yatante ratʰyī yatʰā pr̥tʰāk śrdʰāṃsyagne ajarāṇi dʰakṣyasa iti

Verse: 6 
Sentence: a    
agnīṣomīyamekādaśakapālaṃ paurṇamāsyāmanunirvapatyādityaṃ gʰr̥te caruṃ sārasvataṃ carumamāvāsyāyāṃ pauṣṇaṃ caindramekādaśakapālamamāvāsyāyāṃ paurṇamāsyāṃ ca bʰrātr̥vyavato 'bʰicarato

Verse: 7 
Sentence: a    
indrāya trātre caruṃ dvitīyaṃ vaimr̥dʰasya kuryādyo mr̥tyorjyānyā bibʰīyāt /
Sentence: b    
muṣkaro dakṣiṇā

Verse: 8 
Sentence: a    
indrāyendriyāvate puroḍāśamekādaśakapālamanunirvapetprajākāmaḥ paśukāmaḥ sajātakāmaḥ

Verse: 9 
Sentence: a    
etaṃ vānunirvāpyaṃ kurvīta

Verse: 10 
Sentence: a    
itarau

Verse: 11 
Sentence: a    
yamabʰīva saṃśayīta

Paragraph: 16 
Verse: 1 
Sentence: a    
sa indrāya vaimr̥dʰāyānunirvapet

Verse: 2 
Sentence: a    
no neva gʰoṣenneva śr̥ṇuyāt sa indrāyāṃhomuce

Verse: 3 
Sentence: a    
yo bʰrātr̥vyavānsyātsa indrāya vr̥trature

Verse: 4 
Sentence: a    
atʰa yaṃ na kutaścanātapetsa indrāyaiva

Verse: 5 
Sentence: a    
yo bʰrātr̥vyavānsyāt sa paurṇamāsaṃ saṃstʰāpyaitāmiṣṭimanunirvapedāgnāvaiṣṇavamekādaśakapālaṃ sarasvatyai caruṃ sarasvate carum

Verse: 6 
Sentence: a    
paurṇamāsīmeva yajeta bʰrātr̥vyavānnāmāvāsyām

Verse: 7 
Sentence: a    
pitr̥yajñamevāmāvāsyāyāṃ kurute

Verse: 8 
Sentence: a    
saṃkrāmesaṃkrāme vajraṃ bʰrātr̥vyāya praharatīti vijñāyate

Verse: 9 
Sentence: a    
tryavarārdʰyamamāvāsyāṃ saṃkrāmati

Verse: 10 
Sentence: a    
agnīṣomīyāni pradʰānāni syuramāvāsyāyāṃ paurṇamāsyāṃ ca bʰrātr̥vyavato 'bʰicarato

Verse: 11 
Sentence: a    
sākaṃprastʰāyīyena yajeta paśukāma ityamāvāsyā vikriyate

Verse: 12 
Sentence: a    
dvau sāyaṃ dohāvevaṃ prātaḥ

Verse: 13 
Sentence: a    
sāyaṃ sāyaṃdohābʰyāṃ pracaranti prātaḥ prātardohābʰyām

Verse: 14 
Sentence: a    
sarvair prātaḥ

Verse: 15 
Sentence: a    
pātrasaṃsādanakāle catvāryaudumbarāṇi pātrāṇi prayunakti

Verse: 16 
Sentence: a    
teṣāṃ juhūvatkalpaḥ

Verse: 17 
Sentence: a    
ājyabʰāgābʰyāṃ pracaryāgneyena ca puroḍāśenāgnīdʰe srucau pradāya saha kumbʰībʰirabʰikrāmannāhendrāyānubrūhyāśrāvayendraṃ yajeti saṃpraiṣau

Paragraph: 17 
Verse: 1 
Sentence: a    
yāvatyaḥ kumbʰyastāvanto brāhmaṇā dakṣiṇataupavītina upottʰāya kumbʰībʰyaḥ pātrāṇi pūrayitvā tairadʰvaryuṃ juhvatam anu juhvati

Verse: 2 
Sentence: a    
sviṣṭakr̥dbʰakṣāśaca na vidyante

Verse: 3 
Sentence: a    
samānamata ūrdʰvam /
Sentence: b    
saṃtiṣṭhate sākaṃprastʰāyīyaḥ

Verse: 4 
Sentence: a    
dākṣāyaṇayajñena suvargakāmaḥ

Verse: 5 
Sentence: a    
dve paurṇamāsyau dve amāvāsye yajeta

Verse: 6 
Sentence: a    
āgneyo 'ṣṭākapālo 'gnīṣomīya ekādaśakapālaḥ pūrvasyāṃ paurṇamāsyāmāgneyo 'ṣṭākapāla aindraṃ dadʰyuttarasyām /
Sentence: b    
āgneyo 'ṣṭākapāla aindrāgna ekādaśakapālaḥ pūrvasyāmamāvāsyāyāmāgeyo 'ṣṭākapālo maitrāvaruṇyāmikṣā dvitīyottarasyām

Verse: 7 
Sentence: a    
vyāvr̥tkāma ity uktam

Verse: 8 
Sentence: a    
r̥tve jāyāmupeyāt

Verse: 9 
Sentence: a    
so 'yaṃ darśapūrṇamāsāyoḥ prakrame vikalpo 'nena darśapūrṇamāsābʰyāṃ yajeta

Verse: 10 
Sentence: a    
tena pañcadaśa varṣāṇīṣṭvā viramedyajeta

Verse: 11 
Sentence: a    
saṃtiṣṭhate dākṣāyaṇayajñaḥ

Verse: 12 
Sentence: a    
etenaiḍādadʰaḥ sārvaseniyajño vasiṣṭhayajñaḥ śaunakayajñaśca vyākʰyātāḥ

Paragraph: 18 
Verse: 1 
Sentence: a    
brahmiṣṭho brahmā darśapūrṇamāsayoḥ

Verse: 2 
Sentence: a    
taṃ vr̥ṇīte bʰūpate bʰuvanapate mahato bʰūtasya pate brahmāṇaṃ tvā vr̥ṇīmaha iti

Verse: 3 
Sentence: a    
vr̥to japati

Verse: 4 
Sentence: a    
ahaṃ bʰūpatirahaṃ bʰuvanapatirahaṃ mahato bʰūtasya patirdevena savitrā prasūta ārtvijyaṃ kariṣyāmi deva savitaretaṃ tvā vr̥ṇate br̥haspatiṃ daivyaṃ brahmāṇaṃ tadahaṃ manase prabravīmi mano gāyatriyai gayatrī triṣṭubʰe triṣṭubjagatyai jagatyanuṣṭubʰe 'nuṣṭuppaṅktyai paṅktiḥ prajāpataye prajāpatirviśvebʰyo viśve devā br̥haspataye br̥haspatirbrahmaṇe brahma bʰūrbʰuvaḥ suvar br̥haspatirdevānāṃ brahmāhaṃ manuṣyāṇāṃ brāhaspate yajñaṃ gopāyety uktvāpareṇāhavanīyaṃ dakṣiṇātikramya nirastaḥ parāgvasuḥ saha pāpmaneti brahmasadanāttr̥ṇaṃ nirasyedamahamarvāgvaptoḥ sadane sīdāmi prasūto devena savitrā br̥haspateḥ sadane sīdāmi tadagnaye prabravīmi tadvāyave tatsūryāya tatpr̥tʰivyā ity upaviśati

Verse: 5 
Sentence: a    
āhavanīyamabʰyāvr̥tyāste

Verse: 6 
Sentence: a    
karmaṇikarmaṇi vācaṃ yaccʰati

Verse: 7 
Sentence: a    
mantravatsu karmasu /
Sentence: b    
yātʰākāmī tūṣṇīkeṣu

Verse: 8 
Sentence: a    
yadi pramatto vyāharedvaiṣṇavīmr̥caṃ vyāhr̥tīśca japitvā vācaṃ yaccʰet

Verse: 9 
Sentence: a    
brahmannapaḥ praṇeṣyāmīty ucyamāne

Paragraph: 19 
Verse: 1 
Sentence: a    
praṇaya yajñaṃ devatā vardʰaya tvaṃ nākasya pr̥ṣṭhe yajamāno astu /
Sentence: b    
saptarṣīṇāṃ sukr̥tāṃ yatra lokastatremaṃ yajñaṃ yajamānaṃ ca dʰehyoṃ praṇayeti prasauti

Verse: 2 
Sentence: a    
sarveṣv āmantraṇeṣv evaṃ prasavas tena karmaṇā yasminn āmantrayate

Verse: 3 
Sentence: a    
prokṣa yajñamiti haviṣa idʰmābarhiṣaśca prokṣe /
Sentence: b    
br̥haspate parigr̥hāṇa vediṃ svagā vo devāḥ sadanāni santu /
Sentence: c    
tasyāṃ barhiḥ pratʰatāṃ sādʰvantarahiṃsrā naḥ pr̥tʰivī devyastv ity {F uttarasmin} {G urasmin} parigrāhe /
Sentence: d    
prajāpate 'nubrūhi yajñam iti sāmidʰenīranuvakṣyantam /
Sentence: e    
vācaspate vācamāśrāvayaitāmāśrāvaya yajñaṃ deveṣu manuṣyeṣv iti pravare

Verse: 4 
Sentence: a    
devatā vardʰaya tvamiti sarvatrānuṣajati

Verse: 5 
Sentence: a    
mitrasya tvā cakṣuṣā prekṣa iti prāśitramavadīyamānaṃ prekṣate

Verse: 6 
Sentence: a    
r̥tasya patʰā paryehīti parihriyamāṇaṃ sūryasya tvā cakṣuṣā pratipaśyāmīty āhriyamāṇam

Verse: 7 
Sentence: a    
sāvitreṇa pratigr̥hya pr̥tʰivyāstvā nābʰau sādayāmīḍāyāḥ pada ityantarvedi vyūhya tr̥ṇāni prāgdaṇḍaṃ sādayitvādabdʰena tvā cakṣuṣāvekṣa ity avekṣya sāvitreṇāṅguṣṭhenopamadʰyamayā cāṅgulyādāyāgnestvāsyena prāśnāmi brāhmaṇasyodareṇa br̥haspaterbrahmaṇendrasya tvā jaṭhare sādayāmītyasaṃmletyāpigirati

Paragraph: 20 
Verse: 1 
Sentence: a    
apsvantardevatāstā idaṃ śamayantu svāhākr̥taṃ jaṭharamindrasya gaccʰa svāhetyadbʰirabʰyavanīyācamya gʰasīnā me saṃpr̥ktʰā ūrdʰvaṃ me nābʰeḥ sīdendrasya tvā jaṭhare sādyāmīti nābʰideśamabʰimr̥śati

Verse: 2 
Sentence: a    
vāṅ ma āsann iti yatʰāliṅgamaṅgāni

Verse: 3 
Sentence: a    
ariṣṭā viśvānītyavaśiṣṭāni

Verse: 4 
Sentence: a    
prakṣālya pātraṃ pūrayitvā diśo jinveti parācinaṃ ninayati

Verse: 5 
Sentence: a    
māṃ jinvetyabʰyātmam

Verse: 6 
Sentence: a    
yatrāsmai brahmabʰāgamāharati taṃ pratigr̥hya nāsaṃstʰite bʰakṣayati

Verse: 7 
Sentence: a    
brahmanbrahmāsi brahmaṇe tvāhutādya hiṃsīrahuto mahyaṃ śivo bʰavetyantarvedyanvāhāryamāsannamabʰimr̥śati

Verse: 8 
Sentence: a    
brahmanprastʰāsyāma ity ucyamāne deva savitaretatte prāha tatpra ca suva pra ca yaja br̥haspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhy oṃ pratiṣṭeti prasauti

Verse: 9 
Sentence: a    
bʰūmirbʰūmimagānmātā mātaramapyagāt /
Sentence: b    
bʰūyāsma putraiḥ paśubʰir yo no dveṣṭi sa bʰidyatām iti yatdiṃca yajñe mr̥nmayaṃ bʰidyeta tadabʰimantrayeta

Verse: 10 
Sentence: a    
brahmabʰāgaṃ prāśyāyāḍagnirjātavedāḥ pra ṇo yakṣyabʰivasyo asmān saṃ naḥ sr̥ja sumatyā vājavatyetyāhavanīyamupastʰāya yatʰetaṃ pratiniṣkrāmati

Verse: 11 
Sentence: a    
evaṃ vihitamiṣṭipaśubandʰānāṃ brahmatvaṃ brahmatvam

Chapter: 4 

Paragraph: 1 
Verse: 1 
Sentence: a    
yājamānaṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
yajamānasya brahmacaryaṃ dakṣiṇādānaṃ dravyaprakalpanaṃ kāmānāṃ kāmanam

Verse: 3 
Sentence: a    
pratyagāśiṣo mantrāñjapatyakaraṇānupatiṣṭhate 'numantrayate

Verse: 4 
Sentence: a    
parvaṇi ca keśaśmaśru vāpayate

Verse: 5 
Sentence: a    
apyalpaśo lomāni vāpayata iti vājasaneyakam

Verse: 6 
Sentence: a    
vidyudasi vidya me pāpmānamr̥tātsatyamupaimīti yakṣyamāṇo 'pa upaspr̥śati

Verse: 7 
Sentence: a    
tadidaṃ sarvayajñeṣūpasparśanaṃ bʰavati

Verse: 8 
Sentence: a    
agniṃ gr̥hṇāmi suratʰaṃ yo mayobʰūrya udyantamārohati sūryamahne /
Sentence: b    
ādityaṃ jyotiṣāṃ jyotiruttamaṃ śvoyajñāya ramatāṃ devatābʰyaḥ //
Sentence: c    
vasūn rudrānādityānindreṇa saha devatāḥ /
Sentence: d    
tāḥ pūrvaḥ parigr̥hṇāmi sva āyatane manīṣayā //
Sentence: e    
imāmūrjaṃ pañcadaśīṃ ye praviṣṭāstāndevānparigr̥hṇāmi pūrvaḥ /
Sentence: f    
agnirhavyavāḍiha tānāvahatu paurnamāsaṃ haviridameṣāṃ mayyāmāvāsyaṃ haviridameṣāṃ mayīti yatʰāliṅgamāhavanīye 'nvādʰīyamāne japati

Verse: 9 
Sentence: a    
antarāgnī paśavo devasaṃsadamāgaman /
Sentence: b    
tānpūrvaḥ parigr̥hṇāmi sva āyatane manīṣayetyantarāgnītiṣṭhañjapati

Verse: 10 
Sentence: a    
iha prajā viśvarūpā ramantām agniṃ gr̥hapatimabʰisaṃvasānāḥ /
Sentence: b    
tāḥ pūrvaḥ parigr̥hṇāmi sva āyatane manīṣayā //
Sentence: c    
iha paśavo viśvarūpā ramantāmagniṃ gr̥hapatimabʰisaṃvasānāḥ /
Sentence: d    
tānpūrvaḥ parigr̥hṇāmi sva āyatane manīṣayeti gārhapatyam

Paragraph: 2 
Verse: 1 
Sentence: a    
ayaṃ pitr̥̄ṇāmagniravāḍḍhavyā pitr̥bʰya ā /
Sentence: b    
taṃ pūrvaḥ parigr̥hṇāmyaviṣaṃ naḥ pituṃ karaditi dakṣiṇāgnim //
Sentence: c    
ajasraṃ tvā sabʰāpālā vijayabʰāgaṃ samindʰatām /
Sentence: d    
agne dīdāya me sabʰya vijityai śaradaḥ śatamiti sabʰyam //
Sentence: e    
annamāvasatʰīyamabʰiharāṇi śaradaḥ śatam /
Sentence: f    
āvasatʰe śriyaṃ mantramahirbudʰniyo niyaccʰatv ity āvasatʰyam

Verse: 2 
Sentence: a    
idamahamagnijyeṣṭebʰyo vasubʰyo yajñaṃ prabravīmi /
Sentence: b    
idamahamindrajyeṣṭhebʰyo rudrebʰyo yajñaṃ pravravīmi /
Sentence: c    
idamahaṃ varuṇajyeṣṭhebʰya ādityebʰyo yajñaṃ prabravīmītyanvāhiteṣu japati

Verse: 3 
Sentence: a    
pasavatīroṣadʰaya iti purā barhiṣa āhartorjāyāpatī aśnītaḥ /
Sentence: b    
purā vatsānāmapākartoramāvāsyāyām

Verse: 4 
Sentence: a    
paurṇamāsāyopavatsyantau nātisuhitau bʰavataḥ

Verse: 5 
Sentence: a    
amāṣamamāṃsamājyenāśnīyātāṃ tadabʰāve dadʰnā payasā

Verse: 6 
Sentence: a    
barhiṣā pūrṇamāse vratamupaiti /
Sentence: b    
tvseṣvapākr̥teṣvamāvāsyāyām

Verse: 7 
Sentence: a    
praṇītāsu praṇīyamānāsvāsanneṣu haviḥṣu vratamupaitītyubʰayatra sādʰāraṇam

Verse: 8 
Sentence: a    
aśanamagnyanvādʰānaṃ vratopāyanamityeke /
Sentence: b    
vratopāyanamaśanamagnyanvādʰānamityeke /
Sentence: c    
agnyanvādʰānaṃ vratopāyanamaśanam ity eke

Verse: 9 
Sentence: a    
payasvatīroṣadʰaya ity apa ācāmatyupaspr̥śati

Verse: 10 
Sentence: a    
apareṇāhavanīyaṃ dakṣiṇātikrāmati

Verse: 11 
Sentence: a    
eṣa evāta ūrdʰvaṃ yajamānasya saṃcaro bʰavati

Paragraph: 3 
Verse: 1 
Sentence: a    
dakṣiṇenāhavanīyamavastʰāya vratamupaiṣyansamudraṃ manasā dʰyāyati

Verse: 2 
Sentence: a    
atʰa japaty agne vratapate vrataṃ cariṣyāmīti brāhmaṇaḥ /
Sentence: b    
vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmīti rājanyavaiśyau

Verse: 3 
Sentence: a    
sarvānvā brāhmaṇaḥ

Verse: 4 
Sentence: a    
atʰādityamupatiṣṭhate samrāḍ asi vratapā asi vratapatir asi tatte prabravīmi taccʰakeyaṃ tena śakeyaṃ tena rādʰyāsam iti

Verse: 5 
Sentence: a    
yadyastamite vratamupeyādāhavanīyamupatiṣṭhannetadyajurjapet

Verse: 6 
Sentence: a    
ubʰāvabnī upastr̥ṇate devatā upavasantu me /
Sentence: b    
ahaṃ grāmyānupavasāmi mahyaṃ gopataye paśuniti sāyaṃ paristīryamāṇeṣu japati

Verse: 7 
Sentence: a    
āraṇyaṃ sāyamāśe 'śnāty amāṣamamāṃsam

Verse: 8 
Sentence: a    
api kāmamā mārgādā madʰuna ā prāśātikāt

Verse: 9 
Sentence: a    
apo /
Sentence: b    
na kiṃcit

Verse: 10 
Sentence: a    
na tasya sāyamaśnīyādyena prātaryakṣyamāṇaḥ syāt

Verse: 11 
Sentence: a    
āraṇyāyopavatsyannapo 'śnāti na

Verse: 12 
Sentence: a    
jañjabʰyamāno brūyān mayi dakṣakratū iti

Verse: 13 
Sentence: a    
amāvāsyāṃ rātriṃ jāgarti

Verse: 14 
Sentence: a    
api supyādupari tveva na śayīta

Verse: 15 
Sentence: a    
api vopari śayīta brahmacārī tveva syāt

Verse: 16 
Sentence: a    
ubʰayatra jāgaraṇameke samāmananti

Verse: 17 
Sentence: a    
āhavanīyāgāre gārhapatyāgāre śete

Paragraph: 4 
Verse: 1 
Sentence: a    
devā deveṣu parākramdʰvaṃ pratʰamā dvitīyeṣu dvitīyāstr̥tīyeṣu trirekādaśā iha māvata idaṃ śakeyaṃ yadidaṃ karomy ātmā karotvātmane /
Sentence: b    
idaṃ kariṣye bʰeṣajam idaṃ me viśvabʰeṣajā aśvinā prāvataṃ yuvam iti japitvā śvobʰūte brahmāṇaṃ vr̥ṇīte

Verse: 2 
Sentence: a    
bʰūpate bʰuvanapate mahato bʰūtasya pate brahmāṇaṃ tvā vr̥ṇīmaha ity uktvāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśati

Verse: 3 
Sentence: a    
pūrvo bʰramāparo yajamānaḥ

Verse: 4 
Sentence: a    
bʰūśca kaśca vāk cark ca gauśca vaṭ ca kʰaṃ ca dʰūṃśca nūṃśca pūṃścaikākṣarāḥ pūṃrdaśamā virājo idaṃ viśvaṃ bʰuvanaṃ vyānaśustā no devīstarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīrbrahmāpūtā stʰa /
Sentence: b    
ko vo yunakti sa vo yunaktu viśvebʰyaḥ kāmebʰyo devayajyāyai /
Sentence: c    
yāḥ purastātprasravantyupariṣṭātsarvataśca yāḥ /
Sentence: d    
tābʰī raśmipavitrābʰiḥ śraddʰāṃ yajñamārabʰa iti praṇītāḥ praṇīyamānā anumantrayate //
Sentence: e    
yajamāna havirnirvapsyāmītyucyamāna oṃ nirvapety uccair anujānāti

Verse: 5 
Sentence: a    
agnīm hotāramiha taṃ huva iti havirnirupyamāṇam abʰimantrayate

Verse: 6 
Sentence: a    
havirnirvapaṇaṃ pātramabʰimr̥śatyabʰi mantrayate

Verse: 7 
Sentence: a    
taduditvā vācaṃ yaccʰati

Verse: 8 
Sentence: a    
atʰa yajñaṃ yunakti

Verse: 9 
Sentence: a    
kastvā yunakti sa tvā yunaktv iti sarvaṃ vihāramanuvīkṣate

Paragraph: 5 
Verse: 1 
Sentence: a    
catuḥśikʰaṇḍā yuvatiḥ supeśā gʰr̥tapratīkā bʰuvanasya madʰye /
Sentence: b    
marmr̥jyamānā mahate saubʰagāya mahyaṃ dʰukṣva yajamānāya kāmāniti vediṃ saṃmr̥jyamānām

Verse: 2 
Sentence: a    
yo hr̥dā manasā yaśca vācā yo brahmaṇā karmaṇā dveṣṭi devāḥ /
Sentence: b    
yaḥ śrutena hr̥dayeneṣṇatā ca tasyendra vajreṇa śiraścʰinadmīti stambayajurhriyamāṇam

Verse: 3 
Sentence: a    
idaṃ tasmai harmyaṃ karomi yo vo devāścarati brahmacaryam /
Sentence: b    
medʰāvī dikṣu manasā tapasvyantardūtaścarati mānuṣīṣv ity utkaram abʰigr̥hyamāṇam

Verse: 4 
Sentence: a    
yajñasya tvā pramayābʰimayā pratimayonmayā parigr̥hṇāmīti vediṃ parigr̥hyamāṇām

Verse: 5 
Sentence: a    
yadudgʰnanto jihiṃsima pr̥tʰivīmoṣadʰīrapaḥ /
Sentence: b    
adʰvaryavaḥ spʰyakr̥taḥ spʰyenāntarikṣaṃ moru pātu tasmāt //
Sentence: c    
yadudgʰnanto jihiṃsima krūramasyā vediṃ cakr̥mā manasā devayantaḥ /
Sentence: d    
tena heḍa upagāma bʰūmyāḥ śivo no viśvairbʰuvanebʰirastvityuddʰanyamānām //
Sentence: e    
bʰūmirbʰūtvā mahimānaṃ pupoṣa tato devī vardʰayate payāṃsi /
Sentence: f    
yajñiyā yajñaṃ vicayanti śaṃ cauṣadʰīrāpa iha śkvarīśceti kriyamāṇām //
Sentence: g    
iḍenyakratūrahamapo devīrupabruve /
Sentence: h    
divā naktaṃ ca sasruṣīrapasvarīriti prokṣaṇīrāsādyamānāḥ //
Sentence: i    
ūrṇāmr̥du pratʰamānaṃ syonaṃ devebʰyo juṣṭaṃ sadanāya barhiḥ /
Sentence: j    
suvarge loke yajamānaṃ hi dʰehi māṃ nākasya pr̥ṣṭhe parame vyomanniti barhirāsādyamānam

Verse: 6 
Sentence: a    
adbʰirājyamājyenāpaḥ samyak punīta savituḥ pavitraiḥ /
Sentence: b    
devīḥ śakvarīḥ śākvareṇemaṃ yajñamavata saṃvidānā ityājyaṃ prokṣaṇīścotpūyamānāḥ

Verse: 7 
Sentence: a    
ubʰāvājyagrahāñjapataḥ

Paragraph: 6 
Verse: 1 
Sentence: a    
aśiśrema barhirantaḥ pr̥tʰivyāṃ saṃrohayanta oṣadʰīrvivr̥kṇāḥ /
Sentence: b    
yāsāṃ mūlamudavadʰīḥ spʰyena śivā nastāḥ suhavā bʰavantu //
Sentence: c    
sumanaso yajamānāya santv oṣadʰīrāpa iha śakvarīśca /
Sentence: d    
vr̥ṣṭidyāvā parjanya enā virohayatu hiraṇyavarṇāḥ śatavalśā adabdʰā ityantarvedi barhirāsannam

Verse: 2 
Sentence: a    
catuḥśikʰaṇḍā yuvatiḥ supeśā gʰr̥tapratīkā vayunāni vaste /
Sentence: b    
stīryamāṇā mahate saubʰagāya me dʰukṣa yajamānāya kāmān //
Sentence: c    
śivā ca me śagmā caidʰi syonā ca me suṣadā caidʰyūrjasvatī ca me payasvatī caidʰi /
Sentence: d    
iṣamūrjaṃ me pinvasva brahma tejo me pinvasva kṣatramojo me pinvasva viśaṃ puṣṭiṃ me pinvasvāyurannādyaṃ me pinvasva prajāṃ paśūnme pinvasveti stīryamāṇām

Verse: 3 
Sentence: a    
dʰruvo 'sītyetaiḥ pratimantraṃ paridʰīnparidʰīyamānān /
Sentence: b    
asminyajña upa bʰūya innu me 'vikṣobʰāya paridʰīndadʰāmi /
Sentence: c    
dʰratā dʰaruṇo dʰarīyānagnirdveṣāṃsi nirito nu dātā iti ca

Verse: 4 
Sentence: a    
yunajmi tvā brahmaṇā daivyenety āhavanīyam /
Sentence: b    
tejiṣṭhā te tapanā ca rocanā pratyoṣantīstanvo yāste agne /
Sentence: c    
tābʰirvarmāṇyabʰito vyayasva tvā dabʰanyajñahanaḥ piśācā iti ca

Verse: 5 
Sentence: a    
viccʰinadmi vidʰr̥tībʰyāṃ sapatnāñjātānbʰrātr̥vyānye ca janiṣyamāṇāḥ /
Sentence: b    
viśo yantrābʰyāṃ vidʰamāmyenānahaṃ svānāmuttamo 'sāni devāḥ //
Sentence: c    
viśo yantre nudamāne arātiṃ viśvaṃ pāpmānamamatiṃ durmarāyum /
Sentence: d    
sīdantī devī sukr̥tasya loke dʰr̥tī stʰo vidʰr̥tī svadʰr̥tī svadʰr̥tī prāṇānmayi dʰārayataṃ prajāṃ mayi dʰārayataṃ paśūnmayi dʰārayatam iti vidʰr̥tī āsādyamāne

Paragraph: 7 
Verse: 1 
Sentence: a    
ayaṃ prastara ubʰayasya dʰartā dartā prayājānāmutānūyājānām /
Sentence: b    
sa dādʰāra samidʰo viśvarūpāstasminsruco adʰyāsādayāmīti prastaramāsādyamānam

Verse: 2 
Sentence: a    
āroha patʰo juhu devayānānyatrarṣayaḥ pratʰamajā ye purāṇāḥ /
Sentence: b    
hiraṇyapakṣājirā saṃbʰr̥tāṅgā vahāsi sukr̥tāṃ yatra lokāḥ //
Sentence: c    
juhūrasi gʰr̥tācī gāyatrīyāmnī kavibʰirjuṣāṇā /
Sentence: d    
avyatʰamānā yajñamanuyaccʰasva sunītī yajñaṃ nayāsyupa devānāgneyena śarmaṇā daivyeneti juhūm //
Sentence: e    
avāhaṃ bādʰa upabʰr̥tā sapatnāñjātānbʰrātr̥vyānye ca janiṣyamāṇāḥ /
Sentence: f    
dohai yajñaṃ sudugʰāmiva dʰenumahamuttaro bʰūyāsamadʰare matsapatnāḥ //
Sentence: g    
subʰr̥dasyupabʰr̥dgʰr̥tācī traiṣṭubʰena cʰandasā viśvavedāḥ /
Sentence: h    
avyatʰamānā yajñamanuyaccʰasva sunītī yajñaṃ nayāsyupa devānaindreṇa śarmaṇā daivyenetyupabʰr̥tam //
Sentence: i    
yo vācā manasā durmarāyurhr̥dārātīyādabʰidāsadagne /
Sentence: j    
idamasya cittamadʰaraṃ dʰruvāyā ahamuttaro bʰūyāsamadʰare matsapatnāḥ //
Sentence: k    
dʰruvāsi dʰaraṇī dʰanasya pūrṇā jāgatena cʰandasā viśvavedāḥ /
Sentence: l    
avyatʰamānā yajñamanuyaccʰasva sunītī yajñaṃ nayāsyupa devānvaiśvadevena śarmaṇā daivyeneti dʰruvām //
Sentence: m    
syono me sīda suṣadaḥ pr̥tʰivyāṃ pratʰayi prajayā paśubʰiḥ suvarge loke /
Sentence: n    
divi sīda pr̥tʰivyāmantarikṣe 'hamuttaro bʰūyāsamadʰare matsapatnāḥ //
Sentence: o    
ayaṃ sruvo abʰijiharti homāñcʰatakṣaraścʰandasānuṣṭubʰena /
Sentence: p    
sarvā yajñasya samanakti viṣṭhā bārhaspatyena śarmaṇā daivyeneti sruvam //
Sentence: q    
iyaṃ stʰālī gʰr̥tasya pūrṇāccʰinnapayāḥ śatadʰāra utsaḥ /
Sentence: r    
mārutena śarmaṇā daivyenety ājyastʰālīm

Paragraph: 8 
Verse: 1 
Sentence: a    
tr̥ptirasi gāyatraṃ cʰandastarpaya tejasā brahmavarcasena tr̥ptirasi traiṣṭubʰaṃ cʰandastarpaya maujasā vīryeṇa tr̥ptirasi jāgataṃ cʰandastarpaya prajayā paśubʰiriti puroḍāśānajyamānān

Verse: 2 
Sentence: a    
yajño 'si sarvataḥ śritaḥ sarvato māṃ bʰūtaṃ bʰaviṣyaccʰrayatāṃ śataṃ me santvāśiṣaḥ sahasraṃ me santu sūnr̥tā irāvatīḥ paśumatīḥ prajāpatirasi sarvataḥ śritaḥ sarvato māṃ bʰūtaṃ bʰaviṣyaccʰrayatāṃ śataṃ me santvāśiṣaḥ sahasraṃ me santu sūnr̥tā irāvatīḥ paśumatīr ity āgneyaṃ puroḍāśamāsannamabʰimr̥śati sarvāṇi havīṃṣi

Verse: 3 
Sentence: a    
idamindriyamamr̥taṃ vīryamanenendrāya paśvo cikitsan /
Sentence: b    
tena devā avatopa māmiheṣamūrjaṃ yaśaḥ saha ojaḥ saneyaṃ śr̥taṃ mayi śrayatām iti prātardoham /
Sentence: c    
yatpr̥tʰivīmacarattatpraviṣṭaṃ yenāsiñcadbalamindre prajāpatiḥ /
Sentence: d    
idaṃ taccʰukraṃ madʰu vājinīvadyenopariṣṭādadʰinonmahendraṃ dadʰi māṃ dʰinotv iti dadʰi

Verse: 4 
Sentence: a    
ayaṃ yajñaḥ samasadaddʰviṣmānr̥cā ṣamnā yajuṣā devatābʰiḥ /
Sentence: b    
tena lokānsūryavato jayemendrasya sakʰyamamr̥tatvamaśyāmiti sarvāṇi havīṃṣi

Verse: 5 
Sentence: a    
yo naḥ kanīya iha kāmayātā asminyajñe yajamānāya mahyam /
Sentence: b    
apa tamindrāgnī bʰuvanānnudetāmahaṃ prajāṃ vīravatīṃ videyetyaindrāgnam

Verse: 6 
Sentence: a    
mamāgne varco vihaveṣv astv ity anuvākena sarvāṇi havīṃṣy āsannāny abʰimr̥śed aṣṭābʰir

Verse: 7 
Sentence: a    
caturhotrā paurṇamāsyāṃ havīṃṣyāsannānyabʰimr̥śet prajākāmaḥ pañcahotrāmāvāsyāyāṃ svargakāmo nityavad eke samāmananti

Paragraph: 9 
Verse: 1 
Sentence: a    
daśahotāraṃ vadetpurastātsāmidʰenīnām

Verse: 2 
Sentence: a    
aṅgiraso māsya yajñasya prātaranuvākairavantviti sāmidʰenīnāṃ pratipadi japati

Verse: 3 
Sentence: a    
anūcyamānāsu daśahotāraṃ vyākʰyāyoccʰuṣmo agna iti samidʰyamānam /
Sentence: b    
samiddʰo agnirāhutaḥ svāhākr̥taḥ pipartu naḥ /
Sentence: c    
svagā devebʰya idaṃ nama iti samiddʰam

Verse: 4 
Sentence: a    
mano 'si prājāpatyam iti srauvamāgʰāryamāṇam

Verse: 5 
Sentence: a    
srucyamanvārabʰya vāgasyaindrītyanumantrayate

Verse: 6 
Sentence: a    
devāḥ pitaraḥ pitaro devā yo 'ham asmi sa sanyaje yasyāsmi na tamantaremi svaṃ ma iṣṭaṃ svaṃ dattaṃ svaṃ pūrtaṃ svaṃ śrāntaṃ svaṃ hutam /
Sentence: b    
tasya me 'gnirupadraṣṭā vāyurupaśrotādityo 'nukʰyātā dyauḥ pitā pr̥tʰivī mātā prajāpatir bandʰur ya evāsmi sa sanyaja iti hotr̥pravare 'dʰvaryupravare ca pravriyamāṇe

Verse: 7 
Sentence: a    
caturhotāraṃ vyākʰyāya vasantamr̥tūnāṃ prīṇāmīty etaiḥ pratimantraṃ prayājān hutaṃhutam

Verse: 8 
Sentence: a    
eko mamaikā tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo dvau mama dve tasya trayo mama tisrastasya catvāro mama catasrastasya pañca mama na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma ity etaiśca pratimantram

Verse: 9 
Sentence: a    
agnīṣomayorahaṃ devayajyayā cakṣuṣmānbʰūyāsam ity ājyabʰāgau

Verse: 10 
Sentence: a    
vihr̥tānumantraṇau

Verse: 11 
Sentence: a    
agninā yajñaścakṣuṣmānagnerahaṃ devayajyayā cakṣuṣmānbʰūyāsam /
Sentence: b    
somena yajñaścakṣuṣmām̐ somasyāhaṃ devayajyayā cakṣuṣmānbʰūyāsamiti vihr̥tau

Verse: 12 
Sentence: a    
pañcahotāraṃ vadetpurastāddʰaviravadānasya

Verse: 13 
Sentence: a    
agner ahaṃ devayajyayānnādo bʰūyāsam ity āgneyaṃ hutam anumantrayate dabdʰir asīty upāṃśuyājam agnīṣomayor ity agnīṣomīyam indrāgniyor ity aindrāgnam indrasyety aindraṃ sāmnāyyaṃ mahendrasyeti māhendramagneḥ sviṣṭakr̥ta iti sauviṣṭakr̥tam

Verse: 14 
Sentence: a    
purastāt sviṣṭakr̥to 'nyadevatāny eke samāmananti

Paragraph: 10 
Verse: 1 
Sentence: a    
indrasya vaimr̥dʰasyāhaṃ devayajyayāsapatno vīryavānbʰūyāsam indrasya trāturahaṃ devayajyayā trāto bʰūyāsaṃ dyāvāpr̥tʰivyor ahaṃ devayajyayobʰayor lokayor r̥dʰyāsaṃ /
Sentence: b    
bʰūmānam pratiṣṭhāṃ gameyam ity eke /
Sentence: c    
pūṣṇo 'haṃ devayajyayā prajaniṣīya prajayā paśubʰiḥ sarasvatyā ahaṃ devayajyayā vācamannādyaṃ puṣeyaṃ viśveṣāṃ devānāmahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyamaryamṇo 'haṃ devayajyayā svargaṃ lokaṃ gameyamadityā ahaṃ devayajyayā pra prajayā ca paśubʰiś ca janiṣīyendrasyendriyāvato 'haṃ devayajyayendriyāvayannādo bʰūyāsamiti yatʰāliṅgaṃ vaikr̥tīḥ

Verse: 2 
Sentence: a    
agnir duriṣṭāt pātv iti prāśitramavadīyamānam

Verse: 3 
Sentence: a    
surūpavarṣavarṇa ehītīḍam

Verse: 4 
Sentence: a    
bʰūyasyehi śreyasyehi vasīyasyehi citta ehi dadʰiṣa ehīḍa ehi sūnr̥ta ehītīḍāyā upāṃśūpahave sapta devagavīrjapati /
Sentence: b    
cidasi manāsi dʰīrasi rantī ramatiḥ sūnuḥ sūnarītyuccairupahave sapta manuṣyagavīḥ /
Sentence: c    
devīrdevairabʰi nivartadʰvaṃ syonāḥ syonena gʰr̥tena samukṣata nama idamudaṃ bʰiṣagr̥ṣirbrahmā yaddade samudrādudacanniva srucā vāgagre viprasya tiṣṭhati śr̥ṅgebʰirdaśabʰirdiśanniti ca

Verse: 5 
Sentence: a    
upahūyamānāyaṃ vāyaviḍā te māteti hotāramīkṣamāṇo vāyuṃ manasā dʰyāyet

Verse: 6 
Sentence: a    
me satyāśīr ity āśiḥṣu /
Sentence: b    
āśīrma ūrjam iti ca

Verse: 7 
Sentence: a    
iḍāyā ahaṃ devayajyayā paśumānbʰūyāsam ity upahūtām //
Sentence: b    
iḍā dʰenuḥ sahavatsā na āgādūrjaṃ duhānā payasā prapīnā /
Sentence: c    
no annene haviṣota gobʰir iḍābʰyas mām̐ āgād iti bʰakṣāyāhriyamāṇām

Verse: 8 
Sentence: a    
ukta iḍābʰakṣo mārjanī ca

Verse: 9 
Sentence: a    
bradʰna pinvasva dadato me kṣāyi kurvato me mopadasaddiśāṃ kḷpirasi diśo me kalpantāṃ kalpantāṃ me diśo daivīśca mānuṣīścāhorātre me kalpetāmardʰamāsā me kalpantāṃ māsā me kalpantāmr̥tavo me kalpantāṃ saṃvatsaro me kalpatāṃ kḷptir asi kalpatāṃ ma iti barhiṣi puroḍāśamāsannamabʰimr̥śati

Paragraph: 11 
Verse: 1 
Sentence: a    
atʰainaṃ pratidiśaṃ vyūhatyāśānāṃ tvāśāpālebʰyaścaturbʰyo amr̥tebʰyaḥ /
Sentence: b    
idaṃ bʰūtasyādʰyakṣebʰyo vidʰema haviṣā vayam //
Sentence: c    
brahmapā hi bʰajatāṃ bʰāgi bʰāgaṃ mābʰāgo bʰakta nirabʰāgaṃ bʰajāmaḥ /
Sentence: d    
apaspinvauṣadīrjinva dvipātpāhi catuṣpādava divo vr̥ṣṭimeraya //
Sentence: e    
brāhmaṇānām idaṃ haviḥ somyānāṃ somapītʰinām /
Sentence: f    
nirbʰakto 'brāhmaṇo nehābrāhmaṇasyāstīti

Verse: 2 
Sentence: a    
upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnirāgnīdʰrādāyuṣe varcase jivātvai puṇyāyopahūtā pr̥tʰivī mātopa māṃ mātā pr̥tʰivī hvayatāmagnirāgnīdʰrādāyuṣe varcase jīvātvai puṇyāyetyāgnīdʰrabʰāgasya vaiśeṣikam

Verse: 3 
Sentence: a    
bradʰna pinvasvetyantarvedyanvāhāryamāsannamabʰimr̥śati //
Sentence: b    
iyaṃ stʰālyamr̥tasya pūrṇā sahasradʰāra utso akṣīyamāṇaḥ /
Sentence: c    
sa dādʰāra pr̥tʰivīmantarikṣaṃ divaṃ ca tenaudanenātitarāṇi mr̥tyum iti ca

Verse: 4 
Sentence: a    
uktaḥ saṃpraiṣo 'nvāhāryasya ca dānam

Verse: 5 
Sentence: a    
eṣā te agne samid ity ānūyājikīṃ samidʰamādʰīyamānām //
Sentence: b    
yaṃ te agna āvr̥ścāmyahaṃ kṣipitaścaran /
Sentence: c    
prajāṃ ca tasya mūlaṃ ca nīcairdevā nivr̥ścata //
Sentence: d    
agne yo no 'bʰidāsati samāno yaś ca niṣṭyaḥ /
Sentence: e    
idʰmasyeva prakṣāyato tasyoccʰeṣi kiṃcana //
Sentence: f    
yo māṃ dveṣṭi jātavedo yaṃ cāhaṃ dveṣmi yaśca mām /
Sentence: g    
sarvāṃstānagne saṃdaha yāṃścāhaṃ dveṣmi ye ca mām ity āhitāyām agnim

Verse: 6 
Sentence: a    
vedirbarhiḥ śr̥taṃ haviridʰmaḥ paridʰayaḥ srucaḥ /
Sentence: b    
ājyaṃ yajña r̥co yajuryājyāśca vaṣaṭkārāḥ /
Sentence: c    
saṃ me saṃnatayo namantāmidʰmasaṃnahane huta iti saṃmārgān hutān

Verse: 7 
Sentence: a    
saptahotāraṃ vadet purastād anūyājānām upariṣṭād

Paragraph: 12 
Verse: 1 
Sentence: a    
barhiṣo 'haṃ devayajyayā prajāvānbʰūyāsam ity etaiḥ pratimantram anūyājān hutaṃhutam

Verse: 2 
Sentence: a    
ubau vājavatyau japataḥ

Verse: 3 
Sentence: a    
vasūndevānyajñenāpipreṃ rudrāndevānyajñenāpipremādityāndevānyajñenāpipremiti pratimantraṃ paridʰīnajyamānān //
Sentence: b    
samaṅktāṃ barhirhaviṣā gʰr̥tena samādityairvasubʰiḥ saṃ marudbʰiḥ /
Sentence: c    
samindreṇa viśvebʰir devebʰir aṅktāṃ divyaṃ nabʰo gaccʰatu yatsvāheti prastaramajyamānam

Verse: 4 
Sentence: a    
agnerahamujjitimanūjjeṣam iti yatʰāliṅgaṃ sūktavāk devatāḥ

Verse: 5 
Sentence: a    
yadā cāsya hotā nāma gr̥hṇīyādatʰa brūyād emā agmannāśiṣo dohakāmā iti

Verse: 6 
Sentence: a    
me satyāśīrdevāngamyājjuṣṭājjuṣṭatarā paṇyātpaṇyatarāreḍatā manasā devāngamyādyajño devāngaccʰatvado ma āgaccʰatv iti sūktavākasyāśiḥṣu yatkāmayate tasya nāma gr̥hṇāti

Verse: 7 
Sentence: a    
rohitena tvāgnirdevatāṃ gamayatvityetaiḥ pratimantramagnīdʰā prastaraṃ prahriyamāṇam

Verse: 8 
Sentence: a    
divaḥ kʰīlo 'vatataḥ pr̥tʰivyā adʰyuttʰitaḥ /
Sentence: b    
tenā sahasrakāṇḍena dviṣantaṃ śocayāmasi /
Sentence: c    
dviṣanme bahu śocatvoṣadʰe mo ahaṃ śucam iti prastaratr̥ṇe prahriyamāṇe

Verse: 9 
Sentence: a    
vi te muñcāmīti paridʰiṣu vimucyamāneṣu

Verse: 10 
Sentence: a    
viṣṇoḥ śaṃyoriti śaṃyuvāke /
Sentence: b    
yajña namaste yajña namo namaśca te yajña śivena me saṃtiṣṭhasva syonena me saṃtiṣṭhasva subʰūtena me saṃtiṣṭhasva brahmavarcasena me saṃtiṣṭhasva yajñasyarddʰimanu saṃtiṣṭhasvopa te yajña nama upa te nama upa te nama iti ca //
Sentence: c    
iṣṭo yajño bʰr̥gubʰirdraviṇodā yatibʰirāśīrdā vasubʰirāśīrvān /
Sentence: d    
atʰarvabʰistasya meṣṭasya vītasya draviṇehāgameriti saṃsrāvaṃ hutam

Paragraph: 13 
Verse: 1 
Sentence: a    
somasyāhaṃ devayajyayā suretā reto dʰiṣīyeti yatʰāliṅgaṃ patnīsaṃyājān hutaṃhutam

Verse: 2 
Sentence: a    
rākāyā ahaṃ devayajyayā prajāvānbʰūyāsaṃ sinīvalyā ahaṃ devayajyayā paśumānbʰūyāsaṃ kuhvā ahaṃ devayajyayā puṣṭimān paśumān bʰūyāsam iti kāmyāḥ

Verse: 3 
Sentence: a    
rākāyā ahaṃ devayajyayā prajāvatī bʰūyāsaṃ sinīvālyā ahaṃ devayajyayā paśumatī bʰūyāsaṃ kuhvā ahaṃ devayajyayā puṣṭimatī paśumatī bʰūyāsam iti patnyanumantrayate

Verse: 4 
Sentence: a    
iḍāsmānanu vastāṃ gʰr̥tena yasyāḥ pade punate devayantaḥ /
Sentence: b    
vaiśvānarī śakvarī vāvr̥dʰānopa yajñamastʰita vaiśvadevīty ājyeḍām

Verse: 5 
Sentence: a    
antarvedi vedaṃ nidʰāyābʰimr̥śati vedo 'sīti

Verse: 6 
Sentence: a    
purā videyeti yadyadbʰrātr̥vyasyābʰidʰyāyettasya nāma gr̥hṇīyāt /
Sentence: b    
tadevāsya sarvaṃ vr̥ṅkta iti vijñāyate

Verse: 7 
Sentence: a    
sarasvatī viśobʰagīnā tasyāṃ me rāsva tasyāste bʰaktivāno bʰūyāsmeti pʰalīkaraṇahome hute mukʰaṃ vimr̥ṣṭe

Verse: 8 
Sentence: a    
vasuryajño vasumānyajñastasya yajñasya vasorvasumato vasvāgaccʰatvado ma āgaccʰatv iti samiṣṭayajurhutamanumantrayate /
Sentence: b    
yatkāmayate tasya nāma gr̥hṇāti

Verse: 9 
Sentence: a    
saṃ yajñapatirāśiṣeti yajamānabʰāgaṃ prāśnāti

Paragraph: 14 
Verse: 1 
Sentence: a    
dadʰikrāvṇo akāriṣam iti sāyaṃdoham /
Sentence: b    
idaṃ haviriti prātardoham

Verse: 2 
Sentence: a    
nābrāhmaṇaḥ sāṃnāyyaṃ praśnīyāt

Verse: 3 
Sentence: a    
antarvedi praṇītāsvadʰvaryuḥ saṃtatāmudakadʰārāṃ srāvayati /
Sentence: b    
sadasi sanme bʰūyā ity ānīyamānāyāṃ japati

Verse: 4 
Sentence: a    
prācyāṃ diśi devā r̥tvijo mārjayantām ity etair yatʰāliṅgaṃ vyutsicya samudraṃ vaḥ prahiṇomi svām yonim apigaccʰata /
Sentence: b    
accʰidraḥ prajayā bʰūyāsaṃ parāseci matpaya ityantarvedi śeṣaṃ ninīya yadapsu te sarasvati goṣvaśveṣu yan madʰu /
Sentence: c    
tena me vājinīvati mudʰamaṅgdʰi sarasvati /
Sentence: d    
sarasvatī vaiśambalyā tasyāṃ me rāsva tasyāste bʰakṣīya tasyāste bʰūyiṣṭhabʰājo bʰūyāsmeti mukʰaṃ vimr̥ṣṭe

Verse: 5 
Sentence: a    
ubʰau kapālavimocanaṃ japataḥ

Verse: 6 
Sentence: a    
viṣṇoḥ kramo 'sīti dakṣiṇe vedyante dakṣiṇena padā caturo viṣṇukramānprācaḥ krāmatyuttaramuttaraṃ jyāyāmsamanatiharansavyam

Verse: 7 
Sentence: a    
nāhavanīyamatikrāmati

Verse: 8 
Sentence: a    
avastaḥya caturtʰaṃ japati

Verse: 9 
Sentence: a    
viṣṇukramān viṣṇvatikramān atīmokṣān iti vyatiṣaktān eke samāmananti /
Sentence: b    
vinirūḍhān eke

Verse: 10 
Sentence: a    
agninā devena pr̥tanā jayāmīti viṣṇvatikramāḥ /
Sentence: b    
ye devā yajñahana ity atīmokṣāḥ

Verse: 11 
Sentence: a    
aganma suvaḥ suvaraganmety ādityam upatiṣṭhate

Paragraph: 15 
Verse: 1 
Sentence: a    
udyannadya mitramahaḥ sapatnānme anīnaśaḥ /
Sentence: b    
divainānvidyutā jahi nimrocannadʰarānkr̥dʰi //
Sentence: c    
udyannadya vi no bʰaja pitā putrebʰyo yatʰā /
Sentence: d    
dīrgʰāyutvasya heśiṣe tasya no dehi sūrya //
Sentence: e    
udyannadya mitramaha ārohannuttarāṃ divam /
Sentence: f    
hr̥drogaṃ mama sūrya harimāṇaṃ ca nāśaya //
Sentence: g    
śukeṣu me harimāṇaṃ ropaṇākāsu dadʰmasi /
Sentence: h    
atʰo hāridraveṣu me harimāṇaṃ nidadʰmasi //
Sentence: i    
udagādayamādityo viśvena sahasā saha /
Sentence: j    
dviṣantaṃ mama randʰayanmo ahaṃ dviṣato radʰam //
Sentence: k    
yo naḥ śapādaśapato yaśca naḥ śapataḥ śapāt /
Sentence: l    
uṣāśca tasmai nimrukca sarvaṃ pāpaṃ samūhatām iti ca

Verse: 2 
Sentence: a    
aindrīmāvr̥tamanvāvarta iti pradakṣiṇamāvartate

Verse: 3 
Sentence: a    
yadyabʰicaredidamahamamuṣyāmuṣyāyaṇasya prāṇaṃ niveṣṭayāmīti dakṣiṇasya padaḥ pārṣṇyā nimr̥dgīyāt

Verse: 4 
Sentence: a    
puṇyā bʰavantu lakṣmīḥ parābʰavantu yāḥ pāpīrity uktvā samahaṃ prajayā saṃ mayā prajeti punarupāvartate

Verse: 5 
Sentence: a    
samiddʰo agne me dīdihi sameddʰā te agne dīdyāsamityāhavanīyamupasaminddʰe /
Sentence: b    
vasumānyajño vasīyān bʰūyāsam ity upatiṣṭhate

Paragraph: 16 
Verse: 1 
Sentence: a    
yo naḥ sapatno yo 'raṇo marto 'bʰidāsati devāḥ /
Sentence: b    
idʰmasyeva prakṣāyato tasyoccʰeṣi kiṃcaneti ca

Verse: 2 
Sentence: a    
agna āyūṃṣi pavasa ity āgnipāvamānībʰyāṃ gārhapatyamupatiṣṭhate /
Sentence: b    
agne gr̥hapata iti ca

Verse: 3 
Sentence: a    
putrasya nāma gr̥hṇāti tāmāśiṣamāśāse tantava ity ajātasya /
Sentence: b    
amuṣmā iti jātasya

Verse: 4 
Sentence: a    
jyotiṣe tantave tvāsāvanu tanvaccʰinno daivyastantur manuṣyaścʰedi divyāddʰāmno ccʰitsi mānuṣāditi priyasya putrasya nāma gr̥hṇāti

Verse: 5 
Sentence: a    
agne vahne svaditaṃ nastanaye pituṃ paca /
Sentence: b    
śaṃ tokāya tanuve syona iti dakṣiṇāgnim

Verse: 6 
Sentence: a    
jyotiṣe tantave tvetyantarvedyupaviśati /
Sentence: b    
pūrvavannāmagrahaṇam

Verse: 7 
Sentence: a    
jyotirasi tantava ity upaviśya japati

Verse: 8 
Sentence: a    
vedamupastʰa ādʰāyāntarvedyāsīno 'tīmokṣāñjapati

Verse: 9 
Sentence: a    
atra vedastaraṇaṃ yajamānabʰāgasya ca prāśanam eke samāmananti

Verse: 10 
Sentence: a    
kastvā yunakti sa tvā vimuñcatviti yajñaṃ vimuñcati

Verse: 11 
Sentence: a    
agne vratapate vratam acāriṣam iti vrataṃ visr̥jate

Verse: 12 
Sentence: a    
yajño babʰūveti yajñasya punarālambʰaṃ japati

Verse: 13 
Sentence: a    
gomāniti prāṅudetya gomatīṃ japati

Verse: 14 
Sentence: a    
atra yajamānabʰāgaṃ praśnīyāt

Verse: 15 
Sentence: a    
yajña śaṃ ca ma upa ca ma āyuśca me balaṃ ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti darśapūrṇamāsābʰyāṃ somena paśunā veṣṭvā japati

Verse: 16 
Sentence: a    
vr̥ṣṭirasi vr̥śca me pāpmānamr̥tātsatyamupāgāmitīṣṭvāpa upaspr̥śati /
Sentence: b    
tadidaṃ sarvayajñeṣūpasparśanaṃ bʰavati

Verse: 17 
Sentence: a    
brāhmaṇāṃstarpayitavā iti saṃpreṣyati

Verse: 18 
Sentence: a    
pravasankāle vihāramabʰimukʰo yājamānaṃ japati

Verse: 19 
Sentence: a    
prāco viṣṇukramān krāmati

Verse: 20 
Sentence: a    
prāṅudetya gomatīṃ japati japati

Chapter: 5 

Paragraph: 1 
Verse: 1 
Sentence: a    
agnyādʰeyaṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
yo aśvattʰaḥ śamīgarbʰa āruroha tve sacā /
Sentence: b    
taṃ te harāmi brahmaṇā yajñiyaiḥ ketubʰiḥ saheti śamīgarbʰasyāśvattʰasyāraṇī āharati

Verse: 3 
Sentence: a    
apyaśamīgarbʰasyeti vājasaneyakam

Verse: 4 
Sentence: a    
aśvattʰāddʰavyavāhāddʰi jātāmagnestanūṃ yajñiyāṃ saṃbʰarāmi /
Sentence: b    
śāntayoniṃ śamīgarbʰam agnaye prajanayitave /
Sentence: c    
āyurmayi dʰehyāyuryajamāna ityaraṇī abʰimantrya sapta pārtʰivān saṃ bʰārānāharati /
Sentence: d    
evaṃ vānaspatyān /
Sentence: e    
pañcapañca

Verse: 5 
Sentence: a    
bʰūyaso pārtʰivān

Verse: 6 
Sentence: a    
na saṃbʰārānsaṃbʰarediti vājasaneyakam

Verse: 7 
Sentence: a    
vaiśvānarasya rūpaṃ pr̥tʰivyāṃ parisrasā /
Sentence: b    
syonamāviśantu na iti sikatāḥ //
Sentence: c    
yadidaṃ divo yadadaḥ pr̥tʰivyāḥ saṃjajñāne rodasī saṃbabʰūvatuḥ /
Sentence: d    
ūṣānkr̥ṣṇamavatu kr̥ṣṇamūṣā ihobʰayoryajñiyamāgamiṣṭhā ity ūṣān //
Sentence: e    
ūtīḥ kurvāṇo yatpr̥tʰivīmacaro gūhākāramākʰurūpaṃ pratītya /
Sentence: f    
tatte nyaktamiha saṃbʰarantaḥ śataṃ jīvema śaradaḥ suvīrā ityākʰukarīṣam //
Sentence: g    
ūrjaṃ pr̥tʰivyā rasamābʰarantaḥ śataṃ jīvema śaradaḥ purūcīḥ /
Sentence: h    
vamrībʰiranuvittaṃ guhāsu śrotraṃ ta urvyabadʰirā bʰavāma iti valmīkavapām //
Sentence: i    
prajāpatisr̥ṣṭānāṃ prajānāṃ kṣudʰo 'pahatyai suvitaṃ no astu /
Sentence: j    
upaprabʰinnamiṣamūrjaṃ prajābʰyaḥ sūdaṃ gr̥hebʰyo rasamābʰarāmīti sūdam //
Sentence: k    
yasya rūpaṃ bibʰradimāmavindadguhā praviṣṭāṃ sarirasya madʰye /
Sentence: l    
tasyedaṃ vihatamābʰranto 'ccʰambaṭkāramasyām vidʰemeti varāhavihatam

Paragraph: 2 
Verse: 1 
Sentence: a    
yābʰiradr̥ṃhajjagataḥ pratiṣṭhāmurvīmimāṃ viśvajanasya bʰartrīm /
Sentence: b    
naḥ śivāḥ śarkarāḥ santu sarvā iti śarkarāḥ //
Sentence: c    
agne retaścandraṃ hiraṇyamadbʰyaḥ saṃbʰūtamamr̥taṃ prajāsu /
Sentence: d    
tatsaṃbʰarannuttarato nidʰāyātiprayaccʰanduritiṃ tareyamiti hiraṇyam

Verse: 2 
Sentence: a    
iti pārtʰivāḥ

Verse: 3 
Sentence: a    
yadi pañcaudumbarāṇi lohaśakalāni pañcamo bʰavati

Verse: 4 
Sentence: a    
aśvo rūpaṃ kr̥tvā yadaśvattʰe 'tiṣṭhaḥ saṃvatsaraṃ devebʰyo nilāya /
Sentence: b    
tatte nyaktamiha saṃbʰarantaḥ śataṃ jīvema śaradaḥ suvīrā ity aśvattʰam //
Sentence: c    
ūrjaḥ pr̥tʰivyā adʰyuttʰito 'si vanaspate śatavalśo viroha /
Sentence: d    
tvayā vayamiṣamūrjaṃ madanto rāyaspoṣeṇa samiṣā mademetyudumbaram //
Sentence: e    
gāyatriyā hriyamāṇasya yatte parṇamapatattr̥tīyasyai divo 'dʰi /
Sentence: f    
so 'yaṃ parṇaḥ somaparṇāddʰi jātastato harāmi somapītʰasyāvaruddʰyai //
Sentence: g    
devānāṃ brahmavādaṃ vadatāṃ yadupāśr̥ṇoḥ suśravā vai śruto 'si /
Sentence: h    
tato māmāviśatu brahmavarcasaṃ tatsaṃbʰaraṃstadavarundʰīya sākṣādityetābʰyāṃ parṇam //
Sentence: i    
yayā te sr̥ṣṭasyāgnerhetimaśamayatprajāpatiḥ /
Sentence: j    
tāmimāmapradāhāya śamīṃ śāntyai harāmyahamiti śamīm //
Sentence: k    
yatte sr̥ṣṭasya yato vikaṅkataṃ bʰā ārcʰajjātavedaḥ /
Sentence: l    
tayā bʰāsā saṃmita uruṃ no lokamanuprabʰāhīti vikaṅkatam /
Sentence: m    
yatte yāntasya hr̥dayamāccindañjātavedo maruto adbʰistamayitvā /
Sentence: n    
etat te tad aśaneḥ saṃbʰarāmi sātmā agne sahr̥dayo bʰavehetyaśanihatasya vr̥kṣasya //
Sentence: o    
yatparyapaśyatsarirasya madʰya urvīmapaśyajjagataḥ pratiṣṭhām /
Sentence: p    
tatpuṣkarasyāyatanāddʰi jātaṃ parṇaṃ pr̥tʰivyāḥ pratʰanaṃ harāmīti puṣkaraparṇam //
Sentence: q    
iti vānaspatyāḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
yaṃ tvā samabʰaraṃ jātavedo yatʰā śarīraṃ bʰūteṣu nyaktam /
Sentence: b    
sa saṃbʰr̥taḥ sīda śivaḥ prajābʰya uruṃ no lokamanuneṣi vidvāniti saṃbʰr̥tya nidadʰāti

Verse: 2 
Sentence: a    
atʰa nakṣatrāṇi

Verse: 3 
Sentence: a    
kr̥ttikāsu brāhmaṇa ādadʰīta mukʰyo brahmavarcasī bʰavati

Verse: 4 
Sentence: a    
gr̥hāṃstasyāgnirdāhuko bʰavati

Verse: 5 
Sentence: a    
rohiṇyāmādʰāya sarvānrohānrohati

Verse: 6 
Sentence: a    
mr̥gaśīrṣe brahmavarcasakāmo yajñakāmo

Verse: 7 
Sentence: a    
yaḥ purā bʰadraḥ sanpāpīyānsyātpunarvasvoḥ

Verse: 8 
Sentence: a    
pūrvayoḥ pʰalgunyoryaḥ kāmayeta dānakāmā me prajā syur iti

Verse: 9 
Sentence: a    
uttarayoryaḥ kāmayeta bʰagyannādaḥ syām iti

Verse: 10 
Sentence: a    
etadevaike viparītam

Verse: 11 
Sentence: a    
atʰāparam /
Sentence: b    
pūrvayor ādʰāya pāpīyān bʰavaty uttarayor vasīyān

Verse: 12 
Sentence: a    
haste yaḥ kāmayeta pra me dīyeteti

Verse: 13 
Sentence: a    
citrāyāṃ rājanyo bʰrātr̥vyavānvā

Verse: 14 
Sentence: a    
viśākʰayoḥ prajākāmo 'nurādʰeṣvr̥ddʰikāmaḥ śravaṇe puṣṭikāma uttareṣu proṣṭhapadeṣu pratiṣṭhākāmaḥ

Verse: 15 
Sentence: a    
sarvāṇi nityavadeke samāmananti

Verse: 16 
Sentence: a    
pʰalgunīpūrṇamāsa ādadʰītetyuktvāha yatpʰalgunīpūrṇamāsa ādadʰyātsaṃvatsarasyainamāsandadʰyāddvyahe puraikāhe

Verse: 17 
Sentence: a    
amāvāsyāyāṃ paurṇamāsyāṃ vādʰeyaḥ

Verse: 18 
Sentence: a    
vasanto brāhmaṇasya grīṣmo rājanyasya hemanto śaradvaiśyasya varṣā ratʰakārasya

Verse: 19 
Sentence: a    
ye trayāṇāṃ varṇānāmetatkarma kuryusteṣāmeṣa kālaḥ

Verse: 20 
Sentence: a    
śiśiraḥ sārvavarṇikaḥ

Verse: 21 
Sentence: a    
somena yakṣyamāṇo nartuṃ sūrkṣenna nakṣatram

Verse: 22 
Sentence: a    
udavasāya śālīna ādadʰītānudavasāya yāyāvaraḥ

Verse: 23 
Sentence: a    
ekāhaṃ prayāyāt

Paragraph: 4 
Verse: 1 
Sentence: a    
uddʰanyamānamasyā amedʰyamapa pāpmānaṃ yajamānasya hantu /
Sentence: b    
śivā naḥ santu pradiśaścatasraḥ śaṃ no mātā pr̥tʰivī tokasāteti prācīnapravaṇaṃ devayajanamuddʰatya śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye /
Sentence: c    
śaṃyorabʰisravantu na ity adbʰir avokṣya tasminnudīcīnavaṃśaṃ śaraṇaṃ karoti

Verse: 2 
Sentence: a    
tasyāgreṇa madʰyamaṃ vaṃśaṃ gārhapatyāyatanaṃ bʰavati

Verse: 3 
Sentence: a    
tasmātprācīnamaṣṭāsu prakrameṣu brāhmaṇasyāhavanīyāyatanam /
Sentence: b    
ekādaśasu rājanyasaya /
Sentence: c    
dvādaśasu vaiśyasya

Verse: 4 
Sentence: a    
caturviṃśatyāmaparimite yāvatā cakṣuṣā manyate tasmānnātidūramādʰeya iti sarveṣāmaviśeṣeṇa śrūyate

Verse: 5 
Sentence: a    
dakṣiṇātaḥpurastādvitr̥tīyadeśe gārhapatyasya nedīyasi dakṣiṇāgnerāyatanam

Verse: 6 
Sentence: a    
anyadāhavanīyāgāramanyadgārhapatyasya

Verse: 7 
Sentence: a    
agreṇāhavanīyaṃ sabʰāyāṃ sabʰyaḥ

Verse: 8 
Sentence: a    
taṃ pūrveṇāvasatʰa āvasatʰyaḥ

Verse: 9 
Sentence: a    
keśaśmaśru vapate nakʰāni nikr̥ntate snāti /
Sentence: b    
evaṃ patnī keśavarjam

Verse: 10 
Sentence: a    
kṣaume vasānau jāyāpatī agnimādadʰīyātām

Verse: 11 
Sentence: a    
te dakṣiṇākāle 'dʰvaryave dattaḥ

Verse: 12 
Sentence: a    
aparāhṇe 'dʰivr̥kṣasūrye vaupāsanādagnimāhr̥tyāpareṇa gārhapatyāyatanaṃ brāhmaudanikamādadʰāti

Verse: 13 
Sentence: a    
aupāsanaṃ sarvam

Verse: 14 
Sentence: a    
nirmatʰyaṃ

Verse: 15 
Sentence: a    
yadi sarvamaupāsanamāharedapūpaṃ yavamayaṃ vrīhimayaṃ caudumbaraparṇābʰyāṃ saṃgr̥hyāyatana upāsyedyavamayaṃ paścādvrīhimayaṃ purastāttasminnādadʰyāt

Verse: 16 
Sentence: a    
sarvamapyaupāsanamāharannāpūpāvupāsyedityaparam

Paragraph: 5 
Verse: 1 
Sentence: a    
apareṇa brāhmaudanikaṃ lohite carmaṇyānaḍuhe prācīnagrīva uttaralomni pājake niśāyāṃ brahmaudanaṃ catuḥśarāvaṃ nirvapati

Verse: 2 
Sentence: a    
devasya tvetyanudrutya brahmaṇe prāṇāya juṣṭaṃ nirvapāmīti pratʰamamapānāyeti dvitīyaṃ vyānāyeti tr̥tīyaṃ brahmaṇe juṣṭam iti caturtʰam

Verse: 3 
Sentence: a    
tūṣṇīṃ sarvāṇi

Verse: 4 
Sentence: a    
caturṣūdapātreṣu pacati

Verse: 5 
Sentence: a    
na prakṣālayati na prasrāvayati

Verse: 6 
Sentence: a    
kṣīre bʰavatīty eke

Verse: 7 
Sentence: a    
jīvataṇḍulamiva śrapayatīti vijñāyate

Verse: 8 
Sentence: a    
darvyā brahmaudanāduddʰr̥tya pra vedʰase kavaye medʰyāya vaco vandāru vr̥ṣabʰāya vr̥ṣṇe /
Sentence: b    
yato bʰayamabʰayaṃ tanno astvava devānyajeheḍyāniti juhoty abʰi mantrayate

Verse: 9 
Sentence: a    
caturdʰā brahmaudanaṃ vyuddʰr̥tya prabʰūtena sarpiṣopasicya karṣannanuccʰindaṃścaturbʰya ārṣeyebʰya r̥tvigbʰya upohati

Verse: 10 
Sentence: a    
apāttāḥ pratʰame piṇḍā bʰavantyapratihatāḥ pāṇayaḥ /
Sentence: b    
atʰa brahmaudanaśeṣaṃ saṃkr̥ṣya tasminnājyaśeṣamānīya tasmiṃścitriyasyāśvattʰasya tisraḥ samidʰa ārdrāḥ sapalāśāḥ prādeśamātryaḥ stibʰigavatyo vivartayati

Paragraph: 6 
Verse: 1 
Sentence: a    
citriyādaśvattʰātsaṃbʰr̥tā br̥hatyaḥ śarīramabʰisaṃskr̥tā stʰa /
Sentence: b    
prajāpatinā yajñamukʰena saṃmitāstisrastrivr̥dbʰirmitʰunāḥ prajātyā iti

Verse: 2 
Sentence: a    
atʰādadʰāti gʰr̥tavatībʰirāgneyībʰirgāyatrībʰirbrāhmaṇasya triṣṭugbʰī rājanyasya jagatībʰir vaiśyasya

Verse: 3 
Sentence: a    
samidʰāgniṃ duvasyatetyeṣā //
Sentence: b    
upatvāgne haviṣmatīrgʰr̥tācīryantu haryata /
Sentence: c    
juṣasva samidʰo mama //
Sentence: d    
taṃ tvā samidbʰiraṅgiro gʰr̥tena vardʰayāmasi /
Sentence: e    
br̥haccʰocā yaviṣṭhyeti brāhmaṇasya //
Sentence: f    
samidʰyamānaḥ pratʰamo nu dʰarmaḥ samaktubʰirajyate viśvavāraḥ /
Sentence: g    
śociṣkeśo gʰr̥tanirṇik pāvakaḥ suyajño agniryajatʰāya devān //
Sentence: h    
gʰr̥tapratīko gʰr̥tayoniragnigʰr̥taiḥ samiddʰo gʰr̥tamasyānnam /
Sentence: i    
gʰr̥tapruṣastvā sarito vahanti gʰr̥taṃ pibansuyajā yakṣi devān //
Sentence: j    
āyurdā agna iti rājanyasya //
Sentence: k    
tvāmagne samidʰānaṃ yaviṣṭha devā dūtaṃ cakrire havyavāham /
Sentence: l    
urujrayasaṃ gʰr̥tayonimāhutaṃ tveṣaṃ cakṣurdadʰire codayanvati //
Sentence: m    
tvāmagne pradiva āhutaṃ gʰr̥tena sumnāyavaḥ suṣamidʰā samīdʰire /
Sentence: n    
sa vāvr̥dʰāna oṣadʰībʰirukṣita uru jrayāṃsi pārtʰivā vitiṣṭhase //
Sentence: o    
gʰr̥tapratīkaṃ va r̥tasya dʰūrṣadamagniṃ mitraṃ na samidʰāna r̥ñjate /
Sentence: p    
indʰāno akro vidatʰeṣu dīdyaccʰukravarṇāmudu no yaṃsate dʰiyamiti vaiśyasya

Paragraph: 7 
Verse: 1 
Sentence: a    
samitsu tisro vatsatarīrdadāti

Verse: 2 
Sentence: a    
prāśnanti brāhmaṇā odanam

Verse: 3 
Sentence: a    
prāśitavadbʰyaḥ samānaṃ varaṃ dadāti

Verse: 4 
Sentence: a    
yasminnakṣatre 'gnimādʰāsyansyāttasminsaṃvatsare purastādetāḥ samidʰa ādadʰyāddvādaśāhe dvyahe tryaha ekāhe

Verse: 5 
Sentence: a    
ādʰeyāstvevāgnimādadʰānena

Verse: 6 
Sentence: a    
atʰa vrataṃ carati na māṃsamaśnāti na striyamupaiti nāsyāgniṃ gr̥hāddʰaranti nānyata āharanti

Verse: 7 
Sentence: a    
brāhmaudanikena saṃvatsaramāsīta

Verse: 8 
Sentence: a    
aupāsanaścedāhita etasminnasyāgnikarmāṇi kriyante

Verse: 9 
Sentence: a    
na prayāyāt

Verse: 10 
Sentence: a    
nānugaccʰet

Verse: 11 
Sentence: a    
yadi prayāyādanu gaccʰedbrahmaudanaṃ paktvaitayaivāvr̥tā samidʰa ādadʰyāt

Verse: 12 
Sentence: a    
yadyenaṃ saṃvatsare 'gnyādʰeyaṃ nopanamedbrahmaudanaṃ paktvā samidʰa ādʰāya yadainamupanamedatʰādadʰīta

Verse: 13 
Sentence: a    
tasya yātʰākāmī bʰaraṇakalpānām

Verse: 14 
Sentence: a    
dvādaśāhaṃ caredekāhaṃ

Verse: 15 
Sentence: a    
śva ādʰāsyamānaḥ punarbrahmaudanaṃ pacati

Verse: 16 
Sentence: a    
yo 'syāgnimādʰāsyan syāt sa etāṃ rātriṃ vrataṃ carati na māṃsam aśnāti na striyam upaiti

Verse: 17 
Sentence: a    
prajā agne saṃvāsayāśāśca paśubʰiḥ saha /
Sentence: b    
rāṣṭrāṇyasmā ādʰehi yānyāsansavituḥ sava ity uttareṇa gārhapatyāyatanaṃ kalmāṣamajaṃ badʰnāti

Paragraph: 8 
Verse: 1 
Sentence: a    
atʰa yajamāno vratamupaiti vācaṃ ca yaccʰatyanr̥tātsatyamupaimi mānuṣāddaivyamupaimi daivīṃ vācaṃ yaccʰāmīti

Verse: 2 
Sentence: a    
vīṇātūṇavenainametāṃ rātriṃ jāgarayanti

Verse: 3 
Sentence: a    
api na jāgarti na vācaṃ yaccʰati

Verse: 4 
Sentence: a    
śalkairetāṃ rātrimetamagnimindʰāna āste śalkairagnimindʰāna ubʰau lokau sanemaham /
Sentence: b    
ubʰayorlokayor r̥ddʰvāti mr̥tyuṃ tarāmyahamityetayā

Verse: 5 
Sentence: a    
tasminnupavyuṣamaraṇī niṣṭapati jātavedo bʰuvanasya reta iha siñca tapaso yajjaniṣyate /
Sentence: b    
agnimaśvattʰādadʰi havyavāhaṃ śamīgarbʰājjanayanyo mayobʰūḥ //
Sentence: c    
ayaṃ te yonir r̥tviya ity etābʰyām

Verse: 6 
Sentence: a    
agnī rakṣāṃsi sedʰati śukraśociramartyaḥ /
Sentence: b    
śuciḥ pāvaka īḍya ityaraṇī abʰimantrya mahī viśpatnī sadane r̥tasyārvācī etaṃ dʰaruṇe rayīṇām /
Sentence: c    
antarvatnī janyaṃ jātavedasamadʰvarāṇāṃ janayatʰaḥ purogāmityaraṇī āhriyamāṇe yajamānaḥ pratīkṣate

Verse: 7 
Sentence: a    
dohyā ca te dugdʰabʰr̥ccorvarī te te bʰāgadʰeyaṃ prayaccʰāmīti yajamānāya prayaccʰati

Verse: 8 
Sentence: a    
ārohataṃ daśataṃ śakvarīrmamartenāgna āyuṣā varcasā saha /
Sentence: b    
jyogjīvanta uttarāmuttarāṃ samāṃ darśamahaṃ pūrṇamāsaṃ yajñaṃ yatʰā yajā iti pratigr̥hyartviyavatī stʰo agniretasau garbʰaṃ dadʰātʰāṃ te vāmahaṃ dade /
Sentence: c    
tatsatyaṃ yadvīraṃ bibʰr̥tʰo vīraṃ janayiṣyatʰaḥ //
Sentence: d    
te matprātaḥ prajaniṣyetʰe te prajāte prajanayiṣyatʰaḥ /
Sentence: e    
prajayā paśubʰirbrahmavarcasena suvarge loka iti pratigr̥hyābʰimantrayate yajamānaḥ

Paragraph: 9 
Verse: 1 
Sentence: a    
mayi gr̥hṇāmyagre agniṃ yo no agniḥ pitara ity ubʰau japataḥ /
Sentence: b    
apeta vīteti gārhapatyāyatanamuddʰatya śaṃ no devīrabʰiṣṭaya ityadbʰiravokṣati

Verse: 2 
Sentence: a    
evaṃ dakṣiṇāgnerāhavanīyasya sabʰyāvasatʰyayośca

Verse: 3 
Sentence: a    
evamanupūrvāṇyevaiṣvata ūrdʰvaṃ karmāṇi kriyante

Verse: 4 
Sentence: a    
sikatānāmardʰaṃ dvaidʰaṃ vibʰajyārdʰaṃ gārhapatyāyatane nivapaty ardʰaṃ dakṣiṇāgneḥ /
Sentence: b    
ardʰaṃ traidʰaṃ vibʰajya pūrveṣu

Verse: 5 
Sentence: a    
etenaiva kalpena sarvānpārtʰivānnivapati

Verse: 6 
Sentence: a    
agnerbʰasmāsīti sikatā nivapati /
Sentence: b    
saṃjñānam ity ūṣān

Verse: 7 
Sentence: a    
tānnivapanyadadaścandramasi kr̥ṣṇaṃ tadihāstviti manasā dʰyāyati

Verse: 8 
Sentence: a    
udehyagne adʰi mātuḥ pr̥tʰivyā viśa āviśa mahataḥ sadʰastʰāt /
Sentence: b    
ākʰuṃ tvā ye dadʰire devayanto havyavāhaṃ bʰuvanasya gopāmityākʰukarīṣam //
Sentence: c    
yatpr̥tʰivyā anāmr̥taṃ saṃbabʰūva tve sacā /
Sentence: d    
tadagniragnaye 'dadāttasminnādʰīyatāmayamiti gārhapatyāyatane valmīkavapāṃ nivapati

Verse: 9 
Sentence: a    
yadantarikṣasyeti dakṣiṇāgneḥ /
Sentence: b    
yaddiva iti pūrveṣu

Verse: 10 
Sentence: a    
utsamudrānmadʰumām̐ ūrmirāgātsāmrājyāya pratarāṃ dadʰānaḥ /
Sentence: b    
amī ca ye magʰavāno vayaṃ ceṣamūrjaṃ madʰumatsaṃbʰaremeti sūdam /
Sentence: c    
iyatyagra āsīriti varāhavihatam

Verse: 11 
Sentence: a    
ado devī pratʰamānā pr̥tʰagyaddevairnyuptā vyasarpo mahitvā /
Sentence: b    
adr̥ṃhatʰāḥ śarkarābʰistriviṣṭapyajayo lokānpradiśaścatasra iti śarkarāḥ /
Sentence: c    
dveṣyaṃ ca manasā dʰyāyati

Paragraph: 10 
Verse: 1 
Sentence: a    
r̥taṃ str̥ṇāmi purīṣaṃ pr̥tʰivyāmr̥te 'dʰyagnimādadʰe satye 'dʰyagnimādadʰa ity āyataneṣu saṃbʰārānanuvyūhati

Verse: 2 
Sentence: a    
saṃ vaḥ priyāstanuva ity eṣā //
Sentence: b    
saṃ vaḥ sr̥jāmi hr̥dayāni saṃsr̥ṣṭaṃ mano astu vaḥ /
Sentence: c    
saṃsr̥ṣṭaḥ prāṇo astu va iti vānaspatyānsaṃsr̥jya sikatāvannivapatītaḥ pratʰamaṃ jajñe agnir ity etayā

Verse: 3 
Sentence: a    
yāste śivāstanuvo jātavedo antarikṣe divi yāḥ pr̥tʰivyām /
Sentence: b    
tābʰiḥ saṃbʰūya sagaṇaḥ sajoṣā hiraṇyayonirvaha havyamagna iti gārhapatyāyatane sauvarṇaṃ hiraṇyaśakalamuttarataḥ saṃbʰāreṣūpāsyati

Verse: 4 
Sentence: a    
candramagniṃ candraratʰaṃ haritvacaṃ vaiśvānaramapsuṣadaṃ suvarvidam /
Sentence: b    
vigāhaṃ tūrṇiṃ taviṣībʰirāvr̥taṃ bʰūrṇiṃ devāsa iha suśriyaṃ dadʰur ity upāstam abʰimantrayate /
Sentence: c    
dveṣyāya rajataṃ prayaccʰati

Verse: 5 
Sentence: a    
yadi dveṣyaṃ nādʰigaccʰedyāṃ diśaṃ dveṣyaḥ syāttena nirasyet

Verse: 6 
Sentence: a    
evaṃ sarveṣūpāsya karoti

Verse: 7 
Sentence: a    
brāhmaudanikādbʰasmāpohya tasmiñcʰamīgarbʰādagniṃ mantʰati

Verse: 8 
Sentence: a    
udyatsu raśmiṣu daśahotrāraṇī samavadadʰāti

Verse: 9 
Sentence: a    
sahāgne 'gninā jāyasva saha rayyā saha puṣṭyā saha prajayā saha paśubʰiḥ saha brahmavarcasenetyupatiṣṭhatyaśve 'gniṃ mantʰati

Verse: 10 
Sentence: a    
śveto 'śvo 'viklinnākṣo bʰavati rohito vāsitajānurapi ya eva kaścitsāṇḍaḥ

Verse: 11 
Sentence: a    
matʰyamāne śakteḥ sāṃkr̥teḥ sāma gāyati /
Sentence: b    
dʰūme jāte gātʰinaḥ kauśikasya /
Sentence: c    
araṇyornihito jātavedā iti ca

Verse: 12 
Sentence: a    
upāvaroha jātaveda iti nirvartyamānam abʰimantrayate

Paragraph: 11 
Verse: 1 
Sentence: a    
atra caturhotr̥̄nyajamānaṃ vācayati

Verse: 2 
Sentence: a    
ajannagniḥ pūrvaḥ pūrvebʰyaḥ pavamānaḥ śuciḥ pāvaka īḍya iti jātamabʰimantrayate

Verse: 3 
Sentence: a    
jāte yajamāno varaṃ dadāti

Verse: 4 
Sentence: a    
gaur vai varo 'tivaro 'nyo dʰenurvaro 'tivaro 'nyo 'naḍvānvaro 'tivaro 'nyaḥ paṣṭhauhī varo 'tivaro 'nyaḥ

Verse: 5 
Sentence: a    
jātaṃ yajamāno 'bʰiprāṇiti prajāpatestvā prāṇenābʰiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrgʰāyutvāya śataśāradāya śataṃ śaradbʰya āyuṣe varcase jīvātvai puṇyāyeti

Verse: 6 
Sentence: a    
ajījanannamr̥taṃ martyāso 'sremāṇaṃ taraṇiṃ vīḍujambʰam /
Sentence: b    
daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātamabʰisaṃrabʰantāmiti jātamañjalinābʰigr̥hya samrāḍasi virāḍasi sārasvatau tvotsau samindʰātāmannādaṃ tvānnapatyāyetyupasamidʰyātʰainaṃ prāñcamuddʰr̥tyāsīnaḥ sarveṣāṃ mantrāṇāmantena ratʰaṃtare gīyamāne yajñāyajñīye ca yatʰarṣyādʰānena pratʰamayā vyāhr̥tyā dvābʰyāṃ pratʰamābʰyāṃ ca sarparājñībʰyāṃ pratʰamena ca gʰarmaśirasā

Verse: 7 
Sentence: a    
bʰr̥gūṇāṃ tvā devānāṃ vratapate vratenādadʰāmīti bʰārgavasyādadʰyāt /
Sentence: b    
aṅgirasāṃ tvā devānāṃ vratapate vratenādadʰāmīti yo brāhmaṇa āṅgirasaḥ syāt /
Sentence: c    
ādityānāṃ tvā devānāṃ vratapate vratenādadʰāmītyanyāsāṃ brāhmaṇīnāṃ prajānām /
Sentence: d    
varuṇasya tvā rājño vratapate vratenādadʰāmīti rājñaḥ /
Sentence: e    
indrasya tvendriyeṇa vratapate vratenādadʰāmīti rājanyasya /
Sentence: f    
manostvā grāmaṇyo vratapate vratenādadʰāmīti vaiśyasya /
Sentence: g    
r̥bʰūṇāṃ tvā devānāṃ vratapate vratenādadʰāmīti ratʰakārasyeti yatʰarṣyādʰānāni

Paragraph: 12 
Verse: 1 
Sentence: a    
bʰūrbʰuvaḥ suvar iti vyāhr̥tyaḥ /
Sentence: b    
bʰūmirbʰumneti sarparājñiyaḥ /
Sentence: c    
gʰarmaḥ śirastadayamagniḥ saṃpriyaḥ paśubʰirbʰuvat /
Sentence: d    
cʰardistokāya tanayāya yaccʰa //
Sentence: e    
vātaḥ prāṇastadayamagniḥ saṃpriyaḥ paśubʰirbʰuvat /
Sentence: f    
svaditaṃ tokāya tanayāya pituṃ paca //
Sentence: g    
arkaścakṣustadasau sūryastadayamagniḥ saṃpriyaḥ paśubʰirbʰuvat /
Sentence: h    
yatte śukra śaukraṃ varcaḥ śukrā tanūḥ śukraṃ jyotirajasraṃ tena me dīdihi tena tvādadʰe 'gnināgne brahmaṇeti gʰarmaśirāṃsi

Verse: 2 
Sentence: a    
yāste śivāstanuvo jātavedo antarikṣa uta pārtʰivīryāḥ /
Sentence: b    
tābʰiḥ saṃbʰūya sagaṇaḥ sajoṣā hiraṇyayonirvaha havyamagne //
Sentence: c    
prāṇaṃ tvāmr̥ta ādadʰāmyannādamannādyāya goptāraṃ guptyai /
Sentence: d    
divastvā vīryeṇa pr̥tʰivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśumādadʰe //
Sentence: e    
agne gr̥hapate 'he budʰnya pariṣadya divaḥ pr̥tʰivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Sentence: f    
pr̥tʰivyāstvā mūrdʰansādayāmi yajñiye loke /
Sentence: g    
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdamahaṃ taṃ tvayābʰinidadʰāmīti saṃbʰāreṣu nidadʰāti

Verse: 3 
Sentence: a    
sugārhapatyo vidahannarātīruṣasaḥ śreyasīḥśreyasīrdadʰat /
Sentence: b    
agne sapatnām̐ apabādʰamāno rāyaspoṣamiṣamūrjamasmāsu dʰehītyādʰīyamānamabʰimantrayate yajamāno gʰramaśirāṃsi cainamadʰvaryurvācayati

Paragraph: 13 
Verse: 1 
Sentence: a    
ardʰodite sūrya āhavanīyamādadʰāti

Verse: 2 
Sentence: a    
udite brahmavarcasakāmasya

Verse: 3 
Sentence: a    
gārhapatye praṇayanīyamāśvattʰamidʰmamādīpayati sikatāścopayamanīrupakalpayate

Verse: 4 
Sentence: a    
tamudyaccʰatyojase balāya tvodyaccʰe vr̥ṣaṇe śuṣmāyāyuṣe varcase /
Sentence: b    
sapatnatūrasi vr̥tratūḥ //
Sentence: c    
yaste deveṣu mahimā suvargo yasta ātmā paśuṣu praviṣṭaḥ /
Sentence: d    
puṣṭiryā te manuṣyeṣu papratʰe tayā no agne juṣamāṇa ehi //
Sentence: e    
divaḥ pr̥tʰivyāḥ paryantarikṣādvātātpaśubʰyo adʰyoṣadʰībʰyaḥ /
Sentence: f    
yatrayatra jātavedaḥ saṃbabʰūtʰa tato no agne juṣamāṇa ehi //
Sentence: g    
udu tvā viśve devā ity etābʰiścatasr̥bʰiḥ

Verse: 5 
Sentence: a    
uparīvāgnimudyaccʰati

Verse: 6 
Sentence: a    
udyatamupayataṃ dʰārayati

Verse: 7 
Sentence: a    
atʰāśvasya dakṣiṇe karṇe yajamānamagnitanūrvācayati vājinnagneḥ paśuṣu pavamānā priyā tanūstāmāvaha vājinnagnerapsu pāvakā priyā tanūstāmāvaha vājinnagneḥ sūrye śuciḥ priyā tanūstāmāvaheti /
Sentence: b    
dʰārayaty evāgnim

Verse: 8 
Sentence: a    
atʰāgnīdʰro laukikamagnimāhr̥tya matʰitvā vordʰvajñurāsīno dakṣiṇāmagnimādadʰāti yajñāyajñīye gīyamāne yatʰarṣyādʰānena dvitīyayā vyāhr̥tyā tiṣrbʰiḥ sarparājñībʰirdvitīyena ca gʰarmaśirasā //
Sentence: b    
yāste śivāstanuvo jātavedo antarikṣa uta pārtʰivīryāḥ /
Sentence: c    
tābʰiḥ saṃbʰūyasagaṇaḥ sajoṣā hiraṇyayonirvaha havyamange //
Sentence: d    
vyānaṃ tvāmr̥ta ādadʰāmyannādamannādyāya goptāraṃ guptyai /
Sentence: e    
divastvā vīryeṇa pr̥tʰivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśumādadʰe //
Sentence: f    
agne 'nnapā mayobʰuva suśevadivaḥ pr̥tʰivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Sentence: g    
pr̥tʰivyāstvā mūrdʰansādayāmi yajñiye loke /
Sentence: h    
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdamahaṃ taṃ tvayābʰinidadʰāmīti saṃbʰāreṣu nidadʰāti

Paragraph: 14 
Verse: 1 
Sentence: a    
yo brāhmaṇo rājanyo vaiśyaḥ śūdro vāsura iva bahupuṣṭaḥ syāttasya gr̥hādāhr̥tyādadʰyātpuṣṭikāmasya

Verse: 2 
Sentence: a    
gr̥he tvasya tato nāśnīyāt

Verse: 3 
Sentence: a    
ambarīṣādannākāmasya vr̥kṣāgrājjvalato brahmavarcasakāmasya

Verse: 4 
Sentence: a    
vāmadevyamabʰigāyata āhavanīya uddʰriyamāṇe

Verse: 5 
Sentence: a    
prācīm anu pradiśam ity eṣā //
Sentence: b    
vikramasva mahām̐ asi vediṣanmānuṣebʰyaḥ /
Sentence: c    
triṣu lokeṣu jāgr̥hi prajayā ca dʰanena ca //
Sentence: d    
imā u māmupatiṣṭhantu rāya ābʰiḥ prajābʰiriha saṃvaseya /
Sentence: e    
iho iḍā tiṣṭhatu viśvarūpī madʰye vasordīdihi jātaveda iti prāñco 'śvapratʰamā abʰipravrajanti

Verse: 6 
Sentence: a    
dakṣiṇato brahmā ratʰaṃ ratʰaṃ ratʰacakraṃ vartayati yāvaccakraṃ triḥ parivartate

Verse: 7 
Sentence: a    
ṣaṭkr̥tvo dveṣyasya

Verse: 8 
Sentence: a    
jānudagʰne dʰārayamāṇastr̥tīyamadʰvano 'gniṃ harati nābʰidagʰne tr̥tīyamāsyadagʰne tr̥tīyam /
Sentence: b    
na karṇadagʰnamatyudgr̥hṇāti

Verse: 9 
Sentence: a    
yadyudgr̥hya nigr̥hṇīyān mukʰena saṃmāyādadʰyāt

Verse: 10 
Sentence: a    
nāgnimādityaṃ ca vyaveyāt

Verse: 11 
Sentence: a    
dakṣiṇataḥ parigr̥hya harati

Verse: 12 
Sentence: a    
ardʰādʰve yajamāno varaṃ dadāti

Verse: 13 
Sentence: a    
ardʰādʰve hiraṇyaṃ nidʰāya nāko 'si bradʰnaḥ pratiṣṭhā saṃkramaṇa ityatikrāmati

Verse: 14 
Sentence: a    
prāñcamaśvamabʰyastʰādviśvā iti dakṣiṇena padottarataḥ saṃbʰārānākramayati yatʰāhitasyāgneraṅgārāḥ padamabʰyavavarteranniti

Verse: 15 
Sentence: a    
pradakṣiṇamāvartayitvā yadakranda iti punar evākramayati

Verse: 16 
Sentence: a    
purastātpratyañcamaśvaṃ dʰārayati

Verse: 17 
Sentence: a    
pūrvavāḍaśvo bʰavati

Verse: 18 
Sentence: a    
tadabʰāve 'naḍvānpūrvavāḍetāni karmāṇi karotīti paiṅgāyanibrāhmaṇaṃ bʰavati

Paragraph: 15 
Verse: 1 
Sentence: a    
kamaṇḍalupada ādadʰīteti bahvr̥cabrāhmaṇam /
Sentence: b    
ajasya pada ādadʰīteti vājasaneyakam

Verse: 2 
Sentence: a    
atʰa yajamānaḥ śivā japati ye te agne śive tanuvau virāṭca svarāṭca te viśatāṃ te jinvatām /
Sentence: b    
ye te agne śive tanuvau samrāṭcābʰibʰūśca te viśatāṃ te jinvatām /
Sentence: c    
ye te agne śive tanuvau vibʰūśca paribʰūśca te viśatāṃ te jinvatām /
Sentence: d    
ye te agne śive tanuvau prabʰvī ca prabʰūtiśca te viśatāṃ te jinvatām /
Sentence: e    
yāste agne śivāstanuvastābʰistvādadʰa iti

Verse: 3 
Sentence: a    
yāste agne gʰorāstanuvastābʰiramuṃ gaccʰeti yajamāno dveṣyāya prahiṇoti tābʰirenaṃ parābʰāvayati

Verse: 4 
Sentence: a    
araṇye 'nuvākyā bʰavanti

Verse: 5 
Sentence: a    
yadidaṃ divo yadadaḥ pr̥tʰivyāḥ saṃvidāne rodasī saṃbabʰūvatuḥ /
Sentence: b    
tayoḥ pr̥ṣṭhe sīdatu jātavedāḥ śaṃbʰūḥ prajābʰyastanuve syona ity abʰimantrya purastātpratyaṅ tiṣṭhannāhavanīyamādadʰāti

Verse: 6 
Sentence: a    
br̥hati gīyamāne śyaitavāravantīyayoryajñāyajñīye ca yatʰarṣyādʰānena sarvābʰirvyāhr̥tībʰiḥ sarvābʰiḥ sarparājñībʰistr̥tīyena ca gʰarmaśirasā yāste śivāstanuvo jātavedo antarikṣa uta pārtʰivīryāḥ /
Sentence: b    
tābʰiḥ saṃbʰūya sagaṇaḥ sajoṣā hiraṇyayonir vaha havyamagne //
Sentence: c    
apānaṃ tvāmr̥ta ādadʰāmyannādamannādyāya goptāraṃ guptyai /
Sentence: d    
divastvā vīryeṇa pr̥tʰivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśumādadʰe //
Sentence: e    
agne samrāḍajaikapādāhavanīya divaḥ pr̥tʰivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Sentence: f    
pr̥tʰivyāstvā mūrdʰansādayāmi yajñiye loke /
Sentence: g    
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdamahaṃ taṃ tvayābʰinidadʰāmīti saṃbʰāreṣu nidadʰāti

Paragraph: 16 
Verse: 1 
Sentence: a    
ānaśe vyānaśe sarvamāyurvyānaśe /
Sentence: b    
ahaṃ tvadasmi madasi tvametanmamāsi yonistava yonirasmi /
Sentence: c    
mamaiva sanvaha havyānyagne putraḥ pitre lokakr̥jjātaveda ity ādʰīyamānamabʰimantrayate yajamānaḥ

Verse: 2 
Sentence: a    
vyāhr̥tīḥ sarparājñīrgʰarmaśirāṃsīti sarveṣvādʰāneṣu yajamāno 'nuvartayate yenayenādadʰāti

Verse: 3 
Sentence: a    
nāhitamanabʰihutamagnimupaspr̥śati /
Sentence: b    
ājyenauṣadʰībʰiśca śamayitavyaḥ

Verse: 4 
Sentence: a    
te agne paśuṣu pavamānā priyā tanūryā pr̥tʰivyāṃ yāgnau ratʰantare gāyatre cʰandasi tāṃ ta etenāvayaje svāhā /
Sentence: b    
te agne 'psu pāvakā priyā tanūryāntarikṣe vāyau vāmadevye traiṣṭubʰe cʰandasi tāṃ ta etenāvayaje svāhā /
Sentence: c    
te agne sūrye śuciḥ priyā tanūryā divi yāditye br̥hati jāgate cʰandasi tāṃ ta etenāvayaje svāhetyetaiḥ pratimantramājyamoṣadʰīśca juhoti

Verse: 5 
Sentence: a    
samidʰa ādadʰātīty eke

Verse: 6 
Sentence: a    
brahmāgnyādʰeye sāmāni gāyati

Verse: 7 
Sentence: a    
pratiṣiddʰāny ekeṣām

Verse: 8 
Sentence: a    
vyāhr̥tībʰirevodgītʰaṃ bʰavatīti vājasaneyakam

Paragraph: 17 
Verse: 1 
Sentence: a    
tataḥ sabʰyāvasatʰyāvādadʰāti laukikamagnimāhr̥tya matʰitvāhavanīyādvā yatʰarṣyādʰānena

Verse: 2 
Sentence: a    
agna āyūṃṣi pavase 'gne pavasva svapāḥ /
Sentence: b    
agnirr̥ṣiḥ pavamānaḥ pañcajanyaḥ purohitaḥ /
Sentence: c    
tamīmahe mahāgayamiti tisra āśvattʰyaḥ samidʰa ekaikasminnādadʰāti

Verse: 3 
Sentence: a    
āhavanīye tisraḥ

Verse: 4 
Sentence: a    
samudrādūrmirmadʰumām̐ udāradupāṃśunā samamr̥tatvamānaṭ /
Sentence: b    
gʰr̥tasya nāma guhyaṃ yadasti jihvā devānāmamr̥tasya nābʰiḥ //
Sentence: c    
vayaṃ nāma prabravāmā gʰr̥tenāsminyajñe dʰārayāmā namobʰiḥ /
Sentence: d    
upa brahmā śr̥ṇavaccʰasyamānaṃ catuḥśr̥ṅgo 'vamīdgaura etat //
Sentence: e    
catvāri śr̥ṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
Sentence: f    
tridʰā baddʰo vr̥ṣabʰo roravīti maho devo martyām̐ āviveśeti śamīmayyo gʰr̥tānvaktāstisr̥bʰistisra ekaikasminnādadʰāti /
Sentence: g    
āhavanīye tisraḥ

Verse: 5 
Sentence: a    
evaṃ nānāvr̥kṣīyāḥ /
Sentence: b    
preddʰo agne dīdihi puro na ityaudumbarīṃ samidʰamādadʰāti /
Sentence: c    
vidʰema te parame janmannagna iti vaikaṅkatīm /
Sentence: d    
tāṃ saviturvareṇyasya citrāmiti śamīmayīm

Verse: 6 
Sentence: a    
tatastūṣṇīmagnihotraṃ johoti

Verse: 7 
Sentence: a    
api dvādaśagr̥hītena srucaṃ pūrayitvā prajāpatiṃ manasā dʰyāyañjuhoti /
Sentence: b    
sāgnihotrasya stʰāne bʰavati

Verse: 8 
Sentence: a    
yaste agne gʰorāstanuvastābʰiramuṃ gaccʰeti yajamāno dveṣyāya prahiṇoti tābʰirenaṃ nitamayati /
Sentence: b    
araṇye 'nuvākyā bʰavanti

Paragraph: 18 
Verse: 1 
Sentence: a    
dvādaśagr̥hītena srucaṃ pūrayitvā sapta te agne samidʰaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti /
Sentence: b    
hutāyāṃ yajamāno varaṃ dattvā śivā japati /
Sentence: c    
ye agnayo divo ye pr̥tʰivyāḥ samāgaccʰantīṣamūrjaṃ duhānāḥ /
Sentence: d    
te asmā agnayo draviṇaṃ dattveṣṭāḥ prītā āhutibʰājo bʰūtvā yatʰālokaṃ punarastaṃ pareta svāheti juhoti

Verse: 2 
Sentence: a    
atʰa virāṭkramairyajamāna upatiṣṭhate 'tʰarva pituṃ me gopāyānnaṃ prānena saṃmitam /
Sentence: b    
tvayā guptā iṣamūrjaṃ madanto rāyaspoṣeṇa samiṣā mademetyanvāhāryapacanam //
Sentence: c    
narya prajāṃ me gopāya mūlaṃ lokasya saṃtatim /
Sentence: d    
ātmano hr̥dayānnirmitāṃ tāṃ te paridadāmyahamiti gārhapatyam //
Sentence: e    
śaṃsya paśūnme gopāya viśvarūpaṃ dʰanaṃ vasu /
Sentence: f    
gr̥hāṇāṃ puṣṭimānandaṃ tāṃste paridadāmyahamityāhavanīyam //
Sentence: g    
sapratʰa sabʰāṃ me gopāyendriyaṃ bʰūtivardʰanam /
Sentence: h    
viśvajanasya cʰāyāṃ tāṃ te paridadāmyahamiti sabʰyam //
Sentence: i    
ahe budʰniya mantraṃ me gopāya śriyaṃ ca yaśasā saha /
Sentence: j    
ahaye budʰniyāya mantraṃ śriyaṃ yaśaḥ paridadāmyahamityāvasatʰyam //
Sentence: k    
pañcadʰāgnīnvyakrāmadvirāṭ sr̥ṣṭā prajāpateḥ /
Sentence: l    
ūrdʰvārohadrohiṇī yoniragneḥ pratiṣṭhitir iti sarvān

Paragraph: 19 
Verse: 1 
Sentence: a    
āgneyasyāṣṭākapālasya tantraṃ prakramayati

Verse: 2 
Sentence: a    
niruptaṃ havirupasannamaprokṣitaṃ bʰavati /
Sentence: b    
atʰa sabʰāyā madʰye 'dʰidevanamuddʰatyāvokṣyākṣānnyupyākṣeṣu hiraṇyaṃ nidʰāya samūhya vyūhya pratʰayitvā niṣasāda dʰr̥tavrata iti madʰye 'dʰidevane rājanyasya juhoti

Verse: 3 
Sentence: a    
āvasatʰe pariṣado madʰye hiraṇyaṃ nidʰāya mantravatyā hiraṇye juhoti pra nūnaṃ brahmaṇaspatirmantraṃ vadatyuktʰyam /
Sentence: b    
yasminnindro varuṇo mitro aryamā devā okāṃsi cakrira iti

Verse: 4 
Sentence: a    
uta no 'hirbudʰnyaḥ śr̥ṇotvaja ekapātpr̥tʰivī samudraḥ /
Sentence: b    
viśve devā r̥tāvr̥dʰo huvānāḥ stutā mantrāḥ kaviśastā avantu na ity uktvā śatamakṣānyajamānāya prayaccʰannāha vrīhibʰyo gāṃ dīvyatāhiṃsantaḥ parūṃṣi viśasateti

Verse: 5 
Sentence: a    
saṃpraiṣavatkurvanti

Paragraph: 20 
Verse: 1 
Sentence: a    
kr̥taṃ yajamāno vijināti

Verse: 2 
Sentence: a    
tayā yajjayanti tadannaṃ saṃskr̥tya sabʰāsadbʰya upaharanti

Verse: 3 
Sentence: a    
āvasatʰe bʰuñjate

Verse: 4 
Sentence: a    
kḷptisāmanasībʰyāmagnīnyajamāna upatiṣṭhate kalpetāṃ dyāvāpr̥tʰivī ye 'gnayaḥ samanasa iti

Verse: 5 
Sentence: a    
prokṣādi karma pratipadyate

Verse: 6 
Sentence: a    
āgneyasya dakṣiṇākāle dakṣiṇā dadāti

Verse: 7 
Sentence: a    
ajaṃ pūrṇapātramupabarhaṇaṃ sārvasūtramityagnīdʰe

Verse: 8 
Sentence: a    
vahinamaśvaṃ brahmaṇe 'dʰvaryave

Verse: 9 
Sentence: a    
āhavanīyadeśe 'naḍvāhamadʰvaryave

Verse: 10 
Sentence: a    
apareṇa gārhapatyaṃ dʰenuṃ hotre

Verse: 11 
Sentence: a    
vāso mitʰunau gāvau navaṃ ca ratʰaṃ dadāti /
Sentence: b    
tāni sādʰāraṇāni sarveṣām

Verse: 12 
Sentence: a    
ā dvādaśabʰyo dadātītyuktvāha kāmamūrdʰvaṃ deyamaparimitasyāvaruddʰyā iti vijñāyate

Verse: 13 
Sentence: a    
ūrdʰvamādiṣṭadakṣiṇābʰyo vadati ṣaḍ deyā dvādaśa deyāścaturviṃśatirdeyā iti

Verse: 14 
Sentence: a    
vikalpante

Verse: 15 
Sentence: a    
yeṣāṃ paśūnāṃ puṣṭiṃ bʰūyasīṃ kāmayeta teṣāṃ vayasām

Verse: 16 
Sentence: a    
dityauhīṃ dadyāddityavāhaṃ ca muṣkaram

Verse: 17 
Sentence: a    
vardʰamānāṃ dakṣiṇāṃ dadāti

Verse: 18 
Sentence: a    
yadyanāḍhyo 'gnīnādadʰīta kāmamevaikāṃ gāṃ dadyātsā gavāṃ pratyāmnāyo bʰavatīti vijñāyate

Verse: 19 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 21 
Verse: 1 
Sentence: a    
pavamānahavīṃṣi sadyo nirvapet

Verse: 2 
Sentence: a    
dvādaśāhe dvyahe tryahe caturahe 'rdʰamāse māsyr̥tau saṃvatsare

Verse: 3 
Sentence: a    
na somenāyakṣyamāṇaḥ purā saṃvatsarānnirvapet

Verse: 4 
Sentence: a    
nirvaped ity eke

Verse: 5 
Sentence: a    
yadi nirvapedagnaye pavamānāyāgnaye pāvakāyāgnaye śucaya iti tisra ājyāhutīḥ somadevatābʰyo hutvā nirvapet

Verse: 6 
Sentence: a    
samānatantrāṇi nānātantrāṇi vāgneyena samānatantrāṇi

Verse: 7 
Sentence: a    
yaṃ kāmayeta pāpīyānsyāditi tasyaikamekam etāni havīṃṣi nirvapet /
Sentence: b    
na vasīyānna pāpīyāniti tasya sākaṃ sarvāṇi /
Sentence: c    
yaṃ kāmayetottaraṃ vasīyāñcʰreyān syād iti tasyāgnaye pavamānāya nirupya pāvakaśucibʰyāṃ samānabarhiṣī nirvapet

Verse: 8 
Sentence: a    
śatamānaṃ hiraṇyaṃ dakṣiṇā

Verse: 9 
Sentence: a    
pūrvayorhaviṣordve triṃśanmāne uttarasmiṃścatvāriṃśanmānam

Verse: 10 
Sentence: a    
yena hiraṇyaṃ mimate tena mītvā dadāti

Verse: 11 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 22 
Verse: 1 
Sentence: a    
aindrāgnamekādaśakapālamanunirvapatyādityaṃ ca gʰr̥te carum

Verse: 2 
Sentence: a    
saptadaśa sāmidʰenyaḥ

Verse: 3 
Sentence: a    
caturdʰākaraṇakāla ādityaṃ brahmaṇe pariharati

Verse: 4 
Sentence: a    
taṃ catvāra ārṣeyāḥ prāśnanti

Verse: 5 
Sentence: a    
prāśitavadbʰyaḥ samānaṃ varaṃ dadāti /
Sentence: b    
dʰenvanaḍuhordānam eke samāmananti /
Sentence: c    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 6 
Sentence: a    
āgnāvaiṣṇavamekādaśakapālamanunirvapatyagnīṣomīyamekādaśakapālaṃ viṣṇave śipiviṣṭāya tryuddʰau gʰr̥te carum

Verse: 7 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 8 
Sentence: a    
ādityaṃ gʰr̥te caruṃ saptadaśasāmidʰenīkaṃ dʰenudakṣiṇaṃ sarveṣāmanunirvāpyāṇāṃ stʰāne vājasneyinaḥ samāmananti

Verse: 9 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 10 
Sentence: a    
agnihotramārapsyamāno daśahotāraṃ manasānudrutyāhavanīye sagrahaṃ hutvātʰa sāyamagnihotraṃ juhoti

Verse: 11 
Sentence: a    
vyāhr̥tībʰirupasādayet

Verse: 12 
Sentence: a    
saṃvatsare paryāgata etābʰirevopasādayet

Verse: 13 
Sentence: a    
dvādaśāhamajasreṣvagniṣu yajamānaḥ svayamagnihotraṃ juhuyādapravasannahataṃ vāso bibʰarti

Paragraph: 23 
Verse: 1 
Sentence: a    
yāṃ pratʰamāmagnihotrāya dogdʰi tāṃ dakṣiṇāṃ dadāti

Verse: 2 
Sentence: a    
atʰaikeṣām /
Sentence: b    
agnīnādʰāya hastāvavanijya saṃvatsaramagnihotraṃ hutvātʰa darśapūrṇamāsāvārabʰate tābʰyāṃ saṃvatsaramiṣṭvā somena paśunā yajate tata ūrdʰvamanyāni karmāṇi kurute

Verse: 3 
Sentence: a    
trayodaśarātramahatavāsā yajamānaḥ svayamagnihotraṃ juhuyādapravasannatraiva somena paśunā veṣṭvāgnīnutsr̥jati yatʰā suyavasānkr̥tvā prājyāttādr̥ktaditi śāṭyāyanibrāhmaṇaṃ bʰavati

Verse: 4 
Sentence: a    
pūrṇā paścādyatte devā adadʰuriti sārasvatau homau hutvānvārambʰaṇīyāmiṣṭiṃ nirvapati

Verse: 5 
Sentence: a    
āgnāvaiṣṇavamekādaśakapālaṃ sarasvatyai caruṃ sarasvate dvādaśakapālam

Verse: 6 
Sentence: a    
agnaye bʰagine 'ṣṭākapālaṃ yaḥ kāmayeta bʰagyannādaḥ syāmiti

Verse: 7 
Sentence: a    
nityavad eke samāmananti

Verse: 8 
Sentence: a    
nanātantram eke

Verse: 9 
Sentence: a    
tvadviśvā subʰaga saubʰagānyagne vi yanti vanino na vayāḥ /
Sentence: b    
śruṣṭī rayirvājo vr̥tratūrye divo vr̥ṣṭirīḍyo rītirapām //
Sentence: c    
tvaṃ bʰago na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ /
Sentence: d    
agne mitro na br̥hata r̥tasyāsi kṣattā vāmasya deva bʰūreriti yājyānuvākye

Paragraph: 24 
Verse: 1 
Sentence: a    
cittaṃ ca cittiśceti purastātsviṣṭakr̥to jayāñjuhoti

Verse: 2 
Sentence: a    
cittāya svāhā cittyai svāhety eke samāmananti

Verse: 3 
Sentence: a    
prajāpatirjayāniti trayodaśīm

Verse: 4 
Sentence: a    
agne balada saha ojaḥ kramamāṇāya me dāḥ /
Sentence: b    
abʰiśastikr̥te 'nabʰiśastenyāyāsyai janatāyai śraiṣṭyāyeti caturdaśīṃ yaḥ kāmayeta citraṃ janatāyāṃ syāmiti /
Sentence: c    
citraṃ bʰavati śabalaṃ tvasya mukʰe jāyate

Verse: 5 
Sentence: a    
mitʰunau gāvau dakṣiṇā

Verse: 6 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 7 
Sentence: a    
darśapūrṇamāsāvārapsyamānaścaturhotāraṃ manasānudrutyāhavanīye sagrahaṃ hutvātʰa darśapūrṇamāsāvārabʰate

Verse: 8 
Sentence: a    
vyāhr̥tībʰirhavīṃṣyāsādayetsaṃvatsare paryāgata etābʰirevāsādayet

Verse: 9 
Sentence: a    
amāvāsyāyāmādadʰānasyaitat /
Sentence: b    
paurṇamāsyāṃ tu pūrvasminparvaṇi seṣṭi sanvārambʰaṇīyamādʰānamapavr̥jya

Paragraph: 25 
Verse: 1 
Sentence: a    
śvobʰūte paurṇamāsena yajate

Verse: 2 
Sentence: a    
anantaramādʰānādāhitāgnivratāni

Verse: 3 
Sentence: a    
nānr̥taṃ vadet

Verse: 4 
Sentence: a    
nāsya brāhmaṇo 'nāśvāngr̥he vaset

Verse: 5 
Sentence: a    
sūryoḍhamatitʰiṃ vasatyai nāparundʰīta

Verse: 6 
Sentence: a    
narbīsapakvasyāśnīyāt

Verse: 7 
Sentence: a    
klinnaṃ dāru nādadʰyāt

Verse: 8 
Sentence: a    
antarnāvyapāṃ nāśnīyāt

Verse: 9 
Sentence: a    
svakr̥ta iriṇe nāvasyet

Verse: 10 
Sentence: a    
puṇyaḥ syāt

Verse: 11 
Sentence: a    
hiṅkr̥tya vāgyataḥ striyamupeyāt

Verse: 12 
Sentence: a    
vyāhared

Verse: 13 
Sentence: a    
nasāyamāhutāvahutāyāmaśnīyāt

Verse: 14 
Sentence: a    
evaṃ prātaḥ

Verse: 15 
Sentence: a    
āhitāgnergr̥he na sāyamahute bʰoktavyaṃ tatʰā prātarityanyeṣāṃ vratam

Verse: 16 
Sentence: a    
naktaṃ nānyadannāddadyāt

Verse: 17 
Sentence: a    
dadyādity eke

Verse: 18 
Sentence: a    
annaṃ tu dadannadayīta

Verse: 19 
Sentence: a    
naitasminsaṃvatsare paśunāniṣṭvā māṃsaṃ bʰakṣayet

Verse: 20 
Sentence: a    
manasāgnibʰyaḥ prahiṇomi bʰakṣaṃ mama vācā taṃ saha bʰakṣayantu /
Sentence: b    
apramādyannapramattaścarāmi śivena manasā saha bʰakṣayateti yadyādiṣṭo bʰakṣayed etaṃ mantramuktvā bʰakṣayet

Paragraph: 26 
Verse: 1 
Sentence: a    
punarādʰeyaṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
tasyāgnyādʰeyavatkalpaḥ

Verse: 3 
Sentence: a    
agnīnādʰāyaitasminsaṃvatsare yo nardʰnuyātsa punarādadʰīta prajākāmaḥ paśukāmaḥ puṣṭikāmo jyānyāṃ putramartyāyāṃ sveṣvārudʰyamāneṣu yadā vāṅgena vidʰuratāṃ nīyāt

Verse: 4 
Sentence: a    
āgneyamaṣṭākapālaṃ nirvapedvaiśvānaraṃ dvādaśakapālaṃ vāruṇaṃ daśakapālamagnaye 'psumate 'ṣṭākapālaṃ maitraṃ carumagnimudvāsayiṣyan

Verse: 5 
Sentence: a    
te agna utsīdataḥ pavamānā priyā tanūḥ /
Sentence: b    
tayā saha pr̥tʰivīmāviśa ratʰaṃtareṇa sāmnā gāyatreṇa ca cʰandasā //
Sentence: c    
te agne pāvakā manasā preyasī priyā tanūḥ /
Sentence: d    
tayā sahāntarikṣamāviśa vāmadevyena sāmnā traiṣṭubʰena ca cʰandasā /
Sentence: e    
tato na ūrjamā kr̥dʰi gr̥hamedʰaṃ ca vardʰaya //
Sentence: f    
te agne sūrye śuciḥ priyā tanūḥ śukre 'dʰyadʰi saṃbʰr̥tā /
Sentence: g    
tayā saha divamāviśa br̥hatā sāmnā jāgatena ca cʰandasā tato no vr̥ṣṭyāvata //
Sentence: h    
yāste agne kāmadugʰā vibʰaktīranusaṃbʰr̥tāḥ /
Sentence: i    
tābʰirnaḥ kāmāndʰukṣveha prajāṃ puṣṭimatʰo dʰanam //
Sentence: j    
yāste agne saṃbʰr̥tīrindraḥ sūkara ābʰarat /
Sentence: k    
tāsu śociṣu sīdeha bʰasma vaiśvānarasya yat

Paragraph: 27 
Verse: 1 
Sentence: a    
ye te agne vānaspatyāḥ saṃbʰārāḥ saṃbʰr̥tāḥ saha /
Sentence: b    
tebʰirgaccʰa vanaspatīnsvāṃ yoniṃ yatʰāyatʰam //
Sentence: c    
agannagniryatʰālokamasadatsadane sve /
Sentence: d    
avīrahatyaṃ deveṣūpāgāṃ manasā saheti purastātsviṣṭakr̥taḥ saptāhutīrjuhoti

Verse: 2 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 3 
Sentence: a    
paurṇamāsīmiṣṭvā jvalato 'gnīnutsr̥jati

Verse: 4 
Sentence: a    
saṃvatsaraṃ parārdʰyamutsr̥ṣṭāgnirbʰavati

Verse: 5 
Sentence: a    
rohiṇī punarvasū anurādʰā iti nakṣatrāṇi

Verse: 6 
Sentence: a    
varṣāsu śaradi vādadʰīta

Verse: 7 
Sentence: a    
kr̥tākr̥tāḥ saṃbʰārā yajūṃṣi ca bʰavanti

Verse: 8 
Sentence: a    
api pañca pārtʰivān saṃbʰārānāharati /
Sentence: b    
evaṃ vānaspatyān

Verse: 9 
Sentence: a    
āyataneṣu purāṇāndarbʰānsaṃstīrya bʰūmirbʰūmneti sarparājñībʰirgārhapatyamādadʰāti

Verse: 10 
Sentence: a    
madʰyaṃdina itarān

Verse: 11 
Sentence: a    
upolavairdarbʰaiḥ parutkaiḥ saṃvatsarapravātairāhavanīyaṃ jvalantamuddʰarati

Verse: 12 
Sentence: a    
yattvā kruddʰaḥ parovapeti dakṣiṇāgnim /
Sentence: b    
yatte manyuparoptasyetītarān

Verse: 13 
Sentence: a    
mano jyotirjuṣatāmiti br̥haspativatyarcopatiṣṭhate

Verse: 14 
Sentence: a    
sapta te agne samidʰaḥ sapta jihvā ityagnihotraṃ juhoti

Paragraph: 28 
Verse: 1 
Sentence: a    
āgneyaṃ pañcakapālaṃ nirvapatyaṣṭākapālaṃ

Verse: 2 
Sentence: a    
yadi pañcakapālo gāyatryau saṃyājye /
Sentence: b    
yadyaṣṭākapālaḥ paṅktyau

Verse: 3 
Sentence: a    
sarvamāgneyaṃ bʰavati

Verse: 4 
Sentence: a    
pañcadaśa saptadaśa sāmidʰenyaḥ

Verse: 5 
Sentence: a    
sāmidʰenīprabʰr̥tyupāṃśu yajatyottamādanūyājāduccaiḥ sviṣṭakr̥tam

Verse: 6 
Sentence: a    
agnāgne 'gnāvagne 'gnināgne 'gnimagna iti caturṣu prayājeṣu catasro vibʰaktīrdadʰāti

Verse: 7 
Sentence: a    
nottame

Verse: 8 
Sentence: a    
vibʰaktimuktvā prayājena vaṣaṭkaroti

Verse: 9 
Sentence: a    
yaṃ kāmayetardʰnuyāditi tasyopariṣṭādyeyajāmahādvibʰaktiṃ dadʰyātpurā vaṣaṭkārāt

Verse: 10 
Sentence: a    
agniṃ stomena bodʰayetyāgneyasyājyabʰāgasya puro 'nuvākyā bʰavati /
Sentence: b    
agna āyūṃṣi vapasa iti saumyasya

Verse: 11 
Sentence: a    
agnirmūrdʰeti saumyasya kuryāt

Verse: 12 
Sentence: a    
prajākāmapaśukāmasya prajāvyr̥ddʰapaśuvyr̥ddʰasya

Verse: 13 
Sentence: a    
agninyaktāḥ patnīsaṃyājānāmr̥co bʰavanti

Verse: 14 
Sentence: a    
api yatʰāpūrvamājyabʰāgāvevaṃ patnīsaṃyājāḥ

Verse: 15 
Sentence: a    
agne tamadyāśvamityakṣarapaṅktyo yājyānuvākyā bʰavanti /
Sentence: b    
dve āgneyasya dve sviṣṭakr̥taḥ

Verse: 16 
Sentence: a    
punarūrjā saha rayyetyabʰitaḥ puroḍāśam āhutīr juhoti

Verse: 17 
Sentence: a    
punarūrjeti purastātprayājānāṃ saha rayyetyupariṣṭādanūyājānām

Verse: 18 
Sentence: a    
etadvā viparītam

Verse: 19 
Sentence: a    
ubʰayīrdakṣiṇā dadāti

Paragraph: 29 
Verse: 1 
Sentence: a    
āgnyādʰeyikīḥ paunarādʰeyikīśca punarniṣkr̥to ratʰa ity etāḥ śatamānaṃ ca hiraṇyam

Verse: 2 
Sentence: a    
tasmād rajataṃ hiraṇyam ity uktam

Verse: 3 
Sentence: a    
punarabʰihito ratʰaḥ punarutsyūtaṃ syāmūlaṃ punaḥkāmasyāptyā ity ekeṣām

Verse: 4 
Sentence: a    
yadītarāṇi na vidyerannapyanaḍvāhameva dadyāt /
Sentence: b    
anaḍuhi ha ete ca kāmā ataśca bʰūyāṃsa iti paiṅgāyanibrāhmaṇaṃ bʰavati

Verse: 5 
Sentence: a    
deve agnau devo agniriti dvayoranūyājayorvibʰaktī dadʰāti

Verse: 6 
Sentence: a    
nottame

Verse: 7 
Sentence: a    
uccairuttamaṃ saṃpreṣyati

Verse: 8 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 9 
Sentence: a    
āgnivāruṇamekādaśakapālamanunirvapati sarveṣāmanunirvāpyāṇāṃ stʰāne dvidevatyānāṃ

Verse: 10 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate /
Sentence: b    
saṃtiṣṭhate punarādʰeyam

Verse: 11 
Sentence: a    
yastr̥tīyamādadʰīta sa etānhomāñjuhuyāllekaḥ salekaḥ suleka iti

Verse: 12 
Sentence: a    
yadaraṇyoḥ samārūḍho naśyet

Verse: 13 
Sentence: a    
yasya vobʰāvanugatāvabʰinimrocedabʰyudiyādvā punarādʰeyaṃ tasya prāyaścittiḥ

Verse: 14 
Sentence: a    
punarādʰeyamityāśmaratʰyo 'gnyādʰeyamityālekʰana ālekʰanaḥ

Chapter: 6 

Paragraph: 1 
Verse: 1 
Sentence: a    
agnihotraṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
adʰivr̥kṣasūrya āviḥsūrye dʰr̥ṣṭirasi brahma yaccʰetyupaveṣamādāya gārhapatyamabʰimantrayate sugārhapatya iti

Verse: 3 
Sentence: a    
atʰainaṃ bodʰayaty udbudʰyasvāgne prati jāgr̥hyenam iṣṭāpūrte saṃsr̥jetʰāmayaṃ ca /
Sentence: b    
asmin sadʰastʰe adʰyuttarasmin viśve devā yajamānaś ca sīdateti

Verse: 4 
Sentence: a    
uddʰaretyeva sāyamāha yajamānaḥ /
Sentence: b    
uddʰareti prātaḥ

Verse: 5 
Sentence: a    
sahasraṃ tena kāmadugʰo 'varunddʰe

Verse: 6 
Sentence: a    
vācā tvā hotrā prāṇenodgātrā cakṣuṣādʰvaryuṇā manasā brahmaṇā śrotreṇāgnīdʰaitaistvā pañcabʰirdaivyair r̥tvigbʰir uddʰarāmīti gārhapatyādāhavanīyaṃ jvalantamuddʰarati

Verse: 7 
Sentence: a    
bʰūrbʰuvaḥ suvaruddʰriyamāṇa uddʰara pāpmano yadavidvānyacca vidvāṃścakāra /
Sentence: b    
ahnā yadenaḥ kr̥tamasti pāpaṃ sarvasmānmoddʰr̥to muñca tasmādityuddʰriyamāṇamabʰimantrayate yajamānaḥ sāyam /
Sentence: c    
rātryā yadenaḥ kr̥tamasti pāpaṃ sarvasmānmoddʰr̥to muñca tasmāditi prātaḥ

Verse: 8 
Sentence: a    
agnipataye 'gnaye me viddʰyagnipataye 'gnaye me mr̥ḍa /
Sentence: b    
amr̥tāhutimamr̥tāyāṃ juhomyagniṃ pr̥tʰivyāmamr̥tasya jityai /
Sentence: c    
tayānantaṃ kāmamahaṃ jayāni prajāpatiryaṃ pratʰamo jigāyāgnimagnau svāhā

Paragraph: 2 
Verse: 1 
Sentence: a    
agne samrāḍajaikapādāhavanīya divaḥ pr̥tʰivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Sentence: b    
pr̥tʰivyāstvā mūrdʰansādayāmi yajñiye loke /
Sentence: c    
yo no agne niṣṭyo yo 'niṣṭyo 'bʰidāsatīdamahaṃ taṃ tvayābʰinidadʰāmīti purastātparikramyodaṅmukʰaḥ pratyaṅmukʰo sāyamāyatane 'gniṃ pratiṣṭhāpayati /
Sentence: d    
prāṅmukʰaḥ prātaḥ

Verse: 2 
Sentence: a    
svayaṃ yajamāna idʰmānāharati viśvadānīmābʰaranto nātureṇa manasā /
Sentence: b    
agne te prativeśā riṣāmetyetayā

Verse: 3 
Sentence: a    
yadagne yāni kāni cetyetābʰiḥ pañcabʰiḥ pratimantramagniṣu mhata idʰmānādadʰāti

Verse: 4 
Sentence: a    
āhavanīye varṣiṣṭham

Verse: 5 
Sentence: a    
yatʰāhitāstenānupūrvyeṇāhavanīyādvā prakramya

Verse: 6 
Sentence: a    
tatʰāgnirādʰeyo yatʰāhutirna vyaveyāt

Verse: 7 
Sentence: a    
nāntarāgnī saṃcarati

Verse: 8 
Sentence: a    
yadi pūrvo 'nugataḥ saṃcaryam

Verse: 9 
Sentence: a    
paścāddʰi sa tarhi gataḥ

Verse: 10 
Sentence: a    
kāmaṃ hute saṃcaryam ity eke

Verse: 11 
Sentence: a    
naktamāhavanīyaṃ dʰārayati

Verse: 12 
Sentence: a    
nityo gataśriyo dʰriyate

Verse: 13 
Sentence: a    
nityaṃ gārhapatyam

Verse: 14 
Sentence: a    
tatʰānvāhāryapacanaṃ yadi matʰitvāhito bʰavati

Verse: 15 
Sentence: a    
yadyāhāryo 'haraharenaṃ dakṣiṇata āharanti

Verse: 16 
Sentence: a    
upavasatʰa evainamāhreyurnavāvasāna evainamāhareyuriti vājasaneyakam

Paragraph: 3 
Verse: 1 
Sentence: a    
parisamūhanenāgnīnalaṃkurvanti

Verse: 2 
Sentence: a    
purastādalaṃkārāḥ sāyamupariṣṭādalaṃkārāḥ prātaḥ

Verse: 3 
Sentence: a    
etadvā viparītam /
Sentence: b    
ubʰayato 'laṃkārāḥ sāyaṃ tatʰā prātar ity eke

Verse: 4 
Sentence: a    
agne gr̥hapate śundʰasveti gārhapatyamagne vahne śundʰasveti dakṣiṇāgnimange samrāṭ śundʰasvetyāhavanīyamagne sabʰya śundʰasveti sabʰyamagne pariṣadya śundʰasvetyāvasatʰyam

Verse: 5 
Sentence: a    
udagagraiḥ prāgagraiśca darbʰaistr̥ṇairvāgnīnparistr̥ṇātyagnimagnī

Verse: 6 
Sentence: a    
kʰādiraḥ sruvo vaikaṅkatyagnihotrahavaṇī bahumātryaratnimātrī

Verse: 7 
Sentence: a    
prasr̥tākr̥tirāryakr̥tāgnihotrastʰālyūrdʰvakapālācakravartā bʰavati

Verse: 8 
Sentence: a    
dakṣiṇena vihāramagnihotrī tiṣṭhati tāṃ yajamāno 'bʰimantrayata iḍāsi vratabʰr̥dahaṃ nāvubʰayorvrataṃ cariṣyāmi surohiṇyahaṃ nāvubʰayorvrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehyadita ehi gaurehi śraddʰa ehi satyena tvāhvayāmīti

Verse: 9 
Sentence: a    
atʰa vedideśamabʰimr̥śatīyamasi tasyāste 'gnirvatsaḥ me svargaṃ ca lokamamr̥taṃ ca dʰukṣveti

Verse: 10 
Sentence: a    
pūṣāsīti dakṣiṇato vatsamupasr̥jya prācīmāvr̥tya dogdʰyudīcīṃ prācīmudīcīṃ

Verse: 11 
Sentence: a    
na śūdro duhyāt

Verse: 12 
Sentence: a    
asato eṣa saṃbʰūto yaccʰūdraḥ

Verse: 13 
Sentence: a    
duhyādvā

Verse: 14 
Sentence: a    
yadeva gārhapatye 'dʰiśrayati pavayatyevainat

Verse: 15 
Sentence: a    
agnihotrastʰālyā dohanena ca dogdʰi

Paragraph: 4 
Verse: 1 
Sentence: a    
pūrvau duhyājjyeṣṭhasya jyaiṣṭhineyasya yo gataśrīḥ syāt /
Sentence: b    
aparau duhyātkaniṣṭhasya kāniṣṭhaneyasya yo vānujāvaro yo bubʰūṣet

Verse: 2 
Sentence: a    
na stanānsaṃmr̥śati

Verse: 3 
Sentence: a    
yatʰopalambʰaṃ nitye kalpe dogdʰi

Verse: 4 
Sentence: a    
pūrvavadupasr̥ṣṭāṃ duhyamānāṃ dʰārāgʰoṣaṃ ca yajamāno 'numantrayate

Verse: 5 
Sentence: a    
astamite dogdʰi

Verse: 6 
Sentence: a    
amnarastamite hotavyam

Verse: 7 
Sentence: a    
samudro eṣa yadahorātrastasyaite gādʰe tīrtʰe yatsaṃdʰī tasmātsamdʰau hotavyamiti śailālibrāhmaṇaṃ bʰavati

Verse: 8 
Sentence: a    
nakṣatraṃ dr̥ṣṭvā pradoṣe niśāyāṃ sāyam

Verse: 9 
Sentence: a    
uṣasyupodayaṃ samayāviṣita udite prātaḥ

Verse: 10 
Sentence: a    
yadudite juhotyagniṣṭomaṃ tenāvarunddʰe yanmadʰyaṃdine juhotyuktʰyaṃ tenāvarunddʰe yadaparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddʰe yatpūrvarātre juhoti pratʰamaṃ tena rātriparyāyamapnoti yanmadʰyarātre juhoti madʰyamaṃ tena rātriparyāyamāpnoti yadapararātre juhoti jagʰanyaṃ tena rātriparyāyamāpnoti

Verse: 11 
Sentence: a    
sa na manyeta sarveṣveteṣu kāleṣu hotavyamāpadi hutamityeva pratīyāditi vijñāyate

Verse: 12 
Sentence: a    
yo homakālaḥ so 'ṅgānām

Paragraph: 5 
Verse: 1 
Sentence: a    
patnīvadasyāgnihotraṃ bʰavati

Verse: 2 
Sentence: a    
sva āyatane patnyupaviśati

Verse: 3 
Sentence: a    
apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyudasi vidya me pāpmānamr̥tātsatyamupaimi mayi śraddʰetyapa ācāmati

Verse: 4 
Sentence: a    
r̥taṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati /
Sentence: b    
satyaṃ tvartena pariṣiñcāmīti prātaḥ /
Sentence: c    
āhavanīyamagre 'tʰa gārhapatyamatʰa dakṣiṇāgnimapi gārhapatyamāhavanīyaṃ dakṣiṇāgniṃ yatʰā vāhitāḥ

Verse: 5 
Sentence: a    
yajñasya saṃtatirasi yajñasya tvā saṃtatimanusaṃtanomīti gārhaptayātprakramya saṃtatāmudakadʰārāṃ srāvayatyāhavanīyāt

Verse: 6 
Sentence: a    
dʰr̥ṣṭirasi brahma yaccʰetyupaveṣamādāya bʰūtakr̥ta stʰāpoḍhaṃ janyaṃ bʰayamapoḍhāḥ senā abʰītvarīriti gārhapatyādudīco 'ṅgārānnirūhya vyantāngārhapatyena kr̥tvā sagrā stʰetyabʰimantrya japatyagnaya ādityaṃ gr̥hṇāmyahne rātrimiti sāyam /
Sentence: b    
ādityāyāgniṃ gr̥hṇāmi rātryā ahariti prātaḥ

Verse: 7 
Sentence: a    
iḍāyāḥ padaṃ gʰr̥tavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Sentence: b    
ye grāmyāḥ paśavo viśvarūpā virūpāsteṣāṃ saptānāmiha rantirastu /
Sentence: c    
rāyaspoṣāya suprajāstvāya suvīryāyeti teṣvagnihotramadʰiśrayati

Paragraph: 6 
Verse: 1 
Sentence: a    
reto agnihotram /
Sentence: b    
na suśr̥taṃ kuryādretaḥ kūlayenno 'śr̥tamantarevaiva syāt

Verse: 2 
Sentence: a    
samudantaṃ hotavyam

Verse: 3 
Sentence: a    
udantīkr̥tya pratiṣicyam

Verse: 4 
Sentence: a    
apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātʰo sarvebʰyaḥ kāmebʰyo 'tʰo yaḥ kāmayeta vīro ma ājāyeteti

Verse: 5 
Sentence: a    
amnar adʰiśritaṃ

Verse: 6 
Sentence: a    
adabdʰena tvā cakṣuṣāvekṣa iti tr̥ṇena jvalatāvekṣate

Verse: 7 
Sentence: a    
dohanasaṃkṣālanaṃ sruva ānīya haraste vinaiṣamiti tena pratiṣiñcaty apāṃ stokena

Verse: 8 
Sentence: a    
udbʰava stʰodahaṃ prajayā pra paśubʰirbʰūyāsaṃ haraste vigādudyansuvargo lokastriṣu lokeṣu rocayeti punarevāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyr̥ddʰirapahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakr̥taḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyagenamr̥ccʰeti triḥ paryagnikr̥tvā gʰarmo 'si rāyaspoṣavanirihorjaṃ dr̥ṃheti vartma kruvan prāgudvāsayatyudak prāgudagvā

Verse: 9 
Sentence: a    
na vartma karotīty eke

Verse: 10 
Sentence: a    
iha prajāṃ paśūndr̥ṃheti trirbʰūmau pratiṣṭhāpya subʰūtakr̥ta stʰa pratyūḍhaṃ janyaṃ bʰayaṃ pratyūḍhāḥ senā abʰītvarīriti gārhapatye 'ṅgārān pratyūhya

Paragraph: 7 
Verse: 1 
Sentence: a    
devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ityāhavanīye gārhapatye pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmr̥śya hiraṇyayaṣṭirasyamr̥tapalāśā sroto yajñānāmityagnihotrahavaṇīmabʰimantryomunneṣyāmi havyaṃ devebʰyaḥ pāpmano yajamānamiti sāyamāha /
Sentence: b    
omunnayāmīti prātaḥ

Verse: 2 
Sentence: a    
havirdevānāmasi mr̥tyorme 'bʰayaṃ svasti me 'stvabʰayaṃ me astvityupāṃśūktvomunnayetyuccairanujānāti /
Sentence: b    
apacāre yajamānasya svayamātmānamanujānīyāt

Verse: 3 
Sentence: a    
unnīyamāna ubau vācaṃ yaccʰata ā homāt

Verse: 4 
Sentence: a    
na cābʰimīlate tiṣṭhati ca yajamānaḥ

Verse: 5 
Sentence: a    
unnīta upaviśati

Verse: 6 
Sentence: a    
caturunnayati

Verse: 7 
Sentence: a    
yaṃ kāmayeta putrāṇāmayamr̥dʰnuyāditi taṃ prati pūrṇamunnayet

Verse: 8 
Sentence: a    
yadi kāmayeta jyeṣṭhato 'sya prajārdʰukā syāditi pūrṇaṃ pratʰamamunnayettata ūnataramūnataram /
Sentence: b    
kaniṣṭhata ityetadviparītam /
Sentence: c    
sarve samāvadvīryā iti samam

Verse: 9 
Sentence: a    
yatʰopalambʰaṃ nitye kalpa unnayati

Paragraph: 8 
Verse: 1 
Sentence: a    
agnaye ca tvā pr̥tʰivyai connayāmīti pratʰamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tr̥tīyaṃ candramase ca tvā nakṣatrebʰyaśceti caturtʰam

Verse: 2 
Sentence: a    
adbʰyaśca tvauṣadībʰyaśceti pañcamaṃ jamadagnīnām

Verse: 3 
Sentence: a    
bʰūriḍā bʰuva iḍā suvariḍā karadiḍā pr̥tʰigiḍeti pratimantram

Verse: 4 
Sentence: a    
paśūnme yaccʰetyapareṇa gārhapatyamunnayanadeśe 'bʰitarāṃ sādayitvā gārhapatye hastaṃ pratāpya saṃmr̥śati sajūrdevaiḥ sāyaṃyāvabʰiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubʰiḥ saṃpr̥cīya prajāṃ dr̥ṃheti sāyam /
Sentence: b    
sajūrdevaiḥ prātaryāvabʰiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubʰiḥ saṃpr̥cīya prajāṃ dr̥ṃheti prātaḥ

Verse: 5 
Sentence: a    
daśahotrā cābʰimr̥śya pālāśīṃ samidʰaṃ prādeśamātrīmupari dʰārayangārhapatyasya samayārcirharati

Verse: 6 
Sentence: a    
urvantarikṣaṃ vīhītyuddravati

Verse: 7 
Sentence: a    
uddravandaśahotāraṃ vyācaṣṭe

Verse: 8 
Sentence: a    
samaṃ prāṇairharati

Verse: 9 
Sentence: a    
svāhāganaye vaiśvānarāyeti madʰyadeśe niyaccʰati

Verse: 10 
Sentence: a    
vātāya tvetyudgr̥hṇāti

Verse: 11 
Sentence: a    
upapreta saṃyatadʰvaṃ māntargāta bʰaginaṃ bʰāgadʰeyātsaptarṣīṇāṃ sukr̥tāṃ yatra lokastatremaṃ yajñaṃ yajamānaṃ ca dʰehy upapratnamupa bʰūrbʰuvaḥ suvarāyurme yaccʰetyapareṇāhavanīyaṃ darbʰeṣu sādayati

Paragraph: 9 
Verse: 1 
Sentence: a    
yasyāgnāvuddʰriyamāṇe hūyate vasuṣu hutaṃ bʰavati /
Sentence: b    
nihito dʰūpāyañcʰete rudreṣu /
Sentence: c    
pratʰamamidʰmamarcirālabʰata ādityeṣu /
Sentence: d    
sarva eva sarvaśa idʰma ādīpto bʰavati viśveṣu deveṣu /
Sentence: e    
nitarāmarcirupāvaiti lohinīkeva bʰavatīndre hutaṃ bʰavati /
Sentence: f    
aṅgārā bʰavanti tebʰyo 'ṅgārebʰyo 'rcirudeti prajāpatāveva /
Sentence: g    
śro 'ṅgārā adʰyūhante tato nīlopakāśo 'rcirudeti brahmaṇi hutaṃ bʰavati

Verse: 2 
Sentence: a    
yadaṅgāreṣu vyavaśānteṣu lelāyadvīva bʰāti taddevānāmāsyaṃ tasmāt tatʰā hotavyaṃ yatʰāsye 'pidadʰātyevaṃ taditi vijñāyate

Verse: 3 
Sentence: a    
vidyudasi vidya me pāpmānamr̥tātsatyamupaimīti hoṣyannapa upaspr̥śya pālāśīṃ samidʰamādadʰātyekāṃ dve tisro

Verse: 4 
Sentence: a    
eṣā te agne samiditi /
Sentence: b    
hiraṇyayaṃ tvā vaṃśaṃ svargasya lokasya saṃkramaṇaṃ dadʰāmīti dvitīyām /
Sentence: c    
rajatāṃ tvā haritagarbʰāmagnijyotiṣamakṣitiṃ kāmadugʰāṃ svargyāṃ svargāya lokāya rātrimiṣṭakāmupadadʰe tayā devatayāṅgirasvaddʰruvā sīdeti sāyaṃ tr̥tīyām /
Sentence: d    
hariṇīṃ tvā rajatagarbʰāṃ sūryajyotiṣamakṣitiṃ kāmadugʰāṃ svargyāṃ svargāya lokāyāhariṣṭakāmupadadʰa iti prātaḥ

Paragraph: 10 
Verse: 1 
Sentence: a    
samidʰamādʰāya prāṇyāpānya nimīlya vīkṣya hutvā dʰyāyedyatkāmaḥ syāt

Verse: 2 
Sentence: a    
hutvā mahadabʰivīkṣate

Verse: 3 
Sentence: a    
ādīptāyāṃ juhoti śyāvāyāṃ yadā samatītārcirlelāyatīva /
Sentence: b    
dʰūpāyatyāṃ grāmakāmasya jvalatyāṃ brahmavarcasakāmasyāṅgāreṣu tejaskāmasya

Verse: 4 
Sentence: a    
dvyaṅgule mūlātsamidʰamabʰi juhoti

Verse: 5 
Sentence: a    
abʰikrāmaṃ sāyaṃ juhotyavakrāmaṃ prātaḥ

Verse: 6 
Sentence: a    
ubʰayatra vābʰikrāmam

Verse: 7 
Sentence: a    
bʰūrbʰuvaḥ suvariti hoṣyañ japati

Verse: 8 
Sentence: a    
agnirjyotirjyotiragniḥ svāheti sāyamagnihotraṃ juhoti /
Sentence: b    
sūryo jyotirjyotiḥ sūryaḥ svāheti prātaḥ

Verse: 9 
Sentence: a    
saṃsr̥ṣṭahomaṃ vāgnirjyotirjyotiḥ sūryaḥ svāheti sāyaṃ /
Sentence: b    
sūryo jyotirjyotiragniḥ svāheti prātaḥ

Verse: 10 
Sentence: a    
iṣe tveti sruṅmukʰādavācīnaṃ sāyaṃ lepamavamārṣṭyūrje tveti /
Sentence: b    
ūrdʰvaṃ prātaḥ

Verse: 11 
Sentence: a    
oṣadʰībʰyastvauṣadʰīrjinveti barhiṣi lepaṃ nimr̥jya varco me yaccʰeti srucaṃ sādayitvāgne gr̥hapate saṃtāpsīrātmannamr̥tamadʰiṣi prajā jyotiradbdʰena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bʰūrbʰuvaḥ suvarityuttarāmāhutiṃ purvārdʰe samidʰi juhoti tūṣṇīṃ

Verse: 12 
Sentence: a    
na samidabʰihotavā ity eke

Paragraph: 11 
Verse: 1 
Sentence: a    
varṣīyasīmuttarāmāhutiṃ hutvā bʰūyo bʰakṣāyāvaśinaṣṭi

Verse: 2 
Sentence: a    
yaṃ kāmayeta pāpīyānsyāditi bʰūyastasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt

Verse: 3 
Sentence: a    
hutvā srucamudgr̥hya rudra mr̥ḍānārbʰava mr̥ḍa dʰūrta namaste astu paśupate trāyasvainamiti triḥ srucāgnimudañcamativalgayati

Verse: 4 
Sentence: a    
pūrvavallepamavamr̥jya prācīnāvītī svadʰā pitr̥bʰyaḥ pitr̥̄ñjinveti dakṣiṇena vediṃ bʰumyāṃ lepaṃ nimr̥jya prajāṃ me yaccʰeti srucaṃ sādayitvā vr̥ṣṭirasi vr̥śca me pāpmānamr̥tātsatyamupāgāmiti hutvāpa upaspr̥śyāntarvedi sruk /
Sentence: b    
atʰāṅgulyāpādāya pūṣāsīti lepaṃ praśnātyaśabdaṃ kurvannatihāya dataḥ

Verse: 5 
Sentence: a    
apa ācamyaivaṃ punaḥ pāśyācamya barhiṣopayamyodaṅṅāvr̥tyotsr̥pya garbʰebʰyastvā garbʰānprīṇīhyāgneyaṃ haviḥ prajānanaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
Sentence: b    
ātmasani prajāsani paśusanyabʰayasani lokasani vr̥ṣṭisani /
Sentence: c    
agniḥ prajāṃ bahulāṃ me karotvannaṃ payo reto asmāsu dʰehi /
Sentence: d    
rāyaspoṣamiṣamūrjamasmāsu dīdʰaratsvāhetyudagdaṇḍayā prāgdaṇḍayā srucācāmati

Paragraph: 12 
Verse: 1 
Sentence: a    
sauryaṃ haviriti prātarmantraṃ saṃnamati

Verse: 2 
Sentence: a    
dviḥ srucaṃ nirlihyādbʰiḥ pūrayitvoccʰiṣṭabʰājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbʰairagnihotrahavaṇīṃ prakṣālayati

Verse: 3 
Sentence: a    
na māmsadʰautasya devā bʰuñjata iti vijñāyate

Verse: 4 
Sentence: a    
adbʰiḥ srucaṃ pūrayitvā sarpebʰyastvā sarpāñjinveti pratidiśaṃ vyutsicya sarpānpipīlikā jinva sarpetarajanāñjinva sarpadevajanāñjinveti tisraḥ sruca utsicya caturtʰīṃ pūrayitvā pr̥tʰivyāmamr̥taṃ juhomi svāhetyapareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gr̥hebʰyastvā gr̥hāñjinveti

Verse: 5 
Sentence: a    
yadi patnī nānuṣyāddevānāṃ patnībʰyo 'mr̥taṃ juhomi svāheti patnyāyatane ninayet

Verse: 6 
Sentence: a    
aparaṃ srucyānīya vipruṣāṃ śāntirasītyunnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadʰeyo hasto pratāpya srucyavadʰeyaḥ

Verse: 7 
Sentence: a    
tayodaguddiśati saptarṣibʰyastvā saptarṣīñjinveti

Paragraph: 13 
Verse: 1 
Sentence: a    
agne gr̥hapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhotyekāṃ dve tisraśacatasro

Verse: 2 
Sentence: a    
agnaye gr̥hapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhetyetāmeke samāmananti

Verse: 3 
Sentence: a    
samabʰyuccayavadeke

Verse: 4 
Sentence: a    
agne 'dābʰya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhotyekāṃ dve tisraścatasro

Verse: 5 
Sentence: a    
annapate annasya no dehīti dvitīyām

Verse: 6 
Sentence: a    
aprāśya vāparayorjuhuyāt

Verse: 7 
Sentence: a    
āhavanīye homo nāparayoḥ

Verse: 8 
Sentence: a    
yadāhavanīye hutvāparayorjuhuyādyatʰā svargāllokātpratyavarohettādr̥ktaditi vijñāyate

Verse: 9 
Sentence: a    
sarve ete homārtʰā ādʰīyante /
Sentence: b    
catasro gārhapatye juhoti catasro 'nvāhāryapacane dve āhavanīye /
Sentence: c    
daśa saṃpadyante /
Sentence: d    
daśākṣarā virāḍvirājā yajñaḥ saṃmita iti bahvr̥cabrāhmaṇaṃ bʰavati

Verse: 10 
Sentence: a    
dīdihi dīdidāsi dīdāyetyeṣo 'gnyupasamindʰana āmnātaḥ

Verse: 11 
Sentence: a    
dīdihi dīdidāsi dīdāya dīdyāsaṃ dīdyasveti pratimantram

Verse: 12 
Sentence: a    
yatʰāhitāstenānupūrvyeṇāhavanīyādvā prakramya

Verse: 13 
Sentence: a    
antarvedyapo ninīya

Paragraph: 14 
Verse: 1 
Sentence: a    
pūrvavadagnīnpariṣiñcati /
Sentence: b    
na dʰārām

Verse: 2 
Sentence: a    
apipreragne svāṃ tanvamayāḍ dyāvāpr̥tʰivī ūrjamasmāsu dʰehītyagnihotrastʰālyāṃ tr̥ṇamaṅktvānupraharati

Verse: 3 
Sentence: a    
hyagnihotrasya saṃstʰitiḥ

Verse: 4 
Sentence: a    
na barhiranupraharet /
Sentence: b    
asaṃstʰito eṣa yajño yadagnihotramityuktam

Verse: 5 
Sentence: a    
agnihotrastʰālīṃ prakṣālyākṣitamakṣityai juhomi svāhetyunnayanadeśe ninayati /
Sentence: b    
antarvedi

Verse: 6 
Sentence: a    
vr̥ṣṭirasi vr̥śca me pāpmānamr̥tātsatyamupāgāmapsu śraddʰetyapa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ stʰānnādo bʰūyāsaṃ yaśaḥ stʰa yaśasvī bʰūyāsaṃ śraddʰā stʰa śraddʰiṣīyeti

Verse: 7 
Sentence: a    
āpo ha śleṣma pratʰamaṃ saṃbabʰūva yena dʰr̥to varuṇo yena mitraḥ /
Sentence: b    
yenendraṃ devā abʰyaṣiñcanta rājyāya tenāhaṃ māmabʰiṣiñcāmi varcasa iti śirasyapa ānayate

Verse: 8 
Sentence: a    
dvayoḥ payasā paśukāmasya juhuyāt

Verse: 9 
Sentence: a    
agnihotrastʰālyā pūrvāṃ dogdʰi /
Sentence: b    
dohanenottarām

Verse: 10 
Sentence: a    
adʰiśritya pūrvamuttaramānayati

Verse: 11 
Sentence: a    
yasya rudraḥ paśūñcʰamāyetaitayaivāvr̥tā dvayoḥ payasā sāyaṃprātarjuhuyāt

Verse: 12 
Sentence: a    
taccedatihanyātsajūrjātavedo diva ā pr̥tʰivyā asya haviṣo gʰr̥tasya vīhi svāheti sāyaṃprātarājyena juhuyāt

Verse: 13 
Sentence: a    
anāramatyagne duḥśīrtatano juṣasva svāheti dvādaśāhamājyena hutvā tata ūrdʰvaṃ na sūrkṣet

Paragraph: 15 
Verse: 1 
Sentence: a    
payasā paśukāmasya juhuyāddadʰnendriyakāmasya yavāgvāgrāmakāmasyaudanenānnādyakāmasya taṇḍulairojaskāmasya /
Sentence: b    
balakāmasyetyeke /
Sentence: c    
māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya

Verse: 2 
Sentence: a    
pratiṣekaṃ yavāgūṃ śrapayati

Verse: 3 
Sentence: a    
śr̥tāṃ yajuṣā pratiṣiñcati

Verse: 4 
Sentence: a    
evaṃ māṃsam

Verse: 5 
Sentence: a    
nājyaṃ pratiṣiñcati haraste vinaiṣamiti /
Sentence: b    
dve darbʰāgre pratyasyatyekaṃ

Verse: 6 
Sentence: a    
na dadʰyadʰiśrayati /
Sentence: b    
śr̥taṃ hi tanna pratiṣiñcati pratiṣiktaṃ hi tadātañcaneneti vijñāyate

Verse: 7 
Sentence: a    
evaṃ taṇḍulānodanaṃ somaṃ ca

Verse: 8 
Sentence: a    
ājyena taṇḍulair odanena somena juhuyād yasyāpratiṣekyaṃ syāt

Verse: 9 
Sentence: a    
ājyena tejaskāmaḥ saṃvatsaraṃ juhuyāddvādaśāhaṃ

Verse: 10 
Sentence: a    
na rājanyasya juhuyāt

Verse: 11 
Sentence: a    
homakāle gr̥hebʰyo brāhmaṇāyānnaṃ prahiṇuyātteno haivāsya hutaṃ bʰavati

Verse: 12 
Sentence: a    
nityamagnyupastʰānaṃ vācayitavyaḥ

Verse: 13 
Sentence: a    
yo somayāji satyavādī tasya juhuyāt

Verse: 14 
Sentence: a    
aharaharyajamānaḥ svayamagnihotraṃ juhuyāt

Verse: 15 
Sentence: a    
parvaṇi

Verse: 16 
Sentence: a    
brahmacārī juhuyādbrahmaṇā hi sa parikrīto bʰavati /
Sentence: b    
kṣīrahotā juhuyāddʰanena hi sa parikrīto bʰavatīti bahvr̥cabrāhmaṇam

Paragraph: 16 
Verse: 1 
Sentence: a    
agnyupastʰānaṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
upatiṣṭhata iti codyamāna āhavanīyamevopatiṣṭheta /
Sentence: b    
vacanādanyam

Verse: 3 
Sentence: a    
uttarāmāhutimupottʰāya kavātiryaṅṅivopatiṣṭheta

Verse: 4 
Sentence: a    
upaprayanto adʰvaramiti ṣaḍbʰiḥ

Verse: 5 
Sentence: a    
agnīṣomāvimaṃ su ma iti saptamyā pūrvapakṣe /
Sentence: b    
aindrāgnyā saptamyāparapakṣe

Verse: 6 
Sentence: a    
dadʰikrāvṇo akāriṣamityubʰayatrāṣṭamyā

Verse: 7 
Sentence: a    
mamāgne varco vihaveṣvastviti catasraḥ purastādagnīṣomīyāyāḥ pūrvapakṣe /
Sentence: b    
tatʰaindrāgnyā aparapakṣe

Verse: 8 
Sentence: a    
agna āyūṃṣi pavasa iti ṣaḍbʰiḥ saṃvatsaresaṃvatsare sadā

Verse: 9 
Sentence: a    
pavamānahavīṃṣi saṃvatsaresaṃvasare nirvapedetāsāṃ stʰāne

Verse: 10 
Sentence: a    
āyurdā agna iti siddʰamā citrāvasoḥ

Verse: 11 
Sentence: a    
tirścitrāvasunā sāyamupatiṣṭhate /
Sentence: b    
trirarvāgvasunā prātararvāgvaso svasti te pāramaśīya

Verse: 12 
Sentence: a    
indʰānāstvā śataṃ himā ityupastʰāyendʰānāstvā śataṃ himāḥ /
Sentence: b    
agneḥ samidasyabʰiśastyā ma pāhi somasya samidasi paraspā ma edʰi yamasya samidasi mr̥tyormā pāhīti catasraḥ samidʰa ekaikasminnādʰāya saṃ tvamagne sūryasya varcasāgatʰā ity anuvākaśeṣeṇopastʰāya vayaṃ soma vrate tava manastanūṣu bibʰrataḥ prajāvanto aśīmahīti mukʰaṃ vimr̥ṣṭe

Paragraph: 17 
Verse: 1 
Sentence: a    
saṃpaśyāmi prajā ahamiti gr̥hānprekṣate

Verse: 2 
Sentence: a    
ambʰaḥ stʰāmbʰo vo bʰakṣīyeti goṣṭhamupatiṣṭhate

Verse: 3 
Sentence: a    
revatī ramadʰvamityantarāgnī tiṣṭhañjapati

Verse: 4 
Sentence: a    
saṃhitāsi viśvarūpīriti vatsamabʰimr̥śati

Verse: 5 
Sentence: a    
saṃhitāsi viśvarūpeti vatsām

Verse: 6 
Sentence: a    
bʰuvanamasi sahasrapoṣaṃ puṣeti vatsam

Verse: 7 
Sentence: a    
upa tvāgne divediva iti tisr̥bʰirgāyatrībʰirgārhapatyamupatiṣṭhate 'gne tvaṃ no antama iti catasr̥bʰiśca dvipadābʰiḥ

Verse: 8 
Sentence: a    
sa no bodʰi śrudʰī havamuruṣyā ṇo agʰāyataḥ samasmādityeṣā caturtʰī bʰavati

Verse: 9 
Sentence: a    
ūrjā vaḥ paśyāmyūrjā ma paśyateti gr̥hān prekṣate paśūnvā

Verse: 10 
Sentence: a    
mahi trīṇāmavo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
Sentence: b    
durādʰarṣaṃ varuṇasya //
Sentence: c    
nahi teṣāmamā cana nādʰvasu vāraṇeṣvā /
Sentence: d    
īśe ripuragʰaśaṃsaḥ //
Sentence: e    
te hi putrāso aditeścʰardiryaccʰantyajasram /
Sentence: f    
vi dāśuṣe vāryāṇīti prājāpatyena tr̥cenopatiṣṭhate

Verse: 11 
Sentence: a    
yaṃ kāmayeta svasti punarāgaccʰediti tametābʰiranvīkṣeta /
Sentence: b    
svastyeva punarāgaccʰatītyayajñasaṃyuktaḥ kalpaḥ

Verse: 12 
Sentence: a    
naḥ śaṃso araruṣo dʰūrtiḥ praṇaṅmartyasya /
Sentence: b    
rakṣā ṇo brahmaṇaspate //
Sentence: c    
yo revānyo amīvahā vasuvitpuṣṭivardʰanaḥ /
Sentence: d    
sa naḥ saṣiktu yasturaḥ //
Sentence: e    
pari te dūḍabʰo ratʰo 'smām̐ aśnotu viśvataḥ /
Sentence: f    
yena rakṣasi dāśuṣaḥ

Paragraph: 18 
Verse: 1 
Sentence: a    
tatsaviturvareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdʰr̥taḥ pra sa mitra kadā cana starīrasi kadā cana prayuccʰasi pari tvāgne puraṃ vayamityupastʰāya

Verse: 2 
Sentence: a    
nimr̥do 'si nyahaṃ taṃ mr̥dyāsaṃ yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimr̥dnīyādyadi pāpīyasā spardʰeta /
Sentence: b    
prabʰūrasi prāhaṃ tamabʰibʰūyāsaṃ yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigr̥hṇīyādyadi sadr̥śena /
Sentence: c    
abʰibʰūrasyabʰyahaṃ taṃ bʰūyāsaṃ yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā

Verse: 3 
Sentence: a    
pūṣā paśupāḥ pātu pūṣā patʰipāḥ pātu pūṣā mādʰipāḥ pātu pūṣā madʰipatiḥ pātviti lokānupastʰāya prācī digagnirdevatāgniṃ sa r̥ccʰatu yo maitasyai diśo 'bʰidāsati /
Sentence: b    
dakṣiṇā digindro devatendraṃ sa r̥ccʰatu yo maitasyai diśo 'bʰidāsati /
Sentence: c    
pratīcī dik somo devatā somaṃ sa r̥ccʰatu yo maitasyai diśo 'bʰidāsati /
Sentence: d    
udīcī diṅmitrāvaruṇau devatā mitrāvaruṇau sa r̥ccʰatu yo maitasyai diśo 'bʰidāsati /
Sentence: e    
ūrdʰvā digbr̥haspatirdevatā br̥haspatiṃ sa r̥ccʰatu yo maitasyai diśo 'bʰidāsati /
Sentence: f    
iyaṃ digaditirdevatāditiṃ sa r̥ccʰatu yo maitasyai diśo 'bʰidāsatīti yatʰāliṅgaṃ diśa upastʰāya

Paragraph: 19 
Verse: 1 
Sentence: a    
agnīnupasamādʰāya dʰarmo dʰarmaṇaḥ pātu vidʰarmo vidʰarmaṇaḥ pātvāyuśca prāyuśca cakṣuśca vicakṣuśca prāṅcāvāṅcoruga urugasya te vācā vayaṃ saṃ bʰaktena gamemahītyupastʰāyāgna āyūṃṣi pavasa ityāgnipāvamānībʰyāṃ gārhapatyamupatiṣṭhate

Verse: 2 
Sentence: a    
agne gr̥hapata iti ca /
Sentence: b    
putrasya nāma gr̥hṇāti tāmāśiṣamāśāse tantava ityajātasya /
Sentence: c    
amuṣmā iti jātasya

Verse: 3 
Sentence: a    
yatkiṃcāgnihotrī kāmayeta tadagnīnyaceta /
Sentence: b    
upainaṃ tannamatīti vijñāyate

Verse: 4 
Sentence: a    
upastʰeyo 'gnī3rnopastʰeyā3 ity uktam

Verse: 5 
Sentence: a    
naktamupatiṣṭhate na prātaḥ

Verse: 6 
Sentence: a    
na prātaragnimupa canāvarohenna prātarāhitāgniścana manyeteti vājasaneyakam

Verse: 7 
Sentence: a    
bʰūrbʰuvaḥ suvaḥ suprajāḥ prajayā bʰūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣairityevopatiṣṭheteti vājasneyakam /
Sentence: b    
bʰartuṃ vaḥ śakeyaṃ śraddʰā me vyāgāditi

Verse: 8 
Sentence: a    
vātsapreṇaiva sāyaṃprātarupatiṣṭhetetyeke

Verse: 9 
Sentence: a    
goṣūktenāśvasūktena

Paragraph: 20 
Verse: 1 
Sentence: a    
prātaravanekena prātarupastʰeyaḥ

Verse: 2 
Sentence: a    
adʰiśrita unnīyamāne mamāgne varco vihaveṣvastviti catasro japitvāpāṃ pate yo 'pāṃ bʰāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trirbʰūmau pratiṣicya kālāya vāṃ jaitriyāya vāmaudbʰettriyāya vāmannādyāya vāmavanenije sukr̥tāya vām /
Sentence: b    
idamahaṃ duradmanyāṃ niṣplāvayāmi bʰrātr̥vyāṇāṃ sapatnānāmahaṃ bʰūyāsamuttamaḥ /
Sentence: c    
apāṃ maitrādivodakamiti hastau prakṣālya śriyaṃ dʰātarmayi dʰehi śriyo mādʰipatiṃ kuru /
Sentence: d    
viśāmīśāno magʰavendro yaśasā nayaditi japitvātʰarvyuṣṭā devajūtā vīḍu cʰapatʰajambʰanīḥ /
Sentence: e    
āpo malamiva prāṇijannasmatsu śapatʰāṃ adʰītyācamyendriyāvatīmadyāhaṃ vācamudyāsaṃ dīrgʰaprāṇo 'ccʰinno 'dabdʰo gopāḥ /
Sentence: f    
ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikʰā prastaro yatʰāstʰānaṃ kalpayadʰvaṃ śaṃ hr̥dayāyādo hāsiṣṭeti yatʰāliṅgamaṅgāni saṃmr̥śya

Paragraph: 21 
Verse: 1 
Sentence: a    
varco 'si varco mayi dʰehyāyukr̥dāyuḥpatnī svadʰā vo goptryo me stʰa gopāyata rakṣata mātmasado me stʰa /
Sentence: b    
naḥ kaścitpragʰānmā prameṣmahyupa pratnamupa bʰurbʰuvaḥ suvarāyurme yaccʰateti sarvānupastʰāyottareṇānuvākenāhavanīyaṃ gʰarmā jaṭharānnādaṃ māmadyāsmiñjane kurutamannādo 'hamadyāsmiñjane bʰūyāsamanannādaḥ sa yo 'smāndveṣṭi /
Sentence: c    
kavī mātariśvānā paśumantaṃ māmadyāsmiñjane kurutaṃ paśumānahamadyāsmiñjane bʰūyāsamapaśuḥ sa yo 'smāndveṣṭi /
Sentence: d    
yamāṅgirasā yaśasvinaṃ māmadyāsmiñjane kurutaṃ yaśasvyahamadyāsmiñjane bʰūyāsamayaśāḥ sa yo 'smāndveṣṭi //
Sentence: e    
agne yo no anti śapati yaśca dūre samāno agne araṇo durasyuḥ /
Sentence: f    
vaiśvānareṇa sayujā sajoṣāstaṃ pratyañcaṃ saṃdaha jātavedaḥ //
Sentence: g    
agne yatte 'rcistena taṃ pratyarca yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yatte śocistena taṃ pratiśoca yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yatte tapastena taṃ pratitapa yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yatte harastena taṃ pratihara yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yatte tejastena taṃ pratititigdʰi yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmaḥ

Paragraph: 22 
Verse: 1 
Sentence: a    
agne rucāṃ pate namaste ruce rucaṃ mayi dʰehi /
Sentence: b    
arvāgvaso svasti te pāramaśīyārvāgvaso svasti te pāramaśīyārvāgvaso svasti te pāramaśīya /
Sentence: c    
tanturasi tato ccʰittʰā asau svasti te 'stvasau svasti te 'stvasau svasti te 'stviti putrāṇāṃ nāmāni gr̥hṇāti tristrirekaikasya /
Sentence: d    
svasti vo 'stu ye māmanustʰa ṣaṇmorvīraṃhasaspāntu dyauśca pr̥tʰivī cāpaścauṣadʰayaścorkca sūnr̥tā ca /
Sentence: e    
yatʰā ha tyadvasavo gauryaṃ citpadi ṣitāmamuñcatā yajatrāḥ /
Sentence: f    
evo ṣvasmanmuñcatā vyaṃhaḥ pra tāryagne prataraṃ na āyuḥ //
Sentence: g    
vayaḥ suparṇā upa sedurindraṃ priyamedʰā r̥ṣayo nādʰamānāḥ /
Sentence: h    
apa dʰvāntamūrṇuhi pūrdʰi cakṣurmumugdʰyasmānnidʰayeva baddʰān //
Sentence: i    
agna āyūṃṣi pavase dadʰikrāvṇo akāriṣamiti dve mamāgne varco vihaviṣvastviti catasro 'gnīṣomāvimaṃ su ma ity eṣā /
Sentence: j    
tatsaviturvr̥ṇīmahe vayaṃ devasya bʰojanam /
Sentence: k    
śreṣṭhaṃ sarvadʰātamaṃ turaṃ bʰagasya dʰīmahi //
Sentence: l    
asya hi svayaśastaraṃ savituḥ kaccana priyam /
Sentence: m    
na minanti svarājyam

Paragraph: 23 
Verse: 1 
Sentence: a    
adyā no deva savitaḥ prajāvatsāvīḥ saubʰagaṃ /
Sentence: b    
parā duḥṣvapniyaṃ suva //
Sentence: c    
viśvāni deva savitarduritāni parā suva /
Sentence: d    
yadbʰadraṃ tanma ā suva //
Sentence: e    
anāgaso aditaye vayaṃ devasya savituḥ save /
Sentence: f    
viśvā vāmāni dʰīmahi //
Sentence: g    
sa hi ratnāni daśuṣe suvāti savitā bʰagaḥ /
Sentence: h    
taṃ citraṃ bʰāgamīmahe //
Sentence: i    
vāmamadya savitarvāmamu śvo divedive vāmamasmabʰyaṃ sāvīḥ saubʰagam /
Sentence: j    
vāmasya hi kṣayasya deva bʰūrerayā dʰiyā vāmabʰājaḥ syāma //
Sentence: k    
dīkṣā tapo manaso mātariśvā br̥haspatirvāco asyāḥ sa yoniḥ /
Sentence: l    
vedāṃsi vidyā mayi santu cāravo 'gnīṣomā yaśo asmāsu dʰattam //
Sentence: m    
agniryena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataspari virājyāsamihaikavr̥dityupastʰāyāgnestr̥ṇānyapacinoti /
Sentence: n    
tejasvīha brahmavarcasī bʰavatīti vijñāyate

Paragraph: 24 
Verse: 1 
Sentence: a    
pravatsyansaṃpreṣyatyagnīnsamādʰehīti

Verse: 2 
Sentence: a    
jvalata upatiṣṭhate

Verse: 3 
Sentence: a    
paśūnnaḥ śaṃsya pāhi tānno gopāyāsmākaṃ punarāgamādityāhavanīyam /
Sentence: b    
prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamāditi gārhapatyam /
Sentence: c    
annaṃ no budʰnya pāhi tanno gopāyāsmākaṃ punarāgamādityanvāhāryapacanam

Verse: 4 
Sentence: a    
antarāgnī tiṣṭhañjapatīmānno mitrāvaruṇā gr̥hāngopāyataṃ yuvam /
Sentence: b    
avinaṣṭānavihr̥tānpūṣainānabʰirakṣatvāsmākaṃ punarāgamāditi

Verse: 5 
Sentence: a    
pūrvavadvirāṭkramairupastʰāyāśitvā pravasatʰameṣyannāhāgnīnsamādʰehīti

Verse: 6 
Sentence: a    
jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamāditi gārhapatyam /
Sentence: b    
annaṃ me budʰnya pāhi tanme gopāyāsmākaṃ punarāgamādityanvāhāryapacanam /
Sentence: c    
paśūnme śaṃsya pāhi tānme gopāyāsmākaṃ punarāgamād ity āhavanīyam

Verse: 7 
Sentence: a    
mama nāma pratʰamaṃ jātaveda iti ca

Verse: 8 
Sentence: a    
vāgyato 'bʰipravrajati pragāma patʰo vayaṃ yajñādindra sominaḥ /
Sentence: b    
māntaḥstʰurno arātayaḥ /
Sentence: c    
udasmām̐ uttarānnayāgne gʰr̥tenāhuta /
Sentence: d    
rāyaspoṣeṇa saṃsr̥ja prajayā ca bahūnkr̥dʰīti

Verse: 9 
Sentence: a    
ārādagnibʰyo vācaṃ viṣrjate

Paragraph: 25 
Verse: 1 
Sentence: a    
pravasankāle vihāramabʰimukʰo 'gnyupastʰānaṃ japati

Verse: 2 
Sentence: a    
ihaiva santatra sato vo agnayaḥ prāṇena vācā manasā bibʰarmi /
Sentence: b    
tiro santamāyurmā prahāsījjyotiṣā vo vaiśvānareṇopatiṣṭha iti yadyanupastʰāya pravasedetayaivopatiṣṭhate

Verse: 3 
Sentence: a    
samidʰaḥ kr̥tvā pratyeti

Verse: 4 
Sentence: a    
yatʰā ha itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādʰāvantyevaṃ ha etamagnayaḥ pratyādʰāvanti /
Sentence: b    
sa śakalāndārūṇi vāharanneti yatʰaiva tatputrebʰya āharanneti /
Sentence: c    
tadr̥ktaditi vijñāyate

Verse: 5 
Sentence: a    
ārādagnibʰyo vācaṃ yaccʰati

Verse: 6 
Sentence: a    
yadyenaṃ rājā pitācāryo vāntareṇāgnīnsyāccʰadirdarśe nainamādriyeta

Verse: 7 
Sentence: a    
viśvadānīmābʰaranto 'nātureṇa manasā /
Sentence: b    
agne te prativeśā riṣāma //
Sentence: c    
namaste astu mīḍhuṣe namasta upasadvane /
Sentence: d    
agne śumbʰasva tanvaḥ saṃ rayyā sr̥jetyabʰaiti

Verse: 8 
Sentence: a    
agnīnsamādʰehīti

Verse: 9 
Sentence: a    
jvalata upatiṣṭhate

Verse: 10 
Sentence: a    
paśūnnaḥ śaṃsyājūgupastānnaḥ punardehītyāhavanīyamabʰiprānyāgne sahasrākṣa śatamūrdʰañcʰataṃ te prāṇāḥ sahasramapānāḥ /
Sentence: b    
tvaṃ sāhasrasya rāya īśiṣe sahasradʰārasya payasaḥ /
Sentence: c    
tasya no rāsva tasya te bʰakṣīya tasya te vayaṃ bʰūyiṣṭhabʰājo bʰūyāsmetyāhavanīyam

Paragraph: 26 
Verse: 1 
Sentence: a    
prajāṃ no naryājūgupastāṃ naḥ punardehīti gārhapatyamabʰiprāṇyāgne gr̥hapate sugr̥hapatirahaṃ tvayā gr̥hapatinā bʰr̥yāsaṃ sugr̥hapatirmayā tvaṃ gr̥hapatinā bʰūyāḥ /
Sentence: b    
śataṃ himā dvā rādʰāṃsītsaṃpr̥ñcānāvasaṃpr̥ñcānau tanva iti gārhapatyam

Verse: 2 
Sentence: a    
annaṃ no budʰnyājūgupastannaḥ punardehītyanvāhāryapacanamabʰiprāṇyāntarāgnī tiṣṭhañjapati yatʰā pravatsyadupatʰāne

Verse: 3 
Sentence: a    
ajūgupatamabʰyarākṣīditi mantraṃ saṃnamati

Verse: 4 
Sentence: a    
mama nāma tava ca jātaveda iti catasr̥bʰirāhavanīyam

Verse: 5 
Sentence: a    
prajāṃ me naryājūgupastāṃ me punardehīti gārhapatyamabʰyapānyānnaṃ me budʰnyājūgupastanme punardehītyanvāhāryapacanamabʰyapānya paśūn me śaṃsyājūgupastān me punardehītyāhavanīyamabʰyapānya pūrvavadvirāṭkramairupatiṣṭhate /
Sentence: b    
ajūgupa iti mantraṃ saṃnamati

Verse: 6 
Sentence: a    
agnyupastʰānavadatra samidʰo diśāṃ copastʰānam

Verse: 7 
Sentence: a    
navamīṃ cedatipravasenmitro janānyātayati prajānanniti maitryopastʰāya mano jyotirjuṣatāmityāhutiṃ juhuyāt

Verse: 8 
Sentence: a    
samidʰa āhutimupastʰānamityevamanupūrvāṇyeke samāmananti

Paragraph: 27 
Verse: 1 
Sentence: a    
tadāhurnāgnirupastʰeyah kaḥ śreyāṃsaṃ viṣuptaṃ bodʰayiṣyatīti /
Sentence: b    
abʰayaṃkarābʰayaṃ me kuru svasti me 'stvabʰayaṃ me astvityeva brūyāt /
Sentence: c    
pravatsyadupastʰānamāgatopastʰānaṃ cādʰikr̥tya vājasaneyinaḥ samāmananti

Verse: 2 
Sentence: a    
namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyamiti bahvr̥cāḥ

Verse: 3 
Sentence: a    
gr̥hā bibʰīta vepiḍhvamūrjaṃ bibʰrata emasi /
Sentence: b    
ūrjaṃ bibʰradvaḥ suvaniḥ sumedʰā gr̥hānaimi manasā modamanaḥ //
Sentence: c    
yeṣāmadʰyeti pravasanyeṣu saumanaso bahuḥ /
Sentence: d    
gr̥hānupagvayāmahe te no jānantu jānataḥ //
Sentence: e    
upahūtā bʰūridʰanāḥ sakʰāyaḥ svādusaṃmudaḥ /
Sentence: f    
ariṣṭāḥ sarvapūruṣā gr̥hā naḥ santu sarvadā //
Sentence: g    
upahūtā iha gāva upahūtā ajāvayaḥ /
Sentence: h    
atʰo annasya kīlāla upahūto gr̥heṣu na iti gr̥hānabʰyeti

Verse: 4 
Sentence: a    
kṣemāya vaḥ śantyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyoriti praviśati

Verse: 5 
Sentence: a    
ūrjaṃ bibʰradvaḥ sumanāḥ sumedʰā gr̥hānāgāṃ manasā modamānaḥ /
Sentence: b    
irāṃ vahanto gʰr̥tamukṣamāṇāsteṣvahaṃ sumanāhā saṃviśāmīti praviśya japati /
Sentence: c    
saṃviśanvā

Paragraph: 28 
Verse: 1 
Sentence: a    
sagr̥haḥ prayāsyanvāstoṣpatīyaṃ juhoti

Verse: 2 
Sentence: a    
ahute yāneṣu bʰaṇḍānyāropayanti

Verse: 3 
Sentence: a    
na hinamanvāhareyuḥ

Verse: 4 
Sentence: a    
yadyanovāhyaṃ syātpūrvaṃ taṃ pravaheyurapa voddʰareyuḥ

Verse: 5 
Sentence: a    
yatra saṃhitā rātrīrvasetpañca sapta nava daśa tatprayāsyañjuhuyāt

Verse: 6 
Sentence: a    
navarātravastau punaretyaikāmuṣitvā prayāsyañjuhuyāt

Verse: 7 
Sentence: a    
dakṣiṇo yukto bʰavati savyo 'yuktaḥ /
Sentence: b    
api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihr̥tam /
Sentence: c    
sarveṣu yukteṣu

Verse: 8 
Sentence: a    
vāstoṣpata ityanudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pr̥tʰagaraṇīṣvagnīnsamāropayate ye dʰāryante

Verse: 9 
Sentence: a    
uparyagnāvaraṇī dʰārayañjapatyayaṃ te yonirr̥tviya iti

Verse: 10 
Sentence: a    
api yajamāna evātmansamāropayate

Verse: 11 
Sentence: a    
te agne yajñiyā tanūstayehyārohātmātmānamaccʰā vasūni kr̥ṇvannasme naryā purūṇi /
Sentence: b    
yajño bʰūtvā yajñamāsīda svāṃ yoniṃ jātavedo bʰuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukʰāyāharate

Verse: 12 
Sentence: a    
vāsa upāvaroha jātavedaḥ punastvaṃ devebʰyo havyaṃ vaha naḥ prajānan /
Sentence: b    
āyuḥ prajāṃ rayimasmāsu dʰehyajasro dīdihi no duroṇa iti laukake 'gnāvaupāvarohayati

Verse: 13 
Sentence: a    
araṇyorvopāvarohya mantʰet

Verse: 14 
Sentence: a    
yadaraṇyoḥ samārūḍhaḥ syānnirvartamāna etaṃ mantraṃ japet

Paragraph: 29 
Verse: 1 
Sentence: a    
idaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpr̥tʰivī abʰūtām /
Sentence: b    
anamīvāḥ pradiśaḥ santu mahyam /
Sentence: c    
gomaddʰanavadaśvavatpuruṣavaddʰiraṇyavatsuvīravatsvāhetyavasite juhoti

Verse: 2 
Sentence: a    
nāniṣṭvāgrayaṇenāhitāgnirnavasyāśnīyāt

Verse: 3 
Sentence: a    
vrīhīṇāṃ yavānāṃ śyāmākānamityagrapākasya yajeta

Verse: 4 
Sentence: a    
amāvāsyāyāṃ paurṇamāsyāṃ

Verse: 5 
Sentence: a    
āmāvāsyaṃ tantram

Verse: 6 
Sentence: a    
saptadaśa sāmidʰenyaḥ

Verse: 7 
Sentence: a    
nirvapaṇakala āgneyamaṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām

Verse: 8 
Sentence: a    
yatʰā dāntenādāntaṃ saṃyunakti tādr̥ktaditi vijñāyate

Verse: 9 
Sentence: a    
yena yajñenertsetkuryādeva tatrāgneyamaṣṭākapālamiti vijñāyate

Verse: 10 
Sentence: a    
navānāmitarāṇyaindrāgnaṃ dvādaśakapālamāgnendraṃ vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpr̥tʰivyamekakapālam

Verse: 11 
Sentence: a    
purastātsaumyāddyāvāpr̥tʰivyameke samāmananti

Verse: 12 
Sentence: a    
niruptaṃ havirupasannamaprokṣitaṃ bʰavati /
Sentence: b    
atʰa pañcājyānīrjuhoti śatāyudʰāya śatavīryāyeti

Verse: 13 
Sentence: a    
purastādvā sviṣṭakr̥taḥ

Verse: 14 
Sentence: a    
prokṣādi karma pratipadyate

Verse: 15 
Sentence: a    
ekamulūkʰalaṃ musalaṃ pratibījaṃ

Verse: 16 
Sentence: a    
sarveṣu haviṣkr̥davahananamantraḥ

Verse: 17 
Sentence: a    
tuṣopavapanam

Verse: 18 
Sentence: a    
uttamamopya vācaṃ visr̥jate

Verse: 19 
Sentence: a    
eṣo 'nyeṣāṃ nanābījānāṃ samavetānāṃ kalpaḥ

Verse: 20 
Sentence: a    
alaṃkaraṇakāla ājyenaikakapālamabʰipūrayati

Verse: 21 
Sentence: a    
āviḥpr̥ṣṭhaṃ kr̥tvāsādayati

Verse: 22 
Sentence: a    
pracaraṇakāla uddʰr̥tya barhiṣadaṃ kr̥tvā juhvāmupastīryādʰāyāśayamanvānīyābʰigʰāryopāṃśu pracarati

Paragraph: 30 
Verse: 1 
Sentence: a    
sarvahutamaparyāvartayannr̥juṃ pratiṣṭhitaṃ na hastena juhuyāt

Verse: 2 
Sentence: a    
yadi hutaḥ paryāvarteta sruco 'greṇa kalpayet

Verse: 3 
Sentence: a    
na pāṇinā

Verse: 4 
Sentence: a    
vare datte kalpayitavyaḥ

Verse: 5 
Sentence: a    
ādʰāyābʰigʰārya punarhotavya ity eke

Verse: 6 
Sentence: a    
api naikakapālaṃ kurvītājyena dyāvāpr̥tʰivī yajeta

Verse: 7 
Sentence: a    
ye prācīnamekāṣṭakāyā vatsā jāyante teṣāṃ pratʰamajaṃ dadāti /
Sentence: b    
vāsaḥ śyāmāke

Verse: 8 
Sentence: a    
bʰadrānnaḥ śreyaḥ samanaiṣṭa devā iti yajamānabʰāgaṃ prāśnāti

Verse: 9 
Sentence: a    
sarveṣāṃ bʰakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt

Verse: 10 
Sentence: a    
agniḥ pratʰāmaḥ prāśnātu sa hi veda yatʰā haviḥ /
Sentence: b    
śivā asmabʰyamoṣadʰīḥ kr̥ṇotu viśvacarṣaṇiriti śyāmākānām

Verse: 11 
Sentence: a    
siddamiṣṭiḥ saṃtiṣṭhate

Verse: 12 
Sentence: a    
api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭimanvāyātayet

Verse: 13 
Sentence: a    
api vāmāvāsyāṃ paurṇamāsīṃ navairyajeta

Verse: 14 
Sentence: a    
api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ grāsayitvā tasyāḥ payasā sāyaṃprātar juhuyāt

Verse: 15 
Sentence: a    
api navānāṃ yavāgvā sāyaṃprātar juhuyāt

Verse: 16 
Sentence: a    
api navānāṃ gārhapatye stʰālīpākaṃ śrapayitvāhavanīye juhuyādāgrayaṇadevatābʰyaḥ sviṣṭakr̥ccaturtʰābʰyaḥ

Verse: 17 
Sentence: a    
api navānāṃ catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bʰojayet

Verse: 18 
Sentence: a    
evaṃ yavair yajeta

Verse: 19 
Sentence: a    
tatrāgneyaśyāmākau na bʰavataḥ

Verse: 20 
Sentence: a    
ya ūrdʰvamekāṣṭakāyā vatsā jāyante teṣāṃ pratʰamajaṃ dadāti //
Sentence: b    
etamu tyaṃ madʰunā saṃyutaṃ yavaṃ sarasvatyā adʰi manāvacarkr̥ṣuḥ indra āsītsīrapatiḥ śatakratuḥ kīnāśā āsanmarutaḥ sudānava iti yajamānabʰāgaṃ prāśnāti //
Sentence: c    
sarveṣāṃ bʰakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt

Verse: 21 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 31 
Verse: 1 
Sentence: a    
yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākānuddʰartavā iti saṃpreṣyati

Verse: 2 
Sentence: a    
tasyāḥ saptadaśa sāmidʰenyaḥ

Verse: 3 
Sentence: a    
sadvantāv ājyabʰāgau /
Sentence: b    
virājau saṃyājaye

Verse: 4 
Sentence: a    
tvam agne sapratʰā asi juṣṭo hotā vareṇyaḥ /
Sentence: b    
tvayā yajñaṃ vitanvate /
Sentence: c    
soma yāste mayobʰuva iti sadvantau /
Sentence: d    
preddʰo agna imo agna iti virājau

Verse: 5 
Sentence: a    
vāso dakṣiṇā dadʰimantʰo madʰumantʰo madʰuparko madʰugluntʰo babʰrurvā piṅgalaḥ

Verse: 6 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 7 
Sentence: a    
haritayavaśākaśamīdʰānyānāṃ navānāṃ pʰalānāmaniṣṭe 'pi prāśane yātʰākāmī

Verse: 8 
Sentence: a    
veṇuyavānāmiṣṭim eke samāmananti

Verse: 9 
Sentence: a    
veṇuyaveṣu pakveṣu veṇuyavānuddʰartavā iti saṃpreṣyati

Verse: 10 
Sentence: a    
tasyā etadeva tantrameṣā devatā

Verse: 11 
Sentence: a    
āgneyī maitrāvaruṇī prājāpatyā

Verse: 12 
Sentence: a    
sa pratnavaditi dve dʰāyye catasra ājyabʰāgayordaśa haviṣāṃ dve sviṣṭakr̥taḥ

Verse: 13 
Sentence: a    
vrīhibʰiriṣṭvā vrīhibʰireva yajetā yavebʰyo darśapūrṇamāsāvevaṃ yavairā vrīhibʰyo 'pi vrīhibʰirevobʰatraite ha vai sūpacaratamā bʰavantīti bahvr̥cabrāhmaṇam

Verse: 14 
Sentence: a    
varṣāsu śyāmākairyajeta śaradi vrīhibʰirvasante yavairyatʰartu veṇuyavair iti vijñāyate

Chapter: 7 

Paragraph: 1 
Verse: 1 
Sentence: a    
sarvāṃl lokān paśubandʰayājy abʰijayati

Verse: 2 
Sentence: a    
tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti

Verse: 3 
Sentence: a    
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati

Verse: 4 
Sentence: a    
agnyanvādʰānasya pratyāmnāyo bʰavati

Verse: 5 
Sentence: a    
siddʰam iṣṭiḥ saṃtiṣṭhate

Verse: 6 
Sentence: a    
dʰārayaty āhavanīyam

Verse: 7 
Sentence: a    
uru viṣṇo vikramasveti sruveṇāhavanīye yūpāhutiṃ juhoti

Verse: 8 
Sentence: a    
srucā caturgr̥hītena

Verse: 9 
Sentence: a    
na dīkṣitasya juhuyāt

Verse: 10 
Sentence: a    
vaiṣṇavīm r̥cam anūcyāccʰetyaḥ

Verse: 11 
Sentence: a    
juhuyād

Verse: 12 
Sentence: a    
yūpasakāśe vāgniṃ matʰitvā tasmiñ juhuyāt

Verse: 13 
Sentence: a    
sruvam ājyaśeṣaṃ cādʰvaryur ādatte /
Sentence: b    
takṣā śastram

Verse: 14 
Sentence: a    
yatra yūpas tad yanti

Verse: 15 
Sentence: a    
yūpyā vr̥kṣāḥ palāśakʰadirabilvarauhītakāḥ

Verse: 16 
Sentence: a    
pālāśaṃ tejaskāmo yajñakāmo /
Sentence: b    
kʰādiraṃ svargakāmo vīryakāmo /
Sentence: c    
bailvam annādyakāmo brahmavarcasakāmo /
Sentence: d    
rauhītakaṃ prajākāmaś cakṣuṣkāmo

Verse: 17 
Sentence: a    
same jātam aśākʰājaṃ bahuparṇaśākʰam apratiśuṣkāgram asuṣiram avyāvr̥ttam agʰūrṇam r̥jum ūrdʰvam ūrdʰvaśakalam agra īṣadupāvanataṃ prāg udak pratyag {F vopanatam} {G vaupanatam}

Verse: 18 
Sentence: a    
yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam

Verse: 19 
Sentence: a    
atikramya yūpyān yaṃ joṣayate tam abʰimantrayate

Paragraph: 2 
Verse: 1 
Sentence: a    
aty anyān agām iti

Verse: 2 
Sentence: a    
atʰainam upaspr̥śati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti

Verse: 3 
Sentence: a    
devas tvā savitā madʰvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti

Verse: 4 
Sentence: a    
oṣadʰe trāyasvainam ity ūrdʰvāgraṃ darbʰam antardʰāya svadʰite mainaṃ hiṃsīr iti svadʰitinā praharati

Verse: 5 
Sentence: a    
pratʰamaparāpātinaṃ śakalam āharati

Verse: 6 
Sentence: a    
gulpʰadagʰne vr̥ścej jānudagʰne 'nakṣasaṅgaṃ

Verse: 7 
Sentence: a    
divam agreṇa lekʰīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ

Verse: 8 
Sentence: a    
vanaspate śatavalśo virohety āvraścane juhoti

Verse: 9 
Sentence: a    
sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabʰimr̥śya yaṃ tvāyaṃ svadʰitir ity anvagram adgāṃś cʰinatti

Verse: 10 
Sentence: a    
accʰinno rāyaḥ suvīra ity agraṃ parivāsayati

Verse: 11 
Sentence: a    
pañcāratnim iti kāmyāḥ

Verse: 12 
Sentence: a    
ekāratniprabʰr̥ty ā trayastriṃśadaratner avyavāyenaike samāmananti

Verse: 13 
Sentence: a    
yāvān yajamāna ūrdʰvabāhus tāvān

Verse: 14 
Sentence: a    
yāvān ratʰe tiṣṭhan

Verse: 15 
Sentence: a    
ūrdʰvabāhur

Verse: 16 
Sentence: a    
puruṣamātrī tv etasyāvamā mātrā /
Sentence: b    
atʰa tato varṣīyān /
Sentence: c    
varṣīyān eva kārya ity eke

Verse: 17 
Sentence: a    
tryaratniś caturaratnir pālāśo nirūḍhapaśubandʰasyāto 'nyaḥ saumyasyādʰvarasyeti vājasaneyakam

Paragraph: 3 
Verse: 1 
Sentence: a    
mūlato 'taṣṭam uparam

Verse: 2 
Sentence: a    
aṣṭāśrir anupūrvo 'grato 'ṇīyān prajñātāgniṣṭhāśrir astʰūlo 'naṇuḥ

Verse: 3 
Sentence: a    
avatakṣaṇānāṃ svarur adʰimantʰanaś ca śakalaḥ

Verse: 4 
Sentence: a    
agrāc caṣālaṃ pr̥tʰamātram aṣṭāśri madʰye saṃnatam

Verse: 5 
Sentence: a    
yaṃ kāmayetānyo 'sya lokam abʰyārohed iti tasyānyavr̥kṣasya svarucaṣāle kuryāt

Verse: 6 
Sentence: a    
yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdʰvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ

Verse: 7 
Sentence: a    
ratʰamātrī nirūḍhapaśubandʰasya vediḥ

Verse: 8 
Sentence: a    
akṣasaṃmitā paścāttiryag īṣayā prācī vipatʰayugena purastād yāvatā bāhye cʰidre

Verse: 9 
Sentence: a    
aratnibʰir caturbʰiḥ paścāt ṣaḍbʰiḥ prācī tribʰiḥ purastāt

Verse: 10 
Sentence: a    
tāṃ vedaṃ kr̥tvā darśapūrṇamāsavatsaṃnamanavarjaṃ prāg uttarāt parigrāhāt kr̥tvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyāmuttaravediṃ daśapadāṃ some karoti

Verse: 11 
Sentence: a    
aṃhīyasīṃ purastād ity eke

Verse: 12 
Sentence: a    
tāṃ yugena yajamānasya padair vimāya śamyayā parimimīte

Verse: 13 
Sentence: a    
śamyāmātrī nirūḍhapaśubandʰasyottaravediḥ

Verse: 14 
Sentence: a    
śamyāṃ purastād udagagrāṃ nidʰāya spʰyenodīcīm abʰyantaram upalikʰati vittāyanī me 'sīti /
Sentence: b    
evaṃ dakṣiṇataḥ prācīṃ tiktāyanī me 'sīti /
Sentence: c    
paścādudīcīm avatān nātʰitam iti /
Sentence: d    
uttarataḥ prācīm avatān vyatʰitam iti

Paragraph: 4 
Verse: 1 
Sentence: a    
uttarasmād vedyaṃsād udakprakrame cātvālaḥ

Verse: 2 
Sentence: a    
tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abʰrim ādāya parilikʰitaṃ rakṣaḥ parilikʰitā arātaya iti triḥ pradakṣiṇaṃ parilikʰya tūṣṇīṃ jānudagʰnaṃ trivitastaṃ kʰatvottaravedyartʰān pāṃsūn harati vider iti

Verse: 3 
Sentence: a    
siṃhīr asīty uttaravedyāṃ nivapati

Verse: 4 
Sentence: a    
etenaiva yo dvitīyasyām iti dvitīyaṃ yas tr̥tīyasyām iti tr̥tīyam

Verse: 5 
Sentence: a    
tūṣṇīṃ caturtʰaṃ hr̥tvoru pratʰasvoru te yajñapatiḥ pratʰatām it pratʰayitvā dʰruvāsīti śamyayā saṃhatya devebʰyaḥ kalpasvety abʰimantrya devebʰyaḥ śundʰasvety adbʰir avokṣya devebʰyaḥ śumbʰasveti sikatābʰir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti spʰyenodīcīm ekaspʰyāṃ niḥsārya vibʰrāḍ br̥hat pibatu somyaṃ madʰvāyur dadʰad yajñapatāv avihrutam /
Sentence: b    
vātajūto yo abʰirakṣati tmanā prajāḥ piparti bahudʰā virājatīty uttaravedyā antān kalpayati

Verse: 6 
Sentence: a    
saṃmr̥śatīty eke

Paragraph: 5 
Verse: 1 
Sentence: a    
atʰāsyā madʰye prādeśamātrīṃ gopadamātrīm aśvaśapʰamātrīṃ vottaranābʰiṃ catuḥsraktiṃ kr̥tvā catuḥśikʰaṇḍe yuvatī kanīne gʰr̥tapratīke bʰuvanasya madʰye /
Sentence: b    
tayor devā adʰisaṃvasanta uttame nāka iha mādayantām ity ubʰe abʰimantryendragʰoṣas tvā vasubʰiḥ purastāt pātv ity etair yatʰāliṅgam uttaravediṃ prokṣati

Verse: 2 
Sentence: a    
tvaṣṭā tvā rūpair upariṣṭāt pātv iti madʰyam

Verse: 3 
Sentence: a    
prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec cʰucā tvārpayāmīti dveṣyaṃ manasā dʰyāyan

Verse: 4 
Sentence: a    
pūrvavad ekaspʰyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagr̥hītaṃ gr̥hītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābʰiṃ vyāgʰārayati

Verse: 5 
Sentence: a    
dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madʰyam iti siṃhīr asīty etaiḥ pratimantram

Verse: 6 
Sentence: a    
bʰūtebʰyas tveti srucam udgr̥hya pautudravaiḥ paridʰibʰir uttaravediṃ paridadʰāti viśvāyur asīti madʰyamaṃ dʰruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram

Verse: 7 
Sentence: a    
paridʰisaṃdʰinā sarvāhutīr juhoti

Paragraph: 6 
Verse: 1 
Sentence: a    
agner bʰasmāsīty uttaravedyāṃ saṃbʰārān nivapati gulgulu sugandʰitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśr̥ṅgīyāṃ lūnasyālūnapūrvasya

Verse: 2 
Sentence: a    
vyāgʰāraṇaprabʰr̥ti saṃbʰāranivapanāntam uttaravedyām upary agnau dʰāryamāṇa eke samāmananti

Verse: 3 
Sentence: a    
prokṣāntāṃ kr̥tvodumbaraśākʰābʰiḥ plakṣaśākʰābʰir praccʰādya vasati yady asadyaskālaḥ paśur bʰavati

Verse: 4 
Sentence: a    
āhavanīye praṇayanīyam idʰmam ādīpya sikatābʰir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
Sentence: b    
praṇīyamānāyānubrūhīti

Verse: 5 
Sentence: a    
udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakr̥mā kaccid āgaḥ pūrvo yat sann aparo bʰavāsi /
Sentence: b    
gʰr̥tena tvaṃ tanvaṃ vardʰayasva hiṃsīr adʰigataṃ purastāt svāheti

Verse: 6 
Sentence: a    
pratʰamāyāṃ trir anūktāyām upayamanībʰir upayamya harati

Verse: 7 
Sentence: a    
ūrṇāvantaṃ pratʰamaḥ sīda yonim iti hotur abʰijñāyāgne bādʰasva vi mr̥dʰo nudasvāpāmīvā apa rakṣāṃsi sedʰa /
Sentence: b    
asmāt samudrād br̥hato divo no 'pāṃ bʰūmānam upa naḥ sr̥jeha //
Sentence: c    
yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudʰā viśantu /
Sentence: d    
dīrgʰam āyur yajamānāya kr̥ṇvann atʰāmr̥tena jaritāram aṅgdʰīha yajñaḥ pratyaṣṭhād iti saṃbʰāreṣu pratiṣṭhāpya

Paragraph: 7 
Verse: 1 
Sentence: a    
agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidʰīmahi manuṣvat samidʰīmahi /
Sentence: b    
agne manuṣvad aṅgiro devān devāyate yajety upasamidʰya dvādaśagr̥hītena srucaṃ pūrayitvā sapta te agne samidʰaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti

Verse: 2 
Sentence: a    
agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebʰyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti

Verse: 3 
Sentence: a    
eṣa paśubandʰasyāhavanīyo yataḥ praṇayati sa gārhapatyaḥ

Verse: 4 
Sentence: a    
praṇīte ced agnihotrakāla etasminn evāgnihotraṃ juhuyāt

Verse: 5 
Sentence: a    
evam anyatra viprakrānte tantre

Verse: 6 
Sentence: a    
idʰmābarhir āharati

Verse: 7 
Sentence: a    
trayoviṃśatidārur idʰma āśvavālaḥ prastara aikṣavī vidʰr̥tī kārṣmaryamayāḥ paridʰayaḥ

Paragraph: 8 
Verse: 1 
Sentence: a    
agnīn paristīrya pāṇiprakṣālanādi karma pratipadyate

Verse: 2 
Sentence: a    
yatʰārtʰaṃ pātrāṇi prayunakti

Verse: 3 
Sentence: a    
spʰyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pr̥ṣadājyadʰānīṃ dvitīyām upabʰr̥taṃ dve ājyastʰālyau hr̥dayaśūlam asiṃ kumbʰīṃ plakṣaśākʰāṃ śākʰāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadagʰnaṃ cubukadagʰnaṃ raśane ca

Verse: 4 
Sentence: a    
pavitre kr̥tvā yajamāna vācaṃ yaccʰeti saṃpreṣyati

Verse: 5 
Sentence: a    
vāgyataḥ pātrāṇi saṃmr̥śya prokṣaṇīḥ saṃskr̥tya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visr̥jate /
Sentence: b    
spʰyam ādāyottaraṃ parigrāhaṃ parigr̥hya darśapūrṇamāsavat saṃpreṣyati /
Sentence: c    
ājyena dadʰnodehīti saṃpraiṣāntaṃ namati

Verse: 6 
Sentence: a    
srucāṃ saṃmārjanakāle sruvaṃ saṃmr̥jya tasyāvr̥tā svadʰitim

Verse: 7 
Sentence: a    
juhūvad vasāhomahavanīm upabʰr̥dvat pr̥ṣadājyadʰānīm /
Sentence: b    
ājyaṃ nirupya dadʰi nirvapati

Verse: 8 
Sentence: a    
adʰiśrayaṇavarjaṃ dadʰani kriyate

Verse: 9 
Sentence: a    
naitasya dadʰnaḥ saṃskāro vidyata ity aparam

Paragraph: 9 
Verse: 1 
Sentence: a    
ājyagrahaṇakāle caturjuhvāṃ gr̥hṇāti caturupabʰr̥ti

Verse: 2 
Sentence: a    
dadʰany ājyam ānīya mahīnāṃ payo 'sīti pr̥ṣadājyadʰānyāṃ pañcagr̥hītaṃ pr̥ṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti

Verse: 3 
Sentence: a    
catur dʰruvāyām

Verse: 4 
Sentence: a    
sādanakāla ājyāni sādayati

Verse: 5 
Sentence: a    
upabʰr̥dvat pr̥ṣadājyadʰānīm

Verse: 6 
Sentence: a    
pūrvavad ājyāny abʰimantryāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikʰaty ardʰam antarvedy ardʰaṃ bahirvedi

Verse: 7 
Sentence: a    
pūrvavad abʰrer ādānaṃ parilekʰanaś ca

Verse: 8 
Sentence: a    
atʰa kʰanati yatʰā nāviruparaṃ bʰaviṣyatīti

Verse: 9 
Sentence: a    
agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidʰāya yat te śikvaḥ parāvadʰīt takṣā hastena vāsyā /
Sentence: b    
āpas tat sarvaṃ jīvalāḥ śundʰantu śucayaḥ śucim iti yūpaṃ prakṣālyātʰainaṃ yavamatībʰiḥ prokṣati /
Sentence: c    
pr̥tʰivyai tveti mūlam antarikṣāya tveti madʰyaṃ dive tvety agram

Verse: 10 
Sentence: a    
śundʰatāṃ lokaḥ pitr̥ṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitr̥̄ṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti pratʰamaparāpātinaṃ śakalam avāsya gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇetʰām iti sruveṇa śakale hutvā

Paragraph: 10 
Verse: 1 
Sentence: a    
yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti

Verse: 2 
Sentence: a    
atʰainam asaṃskr̥tenājyena yajamāno 'grataḥ śakalenānakti

Verse: 3 
Sentence: a    
aindram asīti caṣālam aktvā supippalābʰyas tvauṣadʰībʰya iti pratimucya devas tvā savitā madʰvānaktv iti sruveṇa saṃtatam aviccʰindann agniṣṭhām aśrim anakty oparāt

Verse: 4 
Sentence: a    
raśanādeśe triḥ sarvato yūpaṃ saṃmr̥śati

Verse: 5 
Sentence: a    
añjanādi yūpaṃ yajamāno notsr̥jaty ā parivyayaṇāt

Verse: 6 
Sentence: a    
yūpāyoccʰrīyamāṇāyānubrūhīti saṃpreṣyaty uccʰrīyamāṇāyānubrūhīti

Verse: 7 
Sentence: a    
ud divaṃ stabʰānāntarikṣaṃ pr̥ṇety uccʰrayati

Verse: 8 
Sentence: a    
te te dʰāmānīty avaṭe 'vadadʰāti

Verse: 9 
Sentence: a    
viṣṇoḥ karmāṇi paśyateti dvābʰyām āhavanīyenāgniṣṭhāṃ saṃminoti

Verse: 10 
Sentence: a    
yaṃ kāmayeta tejasainam ity uktam

Verse: 11 
Sentence: a    
agram āhavanīyam upanataṃ yūpasyāvanataṃ mūlam

Verse: 12 
Sentence: a    
anāvir uparaṃ kr̥tvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubʰiḥ paryūhya brahma dr̥ṃha kṣatraṃ dr̥mheti maitrāvaruṇadaṇḍena samaṃ bʰūmiparidr̥ṃhaṇaṃ kr̥tvā

Paragraph: 11 
Verse: 1 
Sentence: a    
un nambʰaya pr̥tʰivīm ity adbʰiḥ pariṣiñcati

Verse: 2 
Sentence: a    
darbʰamayyau raśane bʰavataḥ /
Sentence: b    
dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya

Verse: 3 
Sentence: a    
devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi

Verse: 4 
Sentence: a    
tad viṣṇoḥ paramaṃ padam ity agraṃ prekṣate /
Sentence: b    
yūpāya parivīyamāṇāyānubrūhīti sampreṣyati /
Sentence: c    
parivīyamāṇāyānubrūhīti

Verse: 5 
Sentence: a    
parivīr asīti nābʰidagʰne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madʰyadeśe

Verse: 6 
Sentence: a    
yaṃ kāmayetorjainam ity uktam

Verse: 7 
Sentence: a    
adʰo dūraṃ parivyayed vr̥ṣṭikāmasyopari dūram avr̥ṣṭikāmasyety eke

Verse: 8 
Sentence: a    
yaṃ kāmayeta stry asya jayetety upānte tasya vyatiṣajya na praveṣṭayet

Verse: 9 
Sentence: a    
yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati stʰavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāvavagūhāmīty uttareṇāgniṣṭhāṃ madʰyame raśaṇāguṇe 'vagūhati

Verse: 10 
Sentence: a    
uttame sarveṣu /
Sentence: b    
dvayor adʰarayor iti vājasaneyakam

Paragraph: 12 
Verse: 1 
Sentence: a    
paśuṃ snapayanti kūṭakarṇakāṇakʰaṇḍabaṇḍaśloṇasaptaśapʰavarjam

Verse: 2 
Sentence: a    
yady aṅgahīnaḥ syād aṅgato virujyeta

Verse: 3 
Sentence: a    
atʰaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ barhaspatyām iti ca hutvā prayojayet

Verse: 4 
Sentence: a    
yo 'pannadan malaṃ tat paśūnām iti vijñāyate

Verse: 5 
Sentence: a    
iṣe tveti barhiṣī ādatte /
Sentence: b    
upavīr asīti plakṣaśākʰāṃ bahuparṇaśākʰām apratiśuṣkāgrām asuṣirām

Verse: 6 
Sentence: a    
yaṃ kāmayetāpaśuḥ syād ity aparṇayā tasya śuṣkāgrayopākuryāt

Verse: 7 
Sentence: a    
tr̥ṇenopākarotīty eke

Verse: 8 
Sentence: a    
barhirbʰyāṃ plakṣaśākʰayā ca purastāt pratyañcaṃ paśum upākaroti /
Sentence: b    
upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābʰyām upaspr̥śann indrāgnibʰyāṃ tvā juṣṭam upākaromīti

Verse: 9 
Sentence: a    
pañcakr̥tvo devatopadeśanam upākaraṇe niyojane prokṣaṇe vapāyā uddʰaraṇe hr̥dayasyābʰigʰāraṇa iti

Verse: 10 
Sentence: a    
prajānantaḥ pratigr̥hṇanti pūrva iti pañca hutvāgniṃ mantʰati

Verse: 11 
Sentence: a    
api vāgniṃ matʰitvopākuryāt

Verse: 12 
Sentence: a    
agner janitram asīty adʰimantʰanaṃ śakalaṃ nidadʰāti /
Sentence: b    
vr̥ṣaṇau stʰa iti prāñcau darbʰau

Verse: 13 
Sentence: a    
urvaśy asīty adʰarāraṇim ādatte /
Sentence: b    
purūravā ity uttarāraṇim

Verse: 14 
Sentence: a    
devo vāṃ savitā madʰvānaktv ity ājyastʰālyā bile 'ṅktvā gʰr̥tenākte vr̥ṣaṇaṃ dadʰātʰām ity ubʰe abʰimantryāyur asīti samavadʰāya

Paragraph: 13 
Verse: 1 
Sentence: a    
agnaye matʰyamānāyānubrūhīti saṃpreṣyati /
Sentence: b    
matʰyamānāyānubrūhīti

Verse: 2 
Sentence: a    
pratʰamāyāṃ trir anūktāyāṃ triḥ pradakṣiṇam agniṃ mantʰati /
Sentence: b    
gāyatraṃ cʰando 'nuprajāyasveti pratʰamaṃ traiṣṭubʰam iti dvitīyaṃ jāgatam iti tr̥tīyam

Verse: 3 
Sentence: a    
tato yatʰāprāśu mantʰati

Verse: 4 
Sentence: a    
yadi matʰyamāno na jāyeta rākṣogʰnīr anubrūyāt

Verse: 5 
Sentence: a    
jātāyānubrūhīti jāte saṃpreṣyati /
Sentence: b    
prahriyamāṇāyeti praharan

Verse: 6 
Sentence: a    
bʰavataṃ naḥ samanasāv ity agreṇottaraṃ paridʰim āhavanīye praharati saṃdʰinā

Verse: 7 
Sentence: a    
agnāvagniś carati praviṣṭa iti prahr̥tya sruveṇābʰijuhoti

Verse: 8 
Sentence: a    
sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordʰvam utkr̥ṣyartasya tvā devahaviḥ pāśenārabʰa iti dakṣiṇe 'rdʰaśirasi pāśenākṣṇayā pratimucya dʰarṣā mānuṣān ity uttarato yūpasya niyunakti

Verse: 9 
Sentence: a    
dakṣiṇata aikādaśinān

Verse: 10 
Sentence: a    
adbʰyas tvauṣadʰībʰyaḥ prokṣāmīti prokṣati

Verse: 11 
Sentence: a    
apāṃ perur asīti pāyayati

Verse: 12 
Sentence: a    
svāttaṃ citsadevaṃ havyamāpo devīḥ svadatainam ity upariṣṭād adʰastāt sarvataś ca prokṣya vedaṃ nidʰāya sāmidʰenībʰyaḥ pratipadyate

Paragraph: 14 
Verse: 1 
Sentence: a    
srucyam āgʰārya pratyākramya juhvā paśuṃ samanakti

Verse: 2 
Sentence: a    
saṃ te prāṇo vāyunā gaccʰatām iti śirasi /
Sentence: b    
saṃ yajatrair aṅgānīty aṃsoccalayoḥ /
Sentence: c    
saṃ yajñapatir āśiṣeti śroṇyām

Verse: 3 
Sentence: a    
dʰruvāsamañjanādi karma pratipadyate samānam ā pravarāt

Verse: 4 
Sentence: a    
ṣaḍ r̥tvijaḥ

Verse: 5 
Sentence: a    
daivaṃ ca mānuṣaṃ ca hotārau vr̥tvā punar āśrāvya maitrāvaruṇaṃ pravr̥ṇīte mitrāvaruṇau praśāstārau praśāstrād iti

Verse: 6 
Sentence: a    
tiṣṭhati paśāv ekādaśa prayājān yajati

Verse: 7 
Sentence: a    
samidbʰyaḥ preṣyeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
preṣya preṣyetītarān

Verse: 8 
Sentence: a    
caturtʰāṣṭamayoḥ pratisamānīya daśeṣṭvaikādaśāyājyam avaśinaṣṭi

Verse: 9 
Sentence: a    
tān yajamānaḥ prākr̥tair āditaś caturbʰiś caturo 'numantrya caturtʰasyānumantraṇena duraḥprabʰr̥tīṃs trīn uttamena śeṣam

Verse: 10 
Sentence: a    
pratyākramya juhvā svarusvadʰitī anakti /
Sentence: b    
triḥ svaruṃ sakr̥t svadʰiter anyatarāṃ dʰārām

Verse: 11 
Sentence: a    
svarum antardʰāya svadʰitinā paśuṃ samanakti gʰr̥tenāktau paśuṃ trāyetʰām iti śirasi

Verse: 12 
Sentence: a    
na svadʰitinā svaruṇaiva

Verse: 13 
Sentence: a    
aktayā śr̥tasyāvadyati paśum itarayā viśāsti

Verse: 14 
Sentence: a    
śamitre svadʰitiṃ prayaccʰann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti

Paragraph: 15 
Verse: 1 
Sentence: a    
paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati /
Sentence: b    
paryagnaye 'nubrūhīti

Verse: 2 
Sentence: a    
āhavanīyād ulmukam ādāyāgnīdʰraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagni karoti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
Sentence: b    
ājyāni cety eke

Verse: 3 
Sentence: a    
pratyapisr̥jyolmukaṃ triḥ pratiparyeti

Verse: 4 
Sentence: a    
prajānantaḥ pratigr̥hṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri

Verse: 5 
Sentence: a    
paśupateḥ paśavo virūpāḥ sadr̥śā uta /
Sentence: b    
teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām

Verse: 6 
Sentence: a    
ye badʰyamānam iti pramucyamāne /
Sentence: b    
pramuñcamānā iti praṇīyamāne

Verse: 7 
Sentence: a    
revatīr yajñapatiṃ priyadʰā viśateti vapāśrapaṇībʰyāṃ paśum anvārabʰete adʰvaryur yajamānaś ca /
Sentence: b    
āśrāvya pratyāśrāvite saṃpreṣyaty upapreṣya hotar havyā devebʰya iti

Verse: 8 
Sentence: a    
prāsmā agniṃ bʰarata str̥ṇīta barhir iti hotur abʰijñāyāhavanīyād ulmukam ādāyāgnīdʰraḥ pūrvaḥ pratipadyate

Verse: 9 
Sentence: a    
śamitā paśuṃ nayati

Verse: 10 
Sentence: a    
uro aṃtarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti

Verse: 11 
Sentence: a    
nānā prāṇo yajamānasya paśunetyadʰvaryurjapati

Paragraph: 16 
Verse: 1 
Sentence: a    
ūvadʰyagohaṃ pārtʰivaṃ kʰanatād ity abʰijñāyovadʰyagohaṃ kʰanati

Verse: 2 
Sentence: a    
abʰiparyagnikr̥te deśa ulmukaṃ nidadʰāti

Verse: 3 
Sentence: a    
sa śāmitraḥ

Verse: 4 
Sentence: a    
taṃ dakṣiṇena pratyañcaṃ paśum avastʰāpya pr̥tʰivyāḥ saṃpr̥caḥ pāhīti tasyādʰastād barhir upāsyaty upākaraṇayor anyatarat

Verse: 5 
Sentence: a    
tasmin saṃjñapayanti pratyakśirasam udīcīnapādam

Verse: 6 
Sentence: a    
amāyuṃ kr̥ṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dʰvaryuḥ

Verse: 7 
Sentence: a    
svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubʰyaḥ /
Sentence: b    
lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubʰyaḥ /
Sentence: c    
gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubʰyaḥ /
Sentence: d    
nātʰavid asi nātʰaṃ vittvā nātʰam ihi nātʰaṃ mahyaṃ nātʰaṃ paśubʰyaḥ /
Sentence: e    
na uv etan mriyase na riṣyasi devām̐ ideṣi patʰibʰiḥ sugebʰiḥ yatra yanti sukr̥to nāpi duṣkr̥tastatra tvā devaḥ savitā dadʰātu //
Sentence: f    
āśānāṃ tvāśāpālebʰya ity eṣā /
Sentence: g    
viśvā āśā madʰunā saṃsr̥jāmyanamīvā āpa oṣadʰayo bʰavantu /
Sentence: h    
ayaṃ yajamāno mr̥dʰo vyasyatām /
Sentence: i    
agr̥bʰītāḥ paśvaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ //
Sentence: j    
nānā prāṇo yajamānasya paśunety adʰvaryur japati

Paragraph: 17 
Verse: 1 
Sentence: a    
yāsām ūdʰaś caturbilaṃ madʰoḥ pūrṇaṃ gʰr̥tasya ca /
Sentence: b    
naḥ santu payasvatīr asmin goṣṭhe vayovr̥dʰaḥ //
Sentence: c    
iha paśavo viśvarūpā ramantām asmin yajñe viśvavido gʰr̥tācīḥ /
Sentence: d    
agniṃ kulāyam abʰisaṃvasānā asmām̐ avantu payasā gʰr̥teneti pr̥ṣadājyam avekṣamāṇau vāgyatāv āsāte adʰvaryur yajamānaś ca

Verse: 2 
Sentence: a    
indrasya bʰagaḥ suvite dadʰātanemaṃ yajñaṃ yajamānaṃ ca sūrau /
Sentence: b    
yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete

Verse: 3 
Sentence: a    
yat paśur māyum akr̥teti saṃjñapte saṃjñaptahomaṃ juhoti

Verse: 4 
Sentence: a    
śamitāra upetaneti vapāśrapaṇībʰyāṃ paśum upaito 'dʰvaryur yajamānaś ca

Verse: 5 
Sentence: a    
paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti

Verse: 6 
Sentence: a    
saṃveṣṭya raśanāṃ grīvāsu nidʰāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adʰaraṃ karomīti

Verse: 7 
Sentence: a    
yady abʰicared arātīyantam adʰaraṃ kr̥ṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vr̥kṣaṃ stʰāṇuṃ stambʰaṃ vāpidadʰyāt

Paragraph: 18 
Verse: 1 
Sentence: a    
tataḥ pratiprastʰātā patnīm udānayati

Verse: 2 
Sentence: a    
namas ta ātāneti patny ādityam upatiṣṭhate

Verse: 3 
Sentence: a    
anarvā prehīti prācīm udānayaty anumantrayata ity eke

Verse: 4 
Sentence: a    
āpo devīḥ śuddʰāyuva iti cātvāle patny apo 'vamr̥śaty r̥tvijo yajamānaś ca

Verse: 5 
Sentence: a    
na patnīty eke

Verse: 6 
Sentence: a    
adbʰiḥ paśoḥ sarvān prāṇān āpyāyayati

Verse: 7 
Sentence: a    
sarvāṇy aṅgāny adʰvaryur abʰiṣiñcati patny āpyāyayati /
Sentence: b    
etad viparītam /
Sentence: c    
vāk ta āpyāyatām ity etair yatʰāliṅgam

Verse: 8 
Sentence: a    
te prāṇāñ cʰug jagāmeti hr̥dayadeśam

Verse: 9 
Sentence: a    
meḍhraṃ ta āpyāyatām iti meḍhram

Verse: 10 
Sentence: a    
śuddʰāś caritrā iti pādān

Verse: 11 
Sentence: a    
ekaikam āpyāyya japati śam adbʰya iti purā stokānāṃ bʰūmeḥ prāpaṇāt

Verse: 12 
Sentence: a    
śam oṣadʰībʰyaḥ śaṃ pr̥tʰivyā iti bʰūmyāṃ śesaṃ ninīyauṣadʰe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābʰim antardʰāya svadʰite mainaṃ hiṃsīr iti svadʰitinā pārśvatas tiryag āccʰyati

Verse: 13 
Sentence: a    
barhiṣo 'graṃ savyena pāṇinādatte

Verse: 14 
Sentence: a    
atʰa madʰyaṃ yata āccʰyati tad ubʰayato lohitenāṅktvā rakṣasāṃ bʰāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyātʰainat savyena padābʰitiṣṭhatīdam ahaṃ rakṣo 'vabādʰa idam ahaṃ rakṣo 'dʰamaṃ tamo nayāmīti

Paragraph: 19 
Verse: 1 
Sentence: a    
iṣe tveti vapām utkʰidya gʰr̥tena dyāvāpr̥tʰivī prorṇvātʰām iti vapayā dviśūlāṃ praccʰādyorje tveti taniṣṭhe 'ntata ekaśūlayopatr̥ṇatti

Verse: 2 
Sentence: a    
devebʰyaḥ kalpasvety abʰimantrya devebʰyaḥ śūndʰasvety adbʰir avokṣya devebʰyaḥ śūmbʰasveti svadʰitinā vapāṃ nimr̥jyāccʰinno rāyaḥ suvīra indrāgnibʰyāṃ tvā juṣṭām utkr̥ntāmīty utkr̥ntati

Verse: 3 
Sentence: a    
muṣṭinā śamitā vapoddʰaraṇam apidʰāyāsta ā vapāyā homāt

Verse: 4 
Sentence: a    
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdr̥śa ity ādityam upastʰāyorv antarikṣam anv ihīty abʰipravrajati

Verse: 5 
Sentence: a    
ulmukaikadeśam ādāyāgnīdʰraḥ pūrvaḥ pratipadyate

Verse: 6 
Sentence: a    
vapāśrapaṇī punar anvārabʰate yajamānaḥ

Verse: 7 
Sentence: a    
ulmukaikadeśam āhavanīye pratyapisr̥jati

Verse: 8 
Sentence: a    
nirdagdʰaṃ rakṣo nirdagdʰā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihr̥tya pratiprastʰātre prayaccʰati

Verse: 9 
Sentence: a    
tāṃ dakṣiṇata āsīnaḥ pratiprastʰātāhavanīye śrapayati

Paragraph: 20 
Verse: 1 
Sentence: a    
vāyo vīhi stokānām iti barhiṣo 'gram adʰastād vapāyā upāsyati

Verse: 2 
Sentence: a    
tvām u te dadʰire havyavāham iti sruveṇa vapām abʰijuhoti

Verse: 3 
Sentence: a    
prādurbʰūteṣu stokeṣu stokebʰyo 'nubrūhīti saṃpreṣyati

Verse: 4 
Sentence: a    
alohinīṃ suśr̥tāṃ kr̥tvā supippalā oṣadʰīḥ kr̥dʰīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākʰāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravr̥hya nidʰāya gʰr̥tavati śabde juhūpabʰr̥tāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākr̥tībʰyaḥ preṣya svāhākr̥tibʰyaḥ preṣyeti

Verse: 5 
Sentence: a    
vaṣaṭkr̥te hutvā pratyākramya śeṣeṇa dʰruvām abʰigʰārya pr̥ṣadājyam abʰigʰārayatyatʰa vapām /
Sentence: b    
etad viparītam

Verse: 6 
Sentence: a    
nopabʰr̥tam

Verse: 7 
Sentence: a    
ājyabʰāgau yajati

Verse: 8 
Sentence: a    
tau na paśau karoti /
Sentence: b    
na soma ity eke

Verse: 9 
Sentence: a    
svāhā devebʰya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadʰāya kr̥tsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kr̥tvābʰigʰārayati

Verse: 10 
Sentence: a    
evaṃ pañcāvattā bʰavati

Verse: 11 
Sentence: a    
caturavattino 'pi pañcāvattaiva syāt

Paragraph: 21 
Verse: 1 
Sentence: a    
indrāgnibʰyāṃ cʰāgasya vapāyā medaso 'nubrūhīndrāgnibʰyāṃ cʰāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau

Verse: 2 
Sentence: a    
jātavedo vapayā gaccʰa devān iti vaṣaṭkr̥te hutvā pratyākramya devebʰyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddʰaraṇam abʰigʰārayaty uttaratas tiṣṭhan

Verse: 3 
Sentence: a    
pratiprastʰātāhavanīye vapāśrapaṇī praharati svāhordʰvanabʰasaṃ mārutaṃ gaccʰatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
Sentence: b    
etad viparītam

Verse: 4 
Sentence: a    
atʰaine adʰvaryuḥ saṃsrāveṇābʰijuhoti

Verse: 5 
Sentence: a    
atra yajamāno varaṃ dadāty anaḍvāhaṃ tisro dʰenūs tisro dakṣiṇāḥ

Verse: 6 
Sentence: a    
samutkramya sahapatnīkāḥ pañcabʰiś catvāle mārjayante //
Sentence: b    
āpo hi ṣṭhā mayobʰuva iti tisraḥ //
Sentence: c    
idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Sentence: d    
yad vābʰidudrohānr̥taṃ yad śepe abʰīruṇam //
Sentence: e    
āpo tasmād enaso viśvānmuñcatvaṃhasaḥ /
Sentence: f    
nirmā muñcāmi śapatʰānnirmā varuṇādadʰi /
Sentence: g    
nirmā yamasya paḍbīśātsarvasmāddevakilbiṣādatʰo manuṣyakilbiṣāditi

Paragraph: 22 
Verse: 1 
Sentence: a    
paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate

Verse: 2 
Sentence: a    
yatʰārtʰaṃ pātrayogaḥ

Verse: 3 
Sentence: a    
nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ

Verse: 4 
Sentence: a    
yaddevataḥ paśus taddevato bʰavati

Verse: 5 
Sentence: a    
haviṣkr̥tā vācaṃ visr̥jya paśuṃ viśāsti

Verse: 6 
Sentence: a    
hr̥dayaṃ jihvā vakṣo yakr̥d vr̥kyau savyaṃ dor ubʰe pārśve dakṣiṇā śroṇir gudatr̥tīyam iti daivatāni /
Sentence: b    
dakṣiṇaṃ doḥ savyā śroṇir gudatr̥tīyam iti sauviṣṭakr̥tāni /
Sentence: c    
klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adʰyūdʰnīṃ medo jāgʰanīm ity uddʰarati

Verse: 7 
Sentence: a    
gudaṃ nirvleṣīr iti saṃpreṣyati

Verse: 8 
Sentence: a    
viparyāsta ity artʰo bʰavati

Verse: 9 
Sentence: a    
udakpavitre kumbʰyāṃ paśumavadʰāya śūle praṇīkṣya hr̥dayaṃ śāmitre śrapayati

Verse: 10 
Sentence: a    
avahananādi karma pratipadyate

Verse: 11 
Sentence: a    
vapayā pracarya puroḍāśena pracarati /
Sentence: b    
śr̥te paśau

Verse: 12 
Sentence: a    
indrāgnibʰyāṃ puroḍāśasyānubrūhīndrāgnibʰyāṃ puroḍāśasya preṣyeti saṃpraiṣau //
Sentence: b    
indrāgnibʰyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibʰyāṃ puroḍāśasya preṣyeti

Verse: 13 
Sentence: a    
agnaye 'nubrūhy agnaye preṣyeti sviṣṭakr̥taḥ saṃpraiṣau

Paragraph: 23 
Verse: 1 
Sentence: a    
prāśitram avadāyeḍāṃ na yajamānabʰāgam

Verse: 2 
Sentence: a    
havirāhutiprabʰr̥tīḍāntaḥ saṃtiṣṭhate

Verse: 3 
Sentence: a    
upahutāṃ maitrāvaruṇaṣaṣṭhā bʰakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pr̥ṣadājyasyopahatya vedenopayamya triḥ pr̥ccʰati śr̥taṃ havīḥ3 śamitar iti

Verse: 4 
Sentence: a    
śr̥tam itītaraḥ pratyāha

Verse: 5 
Sentence: a    
ardʰādʰve dvitīyaṃ prāpya tr̥tīyam

Verse: 6 
Sentence: a    
pūṣā paśupāḥ pātviti pratʰame 'bʰipravrajati /
Sentence: b    
pūṣā patʰipāḥ pātv iti dvitīye /
Sentence: c    
pūṣā mādʰipāḥ pātv iti tr̥tīye

Verse: 7 
Sentence: a    
śūlāt pravr̥hya hr̥dayaṃ kumbʰyām avadʰāya saṃ te manasā mana iti pr̥ṣadājyena hr̥dayam abʰigʰārayaty uttarataḥ parikramya

Verse: 8 
Sentence: a    
ājyena paśuṃ yasta ātmā paśuṣu praviṣṭa iti

Verse: 9 
Sentence: a    
svāhoṣmaṇo 'vyatʰiṣyā ity udyantam ūsmāṇam anumantrayate

Verse: 10 
Sentence: a    
paśuṃ haran pārśvato hr̥dayaśūlaṃ dʰārayaty anupaspr̥śann ātmānam itarāṃś ca

Verse: 11 
Sentence: a    
antarā yūpam āhavanīyaṃ ca dakṣiṇātihr̥tya pañcahotrā ṣaḍḍhotrā dakṣiṇasyāṃ vediśroṇyām āsādya catasr̥ṣūpastr̥nīte juhūpabʰr̥tor vasāhomahavanyāṃ samavattadʰānyām iti

Verse: 12 
Sentence: a    
juhūpabʰr̥tor hiraṇyaśakalāv avadʰāya barhiṣi plakṣaśākʰāyām avadānāny avadyan saṃpreṣyati

Paragraph: 24 
Verse: 1 
Sentence: a    
manotāyai haviṣo 'vadīyamānasyānubrūhīti

Verse: 2 
Sentence: a    
hr̥dayasyāgre 'vadyati /
Sentence: b    
atʰa jihvāyā atʰa vakṣaso yātʰākāmītareṣām

Verse: 3 
Sentence: a    
madʰyato gudasyāvadyatītyuktam

Verse: 4 
Sentence: a    
yatʰoddʰr̥taṃ

Verse: 5 
Sentence: a    
daivatānāṃ dvirdvir avadāya juhvām avadadʰāti /
Sentence: b    
upabʰr̥ti sauviṣṭakr̥tānāṃ sakr̥tsakr̥t

Verse: 6 
Sentence: a    
gudaṃ traidʰaṃ vibʰajya stʰavimad upayaḍbʰyo nidʰāya madʰyamaṃ dvaidʰaṃ vibʰajya daivateṣv avadadʰāti /
Sentence: b    
aṇimat sauviṣṭakr̥teṣu

Verse: 7 
Sentence: a    
api dvaidʰaṃ vibʰajya stʰavimad upayaḍbʰyo nidʰāyetarat traidʰaṃ vibʰajya madʰyaṃ dvaidʰaṃ vibʰajya daivateṣv avadadʰāti /
Sentence: b    
aṇimat sauviṣṭakr̥teṣu stʰaviṣṭham iḍāyām

Verse: 8 
Sentence: a    
tredʰā medo 'vadyati dvibʰāgaṃ srucos tr̥tīyaṃ samavattadʰānyām

Verse: 9 
Sentence: a    
yūṣe medo 'vadʰāya medasā srucau prāvr̥tya hiraṇyaśakalāv upariṣṭātkr̥tvābʰigʰārayati

Verse: 10 
Sentence: a    
samavattadʰānyāṃ ṣaḍādyānīḍāmavadyati vaniṣṭhuṃ saptamam /
Sentence: b    
ṣaḍbʰyo vaniṣṭhoḥ saptamāt

Verse: 11 
Sentence: a    
anastʰibʰir iḍāṃ vardʰayati

Verse: 12 
Sentence: a    
klomānaṃ plīhānaṃ purītatam ity anvavadʰāya yūṣṇopasicyābʰigʰārayati

Paragraph: 25 
Verse: 1 
Sentence: a    
apāṃ tvauṣadʰīnāṃ rasaṃ gr̥hṇāmīti vasāhomahavanyāṃ vasāhomaṃ gr̥hṇāti

Verse: 2 
Sentence: a    
svadʰitinā dʰārāṃ cʰinatti

Verse: 3 
Sentence: a    
dviḥ pañcāvattinaḥ

Verse: 4 
Sentence: a    
śrīr asīti pārśvena vasāhomaṃ prayauti

Verse: 5 
Sentence: a    
vātasya tvā dʰrajyā iti tenaivāpidadʰāti /
Sentence: b    
svadʰitinā prayauti /
Sentence: c    
svadʰitināpidadʰātīty eke

Verse: 6 
Sentence: a    
atʰa yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasaktʰyor anavadānīyāni

Verse: 7 
Sentence: a    
tāni śr̥taiḥ saṃnidʰāya saṃmr̥śaty aindraḥ prāṇo aṅge-aṅga iti

Verse: 8 
Sentence: a    
atʰa haviṣā pracarati

Verse: 9 
Sentence: a    
indrāgnibʰyāṃ cʰāgasya haviṣo 'nubrūhīndrāgnibʰyāṃ cʰāgasya haviṣaḥ preṣyeti saṃpraiṣau

Verse: 10 
Sentence: a    
yājyāyā ardʰarce pratiprastʰātā vasāhomaṃ juhoti gʰr̥taṃ gʰr̥tapāvānaḥ pibateti

Verse: 11 
Sentence: a    
udrekeṇa diśaḥ pradiśa iti pratidiśaṃ juhoti /
Sentence: b    
madʰye pañcamena

Verse: 12 
Sentence: a    
prāñcam uttamaṃ saṃstʰāpya namo digbʰya ity upatiṣṭhate

Verse: 13 
Sentence: a    
vaṣaṭkr̥te juhoti

Verse: 14 
Sentence: a    
atra diśaḥ prati yajet /
Sentence: b    
upariṣṭād vanaspateḥ sviṣṭakr̥to

Verse: 15 
Sentence: a    
pratyākramya juhvām upastīrya sakr̥t pr̥ṣadājyasyopahatya dvir abʰigʰārya vanaspataye 'nubrūhi vanaspataye preṣyeti saṃpraiṣau /
Sentence: b    
vaṣaṭkr̥te juhoti

Verse: 16 
Sentence: a    
sviṣṭakr̥d vadyajamāno 'numantrayate

Verse: 17 
Sentence: a    
uparyāhavanīye juhvāmaupabʰr̥tāni viparyasyann āhāgnaye sviṣṭakr̥te 'nubrūhy agnaye sviṣṭakr̥te preṣyeti saṃpraiṣau

Verse: 18 
Sentence: a    
vaṣaṭkr̥te hutvā pratyākramyāyatane srucau sādayati

Paragraph: 26 
Verse: 1 
Sentence: a    
atreḍāyā niravadānam eke samāmananti

Verse: 2 
Sentence: a    
avāntareḍām avadyati

Verse: 3 
Sentence: a    
meda upastīrya medasābʰigʰārayati

Verse: 4 
Sentence: a    
yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam

Verse: 5 
Sentence: a    
upahūtāṃ maitrāvaruṇaṣaṣṭhā bʰakṣayanti /
Sentence: b    
pratiprastʰātā saptamaḥ

Verse: 6 
Sentence: a    
vaniṣṭhum agnīdʰe ṣaḍavattaṃ saṃpādayati

Verse: 7 
Sentence: a    
adʰyūdʰnīṃ hotre harati

Verse: 8 
Sentence: a    
agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prastʰāsyāmaḥ samidʰam ādʰāyāgnīt paridʰīṃś cāgniṃ ca sakr̥t-sakr̥t saṃmr̥ḍḍhīti saṃpreṣyati

Verse: 9 
Sentence: a    
āgnīdʰrād aupayajān aṅgārān āharati /
Sentence: b    
hotrīya upayajati

Verse: 10 
Sentence: a    
śāmitrān nirūḍhapaśubandʰa uttarasyāṃ vediśroṇyām

Verse: 11 
Sentence: a    
gudakāṇḍam ekādaśadʰā tiryak cʰittvāsaṃbʰindann aparyāvartayann anūyājānāṃ vaṣaṭkr̥te-vaṣaṭkr̥ta ekaikaṃ gudakāṇḍaṃ pratiprastʰātā hastena juhoti samudraṃ gaccʰa svāhety etaiḥ pratimantram

Verse: 12 
Sentence: a    
sarvāṇi hutvādbʰyas tvauṣadʰībʰya iti barhiṣi lepaṃ nimr̥jya mano me hārdi yaccʰeti japati /
Sentence: b    
pr̥ṣadājyaṃ juhvām ānīya pr̥ṣadājyadʰānīm upabʰr̥taṃ kr̥tvā tenaikādaśānūyājān yajati

Verse: 13 
Sentence: a    
devebʰyaḥ preṣyeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
preṣya preṣyetītarān

Verse: 14 
Sentence: a    
tān yajamānaḥ prākr̥tair anumantrayate

Paragraph: 27 
Verse: 1 
Sentence: a    
pratʰamenādyāṃś caturo daśamaṃ ca /
Sentence: b    
dvitīyena prāg vanaspateḥ /
Sentence: c    
uttamena śeṣam

Verse: 2 
Sentence: a    
uttarayor vikāreṣūbʰau hotāraṃ codayato 'dʰvaryur maitrāvaruṇaś ca yajeti

Verse: 3 
Sentence: a    
atra svaror añjanam eke samāmananti

Verse: 4 
Sentence: a    
pratyākramya juhvāṃ svarum avadʰāyānūyājānte juhoti dyām te dʰūmo gaccʰatv antarikṣam arciḥ pr̥tʰivīṃ bʰasmanā pr̥ṇasva svāheti

Verse: 5 
Sentence: a    
samānam ā pratyāśrāvaṇāt

Verse: 6 
Sentence: a    
sūktavākapraiṣo vikriyate

Verse: 7 
Sentence: a    
taṃ maitrāvaruṇo brūyād agnim adya hotāram avr̥ṇīteti

Verse: 8 
Sentence: a    
dʰruvāvarjaṃ catasr̥bʰiḥ paridʰīn abʰijuhoti

Verse: 9 
Sentence: a    
dakṣiṇena vihāraṃ jāgʰanīṃ hr̥tvā tayā patnīḥ saṃyājayanti

Verse: 10 
Sentence: a    
ājyena somatvaṣṭārāv iṣṭvottānāyai jāgʰanyai devānāṃ patnībʰyo 'vadyati /
Sentence: b    
nīcyā agnaye gr̥hapataye

Verse: 11 
Sentence: a    
uttānāyai hotra iḍām avadyati nīcyā agnīdʰe

Verse: 12 
Sentence: a    
tāṃ patnyai prayaccʰati tāṃ sādʰvaryave 'nyasmai brāhmaṇāya

Verse: 13 
Sentence: a    
bāhuṃ śamitre

Verse: 14 
Sentence: a    
taṃ sa brāhmaṇāya yady abrāhmaṇo bʰavati

Verse: 15 
Sentence: a    
yajña yajñaṃ gaccʰeti trīṇi samiṣṭayajūṃṣi hutvānupaspr̥śan hr̥dayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdʰāv udvāsayati śug asīti dveṣyaṃ manasā dʰyāyan

Verse: 16 
Sentence: a    
sumitrā na āpa oṣadʰaya iti tasmiṃś cātvāle sahapatnīkā mārjayitvā dʰāmno-dʰāmno rājann ud uttamam ity ādityam upastʰāyaidʰo 'sy edʰiṣīmahīty āhavanīye samidʰa ādʰāyāpo anvacāriṣam ity upatiṣṭhante

Paragraph: 28 
Verse: 1 
Sentence: a    
iṣṭividʰo anyaḥ paśubandʰaḥ somavidʰo 'nyaḥ /
Sentence: b    
sa yatraitadapaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramānkrāmati sa iṣṭividʰo 'to 'nyaḥ somavidʰa iti vājasaneyakam

Verse: 2 
Sentence: a    
yūpaṃ yajamāna upatiṣṭhate namaḥ svarubʰyaḥ sannān māvagātāpaścāddagʰvānnam bʰūyāsam //
Sentence: b    
śr̥ṅgāṇīvec cʰr̥ṅgiṇāṃ saṃdadr̥śrire caṣālavantaḥ svaravaḥ pr̥tʰivyām /
Sentence: c    
te devāsaḥ svaravas tastʰivāṃso namaḥ sakʰibʰyaḥ sannān māvagāta //
Sentence: d    
āśāsānaḥ suvīryam iti ca

Verse: 3 
Sentence: a    
upastʰāya yajña śaṃ ca ma iti japati

Verse: 4 
Sentence: a    
āhutyai etaṃ vanaspatibʰyaḥ pracyāvayanty upayajya manuṣyāḥ prayānti /
Sentence: b    
yūpo vai yajñasya duriṣṭam āmuñcate /
Sentence: c    
yad yūpam upaspr̥śed duriṣṭaṃ yajñasyāmuñcet tam abʰimantrayeta vāyav eṣa te vāyav ity ekam /
Sentence: d    
vāyav etau te vāyav iti dvau /
Sentence: e    
vāyav ete te vāyav iti bahūn

Verse: 5 
Sentence: a    
aindrāgno nirūḍhapaśubandʰaḥ sauryaḥ prājāpatyo

Verse: 6 
Sentence: a    
tena saṃvatsare-samvatsare yajeta /
Sentence: b    
ṣaṭsu-ṣaṭsu māseṣv ity eke

Verse: 7 
Sentence: a    
r̥tuvyāvr̥ttau sūyavasa āvr̥ttimukʰa-āvr̥ttimukʰe

Verse: 8 
Sentence: a    
māṃsīyanti ha agnayo 'juhvato yajamānasya /
Sentence: b    
te yajamānameva dʰyāyanti /
Sentence: c    
yajamānaṃ saṃkalpayanti /
Sentence: d    
pacanti ha anyeṣvagniṣu vr̥tʰāmāṃsam /
Sentence: e    
atʰaiteṣāṃ nānyā māṃsāśā vidyate /
Sentence: f    
yasyo caite bʰavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt /
Sentence: g    
āyuṣyo ha asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bʰavati bʰavati

Chapter: 8 

Paragraph: 1 
Verse: 1 
Sentence: a    
akṣayyaṃ ha vai cāturmāsyayājinaḥ sukr̥taṃ bʰavati

Verse: 2 
Sentence: a    
pʰālugunyāṃ paurṇamāsyāṃ caitryāṃ vaiśvadevena yajate

Verse: 3 
Sentence: a    
pūrvasmin parvaṇi pañcahotāraṃ manasānudrutyāhavanīye sagrahaṃ hutvānvārambʰaṇīyāmiṣṭiṃ nirvapati vaiśvānaraṃ dvādaśakapālaṃ pārjanyaṃ ca carum

Verse: 4 
Sentence: a    
vaiśvānaro na ūtyā pr̥ṣṭo divīti vaiśvānarasya yājyānuvākye //
Sentence: b    
parjanyāya pragāyata divasputrāya mīḍhuṣe /
Sentence: c    
sa no yavasamiccʰatu //
Sentence: d    
accʰā vada tavasaṃ gīrbʰirābʰiḥ stuhi parjanyaṃ namasāvivāsa /
Sentence: e    
kanikradadvr̥ṣabʰo jīradānū reto dadʰātvoṣadʰīṣu garbʰamiti pārjanyasya //
Sentence: f    
hiraṇyaṃ vaiśvānare dadāti dʰenuṃ pārjanye /
Sentence: g    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 5 
Sentence: a    
prācīnapravaṇe vaiśvadevena yajate

Verse: 6 
Sentence: a    
paśubandʰavadgārhapatyādagniṃ praṇayannodyatahomaṃ juhoti

Verse: 7 
Sentence: a    
ūrṇāvantaṃ pratʰamaḥ sīda yonimiti hoturabʰijñāyāhavanīyāyatana ūrṇāstukāṃ nidʰāya tasyām agniṃ pratiṣṭhāpayati

Verse: 8 
Sentence: a    
nānuttaravedike pāśukaṃ praṇayanaṃ vidyata ityaparam

Verse: 9 
Sentence: a    
agnīnanvādʰāya śākʰāmāhr̥tya vaiśvadevyā āmikṣāyā vatsānapākaroti

Verse: 10 
Sentence: a    
prasūmayaṃ barhiḥ prastaraśca

Verse: 11 
Sentence: a    
tredʰā saṃnaddʰaṃ punarekadʰā

Verse: 12 
Sentence: a    
tasminmantraḥ

Verse: 13 
Sentence: a    
tatʰedʰmaḥ

Verse: 14 
Sentence: a    
trayoviṃśatidāruḥ

Verse: 15 
Sentence: a    
trīnkalāpānsaṃnahyaikadʰā punaḥ saṃnahyati

Verse: 16 
Sentence: a    
pūrvavadvaiśvadevyāḥ sāyaṃdohaṃ dohayati

Paragraph: 2 
Verse: 1 
Sentence: a    
śvobʰute pātrasaṃsādanakāle pālāśaṃ vājinapātraṃ prayunakti srucaṃ

Verse: 2 
Sentence: a    
nirvapaṇakāla āgneyamaṣṭākapālamiti yatʰāsamāmnātamaṣṭau havīṃṣi nirvapati

Verse: 3 
Sentence: a    
teṣāṃ pauṣṇāntāni pañca saṃcarāṇi

Verse: 4 
Sentence: a    
piṣṭānāṃ pauṣṇaṃ śrapayati

Verse: 5 
Sentence: a    
tapte prātardehe sāyaṃdohamānayati

Verse: 6 
Sentence: a    
yatsaṃvartate sāmikṣā /
Sentence: b    
yadanyattadvājinam

Verse: 7 
Sentence: a    
paśuvatsaṃpraiṣaḥ /
Sentence: b    
tatʰājyāni

Verse: 8 
Sentence: a    
pr̥ṣadājye vikāraḥ /
Sentence: b    
mahīnāṃ payo 'sīti pr̥ṣadājyadʰānyāṃ dvirājyaṃ gr̥hṇāti dvirdadʰi sakr̥dājyam

Verse: 9 
Sentence: a    
udvāsanakāla āmikṣāṃ saṃhatya dvayoḥ pātrayoruddʰr̥tya vājinaikadeśenopasiñcati

Verse: 10 
Sentence: a    
alaṃkaraṇakāla ājyenaikakapālamabʰipūrayatyāviḥpr̥ṣṭhaṃ kr̥tvā vyāgr̥tībʰirhavīṃṣyāsādayati

Verse: 11 
Sentence: a    
utkare vājinam

Verse: 12 
Sentence: a    
pañcahotrā yajamānaḥ sarvāṇi havīṃṣyāsannānyabʰimr̥śati

Verse: 13 
Sentence: a    
paśuvannirmatʰyaḥ sāmidʰenyaśca

Verse: 14 
Sentence: a    
nava prayājāḥ

Verse: 15 
Sentence: a    
caturtʰottamāvantareṇa paśukāścatvāro duraḥprabʰr̥tayaḥ praiṣapratīkayājyāḥ

Verse: 16 
Sentence: a    
paśuvatsamānayanam

Verse: 17 
Sentence: a    
pracaraṇakāla upāṃśu sāvitreṇa pracarya pūrvavadekakapālena pracarati

Verse: 18 
Sentence: a    
madʰuśca mādʰavaśceti caturbʰirmāsanāmabʰirekakapālamabʰijuhoti

Verse: 19 
Sentence: a    
dakṣiṇākāle pratʰamajaṃ vatsaṃ dadāti mitʰunau gāvau

Verse: 20 
Sentence: a    
pr̥ṣadājyaṃ juhvāmānīya pr̥ṣadājyadʰānīmupabʰr̥taṃ kr̥tvā tena navānūyājānyajati

Paragraph: 3 
Verse: 1 
Sentence: a    
aṣṭāvādyāḥ pāśukāḥ praiṣavarjam

Verse: 2 
Sentence: a    
uttamenottamam

Verse: 3 
Sentence: a    
devānyajeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
yaja yajetītarān

Verse: 4 
Sentence: a    
saṃvatsarīṇāṃ svastimāśāste /
Sentence: b    
divyaṃ dʰāmāśāsta iti sūktavākasyāśiḥṣu hotānuvartayate

Verse: 5 
Sentence: a    
evaṃ yajamāno japati /
Sentence: b    
āśāsa iti mantraṃ saṃnamati

Verse: 6 
Sentence: a    
paridʰīnprahr̥tya saṃsrāvāntaṃ kr̥tvā vājinapātra upastīryāntarvedi barhiranuviṣiñcanvājinaṃ gr̥hṇāti

Verse: 7 
Sentence: a    
nābʰigʰārayati

Verse: 8 
Sentence: a    
vājibʰyo 'nubrūhi vājino yajeti saṃpraiṣau /
Sentence: b    
vaṣaṭkr̥te camasena juhoti /
Sentence: c    
srucā vānuviṣicyamānayānuvaṣaṭkr̥te ca

Verse: 9 
Sentence: a    
ūrdʰvajñurāsīno 'navānaṃ hotā yajati

Verse: 10 
Sentence: a    
vājinasyāgne vīhītyanuyajati

Verse: 11 
Sentence: a    
trayāṇāṃ ha vai haviṣāṃ sviṣṭakr̥tena samavadyati somasya vājinasya gʰarmasyeti

Verse: 12 
Sentence: a    
udrekeṇa paśubandʰavaddiśaḥ pratījyāntarvedi śeṣaṃ sarve samupahūya bʰakṣayanti

Verse: 13 
Sentence: a    
asāvasāvupahvayasveti karmanāmadʰeyenāmantrayate

Verse: 14 
Sentence: a    
upahūta iti prativacanaḥ

Verse: 15 
Sentence: a    
hotā pratʰamo bʰakṣayati yajamāna uttamaḥ /
Sentence: b    
yajamānaḥ pratʰamaścottamaścetyeke

Verse: 16 
Sentence: a    
vājināṃ bʰakṣo avatu vājo asmām̐ retaḥ siktamamr̥taṃ balāya /
Sentence: b    
sa na indriyaṃ draviṇaṃ dadʰātu riṣāma vājinaṃ bʰakṣayantaḥ /
Sentence: c    
tasya te vājibʰirbʰakṣaṃkr̥tasya vājibʰiḥ sutasya vājipītasya vājinasyopahūtasyopahūto bʰakṣayāmīti bʰakṣayati

Verse: 17 
Sentence: a    
paśuvatsamiṣṭayajūṃṣi

Verse: 18 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 4 
Verse: 1 
Sentence: a    
śvobʰūte paurṇamāsyeṣṭvā prasūtā devena savitrā daivyā āpa undantu te tanuṃ dīrgʰāyutvāya varcasa ityupodya tryeṇyā śalalyekṣukāṇḍenekṣuśalākayā lauhena ca kṣureṇaudumbareṇa ni keśānvartayate vāpayate śmaśrūṇi

Verse: 2 
Sentence: a    
r̥tameva parameṣṭhyr̥taṃ nātyeti kiṃcana /
Sentence: b    
r̥te samudra āhita r̥te bʰumiriyaṃ śritā //
Sentence: c    
agnistigmena śociṣā tapa ākrāntamuṣṇihā /
Sentence: d    
śirastapasyāhitaṃ vaiśvānarasya tejasā //
Sentence: e    
r̥tenāsya nivartaye satyena parivartaye /
Sentence: f    
tapasāsyānuvartaye śivenāsyopavartaye śagmenāsyābʰivartaya iti nivartayati

Verse: 3 
Sentence: a    
tadr̥taṃ tatsatyaṃ tadvrataṃ taccʰakeyaṃ tena śakeyaṃ tena rādʰyāsamiti yajamāno japati /
Sentence: b    
brāhmaṇa ekahoteti cānuvākam

Verse: 4 
Sentence: a    
tasya parvasvantarālavratāni

Verse: 5 
Sentence: a    
na māṃsamaśnāti na striyamupaiti

Verse: 6 
Sentence: a    
r̥tve jāyām

Verse: 7 
Sentence: a    
noparyāste

Verse: 8 
Sentence: a    
jugupsetānr̥tāt

Verse: 9 
Sentence: a    
prāṅ śete

Verse: 10 
Sentence: a    
madʰvaśnāti

Verse: 11 
Sentence: a    
madʰvaśanaṃ syādityekam /
Sentence: b    
vyañjanārtʰamityaparam

Verse: 12 
Sentence: a    
r̥tuyājī anyaścāturmāsyayājyanyaḥ

Verse: 13 
Sentence: a    
yo vasanto 'bʰūtprāvr̥ḍabʰūccʰaradabʰūditi yajate sa r̥tuyājī /
Sentence: b    
atʰa yaścaturṣucaturṣu sa cāturmāsyayājī //
Sentence: c    
vasante vaiśvadevena yajate prāvr̥ṣi varuṇapragʰāsaiḥ /
Sentence: d    
śaradi sākamedʰairiti vijñāyate

Paragraph: 5 
Verse: 1 
Sentence: a    
tataścaturṣu māseṣvāṣāḍhyāṃ śravaṇāyāṃ vodavasāya varuṇapragʰāsairyajate

Verse: 2 
Sentence: a    
prarūḍhakakṣe yaṣṭavyamiti bahvr̥cabrāhmaṇaṃ bʰavati

Verse: 3 
Sentence: a    
tasya vaiśvadevavatkalpaḥ

Verse: 4 
Sentence: a    
vedau kr̥tvāgreṇa gārhapatyaṃ same prācī vedī bʰavataḥ

Verse: 5 
Sentence: a    
uttarāmadʰvaryuḥ karoti dakṣiṇāṃ pratiprastʰātā /
Sentence: b    
uttare vihāre 'dʰvaryuścarati dakṣiṇe pratiprastʰātā

Verse: 6 
Sentence: a    
ubʰayatra kr̥tsnaṃ tantram

Verse: 7 
Sentence: a    
api patnīsaṃyājāḥ

Verse: 8 
Sentence: a    
ekavatsaṃpraiṣaḥ

Verse: 9 
Sentence: a    
dvivadbrahmānujānāti

Verse: 10 
Sentence: a    
dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ pr̥tʰamātraṃ ratʰavartmamātraṃ sītāmātraṃ prādeśamātreṇa tiryagasaṃbʰinne vedī bʰavataḥ

Verse: 11 
Sentence: a    
antarā vedī pratiprastʰātuḥ saṃcaraḥ

Verse: 12 
Sentence: a    
apareṇottarāṃ vediṃ stambayajurharannādʰvaryumabʰipariharati

Verse: 13 
Sentence: a    
utkare nivapati

Verse: 14 
Sentence: a    
samāna utkaraḥ

Verse: 15 
Sentence: a    
pañcartvijaḥ

Verse: 16 
Sentence: a    
yadevādʰvaryuḥ karoti tatpratiprastʰātā

Verse: 17 
Sentence: a    
yatkiṃca vācākarmīṇamadʰvaryureva tatkuryāt

Verse: 18 
Sentence: a    
yugapatkālānvā nigadān

Verse: 19 
Sentence: a    
sādʰāraṇadravyāṃśca saṃskārān

Verse: 20 
Sentence: a    
prāguttarātparigrāhātkr̥tvaikaspʰyayā vedī anusaṃbʰinatti /
Sentence: b    
daksiṇasyā uttarāyai śroṇeḥ prakramyā dakṣiṇādaṃsāduttarasyāḥ

Verse: 21 
Sentence: a    
uttarasyāṃ vedyāṃ paśubandʰavaduttaravedimupavapati

Verse: 22 
Sentence: a    
kāle paśubandʰavadgārhapatyādagnī praṇayataḥ

Verse: 23 
Sentence: a    
nodyatahomau juhutaḥ

Verse: 24 
Sentence: a    
antarā vedī pratiprastʰātā pratipadyate /
Sentence: b    
uttareṇottarāṃ vedimadʰvaryuḥ

Verse: 25 
Sentence: a    
pūrvo 'dʰvaryuruttaravedyāmaniṃ pratiṣṭhāpayati /
Sentence: b    
jagʰanyaḥ pratiprastʰātā dakṣiṇasyām

Verse: 26 
Sentence: a    
agnīnanvādʰāya pr̥tʰak śākʰe āharataḥ

Verse: 27 
Sentence: a    
tatʰedʰmābarhiṣī

Verse: 28 
Sentence: a    
marutyāḥ pratiprastʰātā vatsānapākaroti /
Sentence: b    
vāruṇyā adʰvaryuḥ

Verse: 29 
Sentence: a    
śamīmayyo hiraṇmayyo sruvo bʰavanti

Verse: 30 
Sentence: a    
yatʰādevataṃ sāyaṃdohau dohayataḥ

Verse: 31 
Sentence: a    
sadyaskālā varuṇapragʰāsāḥ

Verse: 32 
Sentence: a    
evaṃ sati laukikena dadʰnāmikṣākarma syāt

Verse: 33 
Sentence: a    
prātardohavikārameka āmikṣāpayasyamāhuḥ

Verse: 34 
Sentence: a    
nirvapaṇakāla āgneyamaṣṭākapālamiti navottarāṇi havīṃṣi nirvapati

Verse: 35 
Sentence: a    
sarve yavā bʰavanti

Verse: 36 
Sentence: a    
api pauṣṇaḥ karambʰapātrāṇi meṣāviti yavānāṃ vrīhīṇāmitarāṇi

Verse: 37 
Sentence: a    
etasminkāle pratiprastʰātā tūṣṇīṃ karambʰapātrārtʰānyavānnirvapati

Verse: 38 
Sentence: a    
yajuṣādʰvaryurmeṣārtʰān /
Sentence: b    
meṣyartʰānpratiprastʰātā

Verse: 39 
Sentence: a    
tayorāmikṣāvaddaivatam

Verse: 40 
Sentence: a    
āmapeṣāṇāṃ patnī karambʰapātrāṇi karoti

Verse: 41 
Sentence: a    
yāvanto yajamānasyāmātyāḥ sastrīkāstāvantyekātiriktāni

Verse: 42 
Sentence: a    
āmapeṣāṇāṃ meṣapratikr̥tī bʰavataḥ

Verse: 43 
Sentence: a    
meṣamadʰvaryuḥ karoti meṣīṃ pratiprastʰātā

Paragraph: 6 
Verse: 1 
Sentence: a    
striyāḥ strivyañjanāni

Verse: 2 
Sentence: a    
puṃsaḥ puṃvyañjanāni

Verse: 3 
Sentence: a    
api purvedyuranvāhāryapacane vituṣāniva yavānkr̥tvā teṣāmīṣadupataptānāṃ patnī karambʰapātrāṇi karoti

Verse: 4 
Sentence: a    
atrāpi meṣaṃ meṣīṃ ca karotīti vājasaneyakam

Verse: 5 
Sentence: a    
aindrāgnaparyantānyadʰiśrityaikādaśasu kapāleṣu meṣīmadʰiśrayati /
Sentence: b    
aṣṭāsu meṣam

Verse: 6 
Sentence: a    
kumbʰīpākyau bʰavataḥ

Verse: 7 
Sentence: a    
kāyamekakapālamadʰiśrityāpyebʰyo ninīyāgnī praṇayata iti vājasaneyakam

Verse: 8 
Sentence: a    
paśuvatsaṃpraiṣaḥ /
Sentence: b    
tatʰājyāni

Verse: 9 
Sentence: a    
pr̥ṣadājye vikāraḥ /
Sentence: b    
mahīnāṃ payo 'sīti pr̥ṣadājyadʰānyāṃ sakr̥dājyaṃ gr̥hṇāti /
Sentence: c    
dvirdadʰi dvirājyam

Verse: 10 
Sentence: a    
yadyu vai śravaṇāyāṃ saṃsr̥jya gr̥hṇīyāt

Verse: 11 
Sentence: a    
udvāsanakāle 'naiḍakībʰirūrṇābʰirmeṣapratikr̥tī lomaśau kurutaḥ

Verse: 12 
Sentence: a    
tadabʰāve kuśorṇā niśleṣya mārutyāṃ meṣamavadadʰāti /
Sentence: b    
vāruṇyāṃ meṣīm

Verse: 13 
Sentence: a    
atʰābʰyāṃ śamīparṇakarīrāṇyupavapati paraḥśatāni paraḥsahasrāṇi

Verse: 14 
Sentence: a    
karaṃbʰapātreṣu cānvopyāṣṭāvuttarasyāṃ vedyāṃ havīṃṣyāsādayati

Verse: 15 
Sentence: a    
ekāṃ mārutīṃ pratiprastʰātā dakṣiṇasyāṃ karambʰapātrāṇi ca

Verse: 16 
Sentence: a    
atra meṣapratikr̥tī vyatiharataḥ

Verse: 17 
Sentence: a    
mārutyāṃ meṣīmavadadʰāti /
Sentence: b    
vāruṇyāṃ meṣam

Verse: 18 
Sentence: a    
paśuvannirmantʰyau sāmidʰenyaśca nava prayājānūyājāḥ

Verse: 19 
Sentence: a    
pragʰāsyānhavāmaha iti pratiprastʰātā patnīmudānayatyetacca vācayati

Verse: 20 
Sentence: a    
tāṃ pr̥ccʰati patni kati te jārā iti

Verse: 21 
Sentence: a    
yānācaṣṭe tānvaruṇo gr̥hṇātviti nirdiśati

Verse: 22 
Sentence: a    
yajjāraṃ santaṃ na prabrūyātpriyaṃ jñātiṃ rundʰyāt /
Sentence: b    
asau me jāra iti nirdiśet /
Sentence: c    
nirdiśyaivainaṃ varuṇapāśena grāhayatīti vijñāyate

Verse: 23 
Sentence: a    
saṃmr̥ṣṭa uttaro 'gnirbʰavatyasaṃmr̥ṣṭo dakṣiṇaḥ /
Sentence: b    
atʰāntarā vedī gatvā yajamānaḥ patnī cottareṇa vottarāṃ vedimaiṣīke śūrpe karambʰapātrāṇyopya śīrṣannadʰinidʰāya purastātpratyañcau tiṣṭhantau dakṣiṇe 'gnau śūrpeṇa juhutaḥ

Verse: 24 
Sentence: a    
mo ṣū ṇa indreti yajamānaḥ puro 'nuvākyāmanvāha /
Sentence: b    
yadgrāma ityubau yājyām

Verse: 25 
Sentence: a    
akrankarma karmakr̥ta iti viparāyantau japataḥ

Verse: 26 
Sentence: a    
api vādʰvaryuḥ pratiprastʰātā juhuyāt /
Sentence: b    
anvārabʰeyātāmitarau

Verse: 27 
Sentence: a    
atra dakṣiṇamagniṃ saṃmārṣṭi

Verse: 28 
Sentence: a    
aindrāgnaparyantaiḥ pracaryāramatyadʰvaryuḥ

Verse: 29 
Sentence: a    
atʰa pratiprastʰātā pūrveṇa sahāvadānena mārutyāḥ sarvāṃ meṣīm avadyati /
Sentence: b    
uttareṇa śamīparṇakarīrāṇi

Verse: 30 
Sentence: a    
atʰa pracaryāramati

Verse: 31 
Sentence: a    
atʰādʰvaryuḥ pūrveṇa sahāvadānena vāruṇyāḥ sarvaṃ meṣamavadyati /
Sentence: b    
uttareṇa śamīparṇakarīrāṇi /
Sentence: c    
atʰa pracarati

Paragraph: 7 
Verse: 1 
Sentence: a    
kāyānubrūhi kaṃ yajetyekakapāle saṃpraiṣau

Verse: 2 
Sentence: a    
nabʰaśca nabʰasyaśceti caturbʰirmāsanāmabʰirekakapālamabʰijuhoti

Verse: 3 
Sentence: a    
tadu haike pr̥tʰagiḍe niravadyanti /
Sentence: b    
tadu tatʰā na kuryāt /
Sentence: c    
saptānāṃ haviṣāṃ samavadāyādʰvaryuḥ pratiprastʰātre prayaccʰati /
Sentence: d    
tasmin pratiprastʰātā mārutyā anvavadadʰāti

Verse: 4 
Sentence: a    
upahūtāṃ prāśnanti

Verse: 5 
Sentence: a    
yaḥ pravayā ivarṣabʰaḥ sa dakṣiṇā

Verse: 6 
Sentence: a    
kamaṃ tu tato bʰūyo dadyāt

Verse: 7 
Sentence: a    
dʰenurdakṣiṇety eke

Verse: 8 
Sentence: a    
parivatsarīṇāṃ svastimāśāste /
Sentence: b    
divyaṃ dʰamāśāsta iti sūktavākasyāśiḥṣu hotānuvartayate /
Sentence: c    
evaṃ yajamāno japati /
Sentence: d    
āśāsa iti mantraṃ saṃnamati

Verse: 9 
Sentence: a    
ubau vājinābʰyāṃ pracarataḥ

Verse: 10 
Sentence: a    
śesau samavanīyottare vihāre pūrvavadbʰaksayantyā viśantvindava ā galgā dʰavanīnāṃ rasena me rasaṃ pr̥ṇa /
Sentence: b    
tasya te vājibʰirbʰakṣaṃkr̥tasyeti samānam

Verse: 11 
Sentence: a    
pūrṇapātravaja pūrvavadiṣṭiṃ saṃstʰāpayati

Verse: 12 
Sentence: a    
pūrṇapātrasya stʰāne saumiko 'vabʰr̥tʰaḥ

Verse: 13 
Sentence: a    
caturgr̥hītānyājyāni

Verse: 14 
Sentence: a    
vāruṇyai niṣkāsena tuṣaiścāvabʰr̥tʰamavayanti

Verse: 15 
Sentence: a    
tuṣā r̥jīṣadʰarmaṃ labʰante

Verse: 16 
Sentence: a    
vāruṇamekakapālameke samāmananti

Verse: 17 
Sentence: a    
nāyurdāṃ nābʰipravrajanamantraṃ na sāma gāyati

Verse: 18 
Sentence: a    
sarvā diśo 'vabʰr̥tʰagamanamāmnātam

Verse: 19 
Sentence: a    
nodīcīrabʰyavetyā ityeke

Verse: 20 
Sentence: a    
yāṃ diśaṃ gaccʰeyustatʰāmukʰāḥ pracareyurity eke

Verse: 21 
Sentence: a    
vahantīnāṃ stʰāvarā abʰyavetyāḥ

Verse: 22 
Sentence: a    
tadabʰāve yātʰākāmī

Verse: 23 
Sentence: a    
udakānte staraṇāntāṃ vediṃ kr̥tvā tasyāṃ havīṃṣi sādayati

Verse: 24 
Sentence: a    
api na vediḥ

Verse: 25 
Sentence: a    
śataṃ te rājanbʰiṣajaḥ sahasramityapo dr̥ṣṭvā japati

Verse: 26 
Sentence: a    
abʰiṣṭhito varuṇasya paśa ityudakāntamabʰitiṣṭhante

Verse: 27 
Sentence: a    
apaḥ pragāhya tiṣṭhanto 'vabʰr̥tʰena caranti

Verse: 28 
Sentence: a    
tr̥naṃ prahr̥tya srauvamāgʰārayati

Verse: 29 
Sentence: a    
yadi purā tr̥ṇaṃ syāttasmiñjuhuyāt

Paragraph: 8 
Verse: 1 
Sentence: a    
agnīdapastriḥ saṃmr̥ḍḍhīti saṃpreṣyati

Verse: 2 
Sentence: a    
āpo vājajito vājaṃ vaḥ sariṣyantīrvājaṃ jeṣyantīrvājinīrvājajito vājajityāyai saṃmārjmyapo annādā annādyāyeti mantraṃ saṃnamati

Verse: 3 
Sentence: a    
agneranīkamapa āviveśeti srucyamāgʰārayati

Verse: 4 
Sentence: a    
vāgasyāgneyītyanumantrayate yajamānaḥ

Verse: 5 
Sentence: a    
lupyate pravaraḥ

Verse: 6 
Sentence: a    
apabarhiṣaḥ prayājāniṣṭvāpsumantāvājyabʰāgau yajati

Verse: 7 
Sentence: a    
apsvagna ityeṣā /
Sentence: b    
apsu me somo abravīdantarviśvāni bʰeṣajā /
Sentence: c    
agniṃ ca viśvaśaṃbʰuvamāpaśca viśvabʰeṣajīrityapsumantau

Verse: 8 
Sentence: a    
niṣkāsasyāvadāya varuṇamiṣṭvā kr̥tsnaṃ niṣkāsamavadāyāgnīvaruṇau sviṣṭakr̥dartʰe yajati

Verse: 9 
Sentence: a    
nottaraṃ kriyate

Verse: 10 
Sentence: a    
api vaupabʰr̥taṃ juhvāmānīyāpabarhiṣāvanūyājau yajati

Verse: 11 
Sentence: a    
devau yajeti pratʰamaṃ saṃpreṣyati /
Sentence: b    
yajetyuttaram

Verse: 12 
Sentence: a    
tuṣāṇāṃ stʰālīṃ pūrayitvāpsūpamārayati samudre te hr̥dayamapsvantariti

Verse: 13 
Sentence: a    
api na saumiko 'vabʰr̥tʰā /
Sentence: b    
tūṣṇīṃ tuṣaniṣkāsamapsūpavapet

Verse: 14 
Sentence: a    
emaṃ viṣyāmīti patnī yoktrapāśaṃ vimuñcate

Verse: 15 
Sentence: a    
devīrāpa ityavabʰr̥tʰaṃ yajamāno 'bʰimantrya sumitrā na āpa oṣadʰaya ityapaḥ pragāhya saśiraskāvanupamakṣantau snātaḥ patnī yajamānaśca

Verse: 16 
Sentence: a    
anyo'nyasya pr̥ṣṭhe pradʰāvataḥ

Verse: 17 
Sentence: a    
kāmamete vāsasī yasmai kāmayeyātaṃ tasmai dadyātām /
Sentence: b    
nahi dīkṣitavasane bʰavata iti vājasaneyakam

Verse: 18 
Sentence: a    
udvayaṃ tamasasparītyādityamupastʰāya pratiyuto varuṇasya paśa ityudakāntaṃ pratyasitvā samidʰaḥ kr̥tvāpratīkṣāstūṣṇīmetyaidʰo 'syedʰiṣīmahītyāhavanīye samidʰa ādʰāyāpo anvacāriṣamityupatiṣṭhante

Verse: 19 
Sentence: a    
atra paurṇamāsyeṣṭvondanādi pūrvavannivartanam

Verse: 20 
Sentence: a    
sarvaṃ vāpayet

Verse: 21 
Sentence: a    
mantrādirvikriyate /
Sentence: b    
yadgʰarmaḥ paryavartayadantān pr̥tʰivyā divaḥ /
Sentence: c    
agnirīśāna ojasā varuṇo dʰītibʰiḥ saha /
Sentence: d    
indro marudbʰiḥ sakʰibʰiḥ saha //
Sentence: e    
agnistigmeneti samānam

Verse: 22 
Sentence: a    
api snātvoptvā keśaśmaśrūṇyaraṇyoragnīnsamāropyodavasāya nirmatʰya paurṇamāsena yajate

Verse: 23 
Sentence: a    
yajño ha eṣa yadvaruṇaparagʰāsā nahyavakalpate yaduttaravedyāmagnihotraṃ juhuyāditi vājasaneyakam

Paragraph: 9 
Verse: 1 
Sentence: a    
tataścaturṣu māseṣu pūrvasminparvaṇyupakramya dvyahaṃ sākamedʰairyajate

Verse: 2 
Sentence: a    
agnaye 'nīkavate puroḍāśamaṣṭākapālaṃ nirvapati sākaṃ sūryeṇodyatā

Verse: 3 
Sentence: a    
sākaṃ raśmibʰiḥ pracaranti

Verse: 4 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 5 
Sentence: a    
marudbʰyaḥ sāṃtapanebʰyo madʰyaṃdine carum

Verse: 6 
Sentence: a    
na barhiranupraharati

Verse: 7 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 8 
Sentence: a    
marudbʰyo gr̥hamedʰibʰyaḥ sarvāsāṃ dugdʰe sāyaṃ carum

Verse: 9 
Sentence: a    
yatsāṃtapanasya barhistadgr̥hamedʰīyasya

Verse: 10 
Sentence: a    
api nedʰmābarhirbʰavati /
Sentence: b    
na sāmidʰenīranvāha /
Sentence: c    
na prayājā ijyante nānūyājāḥ

Verse: 11 
Sentence: a    
ayajuṣkeṇa vatsānapākr̥tyāpavitreṇa dohayati

Verse: 12 
Sentence: a    
sa vai kʰalu parṇaśākʰayā vatsānapākr̥tya pavitrayati saṃdohya yatʰaitadamāvāsyāyāṃ kriyate taṃ caruṃ śrapayatītyeke

Verse: 13 
Sentence: a    
agnīnanvādʰāya vedaṃ kr̥tvāgnīnparistīrya pāṇiprakṣālanādi karma pratipadyate /
Sentence: b    
yatʰārtʰaṃ pātrāṇi prayunakti

Verse: 14 
Sentence: a    
stʰālīṃ kapālānāṃ stʰāne

Verse: 15 
Sentence: a    
nirvapaṇakāle

Paragraph: 10 
Verse: 1 
Sentence: a    
caturo muṣṭīnnirupya bahvanvāvapati

Verse: 2 
Sentence: a    
kapālānāmupadʰānakāle pratʰamena kapālamantreṇa carumupadadʰāti /
Sentence: b    
dʰruvo 'sīti mantraṃ saṃnamati /
Sentence: c    
piṣṭānāmutpavanakāle taṇḍulānutpunāti

Verse: 3 
Sentence: a    
adʰiśrayaṇakāle prātardohavatsarvā yajamānasya dohayitvā tasmiñcʰrapayati

Verse: 4 
Sentence: a    
saṃpraiṣakāle yadanyadidʰmābarhiṣastatsaṃpreṣyati /
Sentence: b    
ājyagrahaṇakāle dʰruvāyāmeva gr̥hṇāti

Verse: 5 
Sentence: a    
prokṣaṇīrabʰimantrya brahmāṇamāmantrya vediṃ prokṣya prokṣaṇīśeṣaṃ ninīya pavitre apisr̥jyāntarvedi vidʰr̥tī nidʰāya dʰruvāṃ {F sruvaṃ} {G sruvaṃ} {Gm srucaṃ} ca sādayati

Verse: 6 
Sentence: a    
etāvasadatāmiti mantraṃ saṃnamati

Verse: 7 
Sentence: a    
udvāsanakāle śaraṃ nidʰāya yāvanto yajamānasyāmātyāstāvata odanānuddʰarati

Verse: 8 
Sentence: a    
ato bʰūyaso yadi bahurodano bʰavati

Verse: 9 
Sentence: a    
uddʰr̥tānutpūtānalaṃkr̥tānabʰigʰāritānāsādayati

Verse: 10 
Sentence: a    
dakṣiṇāgnau patnyāḥ prativeśamodanaṃ pacati

Verse: 11 
Sentence: a    
taṃ nābʰigʰārayati

Verse: 12 
Sentence: a    
dvayoruddʰaraṇaṃ vājasaneyinaḥ samāmananti /
Sentence: b    
dakṣiṇādeva marut gr̥hamedʰino yajati

Paragraph: 11 
Verse: 1 
Sentence: a    
uttarasmātsviṣṭakr̥tam

Verse: 2 
Sentence: a    
odanayornimne kr̥tvā tatrājyamānīya tata ājyārtʰānkuruta ājyastʰālyā veti vājasaneyakam

Verse: 3 
Sentence: a    
evaṃ kurvanna dʰruvāyāṃ gr̥hṇīyāt

Verse: 4 
Sentence: a    
ājyabʰāgābʰyāṃ pracarya juhvāmupastīrya sarvataḥ samavadāya maruto gr̥hamedʰino yajati

Verse: 5 
Sentence: a    
sarveṣāmuttarārdʰātsakr̥tsakr̥davadāyāgniṃ sviṣṭakr̥tam

Verse: 6 
Sentence: a    
na prāśitraṃ na yajamānabʰāgam

Verse: 7 
Sentence: a    
iḍāntaḥ saṃtiṣṭhate

Verse: 8 
Sentence: a    
ye yajamānasyāmātyā haviruccʰiṣṭāśāsta odanaśeṣānprāśnanti /
Sentence: b    
r̥tvijo 'nye brāhmaṇāḥ

Verse: 9 
Sentence: a    
prāśnanti brāhmaṇā odanaṃ yaḥ stʰālyām

Verse: 10 
Sentence: a    
suhitā etāṃ rātriṃ vasanti pratītā anavartimukʰinaḥ

Verse: 11 
Sentence: a    
prativeśā api pacante

Verse: 12 
Sentence: a    
abʰigʰnate

Verse: 13 
Sentence: a    
āñjate 'bʰyañjate

Verse: 14 
Sentence: a    
anu vatsānvāsayanti

Verse: 15 
Sentence: a    
aniṣkasitāṃ stʰālīṃ nidadʰāti

Verse: 16 
Sentence: a    
apramr̥ṣṭaṃ darvyudāyuvanamanvavadadʰāti

Verse: 17 
Sentence: a    
parācīnarātre 'bʰivānyāyā agnihotryai ca vatsau badʰnāti

Verse: 18 
Sentence: a    
vyuṣṭāyāṃ purāgnihotrātpūrṇadarvyeṇa caranti /
Sentence: b    
hute

Verse: 19 
Sentence: a    
śaraniṣkāsasya darvīṃ pūrayitvarṣabʰamāhūya tasya ravate pūrṇā darvi parāpatetyanudrutyottarayā gārhapatye juhuyāt

Verse: 20 
Sentence: a    
yadyr̥ṣabʰo na rūyādbrahmā brūyājjuhudʰīti

Verse: 21 
Sentence: a    
yasya ravate juhoti tāṃ dakṣiṇāṃ dadāti

Verse: 22 
Sentence: a    
marudbʰyaḥ krīḍibʰyaḥ svatavadbʰyo puroḍāśaṃ saptakapālaṃ nirvapati /
Sentence: b    
sākaṃ sūryeṇodyatā sākaṃ raśmibʰiḥ pracaranti /
Sentence: c    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 12 
Verse: 1 
Sentence: a    
tato mahāhaviṣastantraṃ prakramayati

Verse: 2 
Sentence: a    
tasya vāruṇapragʰāsikenottareṇa vihāreṇa kalpo vyākʰyātaḥ

Verse: 3 
Sentence: a    
nirvapaṇakāla āgneyamaṣṭākapālamityaṣṭāvuttarāṇi havīṃṣi nirvapati

Verse: 4 
Sentence: a    
aindrasya caroḥ stʰāna indrāya vr̥tragʰne carumeke samāmananti //
Sentence: b    
agne verhotraṃ verdūtyamūrdʰvo adʰvare stʰāt /
Sentence: c    
avatāṃ tvā dyāvāpr̥tʰivī ava taṃ dyāvāpr̥tʰivī /
Sentence: d    
sviṣṭakr̥dindrāya devebʰyo bʰava juṣāṇo asya haviṣo gʰr̥tasya vīhi svāheti srucyamāgʰārayati //
Sentence: e    
vāgasyāgneyītyanumantrayate yajamānaḥ

Verse: 5 
Sentence: a    
sahaśca sahasyaśceti caturbʰirmāsanāmabʰirekakapālamabʰijuhoti /
Sentence: b    
dʰenurdakṣiṇarṣabʰo pravayāḥ /
Sentence: c    
idāvatsarīṇāṃ svastimāśāste /
Sentence: d    
divyaṃ dʰāmāśāsta iti sūktavākasyāśiḥṣu hotānuvartayate /
Sentence: e    
evaṃ yajamāno japati /
Sentence: f    
āśāsa iti mantraṃ saṃnamati

Verse: 6 
Sentence: a    
aindrāgnatuṣānapsu pratipādayati

Verse: 7 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 13 
Verse: 1 
Sentence: a    
tadānīmeva pitr̥yajñasya tantraṃ prakramayati

Verse: 2 
Sentence: a    
vedaṃ kr̥tvāgreṇānvāhāryapacanaṃ yajamānamātrīṃ catuḥsraktiṃ vediṃ karoti

Verse: 3 
Sentence: a    
pratidiśaṃ sraktayo 'vāntaradeśānprati madʰyāni

Verse: 4 
Sentence: a    
uddʰatā kʰātā bʰavati

Verse: 5 
Sentence: a    
na prācī vediruddʰatyā /
Sentence: b    
pitr̥yajño hi /
Sentence: c    
na dakṣiṇā /
Sentence: d    
yajño hi /
Sentence: e    
ubʰe diśāvantaroddʰatyā /
Sentence: f    
ubʰaye hi devāśca pitaraścejyanta iti vijñāyate

Verse: 6 
Sentence: a    
ye ke ca devasaṃyuktā mantrā devebʰyaḥ pitr̥bʰya iti tānsaṃnamati /
Sentence: b    
yatʰā bʰavati pr̥tʰivi devapitr̥yajanīti

Verse: 7 
Sentence: a    
avikāro paravākyaśravaṇāt

Verse: 8 
Sentence: a    
prāguttarātparigrāhātkr̥tvā dakṣiṇāgneragnimāhr̥tya madʰye vedyā upasamādadʰāti

Verse: 9 
Sentence: a    
etasminpitr̥yajña āhavanīyakarmāṇi kriyante

Verse: 10 
Sentence: a    
agnīnanvādʰāyedʰmābarhirāharati

Verse: 11 
Sentence: a    
samūlaṃ barhirdāti

Verse: 12 
Sentence: a    
upamūlalūnaṃ

Verse: 13 
Sentence: a    
varṣīyānartʰādidʰmo drāgʰīyāṃśca

Verse: 14 
Sentence: a    
agnīnparistīrya pāṇiprakṣālanādi karma pratipadyate /
Sentence: b    
yatʰārtʰaṃ pātraprāyogaḥ

Verse: 15 
Sentence: a    
nirvapaṇakāle sarvato vediṃ pariśrityottareṇa dvāraṃ kr̥tvā dakṣiṇataḥ prācīnāvītī havīṃṣi nirvapati /
Sentence: b    
uttarato /
Sentence: c    
yajñopavītī somāya pitr̥mata iti yatʰāsamāmnātam

Verse: 16 
Sentence: a    
atʰaikeṣām /
Sentence: b    
somāya pitr̥mata ājyaṃ pitr̥bʰyo barhiṣadbʰyaḥ ṣaṭkapālaṃ pitr̥bʰyo 'gniṣvāttebʰyo dʰānā agnaye kavyavāhanāya yamāya mantʰaṃ yamāyāṅgirasvate pitr̥mate

Verse: 17 
Sentence: a    
udakumbʰaḥ prokṣaṇībʰājanaṃ bʰavati

Verse: 18 
Sentence: a    
prokṣaṇyudrekeṇa yavānsaṃyutya triṣpʰalīkr̥tāṃstaṇḍulānvibʰāgamantreṇa vibʰajya dʰānārtʰānnidʰāyetarānpiṣṭāni kr̥tvā dakṣiṇārdʰe gārhapatyasya ṣaṭkapālānyupadʰāya dakṣiṇāgnau pratʰamena kapālamantreṇa dʰānārtʰaṃ kapālamadʰiśrayati

Verse: 19 
Sentence: a    
adʰiśrayaṇakāle 'dʰiśrayaṇamanatreṇa taṇḍulānopya bahurūpā dʰānāḥ karoti

Verse: 20 
Sentence: a    
vidahyamānāḥ pariśerata iti vijñāyate

Paragraph: 14 
Verse: 1 
Sentence: a    
saṃpraiṣakāle patnīvarjaṃ saṃpreṣyati

Verse: 2 
Sentence: a    
ājyagrahaṇakāla uttareṇa gārhapatyaṃ caturgr̥hītānyājyāni gr̥hṇāti

Verse: 3 
Sentence: a    
prokṣaṇīnāmabʰimantraṇādi karma pratipadyate

Verse: 4 
Sentence: a    
sataraṇakāle barhiṣā triḥ prasavyaṃ vediṃ str̥ṇanparyeti

Verse: 5 
Sentence: a    
auddʰavāndʰārayamāṇastrirastr̥ṇanpratiparyeti

Verse: 6 
Sentence: a    
auddʰavaḥ prastaraḥ

Verse: 7 
Sentence: a    
prastarasya grahaṇasādane tūṣṇīm

Verse: 8 
Sentence: a    
na vidʰr̥tī

Verse: 9 
Sentence: a    
dvau paridʰī paridadʰāti

Verse: 10 
Sentence: a    
madʰyamottarau

Verse: 11 
Sentence: a    
sarvānvā

Verse: 12 
Sentence: a    
yadi sarvānāvāhanakāle paridʰīm̐raporṇviti vābʰijñāya dakṣiṇaṃ madʰyame paridʰāvupasamasyet

Verse: 13 
Sentence: a    
udvāsanakāle dʰānā udvāsya vibʰāgamantreṇa vibʰajyārdʰā ājyena saṃyauti

Verse: 14 
Sentence: a    
ardʰāḥ piṣṭānāmāvr̥tā saktūnkr̥tvābʰivāntʰāyai dugdʰasyārdʰaśarāve saktūnopyaikayekṣuśalākayekṣukāṇḍena dakṣiṇāmukʰastriḥ prasavyamanārabʰyopamantʰati

Verse: 15 
Sentence: a    
śalākāstʰaṃ mantʰaṃ kr̥tvaikaikaśo havīṃṣyāsādayati

Verse: 16 
Sentence: a    
dakṣiṇataḥ kaśipūpabarhaṇamāñjanamabʰyañjanamudakumbʰamityekaikaśa āsādya vedaṃ nidʰāya sāmidʰenībʰyaḥ pratipadyate

Verse: 17 
Sentence: a    
agnaye devebʰyaḥ pitr̥bʰyaḥ samidʰyamānāyānubrūhīti saṃpreṣyati

Verse: 18 
Sentence: a    
ekāṃ sāmidʰenīṃ triranvāha /
Sentence: b    
uśantastvā havāmaha ityetām

Verse: 19 
Sentence: a    
ekāmanūyājasamidʰamavaśiṣya samaśa idʰmaṃ traidʰaṃ vibʰajya trirādadʰāti

Verse: 20 
Sentence: a    
samānamā pravarāt

Verse: 21 
Sentence: a    
nārṣeyaṃ vr̥ṇīte na hotāram

Verse: 22 
Sentence: a    
āśrāvyāha sīda hotariti /
Sentence: b    
etāvānpravaraḥ

Verse: 23 
Sentence: a    
apabarhiṣaḥ prayājāniṣṭvā jīvavantāvājyabʰāgau yajati

Verse: 24 
Sentence: a    
ā no agne suketunā rayiṃ viśvāyupoṣasam /
Sentence: b    
mārḍīkaṃ dʰehi jīvase //
Sentence: c    
tvaṃ soma mahe bʰagaṃ tvaṃ yūna r̥tāyate /
Sentence: d    
dakṣaṃ dadʰāsi jīvasa iti jīvavantau

Verse: 25 
Sentence: a    
atra vedyāḥ pariśrayaṇameke samāmananti

Paragraph: 15 
Verse: 1 
Sentence: a    
visrasya yajñopavītāni prācīnāvītāni kurvate /
Sentence: b    
viparikrāmantyr̥tvijaḥ /
Sentence: c    
vipariharanti sruco havīṃsi pariśrayaṇānīti

Verse: 2 
Sentence: a    
dakṣiṇena juhūmupabʰr̥taṃ sādayati /
Sentence: b    
dakṣiṇenopabʰrtaṃ dʰruvāṃ dakṣiṇena puroḍāśaṃ dʰānāstā dakṣiṇena mantʰam

Verse: 3 
Sentence: a    
samānatra juhūṣaṭkapālau

Verse: 4 
Sentence: a    
brahmayajamānāvityeke

Verse: 5 
Sentence: a    
ṣaḍavattaḥ pañcāvattināṃ pañcāvattaścaturavattinām

Verse: 6 
Sentence: a    
saṃbʰindanpuroḍāśasyāvadyati

Verse: 7 
Sentence: a    
dviḥ pratʰamasyāvadyetpañcāvattinaḥ

Verse: 8 
Sentence: a    
juhvāmupastīrya somāya pitr̥mate 'nu svadʰeti saṃpreṣyati

Verse: 9 
Sentence: a    
sakr̥tpuroḍāśasyāvadyati sakr̥ddʰānānāṃ sakr̥nmantʰasya

Verse: 10 
Sentence: a    
dakṣiṇato 'vadāyābʰigʰāryodaṅṅatikramya dakṣiṇāmudʰastiṣṭhannā svadʰetyāśrāvayati

Verse: 11 
Sentence: a    
astu svadeti pratyāśrāvayati /
Sentence: b    
somaṃ pitr̥mantaṃ svadeti saṃpreṣyati /
Sentence: c    
ye svadʰāmaha iti yajati /
Sentence: d    
svadʰā nama iti vaṣaṭkaroti

Verse: 12 
Sentence: a    
svadʰākāraṃ tu pratiṣidʰya bahvr̥cavājasaneyināmāśrutapratyāśrutānyeva vidadʰāti

Verse: 13 
Sentence: a    
dve puro'nuvākye anvāha

Verse: 14 
Sentence: a    
r̥camuktvā praṇauti /
Sentence: b    
aparāmuktvā praṇauti

Verse: 15 
Sentence: a    
tvaṃ soma pracikita ityetā āmnātā bʰavanti

Verse: 16 
Sentence: a    
ekā yājyā

Verse: 17 
Sentence: a    
agniṣvāttāḥ pitara ityeṣā /
Sentence: b    
ye agniṣvāttā ye 'nagniṣvāttā aṃhomucaḥ pitaraḥ somyāsaḥ /
Sentence: c    
pare 'vare mr̥tāso bʰavanto 'dʰibruvantu te avantvasmān //
Sentence: d    
vānyāyai dugdʰe juṣamāṇāḥ karambʰamudīrāṇā avare pare ca /
Sentence: e    
agniṣvāttā r̥tubʰiḥ saṃvidānā indravanto haviridaṃ juṣantāmiti pitr̥bʰyo 'gniṣvāttebʰyaḥ

Verse: 18 
Sentence: a    
upāṃśu pariśrite pitr̥yajñena caranti

Verse: 19 
Sentence: a    
etenaiva kalpena pitr̥̄nbarhiṣado yajatyagniṣvāttān

Verse: 20 
Sentence: a    
agniṃ kavyavāhanaṃ sviṣṭakr̥dartʰe yajati

Verse: 21 
Sentence: a    
yāṃ devatāṃ yajettaddʰaviṣaḥ pratʰamamavadānamavadyati

Verse: 22 
Sentence: a    
sa cāvadānakalpaḥ

Verse: 23 
Sentence: a    
mantʰa iḍāmavadyati mantʰaṃ vaiva

Verse: 24 
Sentence: a    
mantʰaṃ hotra ādadʰāti

Verse: 25 
Sentence: a    
taṃ hotāvajigʰrati

Paragraph: 16 
Verse: 1 
Sentence: a    
brahmādʰvaryuragnīdyajamānaśca

Verse: 2 
Sentence: a    
api na yajamānaḥ

Verse: 3 
Sentence: a    
samaśo prativibʰajyāvagʰreṇa bʰakṣayitvā barhiṣi lepānnimr̥jante

Verse: 4 
Sentence: a    
udakumbʰamādāya yajamānaḥ śundʰantāṃ pitara iti triḥ prasavyaṃ vediṃ pariṣiñcanparyeti

Verse: 5 
Sentence: a    
nidʰāya kumbʰamayā viṣṭhā janayan karvarāṇīti trirapariṣiñcanpratiparyeti

Verse: 6 
Sentence: a    
haviḥśeṣānsaṃplomnāya piṇḍānkr̥tvā tisr̥ṣu sraktiṣu nidadʰāti pūrvasyāṃ dakṣiṇasyāmaparasyāmiti /
Sentence: b    
etatte tatāsau ye ca tvāmanvityetaiḥ pratimantram

Verse: 7 
Sentence: a    
trīnparānpitr̥̄nanvācaṣṭe /
Sentence: b    
ṣaṣṭhaṃ pratʰame piṇḍe /
Sentence: c    
pañcamaṃ dvitīye /
Sentence: d    
caturtʰaṃ tr̥tīye

Verse: 8 
Sentence: a    
uttarasyāṃ sraktyāṃ riptalepaṃ nimr̥jyātra pitaro yatʰābʰāgaṃ mandadʰvamityuktvodañco niṣkramya susaṃdr̥śaṃ tvā vayamityaindryarcāhavanīyamupatiṣṭhanta aindrībʰyāṃ

Verse: 9 
Sentence: a    
ā tamitorupastʰāyākṣannamīmadanta hīti paṅktyā gārhapatyamupatiṣṭhante

Verse: 10 
Sentence: a    
etayaiva pariśritaṃ praviśanti

Verse: 11 
Sentence: a    
atraike bʰakṣaṇapariṣecane samāmananti

Verse: 12 
Sentence: a    
avagʰreṇa sarvabʰakṣāḥ

Verse: 13 
Sentence: a    
āñjanādi piṇḍapitr̥yajñavadā paṅktyāḥ

Verse: 14 
Sentence: a    
yadantarikṣamiti paṅktyā punareti

Verse: 15 
Sentence: a    
visrasya prācīnāvītāni yajñopavītāni kurvate /
Sentence: b    
viparikrāmantyr̥tvijaḥ /
Sentence: c    
vipariharanti srucaḥ

Verse: 16 
Sentence: a    
apakarṣanti pariśrayaṇāni

Verse: 17 
Sentence: a    
aupabʰr̥taṃ juhvāmānīyāpabarhiṣāvanūyājau yajati /
Sentence: b    
devau yajeti pratʰamaṃ saṃpreṣyati /
Sentence: c    
yajetyuttaram

Verse: 18 
Sentence: a    
sūktavākaṃ prati nivītāni kurvate

Verse: 19 
Sentence: a    
na patnīḥ saṃyājayanti

Verse: 20 
Sentence: a    
na samiṣṭayajurjuhoti

Verse: 21 
Sentence: a    
sarvamanyatkriyate

Verse: 22 
Sentence: a    
saṃtiṣṭhate pitr̥yajñaḥ

Paragraph: 17 
Verse: 1 
Sentence: a    
pratipuruṣamekakapālānnirvapati yāvanto yajamānasyāmātyāḥ sastrīkāstāvata ekātiriktān

Verse: 2 
Sentence: a    
yāvanto gr̥hyāḥ smastebʰyaḥ kamakaramiti nirupyamāṇeṣu yajamāno japati

Verse: 3 
Sentence: a    
tūṣṇīmupacaritā bʰavanti

Verse: 4 
Sentence: a    
uttarārdʰe gārhapatyasyādʰiśrayati

Verse: 5 
Sentence: a    
tānabʰigʰāryānabʰigʰārya vodvāsyāntarvedyāsādya paśūnaṃ śrmāsīti mūte samāvapati

Verse: 6 
Sentence: a    
mūtayormūteṣu

Verse: 7 
Sentence: a    
kośāpidʰānena harantītyekeṣām

Verse: 8 
Sentence: a    
eka eva rudro na dvitīyāya tastʰa iti dakṣiṇāgnerekolmukaṃ dʰūpāyaddʰarati

Verse: 9 
Sentence: a    
uttarapūrvamavāntaradeśaṃ gatvākʰuste urdra paśurityākʰūtkara ekaṃ puroḍāśamupavapati

Verse: 10 
Sentence: a    
asau te paśuriti dveṣyaṃ manasā dʰyāyan

Verse: 11 
Sentence: a    
yadi na dviṣyādākʰuste paśuriti brūyāt

Verse: 12 
Sentence: a    
catuṣpatʰa ekolmukamupasamādʰāya saṃparistīrya sarveṣāṃ puroḍāśānāmuttarārdʰātsakr̥tsakr̥davadāya madʰyamenāntamenā palāśaparṇena juhoti

Paragraph: 18 
Verse: 1 
Sentence: a    
eṣa te rudra bʰāgaḥ saha svasrāmbikayā taṃ juṣasva svāheti bʰeṣajaṃ gava ityetābʰyāṃ cātuṣpatʰamagniṃ pariṣiñcati /
Sentence: b    
avāmba rudramadimahīti yajamāno japati

Verse: 2 
Sentence: a    
tryambakaṃ yajāmaha iti triḥ pradakṣiṇamagniṃ pariyanti

Verse: 3 
Sentence: a    
tryambakaṃ yajāmahe sugandʰiṃ pativedanam /
Sentence: b    
urvārukamiva bandʰanādito mukṣīya pateriti yajamānasya patikāmā parīyāt

Verse: 4 
Sentence: a    
ūrdʰvānpuroḍāśānudasya pratilabʰya tryambakaṃ yajāmaha iti yajamānasyāñjalau samopya bʰaga stʰa bʰagasya vo lapsīyetyapādāyaitenaiva kalpena triḥ samāvapeyuḥ

Verse: 5 
Sentence: a    
patikāmāyāścaivaṃ samāvapeyustatʰaiva mantraṃ saṃnamayatyaḥ

Verse: 6 
Sentence: a    
parītyaparītya samāvapantītyeke

Verse: 7 
Sentence: a    
tānmūte samāvapati mūtayormūteṣu

Verse: 8 
Sentence: a    
eṣa te rudra bʰāga iti vr̥kṣa āsajati vr̥kṣayorvr̥kṣeṣu

Verse: 9 
Sentence: a    
api mūtayoḥ samopya vivadʰaṃ kr̥tvā śuṣke stʰāṇau valmīkavapāyāṃ vāvadʰāyāvatatadʰanvā pinākahastaḥ kr̥ttivāsomiti triravatāmyanti

Verse: 10 
Sentence: a    
apaḥ pariṣicyāpratīkṣāstūṣṇīmetyaidʰo 'syedʰiṣīmahītyāhavanīye samidʰa ādʰāyāpo anvacāriṣamityupatiṣṭhante

Paragraph: 19 
Verse: 1 
Sentence: a    
ādityaṃ gʰrte caruṃ pūrvavannirvapati

Verse: 2 
Sentence: a    
aśvaḥ śveto dakṣiṇā

Verse: 3 
Sentence: a    
gaurvā śvetaḥ śvetanyaṅgo

Verse: 4 
Sentence: a    
siddamiṣṭiḥ saṃtiṣṭhate

Verse: 5 
Sentence: a    
āgnāvaiṣṇavamekādaśakapālaṃ nirvapeccakṣuṣkāmo bārhaspatyaṃ caruṃ brahmavarcasakāma aindraṃ paśukāmaḥ sārsavataṃ prajākāmaḥ pauṣṇaṃ pratiṣṭhākāmaḥ

Verse: 6 
Sentence: a    
eteṣāṃ yatkāmayettadanunirvapet

Verse: 7 
Sentence: a    
siddamiṣṭiḥ saṃtiṣṭhate

Verse: 8 
Sentence: a    
saṃtiṣṭhante sākamedʰāḥ

Verse: 9 
Sentence: a    
atra paurṇamāsyeṣṭvondanādi pūrvavannivartanam /
Sentence: b    
sarvaṃ vāpayet //
Sentence: c    
mantrādirvikriyate /
Sentence: d    
yo asyāḥ pr̥tʰivyāstvaci nvartayatyoṣadʰīḥ /
Sentence: e    
agnirīśāna ojasā varuṇo dʰītibʰiḥ saha /
Sentence: f    
indro marudbʰiḥ sakʰibʰiḥ saha //
Sentence: g    
agnistagmeneti samānam

Paragraph: 20 
Verse: 1 
Sentence: a    
tato dvyahe tryahe caturahe 'rdʰamāse māsi caturṣu māseṣu śunāsīrīyeṇa yajate

Verse: 2 
Sentence: a    
tasya vaiśvadevavatkalpaḥ

Verse: 3 
Sentence: a    
nirvapaṇakāla āgneyamaṣṭākapālamiti daśottarāṇi havīṃṣi nirvapati

Verse: 4 
Sentence: a    
vāyavyasya payasaḥ prātardohavatkalpaḥ

Verse: 5 
Sentence: a    
atʰaikeṣām /
Sentence: b    
pañca saṃcarāṇi nirupya vāyavyā yavāgūḥ pratidʰugvendrāya śunāsīrāya puroḍāśo dvādaśakapālaḥ //
Sentence: c    
indrāya śunāsīrāya srucā uhuta no haviḥ /
Sentence: d    
juṣatāṃ prati medʰiraḥ //
Sentence: e    
pra havyāni gʰr̥tavantyasmai haryaśvāya bʰaratā sajoṣāḥ /
Sentence: f    
indrartubʰirbrahmaṇā vāvr̥dʰānaḥ śunāsīrī haviridaṃ juṣasveti śunāsīrīyasya yājyānuvākye //
Sentence: g    
saurya ekakapāla iti

Verse: 6 
Sentence: a    
nava prayājānūyājāḥ

Verse: 7 
Sentence: a    
pañcaprayājaṃ tryanūyājamityeke

Verse: 8 
Sentence: a    
saṃsarpo 'syaṃhaspatyāya tveti māsanāmnaikakapālamabʰijuhoti

Verse: 9 
Sentence: a    
dvādaśagavaṃ sīraṃ dakṣiṇā

Verse: 10 
Sentence: a    
ṣaḍyogaṃ

Verse: 11 
Sentence: a    
uṣṭārāv ity ekeṣām

Verse: 12 
Sentence: a    
uṣṭāraṃ

Verse: 13 
Sentence: a    
aśvaṃ śvetamekakapālasya gāṃ śvetam

Paragraph: 21 
Verse: 1 
Sentence: a    
anuvatsarīṇāṃ svastimāśāste /
Sentence: b    
divyaṃ dʰamāśāsta iti sūktavākasyāśiḥṣu hotānuvartayate /
Sentence: c    
evaṃ yajamāno japati /
Sentence: d    
āśāsa iti mantraṃ saṃnamati //
Sentence: e    
siddʰamiṣṭiḥ saṃtiṣṭhate /
Sentence: f    
saṃtiṣṭhante cāturmāsyāni //
Sentence: g    
atra paurṇamāsyeṣṭvondanādi pūrvavannivartanam /
Sentence: h    
sarvaṃ vāpayet //
Sentence: i    
mantrādirvikriyate /
Sentence: j    
ekaṃ māsamudasr̥jatparameṣṭhī prajābʰyaḥ /
Sentence: k    
tenābʰyo maha āvahadamr̥taṃ martyābʰyaḥ //
Sentence: l    
prajāmanu prajāyase tadu te martyāmr̥tam /
Sentence: m    
yena māsā ardʰamāsā r̥tavaḥ parivatsarāḥ //
Sentence: n    
yena te te prajāpata ījānasya nyavartayan /
Sentence: o    
tenāhamasya brahmaṇā nivartayāmi jīvase //
Sentence: p    
agnistigmeneti samānam

Verse: 2 
Sentence: a    
cāturmāsyairiṣṭvā somena paśunā yajate

Verse: 3 
Sentence: a    
pʰālgunyā uddr̥ṣṭe somāya dīkṣate

Verse: 4 
Sentence: a    
taṃ tato nānījānamaparā pʰālgunī paryaveyāt

Verse: 5 
Sentence: a    
iti vai kʰalūtsr̥jamānasya

Verse: 6 
Sentence: a    
atʰa punarālabʰamānasya pʰālgunyāścaturdaśyāṃ śunāsīrīyeṇeṣṭvā

Paragraph: 22 
Verse: 1 
Sentence: a    
pañcadaśyāṃ vaiśvadevena yajate

Verse: 2 
Sentence: a    
etenaiva paśukāmo yajeta yasminnasyartau bʰuyiṣṭhaṃ goṣu payaḥ syāt

Verse: 3 
Sentence: a    
etenaiva prajākāmaḥ paśukāmo yajeta

Verse: 4 
Sentence: a    
atʰaikeṣām /
Sentence: b    
vaiśvadevenetareṣāṃ parvaṇāṃ stʰāne paśukāmo yajeta yāvatsahasraṃ paśūnprāpnuyāt /
Sentence: c    
atʰetaraiḥ savakālairyajeta

Verse: 5 
Sentence: a    
śunāsīrīyeṇa grāmakāmo varṣya udake yajeta

Verse: 6 
Sentence: a    
varṣyamudakamanvavaṣaya tat udakārtʰān kurute

Verse: 7 
Sentence: a    
etenaiva prajākāmaḥ paśukāmaḥ puṣṭikāmo brahmavarcasakāmo 'nnādyakāmo yajeta

Verse: 8 
Sentence: a    
parvabʰiścāturmāsyeṣu māsānsaṃcaṣṭe

Verse: 9 
Sentence: a    
pañcasāṃvatsrikāṇi vyākʰyāsyāmaḥ

Verse: 10 
Sentence: a    
trīnr̥tūnsaṃvatsarāniṣṭvā māsaṃ na yajate /
Sentence: b    
dvau parāviṣṭvā viramati

Verse: 11 
Sentence: a    
caitryāṃ tūpakramya dvāviṣṭvā māsamaniṣṭvā trīnparāniṣṭvā viramati

Verse: 12 
Sentence: a    
atʰa pañcadaśavarṣikāṇi

Verse: 13 
Sentence: a    
etānyeva dviḥ

Verse: 14 
Sentence: a    
triraparimitaṃ vābʰyasyet

Verse: 15 
Sentence: a    
vijñāyate ca sa triṣutriṣu saṃvatsareṣu māsaṃ na yajata ityetadvacano 'bʰyāsaḥ

Verse: 16 
Sentence: a    
pañcasāṃvatsarikeṣu vaiśvānarapārjanyā pañcahotā ca nābʰyāvarteta

Verse: 17 
Sentence: a    
ekopakramatvāt

Verse: 18 
Sentence: a    
yatʰānvārambʰaṇīyā yatʰānvārambʰaṇīyā


Chapter: 9 

Paragraph: 1 
Verse: 1 
Sentence: a    
śrutilakṣaṇaṃ prāyaścittaṃ vidʰyaparādʰe vidʰīyate

Verse: 2 
Sentence: a    
ekasmindoṣe śrūyamāṇāni prāyaścittāni samabʰyuccīyerannartʰāntaratvāt

Verse: 3 
Sentence: a    
japo homa ijyā ca

Verse: 4 
Sentence: a    
doṣanirgʰātārtʰāni bʰavanti

Verse: 5 
Sentence: a    
anantaraṃ doṣātkartavyāni

Verse: 6 
Sentence: a    
nirhr̥te doṣe punaḥ kr̥tsnaṃ karma

Verse: 7 
Sentence: a    
tasya nāvacanātpunaḥprayogaḥ

Verse: 8 
Sentence: a    
tubʰyaṃ aṅgirastametyanvāhitāgniḥ prayāsyañjuhuyāt

Verse: 9 
Sentence: a    
pr̥tʰagaraṇīṣvagnīnsamāropya prayāti

Verse: 10 
Sentence: a    
yatra vasettadetāmiṣṭiṃ saṃstʰāpayet

Verse: 11 
Sentence: a    
yadyanvāhitāgnerāhavanīyo 'nugaccʰedanvagniruṣasāmagramakʰyadityanyaṃ praṇīya bʰūrityupastʰāya yo agniṃ devavītaye haviṣmām̐ āvivāsati /
Sentence: b    
tasmai pāvaka mr̥ḍaya svāheti /
Sentence: c    
pūrṇaṃ sruvaṃ sarvaprāyaścittaṃ hutvedaṃ viṣṇurvicakrama ity āhutiṃ juhuyāt

Verse: 12 
Sentence: a    
japed ity eke

Verse: 13 
Sentence: a    
manasā vratopāyanīyaṃ yajurjapet

Verse: 14 
Sentence: a    
yaḥ kaścanānugaccʰedetadeva praṇayanavarjamāvarteta

Verse: 15 
Sentence: a    
mantʰedgārhapatyam

Verse: 16 
Sentence: a    
prakr̥tirdakṣiṇāgneḥ

Verse: 17 
Sentence: a    
yadyāhitāgneragnirapakṣāyedā śamyāparāsātpari vājapatiḥ kaviragniriti triḥ pradakṣiṇaṃ parikramya taṃ saṃbʰaredidaṃ ta ekaṃ para uta ekaṃ tr̥tīyena jyotiṣā saṃviśasva /
Sentence: b    
saṃveśanastanuvai cāruredʰi priye devānāṃ parame janitra iti

Verse: 18 
Sentence: a    
yadi parastarāmapakṣāyedanuprayāyāvasyet

Verse: 19 
Sentence: a    
tadagnaye patʰikr̥te puroḍāśamaṣṭākapālaṃ nirvapet

Verse: 20 
Sentence: a    
patʰo 'ntikādbarhirāharet

Verse: 21 
Sentence: a    
anaḍvāndakṣiṇā /
Sentence: b    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 22 
Sentence: a    
tataḥ śvobʰute gr̥heṣu pratyavasyati

Verse: 23 
Sentence: a    
yasya haviṣe vatsā apākr̥tā dʰayeyustatstʰāne vāyavyāṃ yavāgūṃ nirvapet

Verse: 24 
Sentence: a    
atʰottarasmai haviṣe vatsānapākr̥tyopavaset

Verse: 25 
Sentence: a    
yasya sāyaṃ dugdʰaṃ havirārtimārcʰatīndrāya vrīhīnnirupyopavaset

Verse: 26 
Sentence: a    
yatprātaḥ syāttaccʰr̥taṃ kuryāt

Verse: 27 
Sentence: a    
atʰetara aindraḥ puroḍāśaḥ syāt

Verse: 28 
Sentence: a    
tasya prātardohena samavadāya pracaret

Verse: 29 
Sentence: a    
etadeva prātardoha ārtigate prāyaścittam

Verse: 30 
Sentence: a    
sāyaṃdohenāsya samavadāya pracaret

Verse: 31 
Sentence: a    
yasyobʰau dohāvārtimārcʰeyātāmāgneyamaṣṭākapālaṃ nirvapedaindraṃ pañcaśarāvamodanam

Verse: 32 
Sentence: a    
agniṃ puroḍāśena yajeta /
Sentence: b    
indraṃ pañcaśarāveṇa

Verse: 33 
Sentence: a    
pañcapsarāveṇa vobʰe devate yajeta

Verse: 34 
Sentence: a    
atʰottarasmai haviṣe vatsānapākr̥tyopavaset

Paragraph: 2 
Verse: 1 
Sentence: a    
yasya vratye 'hanpatnyanālambʰukā syāttāmaparudʰya yajeta

Verse: 2 
Sentence: a    
jagʰanena vedimantarvedi vodakśulbaṃ saṃnahanaṃ str̥ṇīyāt

Verse: 3 
Sentence: a    
yadā trirātrīṇā syādatʰaināmupahvayetāmūhamasmi tvaṃ dyaurahaṃ pr̥tʰivī tvaṃ sāmāhamr̥ktvaṃ tāvehi saṃbʰavāva saha reto dadʰāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti

Verse: 4 
Sentence: a    
yasyāgnihotraṃ sāmnāyyaṃ viṣyandetodaṅparetya valmīkavapāmuddʰr̥tya prajāpate na tvadetānīti prājāpatyayarcā valmīkavapāyāmavanīya bʰūrityupastʰāyānyāṃ dugdʰvā punarjuhuyāt /
Sentence: b    
yadi sāṃnāyyamanyadāgamayet

Verse: 5 
Sentence: a    
yadi kīṭo 'vapadyeta madʰyamenāntamena palāśaparṇena mahī dyauḥ pr̥tʰivī ca na iti dyāvāpr̥tʰivyayarcāntaḥparidʰi ninīyānyāṃ dugdʰvā punarjuhuyāt /
Sentence: b    
yadi sāṃnāyyamanyadāgamayet

Verse: 6 
Sentence: a    
yasyāgnihotramavavarṣenmitro janānkalpayati prajānanmitro dādʰāra pr̥tʰivīmuta dyām /
Sentence: b    
mitraḥ kr̥ṣṭīranimiṣābʰicaṣṭe satyāya havyaṃ gʰr̥tavajjuhoteti tatkr̥tvānyāṃ dugdʰvā punarjuhuyāt

Verse: 7 
Sentence: a    
yadi pūrvasyāmāhutyāṃ hutāyāmuttarāhutiḥ skandedyadi vottarayā pūrvāmabʰijuhuyādyatra vettʰa vanaspate devānāṃ guhyā nāmāni /
Sentence: b    
tatra havyāni gāmayoṃta vānaspatyayarcā samidʰamādʰāya tata eva tūṣṇīṃ hutvānyāṃ dugdʰvā punarjuhuyāt

Verse: 8 
Sentence: a    
yadi pūrvasyāmāhutyāṃ hutāyāmāhavanīyo 'nugaccʰedagnirdārau dārāvagniriti vadannanantare śakale hiraṇye juhuyāt

Verse: 9 
Sentence: a    
yadi purā prayājebʰyo bahiḥparidʰyaṅgāraḥ skandettaṃ sruvasya budʰnenābʰinidadʰyānmā tamo yajñastamanmā yajamānasyamannamaste astvāyate namo rudra parāyate namo yatra niṣīdasi /
Sentence: b    
adʰvaryuṃ hiṃsīryajamānaṃ hiṃsīriti yadi purastāt /
Sentence: c    
brahmāṇaṃ hiṃsīryajamānaṃ hiṃsīriti yadi dakṣiṇataḥ /
Sentence: d    
hotāraṃ hiṃsīḥ patnīṃ hiṃsīryajamānaṃ hiṃsīriti yadi paścāt /
Sentence: e    
āgnīdʰraṃ hiṃṣīḥ paśūnmā hiṃsīryajamānaṃ hiṃsīriti yadyuttarataḥ

Verse: 10 
Sentence: a    
āhaṃ yajñaṃ dadʰe nirr̥terupastʰāttaṃ devebʰyaḥ paridadāmītyenamādāya

Paragraph: 3 
Verse: 1 
Sentence: a    
sahasraśr̥ṅgo vr̥ṣabʰo jātavedāḥ stomapr̥ṣṭho gʰr̥tavānsupratīkaḥ /
Sentence: b    
no hāsīnmettʰito nettvā jahāma gopoṣaṃ no vīrapoṣaṃ ca yaccʰetyenamagnau praharati

Verse: 2 
Sentence: a    
prahr̥tya vābʰijuhuyāt

Verse: 3 
Sentence: a    
yadi kālasaṃnikarṣe 'gnirmatʰyamāno na jāyeta yatrānyaṃ paśyettata āhr̥tya juhuyāt

Verse: 4 
Sentence: a    
atʰātvaramāṇaḥ punarmantʰet

Verse: 5 
Sentence: a    
yadyanyaṃ na vindedajāyai dakṣiṇe karṇe hotavyam

Verse: 6 
Sentence: a    
ajasya tu tato nāśnīyāt

Verse: 7 
Sentence: a    
yadyajāṃ na vindedbrāhmaṇasya dakṣiṇe haste hotavyam

Verse: 8 
Sentence: a    
brāhmaṇaṃ tu vasatyai nāparundʰīta

Verse: 9 
Sentence: a    
yadi brāhmaṇaṃ na vindeddarbʰastambe hotavyam

Verse: 10 
Sentence: a    
darbʰāṃstu nādʰyāsīta

Verse: 11 
Sentence: a    
yadi darbʰānna vindedapsu hotavyam

Verse: 12 
Sentence: a    
āpastu na paricakṣītemā bʰojanīyā imā abʰojanīyā iti

Verse: 13 
Sentence: a    
apyabʰojanīyasyaitaṃ saṃvatsaraṃ parigr̥hṇīyādevāpaḥ

Verse: 14 
Sentence: a    
adbʰistu na pādau prakṣālayīta

Verse: 15 
Sentence: a    
sāṃvatsarikāṇyetāni vratānītyāśmaratʰyaḥ /
Sentence: b    
yāvajjīvamityālekʰanaḥ

Verse: 16 
Sentence: a    
saṃvatsarasya parastādagnaye vratapataye puroḍāśamaṣṭākapālaṃ nirvayet

Verse: 17 
Sentence: a    
agnaye kṣamavate 'ṣṭākapālaṃ yeṣāṃ pūrvāparā anvañcaḥ pramīyeran /
Sentence: b    
gr̥hadāhe

Verse: 18 
Sentence: a    
agnaye vivicaye 'ṣṭākapālaṃ yasyāhitāgneranyairagnibʰiragnayaḥ saṃsr̥jeranmitʰo

Verse: 19 
Sentence: a    
agnaye vipr̥ce 'ṣṭākapālaṃ yadi gārhapatyāhavanīyau

Verse: 20 
Sentence: a    
agninā vipr̥cā vayaṃ gīrbʰiḥ stomaṃ manāmahe /
Sentence: b    
sa no rāsva sahasriṇaḥ //
Sentence: c    
kaviragniḥ samidʰyate vipro yajñasy sādʰanaḥ /
Sentence: d    
vipr̥ñcanrāsva no vasviti yajyānuvākye

Verse: 21 
Sentence: a    
agnaye vītaye 'ṣṭākapālaṃ yadi gārhapatyadakṣiṇāgnī dakṣiṇāgnyāhavanīyau

Verse: 22 
Sentence: a    
agnaye śucaye 'ṣṭakapālaṃ yadi pradāvyenābʰyādāhyena śavāgninā //
Sentence: b    
agnaye saṃkusukāyāṣṭākapālaṃ yadi sūtakāgninā //
Sentence: c    
saṃkusuko vikiro yaśca viṣkiraḥ /
Sentence: d    
māṣājyena naledʰmena kravyādaṃ śamayāmasi //
Sentence: e    
asminvayaṃ saṃkusuke 'gnau riprāṇi mr̥jmahe /
Sentence: f    
abʰūma yajñiyāḥ śuddʰāḥ pra ṇa āyūṃṣi tāriṣāditi yājyānuvākye //
Sentence: g    
agnaye 'psumate 'ṣṭākapālaṃ yadi vaidyutena

Verse: 23 
Sentence: a    
yadi sarvāḥ saṃnipateranvivicaye nirupya śucaye nirvapedvrātabʰr̥tīṃ tr̥tīyāmapsumatīṃ caturtʰīṃ kṣāmavatīmantaṃ parikramayet

Verse: 24 
Sentence: a    
vrātabʰr̥tīṃ dvitīyāmeke samāmananti /
Sentence: b    
vrātapatīmuttamām

Paragraph: 4 
Verse: 1 
Sentence: a    
garbʰaṃ sravantamagadamakaragnirindrastvaṣṭā br̥haspatiḥ /
Sentence: b    
pr̥tʰivyāmavacuścotaitannābʰiprāpnoti nirr̥tiṃ parācairityagnihotrastʰālīṃ sravantīmabʰimantrya vidʰuṃ dadrāṇamiti saṃdadʰyāt

Verse: 2 
Sentence: a    
agnaye patʰikr̥te puroḍāśamaṣṭākapālaṃ nirvapedyo darśpūrṇamāsayājītyuktam

Verse: 3 
Sentence: a    
samānatantre mukʰyaḥ kāryaḥ

Verse: 4 
Sentence: a    
atʰaikeṣām /
Sentence: b    
vi etasya yajñaścʰidyate yasya yajñe pratate 'ntaretāmiṣṭiṃ nirvapanti /
Sentence: c    
ya evāsāvāgneyo 'ṣṭākapālaḥ paurṇamāsyāṃ yo 'māvāsyāyāṃ tamagnaye patʰikr̥te kuryāt /
Sentence: d    
tenaiva punaḥ pantʰāmavaiti na yajñaṃ viccʰinattīti vijñāyate

Verse: 5 
Sentence: a    
saṃyājye eva pātʰikr̥tī syātāmityaparam

Verse: 6 
Sentence: a    
yasya havirniruptaṃ purastāccandramā abʰyudetītyuktam

Verse: 7 
Sentence: a    
anirupte 'bʰyudite prākr̥tībʰyo nirvapedityāśmaratʰyaḥ

Verse: 8 
Sentence: a    
taṇḍulabʰūteṣvapanayet

Verse: 9 
Sentence: a    
vyr̥ddʰabʰāgbʰya ityālekʰanaḥ

Verse: 10 
Sentence: a    
vinirupte 'bʰyudite prākr̥tībʰyaḥ śeṣam

Verse: 11 
Sentence: a    
taṇḍulabʰūteṣvapanayet

Verse: 12 
Sentence: a    
yasyāgr̥hītaṃ havirabʰyudiyādvratacaryāṃ odāśaṃsīta /
Sentence: b    
sa tredʰā taṇḍulāniti pūrvavat /
Sentence: c    
atʰottarasmai haviṣe vatsānapākr̥tyopavaset

Verse: 13 
Sentence: a    
atʰa yasya gr̥hītaṃ havirabʰyudiyātsaiva prāyaścittiḥ vratacaryā

Verse: 14 
Sentence: a    
vatsānmātr̥bʰiḥ saṃsr̥jya punarapākr̥tya pūrvedyurdugdʰaṃ dadʰi havirātañcanārtʰaṃ nidadʰyāt

Verse: 15 
Sentence: a    
agnaye vratapataye puroḍāśamaṣṭākapālaṃ nirvapedya āhitāgniḥ sannavratyamiva caretpravasedvā vratye 'hani māṃsaṃ vāśnāti striyaṃ vopaiti

Verse: 16 
Sentence: a    
agnaye vratabʰrde 'ṣṭākapālaṃ yadyārtijamaśru kuryāt

Verse: 17 
Sentence: a    
tvamagne vratabʰr̥ccʰucirdevām̐ āsādayā iha /
Sentence: b    
agne havyāya voḍhave //
Sentence: c    
vratānubibʰradvratapā adābʰyo yajā no devām̐ ajaraḥ suvīraḥ /
Sentence: d    
dadʰadratnāni suvidāno agne gopāya no jīvase jātaveda iti yājyānuvākye //
Sentence: e    
vrātabʰr̥tīṃ pravāsa eke samāmananti vrātapatīmaśrukarmaṇi

Paragraph: 5 
Verse: 1 
Sentence: a    
yadyagnihotryupasr̥ṣṭā vāśyeta yasmādbʰīṣāvāśiṣṭhāstato no abʰayaṃ kr̥dʰi /
Sentence: b    
abʰayaṃ naḥ paśubʰyo namo rudrāya mīḍhuṣa iti juhuyādabʰi mantrayeta

Verse: 2 
Sentence: a    
yadyu vai niṣīdedetayaiva yasmādbʰīṣā nyaṣada ityabʰimantryodastʰāddevyaditirviśvarūpyāyuryajñapatāvadʰāt /
Sentence: b    
indrāya kr̥ṇvatī bʰāgaṃ mitrāya varuṇāya cetyupastʰāpya tāṃ dugdʰvā brāhmaṇāya dadyādyasyānnaṃ nādyāt /
Sentence: c    
avartimevāsminpāpmānaṃ pratimuñcatīti vijñāyate

Verse: 3 
Sentence: a    
ape daṇḍena vipiṣyāvipiṣya vottʰāpyātmankurvīta

Verse: 4 
Sentence: a    
sūyavasādbʰagavatī hi bʰūyā atʰo vayaṃ bʰagavantaḥ syāma /
Sentence: b    
addʰi tr̥ṇamadʰnye viśvadānīṃ piba śuddʰamudakamācarantīti darbʰastambamālupya grāsayet

Verse: 5 
Sentence: a    
yadyu vai lohitaṃ duhīta vyutkrāmatetyuktvā dakṣiṇamagniṃ pariśritya tasminnetaccʰrapayitvā tasminvyāhr̥tībʰistūṣṇīṃ hutvā tāṃ brāhmaṇāya dadyādyamanabʰyāgamiṣyansyāt

Verse: 6 
Sentence: a    
yadi duhyamānaṃ skandedyadadya dugdʰaṃ pr̥tʰivīmasakta yadoṣadʰīrapyasaradyadāpaḥ /
Sentence: b    
payo gr̥heṣu payo agʰniyāsu payo vatseṣu payo astu tanmayityenadabʰimantrya samudraṃ vaḥ prahiṇomītyadbʰirupasr̥jet

Verse: 7 
Sentence: a    
yadi duhyamānā stʰālīmavabʰindyānnirṇijyānyāṃ duhyāttāṃ vaiva

Verse: 8 
Sentence: a    
yadi duhyamānaṃ dugdʰaṃ hriyamāṇaṃ hr̥tamadʰiśrīyamāṇamadʰiśritamudvāsyamānamudvāsitamunnīyamānamunnītaṃ skandettadeva yādr̥kkīdr̥kca hotavyamanyayā vābʰidohyam

Verse: 9 
Sentence: a    
yadi sakr̥dunnītaṃ skandeddvistrirvā na tadādriyeta /
Sentence: b    
yadyu vai caturtʰamunnītaṃ skandetstʰālyāṃ śeṣamavanīya caturabʰyunnīya hotavyamanyayā vābʰidohyam

Paragraph: 6 
Verse: 1 
Sentence: a    
yadyuddrutasya skandettanniṣadya punargr̥hītvā tadeva yādr̥kkīdr̥kca hotavyam /
Sentence: b    
atʰānyāṃ dugdʰvā punarhotavyam /
Sentence: c    
atʰājyena vāruṇīmr̥camanūcya vāruṇyarcā juhuyāt

Verse: 2 
Sentence: a    
yadi prācīnaṃ skandettadeva yādr̥kkīdr̥kca hotavyamanyayā vābʰidohyam

Verse: 3 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yadi prācīnaṃ hriyamāṇaṃ skandetprajāpaterviśvabʰr̥ti tanvaṃ hutamasi svāhetyenadabʰimantryaitadevāgnihotraṃ syādityāśmāratʰyaḥ /
Sentence: c    
anyāṃ dugdʰvā punarhotavyamityālekʰanaḥ

Verse: 4 
Sentence: a    
yadi puraḥ parāhr̥taṃ skandedanūdāhr̥tya caturabʰyunnīya hotavyamanyayā vābʰidohyam

Verse: 5 
Sentence: a    
yadi pura upasannaṃ skandettadeva yādr̥kkīdr̥kca hotavyamanyayā vābʰidohyam

Verse: 6 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yadi pura upasannamahutaṃ skandettadeva yādr̥kkīdr̥kca hotavyam /
Sentence: c    
atʰānyāṃ dugdʰvā punarhotavyam /
Sentence: d    
atʰājyena vāruṇīmiti samānam

Verse: 7 
Sentence: a    
askāndyauḥ pr̥tʰivīmaskānr̥ṣabʰo yuvā gāḥ /
Sentence: b    
skannemā viśvā bʰuvanā skanno yañaḥ prajanayatu //
Sentence: c    
askānajani prājanyā skannājjāyate vr̥ṣā /
Sentence: d    
skannātprajaniṣīmahīti skannamabʰimantryonnambʰaya pr̥tʰivīmityadbʰirupasr̥jet

Verse: 8 
Sentence: a    
yadanāhutimātraṃ vipruḍeva

Verse: 9 
Sentence: a    
yadi sāyaṃ skandedā hotoḥ prātarnāśnīyāt /
Sentence: b    
yadi prātarā hotoḥ sāyaṃ nāśnīyāt

Verse: 10 
Sentence: a    
divyā etamaśanirabʰyavaiti yasyāgnihotraṃ śiriśirābʰavati /
Sentence: b    
samoṣāmumiti brūyādyaṃ dviṣyāt

Verse: 11 
Sentence: a    
yasyāgnihotre 'dʰiśrite śvāntarāgnī dʰāvedgārhapatyādbʰasmādāyedaṃ viṣṇurvicakrama iti vaiṣṇavyarcāhavanīyāddʰvaṃsayannuddrutyaitayaiva bʰasmanā śunaḥ padamapivapet

Verse: 12 
Sentence: a    
yasyāgnimanāhr̥taṃ sūryo 'bʰinimrocedyatra dīpyamānaṃ parāpaśyettata āhr̥tyaitaṃ praviśānīti vaiṣa ādʰīyate

Verse: 13 
Sentence: a    
iti dakṣiṇāgneranugatasyādʰānakalpaḥ

Verse: 14 
Sentence: a    
yasyāgnimanuddʰr̥taṃ sūryo 'bʰinimrocet

Paragraph: 7 
Verse: 1 
Sentence: a    
darbʰeṇa hiraṇyaṃ prabadʰya purastāddʰaret /
Sentence: b    
anvaṅṅārṣeyo brāhmaṇo bahuvidagnimuddʰaret /
Sentence: c    
anvaṅṅagnihotreṇānūddravet /
Sentence: d    
āyatane hiraṇye 'gniṃ pratiṣṭhāpya nityamagnihotramupasādyā tamitoraprāṇannāsitvā samanya hutvā bʰūrbʰuvaḥ suvarityupastʰāya vāruṇaṃ caruṃ nirvapet

Verse: 2 
Sentence: a    
vrātabʰr̥tīṃ dvitīyāmeke samāmananti /
Sentence: b    
r̥te hiraṇyātpraṇayanameke

Verse: 3 
Sentence: a    
yadi sāyamagnihotrakālo 'tipadyeta doṣā vastornamaḥ svāheti kālasamāpādanīyaṃ homaṃ hutvā nityamagnihotramupasādyā tamitoraprāṇannāsitvā samanya hutvā bʰūrbʰuvaḥ suvar ity upatiṣṭheta

Verse: 4 
Sentence: a    
yadi prātaḥ prātarvastornamaḥ svāheti kālasamāpādanīyaṃ homaṃ hutvā nityamagnihotramupasādyā tamitoraprāṇannāsitvā samanya hutvā bʰūrbʰuvaḥ suvar ity upatiṣṭheta

Verse: 5 
Sentence: a    
varo dakṣiṇā

Verse: 6 
Sentence: a    
hutvāhavanīyamudvāpyānvagniruṣasāmagramakʰyadityanyaṃ praṇīyehaiva kṣemya edʰi prahāsīnmāmumāmuṣyāyaṇamityādityamupastʰāya maitraṃ caruṃ nirvapet

Verse: 7 
Sentence: a    
sauryamekakapālameke samāmananti

Verse: 8 
Sentence: a    
saṃstʰitāyāmiṣṭyāmāhavanīyamevaitadaharindʰānāvanaśnantau vāyatāvāsāte yajamānaḥ patnī ca

Verse: 9 
Sentence: a    
dvayoḥ payasā pūrvavatsāyamagnihotraṃ juhuyāt

Verse: 10 
Sentence: a    
yasyāgnimanuddʰr̥taṃ sūryo 'bʰyuditāccaturgr̥hītamājyaṃ purastāddʰaret /
Sentence: b    
anvaṅṅārṣeyo brāhmaṇo bahuvidagnimuddʰaret /
Sentence: c    
anvaṅṅagnihotreṇānūddravet /
Sentence: d    
āyatane 'gniṃ pratiṣṭhāpyoṣāḥ ketunā juṣatāṃ yajñaṃ devebʰiranvitam /
Sentence: e    
devebʰyo madʰumattamaṃ svāheti pratyaṅniṣadyājyena juhuyāt

Verse: 11 
Sentence: a    
agnihotrasya sa eva homakalpaḥ /
Sentence: b    
tatprāyaścittaṃ yatprātaḥ kālātipannasya

Verse: 12 
Sentence: a    
etāvannānā /
Sentence: b    
nātrāhvanīyamanugamayati

Verse: 13 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yasyāgnimanuddʰr̥taṃ sūryo 'bʰinimrocedabʰyudiyādvā

Paragraph: 8 
Verse: 1 
Sentence: a    
mano jyotirjuṣatāṃ trayastriṃśattantava iti dve caturgr̥hīte juhuyāt

Verse: 2 
Sentence: a    
yasya viprakrāntamahutamagnihotraṃ sūryo 'bʰyudiyādyatʰā vijaniṣyamāṇo na vijāyeta tādr̥ktat /
Sentence: b    
ātmānaṃ ha yajamāno ruṇaddʰi sarvajyāniṃ jīyate /
Sentence: c    
nityamagnihotramupasādyā tamitoraprāṇannāsitvā samanya hutvā bʰūrbʰuvaḥ suvarityupatiṣṭheta /
Sentence: d    
ekahāyano dakṣiṇā

Verse: 3 
Sentence: a    
hutvā tadudvāsya punarādʰeyaṃ tasya prāyaścittirityāśmaratʰyaḥ

Verse: 4 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yadyante syādunnīya prāṅudādravet /
Sentence: c    
sa upasādyā tamitorāsīta /
Sentence: d    
sa yadā tāmyedatʰa bʰūḥ svāheti juhuyāt /
Sentence: e    
prajāpatirvai bʰūtastamevopāsaretsa evainaṃ tata unnayati nārtimārcʰati yajamāna iti vijñāyate

Verse: 5 
Sentence: a    
yasyāgnihotraṃ viccʰidyeta dvyahe tryahe caturahe vāgnaye tantumate 'ṣṭākapālaṃ nirvapet

Verse: 6 
Sentence: a    
svayaṃ kr̥ṇvānaḥ sugamaprayāvaṃ tigmaśr̥ṅgo vr̥ṣabʰaḥ śośucānaḥ /
Sentence: b    
pratnaṃ sadʰastʰamanupaśyamāna ā tantumagnirdivyaṃ tatāna //
Sentence: c    
tvaṃ nastanturuta seturagne tvaṃ pantʰā bʰavasi devayānaḥ /
Sentence: d    
tvayāgne pr̥ṣṭhaṃ vayamāruhemātʰā devaiḥ sadʰamādaṃ mademeti yajyānuvākye

Verse: 7 
Sentence: a    
tantuṃ tanvannudbudʰyasvāgna uduttamamudvayaṃ tamasasparyudu tyaṃ citramityupahomāḥ

Verse: 8 
Sentence: a    
havyavāhamabʰimātiṣāhaṃ rakṣohaṇaṃ pr̥tanāsu jiṣṇum /
Sentence: b    
jyotiṣmantaṃ dīdyataṃ puraṃdʰimagniṃ sviṣṭakr̥tamāhuvema //
Sentence: c    
sviṣṭamagne abʰi tatpr̥ṇāhi viśvā deva pr̥tanā abʰiṣya /
Sentence: d    
uruṃ naḥ pantʰāṃ pradiśanvibʰāhi jyotiṣmaddʰehyajaraṃ na āyuriti saṃyājye

Paragraph: 9 
Verse: 1 
Sentence: a    
yasyāhavanīye 'nudvāte gārhapatya udvāyedāhavanīyamudvāpya gārhapatyaṃ mantʰeditaḥ pratʰamaṃ jajñe agnirityetayā /
Sentence: b    
agne samrāḍiṣe rayyai ramasva sahase dyumnāyorjapatyāyetyabʰimantrya samrāḍasi virāḍasi sārasvatu tvotsau samindʰātāmannādaṃ tvānnapatyāyetyupasamidʰyānvagniruṣasāmagramakʰyadityanyaṃ praṇīyāgnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvapet

Verse: 2 
Sentence: a    
sarvatrānugateṣṭimetāmeke samāmananti

Verse: 3 
Sentence: a    
āyāhi tapasā janeṣvagne pāvako arciṣā /
Sentence: b    
upemāṃ suṣṭutiṃ mama //
Sentence: c    
ā no yāhi tapasā janeṣvagne pāvaka dīdyat /
Sentence: d    
havyā deveṣu no dadʰaditi yājyānuvākye

Verse: 4 
Sentence: a    
āhavanīye 'nugate 'gnaye jyotiṣmate 'ṣṭākapālaṃ nirvapati

Verse: 5 
Sentence: a    
na tapasvate

Verse: 6 
Sentence: a    
yadi sāyamahute 'gnihotre pūrvo 'gniranugaccʰedadʰiśrityāgnihotramunnīya vāgninā ca sahāgnihotreṇa cānuddravet /
Sentence: b    
yo brāhmaṇo bahuvitsa uddʰaret /
Sentence: c    
yatpurā dʰanamadāyī syāttaddadyāt /
Sentence: d    
acyutenainaṃ cyāvayatīti vijñāyate

Verse: 7 
Sentence: a    
yadi prātarahute 'gnihotre 'paro 'gniranugaccʰedanugamayitvā pūrvaṃ pūrvavanmatʰitvāparaṃ pūrvavaduddʰr̥tya jʰuyāt

Verse: 8 
Sentence: a    
yadi tvareta pūrvamanvavasāya tataḥ prāṅuddʰr̥tya juhuyāt

Verse: 9 
Sentence: a    
jami tu tadyo 'sya pūrvastamaparaṃ karoti /
Sentence: b    
anyatraivāvasāya pūrvavanmatʰitvāparaṃ pūrvavaduddʰr̥tya juhuyāt /
Sentence: c    
tataḥ /
Sentence: d    
śvobʰute 'gnaye tapasvate janadvata iti samānam

Verse: 10 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yasyāgniranugaccʰenna kālamavadʰārayet /
Sentence: c    
anugamayitvā pūrvaṃ pūrvavanmatʰitvāparaṃ pūrvavaduddʰr̥tya juhuyāt /
Sentence: d    
vaiśvānaraṃ dvādaśakapālaṃ nirvapedvāruṇaṃ yavamayaṃ carum

Verse: 11 
Sentence: a    
yadi gārhaptaya āhavanīyo vānugaccʰettebʰya evāvakṣāṇebʰyo 'dʰi mantʰitavyaḥ /
Sentence: b    
yadi na tādr̥śānīvāvakṣāṇāni syurbʰasmanāraṇī saṃsparśya mantʰitavyaḥ /
Sentence: c    
svādevainaṃ yonerjanayatīti vijñāyate

Verse: 12 
Sentence: a    
evaṃ śakaidʰe tr̥ṇaidʰe ca

Verse: 13 
Sentence: a    
agnaye tapasvate janadvata iti samānam

Verse: 14 
Sentence: a    
anugateṣṭervā stʰāna etā āhutīrjuhuyānmitrāya svāhā varuṇā svāhāgnaye svāhāgnaye vratapataye svāhāgnaye tapasvate janadvate pāvakavate svāhāgnaye śucaye svāhāgnaye jyotiṣmate svāhā sūryāya svāheti vyāhr̥tībʰirvihr̥tābʰiḥ samastābʰiśca juhuyāt

Paragraph: 10 
Verse: 1 
Sentence: a    
yadi praggʰomakālādāhavanīyo 'nugaccʰedgarhapatyādanyaṃ praṇayet

Verse: 2 
Sentence: a    
yadi homakale praṇa udānamapayagāditi gārhapatye juhuyāt

Verse: 3 
Sentence: a    
yadi gārhapatya udānaḥ prāṇamapyagādityāhavanīye

Verse: 4 
Sentence: a    
yadi dakṣiṇāgnirvyāna udānamapyagāditi gārhapatye

Verse: 5 
Sentence: a    
yadi sarve 'nugaccʰeyuragniṃ matʰitvā yāṃ diśaṃ vāto vāyāttāṃ diśamuddʰr̥tya vāyave svāheti juhuyāt

Verse: 6 
Sentence: a    
yadyu vai nivāte matʰitvā vihāraṃ sādʰayitvāpareṇāhavanīyaṃ yajamāna upaviśya svayamagnihotraṃ pibet /
Sentence: b    
agnigotrapratyāmnāyo bʰavatīti vijñāyate

Verse: 7 
Sentence: a    
yadi prāgastamayājjuhuyātpunarevāstamite hutvā bʰavataṃ naḥ samanasāvityupatiṣṭheta

Verse: 8 
Sentence: a    
yadi mahārātre punarevauṣasaṃ hutvaitayaivopatiṣṭheta

Verse: 9 
Sentence: a    
yadi haviḥ prokṣannagnimabʰiprokṣeddʰatena yajñena yajeta /
Sentence: b    
punastvādityā rudrā vasavaḥ samindʰatāmiti punaragnimupasamindʰyāt

Verse: 10 
Sentence: a    
evaṃ sarveṣvagnyupagʰāteṣu

Verse: 11 
Sentence: a    
agnaye 'gnivate puroḍāśamaṣṭākapālaṃ nirvapedyasyāgnāvagnimabʰyuddʰareyuḥ

Verse: 12 
Sentence: a    
yatʰā katʰā cābʰyuddʰareyuḥ prāyaścittamityāśmaratʰyaḥ /
Sentence: b    
yadyasaṃnyupte spāśayeyuranugamayeyurenaṃ na prāyaścittam ity ālekʰanaḥ

Verse: 13 
Sentence: a    
agnaye jyotiṣmate 'ṣṭākapālamityuktam

Verse: 14 
Sentence: a    
atʰāhutiṃ juhuyāttrayastriṃśattantava iti

Verse: 15 
Sentence: a    
yasya sāṃnāyye 'dʰiśrite haviṣi nirupte puruṣāḥ śvāno ratʰo vāntarāgnī vīyāddurvarāhaiḍako tadatrāpo 'nvatiṣicya gāmanvatyāvartayedvardʰatāṃ bʰūtirdadʰnā gʰr̥tena muñcatu yajño yajñapatimaṃhasaḥ svāheti

Verse: 16 
Sentence: a    
devāñjanamaganyajñastato yajñasyāśīrāgaccʰatu pitr̥̄npañcajanāndiśa āpa oṣadʰīrvanaspatīñjanamaganyajñastato yajñasyāśrīrāgaccʰatviti ṣaḍāhutīrhutvedaṃ viṣṇurvicakrama iti vartma samūhe /
Sentence: b    
padaṃ lobʰayet

Verse: 17 
Sentence: a    
yasyāno ratʰo vāntarāgnī yatyāhavanīyamudvāpya gārhapatyāduddʰaredyadagne pūrvaṃ prabʰr̥taṃ padaṃ hi te sūryasya raśmīnanvātatāna /
Sentence: b    
tatra rayiṣṭhāmanusaṃbʰaraitaṃ saṃ naḥ sr̥ja sumatyā vājavatyā //
Sentence: c    
tvamagne sapratʰā asītyetābʰyām //
Sentence: d    
tataḥ pātʰikr̥tīṃ pūrvavannirvapet

Verse: 18 
Sentence: a    
etāmeva nirvapet

Paragraph: 11 
Verse: 1 
Sentence: a    
stotre śastre muḍhe

Verse: 2 
Sentence: a    
yasya vāgnibʰiragnīnvyaveyuryo vyaveyāt

Verse: 3 
Sentence: a    
yasya vāgnibʰiragnīnvihareyuḥ

Verse: 4 
Sentence: a    
etāṃ jane pramītasya

Verse: 5 
Sentence: a    
tasyābʰivānyavatsāyai payasāgnihotraṃ juhuyādā śarīrasyāgnibʰiḥ saṃsparśnāt

Verse: 6 
Sentence: a    
sarvaṃ tūṣṇīṃ kriyeta

Verse: 7 
Sentence: a    
prācīnāvītī dohayati

Verse: 8 
Sentence: a    
ye purodañco darbʰāstāndakṣiṇāgrānkr̥tvā dakṣiṇārdʰe gārhapatyasya śīte bʰasmanyadʰiśritya dakṣiṇodvāsya sakr̥deva sarvaṃ tūṣṇīmunnīyādʰastātsamidʰaṃ dʰārayandakṣiṇena vihāramuddravati

Verse: 9 
Sentence: a    
upari hi devebʰyo dʰārayatīti vijñāyate

Verse: 10 
Sentence: a    
sa upaṣadya samidʰamādʰāya sakr̥deva sarvaṃ tūṣṇīṃ juhuyāt

Verse: 11 
Sentence: a    
api somaṃ pitr̥mantaṃ pūrvasyāmāhutyāmupalakṣayet /
Sentence: b    
agniṃ kavyavāhanamuttarasyām

Verse: 12 
Sentence: a    
prāśanotsecanapariṣecanāni na vidyante

Verse: 13 
Sentence: a    
brāhmaṇebʰyo yajñāyudʰāni dadāti

Verse: 14 
Sentence: a    
dādātyevāyasmayāni

Verse: 15 
Sentence: a    
apo mr̥nmayānyabʰyavaharantyamaiva

Verse: 16 
Sentence: a    
putrasya dr̥ṣatsyāt

Verse: 17 
Sentence: a    
yadyapramītaṃ pramītamupaśr̥ṇuyuragnaye surabʰimate puroḍāśamaṣṭākapālaṃ nirvapet

Verse: 18 
Sentence: a    
yadi pūrvasyāmāhutyāṃ hutāyāṃ yajamāno mriyeta dakṣiṇataḥ śīte bʰasmanyuttarāmāhutiṃ ninayet

Verse: 19 
Sentence: a    
bʰasmotkaraṃ gamayet

Verse: 20 
Sentence: a    
yaiṣā pitr̥medʰe pratʰamāhutistāmevātra kuryādityeke

Verse: 21 
Sentence: a    
yadi visaṃstʰitāyāmiṣṭyāṃ yajamāno mriyeta sarvataḥ samavadāya sarvā devatā anudrutya svāhākāreṇa juhuyāt

Verse: 22 
Sentence: a    
yadyāhitāgniḥ proṣitaḥ pramīto na prajñāyeta yāṃ diśamabʰiprastʰitaḥ syāttāmasyāgnibʰiḥ kakṣaṃ daheyuḥ

Verse: 23 
Sentence: a    
api trīṇi ṣaṣṭiśatāni palāśavr̥ntānām /
Sentence: b    
taiḥ kr̥ṣṇājine puruṣākr̥tiṃ kurvanti /
Sentence: c    
palāśavalkaiḥ kuśair saṃdʰiṣu saṃveṣṭya catvāriṃśatā śiraḥ prakalpayate /
Sentence: d    
daśabʰirgrīvāṃ viṃśatyorastriṃśatodaraṃ pañcāśatāpañcāśataikaikaṃ bāhum /
Sentence: e    
tābʰyāmeva pañcabʰiḥpañcabʰiraṅgulīrupakalpayate /
Sentence: f    
saptatyāsaptatyaikaikaṃ pādam /
Sentence: g    
tābʰyāmeva pañcabʰiḥpañcabʰiraṅgulīrupakalpayate /
Sentence: h    
aṣṭābʰiḥ śiśnaṃ dvādaśabʰirvr̥ṣaṇam /
Sentence: i    
taiḥ kr̥ṣṇājine puruṣākr̥tiṃ kr̥tvā snāpayitvālaṃkr̥tyānarvedi kr̥ṣṇājinaṃ dakṣiṇāgrīvamadʰaralomāstīrya tasminnenamuttānaṃ nipātya pattodaśenāhatena vāsasā praccʰādya bāndʰavāḥ paryupaviśanti /
Sentence: j    
abʰimr̥śantyayamasyāsau yasya ta ime agnaya iti prete 'mātyāḥ /
Sentence: k    
ityetadādi karma pratipadyate /
Sentence: l    
kr̥tvā tāmasyāgnibʰirdaheyur iti vājasaneyakam

Verse: 24 
Sentence: a    
yadi havīṃṣyāsannāni kr̥ṣṇaśakuniruparyuparyatipatetpakṣābʰyāmādʰūnvāna ivābʰiniṣīdedvedaṃ viṣṇurvicakrama ity āhutiṃ juhuyāt

Verse: 25 
Sentence: a    
yadyuccaiḥ patenna tadādriyeta

Verse: 26 
Sentence: a    
yadyuccʰriyamāṇo yūpaścaṣālaṃ padyeta brahma pratiṣṭhā manasa ityāhutiṃ juhuyāt

Paragraph: 12 
Verse: 1 
Sentence: a    
yadi haviḥśeṣānanudvāsitānanūyājair abʰyāśrāvayedyadvā devā atipādayānītyāhutiṃ juhuyāt (āśrāvayadyadvo?)

Verse: 2 
Sentence: a    
yadi praṇītā skandeyurupadasyeyurvāpo hi ṣṭhā mayobʰuva iti tisr̥bʰiḥ punargr̥hītvā tataṃ ma āpa ityāhutiṃ juhuyāt

Verse: 3 
Sentence: a    
yadyagnyādʰeye sūryo 'nāviḥ syādudvayaṃ tamasasparyudu tyaṃ citramityāhutīrjuhuyāt

Verse: 4 
Sentence: a    
yadyenamupadʰāveyurgomāyavo 'vādiṣurekasr̥ko 'vādī dabʰimr̥tāḥ smaḥ paridʰiṃ naḥ kurviti pālāśamidʰmamupasamādʰāyemaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpata iti ṣaḍāhutīrhutvemaṃ jīvebʰyaḥ paridʰiṃ dadʰāmi maiṣāṃ nu gādayaro ardʰametam /
Sentence: b    
śataṃ jivantu śaradaḥ purūcīstiro mr̥tyuṃ dadʰatāṃ parvateneti dakṣiṇato 'śmānaṃ paridʰiṃ dadʰāti

Verse: 5 
Sentence: a    
naiyyagrodʰa idʰmaḥ kṣatriyasya rāṣṭramaryādāyām

Verse: 6 
Sentence: a    
āśvattʰo vaiśyasya kṣetramaryādāyām

Verse: 7 
Sentence: a    
iṣṭebʰyaḥ svāhetyaṣṭāvāhutīrdārśapūrṇamāsikaiḥ sarvaprāyaścittairvikalperan

Verse: 8 
Sentence: a    
yadi dauḥṣvapnyamanyadvā bʰayaṃ paśyedyata indra bʰayāmaha ityāhutī juhuyāt /
Sentence: b    
japed ity eke

Verse: 9 
Sentence: a    
sarveṣāṃ vai gʰrmo rucāṃ rocate /
Sentence: b    
tasmātpravargyeṇa pracarya pravr̥jyamānasya vopaśrutyābʰirgīrbʰiriti juhuyāt /
Sentence: c    
japed ity eke

Verse: 10 
Sentence: a    
yadi homāyopasamiddʰeṣvahuteṣvagniṣu yajamāno 'śnīyādyatte vayaṃ yatʰā ha tadity āhutī juhuyāt /
Sentence: b    
samidʰau vādadʰyāt /
Sentence: c    
japedity eke

Verse: 11 
Sentence: a    
yanma ātmano mindābʰūtpunaragniścakṣuradādityetābʰyāmabʰinimruktābʰyuditaparyāhitaparīṣṭaparivittaparivinnaparivividāno juhuyāt /
Sentence: b    
japed iti eke

Verse: 12 
Sentence: a    
anājñātamiti tisro 'nājñāte juhuyāt /
Sentence: b    
japediti eke

Paragraph: 13 
Verse: 1 
Sentence: a    
yasyājyamanutpūtaṃ skandeccʰindatprāṇi dadyāt

Verse: 2 
Sentence: a    
yadyutpūtaṃ citraṃ deyam

Verse: 3 
Sentence: a    
varo deya ity ekeṣām

Verse: 4 
Sentence: a    
yadi sruggataṃ yadasya gr̥he puṣkalaṃ syāttaddadyāt /
Sentence: b    
saṃ tvā siñcāmīti tatsaṃsiñcedabʰi mantrayeta

Verse: 5 
Sentence: a    
devāṃ janamaganyajña ity ekeṣāmanantaramājyādvadati

Verse: 6 
Sentence: a    
yajñasya tvā pramayābʰimayā pratimayonmayā parigr̥hṇāmīti tatparigr̥hya bʰūpataye svāheti prāñcaṃ prādeśaṃ mimīte /
Sentence: b    
bʰuvanapataye svaheti dakṣiṇam /
Sentence: c    
bʰūtānāṃ pataye svāheti pratyañcam /
Sentence: d    
bʰūtyai svāhetyudañcam /
Sentence: e    
bʰurbʰuvaḥ suvar ity ūrdʰvam

Verse: 7 
Sentence: a    
bʰūpataye svāhā bʰuvanapataye svāhā bʰūtānāṃ pataye svāheti skannamanumantrayeteti sarvahaviṣāmanavayavena śrūyate

Verse: 8 
Sentence: a    
yadi kapālaṃ bʰidyeta gāyatryā tvā śatākṣarayā saṃdadʰāmīti tatsaṃdʰāyopari gārhapatye dʰāryamāṇamabʰijuhuyānmano jyotirjuṣatāmiti

Verse: 9 
Sentence: a    
atʰainadapo 'bʰyavaharedabʰinno gʰrmo jīradānuriti

Verse: 10 
Sentence: a    
atʰānyatsaṃskr̥tya kapāleṣvapisr̥jettrayastriṃśattantava iti yadi prāgupadʰānādbʰidyeta

Verse: 11 
Sentence: a    
atʰa yadyupahitānāmetenaiva mantreṇānyadupadadʰyāt

Verse: 12 
Sentence: a    
yasya mantrasya stʰāne bʰidyeta

Verse: 13 
Sentence: a    
yadi prayuktānāṃ prāgartʰakarmaṇaḥ kapālaṃ naśyedāśvinaṃ dvikapālaṃ nirvapeddyāvāpr̥tʰivyamekakapālam

Verse: 14 
Sentence: a    
bʰārgavo hotā bʰavati /
Sentence: b    
ekahāyano dakṣiṇā

Verse: 15 
Sentence: a    
mahī dyauḥ pr̥tʰivī ca na iti dyāvāpr̥tʰivyayarcā sruvāhutimatra vājasaneyinaḥ samāmananti

Paragraph: 14 
Verse: 1 
Sentence: a    
yadyekakapālaḥ skandetpari vāvarteta prajāpatervartanimanuvartasvānu vīrairanurādʰyāma gobʰiḥ /
Sentence: b    
anvaśvairanu sarvairupuṣṭairanu prajayānvindriyeṇa devā no yajñamr̥judʰā nayantviti yatʰāstʰānaṃ kalpayati

Verse: 2 
Sentence: a    
taṃ yajamāno 'bʰimantrayate prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu /
Sentence: b    
prati prajāyāṃ pratitiṣṭhāmi bʰavye //
Sentence: c    
viśvamanyābʰivāvr̥dʰe tadanyasyāmadʰiśritam /
Sentence: d    
dive ca viśvakarmaṇe pr̥tʰivyai cākaraṃ nama iti /
Sentence: e    
atʰāskāndyauḥ pr̥tʰivīmityāhutī juhuyāt

Verse: 3 
Sentence: a    
vaiśvānaraṃ dvādaśakapālaṃ nirvapedyadi patnīḥ saṃyājayankapālamabʰijuhuyāt

Verse: 4 
Sentence: a    
etāmeva nirvapedyo darśpūrṇamāsayājītyuktam

Verse: 5 
Sentence: a    
etāmeva nirvapedyadakr̥tvāgrāyaṇaṃ navasyāśnīyāt

Verse: 6 
Sentence: a    
ānīto eṣa devānāṃ ya āhitāgniradantyasya devā annam /
Sentence: b    
yadakr̥tvāgrāyaṇaṃ navasyāśnīyāddevebʰyo bʰāgaṃ pratikḷptamadyādārtimārcʰet

Verse: 7 
Sentence: a    
mārutaṃ trayodaśakapālaṃ nirvapedyasya yamau jāyeyātāṃ gāvau puruṣau

Verse: 8 
Sentence: a    
nirvīryatāṃ vai puruṣa āśāste /
Sentence: b    
apaśutāṃ gauḥ

Verse: 9 
Sentence: a    
gāyatrī puro'nuvākyā bʰavati /
Sentence: b    
triṣṭugyājyā

Verse: 10 
Sentence: a    
āgnāvaiṣṇavamekādaśakapālaṃ nirvapedyamanyasyāgniṣu yājayeyuryasya vāgniṣvanyo yajeta

Verse: 11 
Sentence: a    
raudraṃ vāstumayaṃ caruṃ nirvapedyasya rudraḥ paśūñcʰamāyeta

Verse: 12 
Sentence: a    
etayaivāvr̥tā niṣādastʰapatiṃ yājayet

Verse: 13 
Sentence: a    
hi taseṣṭiḥ

Verse: 14 
Sentence: a    
kr̥ṣṇājinaṃ dakṣiṇā kūṭaṃ karṇo gardabʰo hariṇo hariṇapr̥ṇākā śyāmākapātro śapʰako veti vijñāyate

Paragraph: 15 
Verse: 1 
Sentence: a    
yo brahmacārī striyamupeyātsa gardabʰaṃ paśumālabʰeta

Verse: 2 
Sentence: a    
bʰūmāvakapālaṃ puroḍāśaṃ śrapayet

Verse: 3 
Sentence: a    
apsvavadānaiścareyuḥ

Verse: 4 
Sentence: a    
rakṣodevatyaḥ syānnirr̥tidevatyo

Verse: 5 
Sentence: a    
nirr̥tiṃ pākayajñena yajeta

Verse: 6 
Sentence: a    
yasya haviḥ kṣāyati taṃ yajñaṃ nirr̥tirgr̥hṇāti /
Sentence: b    
tatsaṃstʰāpyānyaddʰavistaddaivataṃ nirvapet

Verse: 7 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yasya puroḍāśaḥ kṣāyati taṃ yajñaṃ nirr̥tirgr̥hṇāti /
Sentence: c    
yaduccʰiṣṭaṃ syāttena pracareddveṣyāya tāṃ dakṣiṇāṃ haviruccʰiṣṭaṃ ca dadyāt /
Sentence: d    
tameva nirr̥tyā grāhayatīti vijñāyate

Verse: 8 
Sentence: a    
sarvadāhe prayaścittam

Verse: 9 
Sentence: a    
yadi vāvadānebʰyo na prabʰavet

Verse: 10 
Sentence: a    
yadyaprattadaivataṃ havirvyāpadyetānyaddʰavistaddaivataṃ nirvapet

Verse: 11 
Sentence: a    
tatra srugādānaprabʰrtayo mantrā āvarteran

Verse: 12 
Sentence: a    
yāvadante vyāpadyeta

Verse: 13 
Sentence: a    
yadi prattadaivatamājyena śeṣaṃ saṃstʰāpayet

Verse: 14 
Sentence: a    
yasya sarvāṇi havīṃṣi naśyeyur duṣyeyur apahareyur vājyenaitā devatāḥ pratisaṃkʰyāya yajeta

Verse: 15 
Sentence: a    
atʰānyāmiṣṭimanulbaṇāṃ tanvīta /
Sentence: b    
yajño hi yajñasya prāyaścittiḥ

Verse: 16 
Sentence: a    
apo vyāpannaṃ havirabʰyavaharatīti vijñāyate

Verse: 17 
Sentence: a    
yadāryāṇāmabʰojanīyaṃ syānna tena yajeta

Verse: 18 
Sentence: a    
yasya puroḍāśo duḥśr̥tastaddʰaviryamadaivatyaṃ yamameva tadgaccʰatīti vijñāyate /
Sentence: b    
saṃstʰāpya tadanvāhāryapacane catuḥśarāvamodanaṃ paktvā caturo brāhmaṇānbʰojayet

Verse: 19 
Sentence: a    
teṣāṃ bʰārgavaḥ prāśitr̥̄ṇāmekaḥ syāt

Verse: 20 
Sentence: a    
yo 'dakṣiṇena yajñena yajeta sa yajñaḥ prakṣāmo 'nāyuḥ /
Sentence: b    
urvarāṃ dadyāt

Verse: 21 
Sentence: a    
yadyādiṣṭāṃ dakṣiṇāmantariyādurvarā pratiṣṭhitā deyā /
Sentence: b    
prāyaścittiḥ

Verse: 22 
Sentence: a    
yadyabʰāgāṃ devatāmāvāhayedājyenaināṃ yatʰoḍhāṃ yajeta /
Sentence: b    
purastādvā sviṣṭakr̥taḥ

Verse: 23 
Sentence: a    
yadi bʰaginīṃ nāvāhayedyatra smarettadupottʰāya manasāvāhya yadvo devā atipādayānītyāhutiṃ juhuyāt

Paragraph: 16 
Verse: 1 
Sentence: a    
yadi purā prayājebʰyo bahiḥparidʰyāhutiḥ skandedāgnīdʰraṃ brūyādetāṃ saṃkr̥sya juhudʰīti /
Sentence: b    
tāṃ so 'ñjalinā juhoti /
Sentence: c    
tasmai pūrṇapātro deyaḥ

Verse: 2 
Sentence: a    
yatkiṃca yajñe mr̥nmayaṃ bʰidyeta tadapo 'bʰyavaharedbʰumirbʰūmimagāditi

Verse: 3 
Sentence: a    
āhavanīye dārumayāṇi

Verse: 4 
Sentence: a    
yadyr̥kto yajñaṃ bʰreṣa āgaccʰedbʰuriti gārhapatye juhuyāt /
Sentence: b    
yadi yajuṣṭo bʰuva iti dakṣiṇāgnau /
Sentence: c    
yadi sāmataḥ suvarityāhavanīye

Verse: 5 
Sentence: a    
yadi sarvataḥ sarvā juhuyāt

Verse: 6 
Sentence: a    
tadidaṃ sarvaprāyaścittaṃ sarvatra kriyetetyāśmaratʰyaḥ /
Sentence: b    
yatrānāmnātaṃ tatra kriyetetyālekʰanaḥ /
Sentence: c    
sarvatra samabʰyuccayaḥ syādityaparam

Verse: 7 
Sentence: a    
yadyenaṃ vihāre barhirvā bʰayaṃ vindetprajāpatirviśvakarmā tasya mano devaṃ yajñena rādʰyāsam /
Sentence: b    
artʰegā asya jahito 'vasānapate 'vasānaṃ me vindetyāhutiṃ juhuyāt

Verse: 8 
Sentence: a    
yasya havirniruptaṃ skandeccʰindatprāṇi dadyāt /
Sentence: b    
yadyutpūtaṃ citraṃ deyam /
Sentence: c    
varo deya ity ekeṣām

Verse: 9 
Sentence: a    
yasya devate avadāne havīṃṣi yājyānuvākye viparihareyuryasya devatāyai br̥hītamahutaṃ skandeddevatāntaraye yadasya gr̥he puṣkalaṃ syāttaddadyāt

Verse: 10 
Sentence: a    
tvaṃ no agne sa tvaṃ no agna iti sarvatrāntaraye viparyāse caite āhutī juhotīty eke

Verse: 11 
Sentence: a    
yasya puroḍāśa udvā patetsaṃ vijeta tamudvāsya barhiṣadaṃ kr̥tvā kimutpatasi kimutproṣṭhāḥ śāntaḥ śānterihāgahi /
Sentence: b    
agʰoro yajñiyo bʰūtvāsīda sadanaṃ svamāsīda sadanaṃ svam //
Sentence: c    
hiṃsīrdeva preṣita ājyena tejasājyasva naḥ kiṃcana rīriṣaḥ /
Sentence: d    
yogakṣemasya śantyā asminnāsīda barhiṣītyetābʰyāmabʰimantrayetābʰi ca gʰārayet

Verse: 12 
Sentence: a    
bʰūtvā prabʰavati yajamāno yasyaitāṃ yajñe prāyaścittiṃ kurvanti

Paragraph: 17 
Verse: 1 
Sentence: a    
skannā dyauḥ skannā pr̥tʰivī skannaṃ viśvamidaṃ jagat skannādo viśvā bʰūtāni pra skannājjāyatāṃ haviḥ //
Sentence: b    
iha gāvaḥ prajāyadʰvamihāśvā iha pūruṣāḥ /
Sentence: c    
iho sahasradakṣiṇo rāyaspoṣo niṣīdatu //
Sentence: d    
ayaṃ yajño vardʰatāṃ gobʰiraśvairiyaṃ vediḥ svapatyā suvīrā /
Sentence: e    
idaṃ barhirati barhīṃṣyanyemaṃ yajñaṃ viśve avantu devāḥ //
Sentence: f    
payasvatīroṣadʰaya ityetābʰiścatasr̥bʰiḥ pr̥ṣadājyaṃ skannamabʰimantryāpo 'bʰyavahr̥tya nirṇijya srucaṃ śatamānaṃ hiraṇyaṃ srucyavadʰāyedaṃ viṣṇurvicakrama ityanyatpr̥ṣadājyaṃ gr̥hītvāśvenāvagʰrāpyāyatane sādayet

Verse: 2 
Sentence: a    
atʰaikeṣām /
Sentence: b    
pr̥ṣadājye skanne pr̥ṣadājye pr̥ṣadājyamabʰigr̥hya mano jyotirjuṣatāmityāhutiṃ juhuyāt

Verse: 3 
Sentence: a    
evaṃ some skanne some somamabʰigr̥hya juhuyāt

Verse: 4 
Sentence: a    
yadapāmr̥kṣaccʰakunirmukʰena nirr̥te tava /
Sentence: b    
agniṣṭatsarvaṃ śundʰatu havyavāḍ gʰr̥tasūdana iti kr̥ṣṇaśakunyavamr̥ṣṭamabʰimantrayate /
Sentence: c    
abʰyavaharaṇādi pūrvavat /
Sentence: d    
nirlikʰyate 'tra pātram

Verse: 5 
Sentence: a    
yadavālikṣaccʰūpānmukʰena nirr̥te tava /
Sentence: b    
agniṣṭatsarvaṃ śundʰatu havyavāḍ gʰr̥tasūdana iti śvāpadāvamr̥ṣṭamabʰimantrayate /
Sentence: c    
abʰyavaharaṇādi pūrvavat /
Sentence: d    
nātra pātraṃ prayujyate /
Sentence: e    
anyasmingr̥hṇāti

Verse: 6 
Sentence: a    
yadi paśurupākr̥to vāśyeta yadasya pāre rajasa ity āhutiṃ juhuyāt /
Sentence: b    
yasmādbʰīṣāvāśiṣṭhāstato no abʰayaṃ kr̥tʰi /
Sentence: c    
prajābʰyaḥ sarvābʰyo mr̥ḍa namo rudrāya mīḍhuṣa iti juhuyād abʰi mantrayeta

Verse: 7 
Sentence: a    
yadyu vai niṣīdedetayaiva yasmādbʰīṣā nyaṣada iti dvitīyām

Verse: 8 
Sentence: a    
niṣaṇe taṃ maitrāvaruṇadaṇḍenottʰāpayet

Paragraph: 18 
Verse: 1 
Sentence: a    
udusra tiṣṭha pratitiṣṭha riṣo memaṃ yajñaṃ yajamānaṃ ca rīriṣaḥ /
Sentence: b    
suvarge loke yajamānaṃ hi dʰehi śaṃ na edʰi dvipade śaṃ catuṣpada iti

Verse: 2 
Sentence: a    
uccʰāgeti cʰāgam /
Sentence: b    
unmeṣeti meṣam /
Sentence: c    
udvaśa iti vaśām

Verse: 3 
Sentence: a    
yasmādbʰīṣāvepiṣṭhā iti dvitīyāṃ vepamāne

Verse: 4 
Sentence: a    
yasmādbʰīṣā palāyiṣṭhā iti dvitīyāṃ palāyite

Verse: 5 
Sentence: a    
anāgaccʰatyanyaṃ tadrūpavarṇavayasaṃ taddaivatamupākr̥tya yajeta

Verse: 6 
Sentence: a    
yasmādbʰīṣā samajñāstʰā iti dvitīyāmakāmasaṃjñapane

Verse: 7 
Sentence: a    
ya idamakastasmai namastasmai svāheti sarvatra tr̥tīyām

Verse: 8 
Sentence: a    
na uvetanmriyase /
Sentence: b    
āśānāṃ tvā viśvā āśāḥ /
Sentence: c    
āpo hi ṣṭhā mayobʰuva ityetābʰiścatasr̥bʰirapo 'bʰyavahr̥tyānyaṃ tadrūpavarṇavayasaṃ taddaivatamupākr̥tya yajeta

Verse: 9 
Sentence: a    
yasmādbʰīṣā nimehasīti dvitīyāṃ mūtraṃ kurvati /
Sentence: b    
yasmādbʰīṣā śakr̥tkaroṣīti dvitīyāṃ śakr̥tkurvati

Verse: 10 
Sentence: a    
ūrdʰva ū ṣu ṇa ūtaya ityuccʰrayantamabʰimantrayate

Verse: 11 
Sentence: a    
yadyupapāyyamāno na pibenna uvetanmriyasa ityupapāyayet

Verse: 12 
Sentence: a    
garbʰaṃ sravantīmagadāmakarmāgnirhotā pr̥tʰivyantarikṣaṃ dyauryaścyutadagnāveva tanna tatprāpnoti nirr̥tiṃ parācairiti paśūkʰāṃ sravantīmabʰimantrayate

Verse: 13 
Sentence: a    
yarhi paśumāprītamudañcaṃ nayantītyuktam

Verse: 14 
Sentence: a    
ye paśuṃ vimatʰnīranyastānkāmayetārtimārcʰeyuriti kuvidaṅgeti namovr̥ktivatyarcāgnīdʰre juhuyāt /
Sentence: b    
āhavanīye śāmitre nirūḍhapaśubandʰe

Verse: 15 
Sentence: a    
yadi vapā haviravadānaṃ skandedā tvā dade yaśase vīryāya cāsmāsvagʰniyā yūyaṃ dadʰātʰendriyaṃ paya ityādāya yaste drapso yasta udarṣo daivyaḥ keturviśvaṃ bʰuvanamāviveśa /
Sentence: b    
sa naḥ pāhyariṣṭyai svāhetyāhutiṃ juhuyāt

Verse: 16 
Sentence: a    
yadyaṣṭāpadītyanubudʰyeta dʰātā rātiḥ sūryo devo diviṣadbʰya ity āhutī hutvāṣṭāprūḍḍhiraṇyamuṣṇīṣeṇāveṣṭya

Paragraph: 19 
Verse: 1 
Sentence: a    
kośe 'vadʰāya dvitīye 'vadʰāya tr̥tīye 'vadadʰāti

Verse: 2 
Sentence: a    
vibilāniva kośānkr̥tvātʰaināmadʰvaryurabʰimantrayate

Verse: 3 
Sentence: a    
ā vartana vartayeti pradakṣiṇaṃ garbʰamāvr̥tya vi te bʰinadmi takarīmityulbamādʰyati

Verse: 4 
Sentence: a    
bahiste astu bālityantarā saktʰinī garbʰaṃ nirasya śūle praṇīkṣya śāmitre nihatya śrapayati

Verse: 5 
Sentence: a    
urudrapso viśvarūpa induriti garbʰarasāya pātramupohati

Verse: 6 
Sentence: a    
paśupuroḍāśaṃ nirupya garbʰapuroḍāśaṃ nirvapati bʰaktīdyāvāpr̥tʰivyamekakapālam

Verse: 7 
Sentence: a    
paśupuroḍāśena pracarya garbʰapuroḍāśena pracarati bʰaktīdyāvā pr̥tʰivyeneti

Verse: 8 
Sentence: a    
paśordaivatānyavadyangarbʰasya purastānnābʰyā anyadavadāya daivateṣvavadadʰāti /
Sentence: b    
upariṣṭādanyatsauviṣṭakr̥teṣu

Verse: 9 
Sentence: a    
traidʰaṃ garbʰarasaṃ vyānayati daivatasauviṣṭakr̥taiḍeṣu ca

Verse: 10 
Sentence: a    
ekapadī dvipadīti purastātsviṣṭakr̥to juhoti

Verse: 11 
Sentence: a    
aṣṭāprūḍḍhiraṇyaṃ dakṣiṇā

Verse: 12 
Sentence: a    
garbʰasya dakṣiṇaṃ pūrvapādaṃ praccʰidya viṣṇuṃ śipiviṣṭaṃ yajati pra tatte adya śipiviṣṭa nāmeti /
Sentence: b    
uttarayā

Verse: 13 
Sentence: a    
maruto yasya hi kṣaya iti garbʰaṃ garbʰapuroḍāśaṃ cottareṇa gārhapatyasya śāmitrasya śīte bʰasmanyupopya mahī dyauḥ pr̥tʰivī ca na iti śītena bʰasmanābʰisamūhyaitaṃ yuvānamiti pañcabʰirupatiṣṭhate

Verse: 14 
Sentence: a    
tadidaṃ garbʰiṇiprāyaścittaṃ sarvatra kriyetetyāśmaratʰyaḥ /
Sentence: b    
yatrānāmnātaṃ tatra kriyetetyālekʰanaḥ

Verse: 15 
Sentence: a    
yadyanapavr̥ktārtʰo yūpo virohettasmiṃstvāṣṭraṃ sāṇḍaṃ lomaśaṃ piṅgalaṃ bahurūpaṃ savanīyasyopālambʰyaṃ kuryāt

Verse: 16 
Sentence: a    
tvāṣṭraṃ carumatra vājasaneyinaḥ samāmananti

Verse: 17 
Sentence: a    
tvāṣṭrīrevātra sruvāhutīrjuhotīty eke

Paragraph: 20 
Verse: 1 
Sentence: a    
yadi yupaḥ suṣiraḥ syādatīsāreṇa yajamāno mriyeta /
Sentence: b    
vaiṣṇavyā vyāhr̥tibʰiḥ prājāpatyayā ca hutvā taṃ saṃvr̥ścyāgnau pravr̥jyātʰānyaṃ sādʰayet

Verse: 2 
Sentence: a    
yadi krimṇaḥ krimaya enaṃ bʰakṣayeyuḥ /
Sentence: b    
pūrvavatprāyaścittam

Verse: 3 
Sentence: a    
yadyāvraścanamāskandetpatnyenamaticariṣyatīti vidyāt /
Sentence: b    
vyāhr̥tyādi samānamuttaram

Verse: 4 
Sentence: a    
yadi dakṣiṇā patetpratyaṅvā saṃ śīryeta śākʰāsu sajyeta yajamāno mriyeta /
Sentence: b    
vaiṣṇavyāḥ stʰāne yāmī /
Sentence: c    
samānamuttaram

Verse: 5 
Sentence: a    
yadyapsu patedapsu mriyeta /
Sentence: b    
vaiṣṇavyāḥ stʰāne vāruṇī /
Sentence: c    
samānamuttaram

Verse: 6 
Sentence: a    
yadi prāsahā hareyuḥ sarvasvaṃ jīyeta /
Sentence: b    
vaiṣṇavyāḥ stʰāna aindrī /
Sentence: c    
samānamuttaram

Verse: 7 
Sentence: a    
yadi mūla upaśuṣkaḥ syānna pitr̥bʰyo yatʰāpuraṃ kariṣyatīti vidyāt /
Sentence: b    
yadi madʰye kṣudʰā mariṣyati /
Sentence: c    
yadyagre na svargaṃ lokaṃ gamiṣyatīti //
Sentence: d    
yadyagniṣṭhā viccʰidyeta yajamāno mriyeta /
Sentence: e    
yadi pūrvā patnī /
Sentence: f    
etadvā viparītam /
Sentence: g    
yadi dakṣiṇā māhiṣeyaḥ putraḥ /
Sentence: h    
yadyuttarānvagjyeṣṭhaḥ /
Sentence: i    
yadi dakṣiṇapūrvā brahmā /
Sentence: j    
yadi dakṣiṇāparā hotā /
Sentence: k    
yadyuttarāparādʰvaryuḥ /
Sentence: l    
yadyuttarapūrvāgnīdʰraḥ

Verse: 8 
Sentence: a    
śuṣkādiṣu sarveṣu yāmyādi samānamuttaram

Verse: 9 
Sentence: a    
yadi lohinyo lekʰāḥ prasavyaṃ yūpaṃ parihareyurna sāhasraṃ kratumāhariṣyatīti vidyāt /
Sentence: b    
śvetāścetpradakṣiṇaṃ kṣipraṃ sāhasraṃ kratumāhariṣyatīti

Verse: 10 
Sentence: a    
yadyāhutau hutāyāṃ kr̥ṣṇo dʰūmo dakṣiṇāṃ diśamabʰinihanyādvāto prasavyaṃ dʰumamāveṣṭayedyajamāno mriyeta /
Sentence: b    
sarvaprāyaścittaṃ juhuyājjuhuyāt

Chapter: 10 

Paragraph: 1 
Verse: 1 
Sentence: a    
somena yakṣyamāṇo brāhmaṇānārṣeyānr̥tvijo vr̥ṇīte yūnaḥ stʰavirānvānūcānānūrdʰvavāco 'naṅgahīnān

Verse: 2 
Sentence: a    
tebʰyaḥ somaṃ prāha

Verse: 3 
Sentence: a    
taṃ pr̥ccʰati ka r̥tvijaḥ ke yājayanti kaccinnāhīnaḥ kaccinna nyastamārtvijyaṃ kaccitkalyāṇyo dakṣiṇā iti cʰandogabrāhmaṇaṃ bʰavati

Verse: 4 
Sentence: a    
atʰa japati mahanme 'voco bʰargo me 'voco yaśo me vocaḥ stomaṃ me 'vocaḥ kḷptiṃ me 'voco bʰuktiṃ me 'vocaḥ sarvaṃ me 'vocastanmāvatu tanmāviśatu tena bʰukṣiṣīyeti

Verse: 5 
Sentence: a    
padvā nāmāsi srutiḥ somasaraṇī somaṃ gameyamiti pantʰānamātiṣṭhate

Verse: 6 
Sentence: a    
devo devametu somaḥ somametvr̥tasya patʰā vihāya dauṣkr̥tyamityabʰipravrajati

Verse: 7 
Sentence: a    
pitaro bʰūriti dakṣiṇāvr̥ttaḥ pitr̥̄nupatiṣṭhate

Verse: 8 
Sentence: a    
tānvr̥nīte caturaḥ sarvānvaikaikaśaḥ

Verse: 9 
Sentence: a    
adʰvaryuṃ pratiprastʰātāraṃ neṣṭāram unnetāram ity adʰvaryūn /
Sentence: b    
brahmāṇaṃ brāhmaṇāccʰaṃsinam āgnīdʰraṃ potāramiti brahmaṇaḥ /
Sentence: c    
hotāraṃ maitrāvaruṇam accʰāvākaṃ grāvastutam iti hotr̥̄n /
Sentence: d    
udgātāraṃ prastotāraṃ pratihartāraṃ subrahmaṇyam ity udgātr̥̄n

Verse: 10 
Sentence: a    
sadasyaṃ saptadaśaṃ kauṣītakinaḥ samāmananti

Verse: 11 
Sentence: a    
sa karmaṇāmupadraṣṭā bʰavati

Verse: 12 
Sentence: a    
yadi catura ādyān

Verse: 13 
Sentence: a    
atʰa varaṇāḥ

Verse: 14 
Sentence: a    
agnirme hotādityo me 'dʰvaryuścandramā me brahmā parjanyo ma udgātākāśo me sadasya āpo me hotrāśaṃsino raśmayo me camasādʰvaryava ityupāṃśu devatādeśanam /
Sentence: b    
asau mānuṣa ity uccaiḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
svargakāmo jyotiṣṭomena yajeta /
Sentence: b    
ekakāmaḥ sarvakāmo /
Sentence: c    
yugapatkāmayetāhārapr̥tʰaktve

Verse: 2 
Sentence: a    
vasante jyotiṣṭomena yajeta

Verse: 3 
Sentence: a    
agniṣṭomaḥ pratʰamayajñaḥ

Verse: 4 
Sentence: a    
atirātrameke pūrvaṃ samāmananti

Verse: 5 
Sentence: a    
vasantevasante jyotiṣṭomena yajeta /
Sentence: b    
tasya tisro dakṣiṇā iti cʰandogabrāhmaṇaṃ bʰavati

Verse: 6 
Sentence: a    
ratʰaṃtarasāmnā br̥hatsāmnobʰayasāmnā pratʰamaṃ yajeta

Verse: 7 
Sentence: a    
na ratʰaṃtarasāmānamakr̥tvā br̥hatsāmānamāharedityeke

Verse: 8 
Sentence: a    
yadīṣṭyā yadi paśunā yad somena yajetāmāvāsyāyāṃ vaiva paurṇamāsyāṃ yajeta

Verse: 9 
Sentence: a    
deva varuṇa devayajanaṃ me dehīti yajamāno rājānaṃ devayajanaṃ yācet

Verse: 10 
Sentence: a    
sa yadi dadāti devayajanavān bʰūyā ityenamāha /
Sentence: b    
yadi na dadāti yadahaṃ devayajanaṃ veda tasmiṃstvā devayajana ā kṣiṇomīti

Verse: 11 
Sentence: a    
atʰainamanuvyāharanti /
Sentence: b    
mana upāvadʰīrmanastvā hāsyatīti brahmā /
Sentence: c    
vācamupāvadʰīrvāktvā hāsyatīti hotā /
Sentence: d    
prāṇamupāvadʰīḥ prāṇastvā hāsyatītyadʰvaryuḥ /
Sentence: e    
cakṣurupāvadʰīścakṣustvā hāsyatītyudgātā /
Sentence: f    
ātmānamupāvadʰīrātmā tvā hāsyatīti sadasyaḥ /
Sentence: g    
prajātimupāvadʰīḥ prajā tvā hāsyatīti yajamānaḥ /
Sentence: h    
aṅgānyupāvadʰīraṅgāni tvā hāsyantīti hotrakāḥ /
Sentence: i    
bʰūtānyupāvadʰīrbʰūtāni tvā hāsyantīti sarva r̥tvijaḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
rājā devayajanaṃ yācati /
Sentence: b    
agnirhotā sa me hotā hotardevayajanaṃ me dehīti hotāram /
Sentence: c    
ādityo 'dʰvaryuḥ sa me 'dʰvaryuradʰvaryo devayajanaṃ me dehītyadʰvaryum /
Sentence: d    
candramā brahmā sa me brahmā brahmandevayajanaṃ me dehīti brahmāṇam /
Sentence: e    
prajanya udgātā sa ma udgātodgātardevayajanaṃ me dehītyudgātāram /
Sentence: f    
ākāśaḥ sadasyaḥ sa me sadasyaḥ sadasya devayajanaṃ me dehīti sadasyam /
Sentence: g    
āpo hotrāśaṃsinaste me hotrāśaṃsino hotrāśaṃsino devayajanaṃ me datteti hotrakān /
Sentence: h    
raśmayaścamasādʰvaryuvaste me camasādʰvaryavaścamasā dʰvaryavo devayajanaṃ me datteti camasādʰvaryūn

Verse: 2 
Sentence: a    
api na devayajanaṃ yācet /
Sentence: b    
devatā evopatiṣṭheta sakṣedaṃ paśya vidʰartaridaṃ paśya nākedaṃ paśya /
Sentence: c    
ramatiḥ paniṣṭhartaṃ varṣiṣṭhamamr̥tā yānyāhuḥ sūryo variṣṭho akṣabʰirvibʰātyanu dyāvāpr̥tʰivī devaputre iti

Verse: 3 
Sentence: a    
edamaganma devayajanaṃ pr̥tʰivyā iti devayajanam adʰyavasyati

Verse: 4 
Sentence: a    
prāgvaṃśasya madʰyamaṃ stʰūṇārājamārabʰya japatīti vājasaneyakam

Verse: 5 
Sentence: a    
tataḥ saṃbʰārayajūṃṣi juhoti

Verse: 6 
Sentence: a    
agniryajurbʰiḥ savitā stomairityeṣo 'nuvāka āmnātaḥ

Verse: 7 
Sentence: a    
atra rājānamāhr̥tya payasaudanena pariveviṣantyā krayāt

Verse: 8 
Sentence: a    
sve dakṣe dakṣapiteha sīda devānāṃ sumno mahate raṇāya /
Sentence: b    
svāsastʰastanuvā saṃviśasva pitevaidʰi sūnava ā suśevaḥ /
Sentence: c    
śivo śivamāviśa satyaṃ ma ātmā śraddʰā me 'kṣitistapo me pratiṣṭhā /
Sentence: d    
savitr̥prasūtā diśo dīkṣayantu satyamasmīti purastāddīkṣaṇīyāyā āhavanīyaṃ yajamāna upatiṣṭhate /
Sentence: e    
saptahotāraṃ manasānudrutyāhavanīye sagrahaṃ hutvā

Paragraph: 4 
Verse: 1 
Sentence: a    
dīkṣaṇīyāyāstantraṃ prakramayati

Verse: 2 
Sentence: a    
āgnāvaiṣṇavamekādaśakapālaṃ nirvapati /
Sentence: b    
āgnāvaiṣṇavaṃ gʰrte carum

Verse: 3 
Sentence: a    
puroḍāśo brahmavarcasakāmasya /
Sentence: b    
gʰr̥te caruḥ prajākāmasya paśukāmasya

Verse: 4 
Sentence: a    
ādityaṃ gʰr̥te caruṃ dvitīyaṃ prajākāmapaśukāmasyaike samāmananti

Verse: 5 
Sentence: a    
pañcadaśa saptadaśa sāmidʰenyaḥ

Verse: 6 
Sentence: a    
prāgvaṃśameke pūrvaṃ samāmananti /
Sentence: b    
dīkṣāṇīyāmeke

Verse: 7 
Sentence: a    
patnīsaṃyājāntā dīkṣaṇīyā saṃtiṣṭhate

Verse: 8 
Sentence: a    
dʰārayati dʰrauvamājyam

Verse: 9 
Sentence: a    
yatprāgagnīṣomīyāttenopāṃśu carati

Verse: 10 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yāvatyasya vāgbʰavati tāvatīṃ dīkṣaṇīyāyāmanvāha /
Sentence: c    
tato nīcaistarāṃ prāyaṇīyāyām /
Sentence: d    
nīcaistarāmātitʰyāyām /
Sentence: e    
upāṃśūpasatsu /
Sentence: f    
uccairagnīṣomīye

Verse: 11 
Sentence: a    
mandreṇa dīkṣaṇīyāyām /
Sentence: b    
mandratareṇa prāyaṇīyāyām /
Sentence: c    
mandratareṇātitʰyāyām /
Sentence: d    
upāṃśūpasatsu /
Sentence: e    
uccairagnīṣomīye //
Sentence: f    
upāṃśu dīkṣaṇīyāyām /
Sentence: g    
upāṃśutaraṃ prāyaṇīyāyām /
Sentence: h    
upāṃśutaramātitʰyāyām /
Sentence: i    
upāṃśūpasatsu /
Sentence: j    
uccairagnīṣomīye

Verse: 12 
Sentence: a    
darśapūrṇamāsaprakr̥tīnāṃ some 'gnyanvādʰānaṃ vratopāyanamāraṇyāśanaṃ jāgaraṇamanvāhāryasya ca dānaṃ patnyāḥ saṃnahanaṃ vimocanamiti na vidyante

Verse: 13 
Sentence: a    
agnyanvādʰānaṃ tu dīkṣaṇīyāyāṃ kriyeta patnyāśca saṃnahanam

Verse: 14 
Sentence: a    
dīkṣāsu yūpaṃ kārayati

Verse: 15 
Sentence: a    
krīte rājanyupasatsu

Paragraph: 5 
Verse: 1 
Sentence: a    
prācīnavaṃśaṃ karoti purastādunnataṃ paścānninataṃ sarvataḥ pariśritam

Verse: 2 
Sentence: a    
avāntaradikṣu sruktayaḥ

Verse: 3 
Sentence: a    
sraktiṣvārokānkaroti

Verse: 4 
Sentence: a    
pratidiśam dvārāṇi

Verse: 5 
Sentence: a    
purastāddvāraṃ svargakāmaḥ /
Sentence: b    
dakṣiṇato yaḥ kāmayeta pitr̥loka r̥dʰnuyāmiti /
Sentence: c    
paścānmanuṣyalokakāmaḥ /
Sentence: d    
uttarato yaḥ kāmayeta devaloka r̥dʰnuyāmiti /
Sentence: e    
uttarataḥ purastādyaḥ kāmayetobʰayorlokayorr̥dʰnuyāmiti /
Sentence: f    
sarvato yaḥ kāmayeta sarvāsu dikṣvr̥dʰnuyāmiti

Verse: 6 
Sentence: a    
uttareṇa bahiḥ prāgvaṃśaṃ pariśrite yajamānaḥ keśaśmaśru vāpayate

Verse: 7 
Sentence: a    
upapakṣāvagre 'tʰa śmaśrūṇyatʰa keśān /
Sentence: b    
api śamaśrūṇyupapakṣāvatʰa keśān

Verse: 8 
Sentence: a    
āpa undantviti dakṣiṇaṃ godānamuntti /
Sentence: b    
oṣadʰe trāyasvainamiti prāgagraṃ darbʰamantardʰāya svadʰite mainaṃ hiṃsīriti svadʰitinābʰinidʰāya devaśrūriti pravapati

Verse: 9 
Sentence: a    
evamuttaraṃ godānam

Verse: 10 
Sentence: a    
oṣadʰe trāyasva svadʰite hiṃsīḥ svastryuttarāṇyaśīyeti yajamāno japati

Verse: 11 
Sentence: a    
abʰyantaraṃ nakʰāni kārayate

Verse: 12 
Sentence: a    
savyasyāgre kaniṣṭhikātaḥ

Verse: 13 
Sentence: a    
hastyānyagre 'tʰa padyāni

Verse: 14 
Sentence: a    
audumbareṇa dato dʰāvate lohitamanabʰigamayan

Verse: 15 
Sentence: a    
stʰāvarāsvapsu snāti śaṅkʰinīṣvavakinīṣu lomaśetīrtʰe

Verse: 16 
Sentence: a    
kuṇḍe hiraṇyamavadʰāya tasminsnātīti vājasaneyakam

Paragraph: 6 
Verse: 1 
Sentence: a    
āpo asmānmātaraḥ śundʰantviti /
Sentence: b    
hiraṇyavarṇā śucayaḥ pāvakāḥ pracakramurhitvāvadyamāpaḥ /
Sentence: c    
śataṃ pavitrā vitatā hyāsu tābʰirno devaḥ savitā punātviti /
Sentence: d    
hiraṇyavarṇāḥ śucayaḥ pāvakā iti caitābʰyām

Verse: 2 
Sentence: a    
udābʰyaḥ śucirāpūta emītyudgāhamāno japati /
Sentence: b    
apo 'śnāti

Verse: 3 
Sentence: a    
evaṃ patnī keśavarjam

Verse: 4 
Sentence: a    
atʰāsmai kṣaumamahataṃ mahadvāsaḥ prayaccʰati

Verse: 5 
Sentence: a    
tatpratigr̥hṇāti dīkṣāsi tapaso yonistapo 'si brahmaṇo yonirbrahmāsi kṣatrasya yoniḥ kṣatramasyr̥tasya yonirr̥tamasi bʰūrārabʰe śraddʰāṃ manasā dīkṣāṃ tapasā viśvasya bʰuvanasyādʰipatnīṃ sarve kāmā yajamānasya santviti

Verse: 6 
Sentence: a    
somasya tanūrasi tanuvaṃ me pāhi dīkṣāsi tanūrasi tāṃ tvāṃ śivāṃ syonāṃ paridʰiṣīyeti tatparidʰāya somasya nīvirasīti nīvimanuparikalpayate

Verse: 7 
Sentence: a    
ūrje tvetyannamaśnāti sarpirmiśraṃ dadʰi cābʰyupasekam

Verse: 8 
Sentence: a    
yadasya manasaḥ pratipriyaṃ tadaśnāti

Verse: 9 
Sentence: a    
tadevāsyāmuṣmiṃlloke bʰavatīti vijñāyate /
Sentence: b    
tatʰā śitaḥ syādyatʰā tato dīkṣāsu kanīyaḥkanīyo vratamupeyāt

Verse: 10 
Sentence: a    
purastātkeśavapanādvāsaso paridʰānādbʰojanameke samāmananti

Verse: 11 
Sentence: a    
mahīnāṃ payo 'sīti darbʰapuñjīlābʰyāṃ navanītamudyauti

Verse: 12 
Sentence: a    
varcodʰā asīti tena parācīnaṃ trirabʰyaṅkte /
Sentence: b    
mukʰamagre

Verse: 13 
Sentence: a    
anulomamaṅgāni /
Sentence: b    
svakto bʰavati

Paragraph: 7 
Verse: 1 
Sentence: a    
vr̥trasya kanīnikāsīti traikakudenāñjanenāṅkte

Verse: 2 
Sentence: a    
yadi traikakudaṃ nādʰigaccʰedyenaiva kena cāñjanenāñjīteti vājasaneyakam

Verse: 3 
Sentence: a    
satūlayā darbʰeṣīkayā śareṣīkayā darbʰapuñjīlena vābʰyantaraṃ dvirdakṣiṇamanidʰāvamānaḥ /
Sentence: b    
sakr̥tsavyam

Verse: 4 
Sentence: a    
api dvirdakṣiṇaṃ triḥ savyam /
Sentence: b    
tristrirvobʰe

Verse: 5 
Sentence: a    
atʰainamuttareṇa bahiḥ prāgvaṃśāddarbʰapuñjīlaiḥ pavayati

Verse: 6 
Sentence: a    
dvābʰyāṃ pavayati tribʰiḥ pavayatītyuktam

Verse: 7 
Sentence: a    
ekaviṃśatyā tredʰā vibʰaktayā saptabʰiḥsaptabʰirdvirūrdʰvaṃ nābʰerunmārṣṭi /
Sentence: b    
sakr̥tavāk

Verse: 8 
Sentence: a    
anvañcaṃ pāvayatītyeke

Verse: 9 
Sentence: a    
yaṃ dviṣyāttaṃ tiryañcamakṣṇayā pāvayet

Verse: 10 
Sentence: a    
citpatistvā punātvityetaiḥ pratimantram

Verse: 11 
Sentence: a    
accʰidreṇa pavitreṇeti sarvatrānuṣajati

Verse: 12 
Sentence: a    
citpatirmā punātu vākpatirmā punātu devo savitā punātviti pāvyamāno japati

Verse: 13 
Sentence: a    
tasya te pavitrapata iti ca //
Sentence: b    
pavamānaḥ suvarjanaḥ pavitreṇa vicarṣaṇiḥ /
Sentence: c    
yaḥ potā sa punātu //
Sentence: d    
prājāpatyaṃ pavitraṃ śatodyāmaṃ hiraṇmayam /
Sentence: e    
tena brahmavido vayaṃ pūtaṃ brahma punīmaha iti ca

Verse: 14 
Sentence: a    
yaddevā devaheḍanaṃ tvamagne ayāsīti ca pūtaḥ

Verse: 15 
Sentence: a    
prāgvā dīkṣaṇīyāyā juhuyāt /
Sentence: b    
japedityeke

Paragraph: 8 
Verse: 1 
Sentence: a    
ā vo devāsa īmaha iti pūrvayā dvārā prāgvaṃśaṃ praviśyendrāgnī dyāvāpr̥tʰivī ityapareṇāhavanīyaṃ dakṣiṇātikramya tvaṃ dikṣāṇāmadʰipatirasītyāhavanīyamupopaviśati

Verse: 2 
Sentence: a    
eṣa evāta ūrdʰvaṃ yajamānasya saṃcaro bʰavati

Verse: 3 
Sentence: a    
atra dīkṣaṇīyāmeke samāmananti

Verse: 4 
Sentence: a    
purastāddīkṣāhutībʰyaḥ saṃbʰārayajūṃṣyeke

Verse: 5 
Sentence: a    
yaddīkṣaṇīyāyā dʰrauvamājyaṃ tato dīkṣāhutīḥ sruveṇa catasro juhoti /
Sentence: b    
srucā pañcamīm /
Sentence: c    
ākūtyai prayuje 'gnaye svāhetyetaiḥ pratimantram

Verse: 6 
Sentence: a    
dvādaśagr̥hītena srucaṃ pūrayitvā viśve devasya neturiti pūrṇāhutiṃ ṣaṣṭhīm

Verse: 7 
Sentence: a    
yatrādʰvaryuraudgrahaṇāni juhoti tadyajamāno 'dʰvaryumanvārabʰya pañca juhoti vācā me vāgdīkṣatāṃ svāhā /
Sentence: b    
prāṇena me prāṇo dīkṣatāṃ svāhā /
Sentence: c    
cakṣuṣā me cakṣurdīkṣatāṃ svāhā /
Sentence: d    
śrotreṇa me śrotraṃ dikṣatāṃ svāhā /
Sentence: e    
manasā me mano dīkṣatāṃ svāheti

Verse: 8 
Sentence: a    
adʰvaryuṃ juhvatamanumantrayate

Verse: 9 
Sentence: a    
vātaṃ prāṇaṃ manasānvārabʰāmahe prajāpatiṃ yo bʰuvanasya gopāḥ /
Sentence: b    
sa no mr̥tyostrāyatāṃ pātvaṃhaso jyogjīvā jarāmaśīmahīti pūrṇāhutiṃ hūyamānāmanumantrayate

Verse: 10 
Sentence: a    
atra saṃbʰārayajūṃṣyeke

Verse: 11 
Sentence: a    
kr̥ṣṇājinena yajamānaṃ dīkṣayati

Verse: 12 
Sentence: a    
dvābʰyāṃ samasya dīkṣetāntarmāṃsābʰyāṃ bahirlomābʰyām

Verse: 13 
Sentence: a    
yadyekaṃ syāddakṣiṇaṃ pūrvapādaṃ pratiṣīvyet /
Sentence: b    
antānvā

Verse: 14 
Sentence: a    
dve viṣūcī pratimuñceta pādaṃ pratiṣīvyedityeke

Verse: 15 
Sentence: a    
antarvedi kr̥ṣṇājinaṃ prācīnagrīvamuttaralomāstr̥ṇāti

Verse: 16 
Sentence: a    
r̥ksāmayoḥ śilpe stʰa iti śuklakr̥ṣṇe rājī ālabʰate /
Sentence: b    
saṃmr̥śatītyeke

Paragraph: 9 
Verse: 1 
Sentence: a    
indra śākvara gāyatrīṃ prapadye tāṃ te yunajmīndra śākvara triṣṭubʰaṃ prapadye tāṃ te yunajmīndra śākvara jagatīṃ prapadye tāṃ te yunajmīndra śākvarānuṣṭubʰaṃ prapadye tāṃ te yunajmīndra śākvara paṅktiṃ prapadye tāṃ te yunajmītyetaiḥ pratimantraṃ pratidiśaṃ kr̥ṣṇājinamabʰimr̥śati /
Sentence: b    
madʰya uttamena

Verse: 2 
Sentence: a    
atʰa prāṅmukʰo jānvakno 'bʰisarpati

Verse: 3 
Sentence: a    
imāṃ dʰiyaṃ śikṣamāṇasyeti kr̥ṣṇājinaṃ bʰasatta ārohati

Verse: 4 
Sentence: a    
sutrāmāṇamityārohañjapati /
Sentence: b    
imāṃ su nāvamāruhamityārūḍhaḥ /
Sentence: c    
āhaṃ dīkṣāmaruhamr̥tasya patnīṃ gāyatreṇa cʰandasā brahmaṇā cartaṃ satye 'dʰāyi satyamr̥te 'dʰāyyr̥taṃ ca me satyaṃ cābʰūtāṃ jyotirabʰūvaṃ suvaragamaṃ suvargaṃ lokaṃ nākasya pr̥ṣṭhaṃ bradʰnasya viṣṭapamagamamiti ca

Verse: 5 
Sentence: a    
atra patnī śirasi kumbakurīramadʰyūhate

Verse: 6 
Sentence: a    
kr̥ṣṇaṃ jīvorṇānāmiti vājasaneyakam

Verse: 7 
Sentence: a    
jālaṃ kumbakurīramityācakṣate

Verse: 8 
Sentence: a    
viṣṇoḥ śarmāsītyahatena vāsasā dakṣiṇamaṃsaṃ yajamānaḥ prorṇute /
Sentence: b    
nakṣatrāṇāṃ mātīkāśātpāhīti śiraḥ

Verse: 9 
Sentence: a    
uṣṇīṣeṇa pradakṣiṇaṃ śiro veṣṭayata iti vājasaneyakam

Verse: 10 
Sentence: a    
na purā somasya krayādaporṇvītety uktam

Verse: 11 
Sentence: a    
prācīnamātrāvāsasā patnīṃ dīkṣayati

Verse: 12 
Sentence: a    
ūrdʰvavāsyaṃ bruvate

Verse: 13 
Sentence: a    
śaramayī mauñjo mekʰalā trivr̥tpr̥tʰvyanyatarataḥpāśā /
Sentence: b    
tayā yajamānaṃ dīkṣayati /
Sentence: c    
yoktreṇa patnīm

Verse: 14 
Sentence: a    
ūrgasīti nābʰiṃ prati parivyayati dveṣyaṃ manasā dʰyāyan

Verse: 15 
Sentence: a    
uttareṇa nābʰiṃ niṣṭarkyaṃ grantʰiṃ kr̥tvā pradakṣiṇaṃ paryūhya dakṣiṇena nābʰimavastʰāpayati

Verse: 16 
Sentence: a    
atra darśapūrṇamāsavatpatnīm saṃnahyati /
Sentence: b    
saṃtvā nahyāmīti vikāraḥ

Verse: 17 
Sentence: a    
indrasya yonirasi māmā hiṃsīriti kr̥ṣṇaviṣāṇāṃ yajamānāya prayaccʰati

Verse: 18 
Sentence: a    
ābadʰnātītyeke

Verse: 19 
Sentence: a    
trivaliḥ pañcavalirvā dakṣiṇāvr̥dbʰavati /
Sentence: b    
savyāvr̥d ity eke

Paragraph: 10 
Verse: 1 
Sentence: a    
kr̥ṣyai tvā susasyāyā iti tayā vederloṣṭamuddʰanti

Verse: 2 
Sentence: a    
supippalābʰyastvauṣadʰībʰya ityartʰe prāpte śirasi kaṇḍūyate

Verse: 3 
Sentence: a    
viṣāṇe viṣyaitaṃ grantʰiṃ yadasya gulpʰitaṃ hr̥di mano yadasya gulpʰitam ity aṅgāni

Verse: 4 
Sentence: a    
ūrdʰvasadasi vānaspatyaḥ sudyumno dyumnaṃ yajamānāya dʰehītyaudumbaraṃ dīkṣitadaṇḍaṃ yajamānāya prayaccʰati /
Sentence: b    
yo yajñiyo vr̥kṣaḥ pʰalagrahiḥ

Verse: 5 
Sentence: a    
āsyadagʰnaścubukadagʰno

Verse: 6 
Sentence: a    
sūpastʰā devo vanaspatiriti taṃ yajamānaḥ pratigr̥hyoruvyacā asi janadʰāḥ svabʰakṣo pāhīti camasaṃ vratapradānamabʰimantrya keśinīṃ dīkṣāṃ japatyagnirdīkṣitaḥ pr̥tʰivī dīkṣā dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe /
Sentence: b    
vāyur dīkṣito 'ntariksāṃ dīkṣā dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe /
Sentence: c    
ādityo dīkṣito dyaur dīkṣā dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe /
Sentence: d    
candramā dīkṣitaḥ śrotraṃ dīkṣā dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe /
Sentence: e    
prajāpatir dīkṣito mano dīkṣā dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe /
Sentence: f    
vācā me vāg dīkṣatāmagnaye samaṣṭavā u /
Sentence: g    
prāṇena me prāṇo dīkṣatāṃ vāyave samaṣṭavā u /
Sentence: h    
cakṣuṣā me cakṣur dīkṣatāṃ sūryāya samaṣṭavā u /
Sentence: i    
śrotreṇa me śrotraṃ dīkṣatāṃ candramase samaṣṭavā u /
Sentence: j    
manasā me mano dīkṣatāṃ prajāpataye samaṣṭavā u /
Sentence: k    
bʰūr bʰuvaḥ suvastapo me dīkṣā satyaṃ gr̥hapatiriti

Paragraph: 11 
Verse: 1 
Sentence: a    
pr̥tʰivī dīkṣā tayāgnirdīkṣayā dīkṣito yayāgnirdīkṣayā dīkṣitastayā tvā dīkṣayā dīkṣayāmi /
Sentence: b    
antarikṣaṃ dīkṣā tayā vāyur dīkṣayā dīkṣito yayā vāyur dīkṣayā dīkṣitastayā tvā dīkṣayā dīkṣayāmi /
Sentence: c    
dyaur dīkṣā tayādityo dīkṣayā dīkṣito yayādityo dīkṣayā dīkṣitastayā tvā dīkṣayā dīkṣayāmi /
Sentence: d    
diśo dīkṣā tayā candramā dīkṣayā dīkṣito yayā candramā dīkṣayā dīkṣitastayā tvā dīkṣayā dīkṣayāmi /
Sentence: e    
āpo dīkṣā tayā varuṇo rājā dīkṣayā dīkṣito yayā varuṇo rājā dīkṣayā dīkṣitastayā tvā dīkṣayā dīkṣayāmi /
Sentence: f    
oṣadʰayo dīkṣā tayā somo rājā dīkṣayā dīkṣito yayā somo rājā dīkṣayā dīkṣitastayā tvā dīkṣayā dīkṣayāmi /
Sentence: g    
vāg dīkṣā tayā prāṇo dīkṣayā dīkṣito yayā prāṇo dīkṣayā dīkṣitastayā tvā dīkṣayā dīkṣayāmi /
Sentence: h    
pr̥tʰivī tvā dīkṣamāṇam anudīkṣatām /
Sentence: i    
antarikṣaṃ tvā dīkṣamāṇam anudīkṣatām /
Sentence: j    
dyaus tvā dīkṣamāṇam anudīkṣatām /
Sentence: k    
diśas tvā dīkṣamāṇam anudīkṣantām /
Sentence: l    
āpas tvā dīkṣamāṇam anudīkṣatām /
Sentence: m    
oṣadʰayas tvā dīkṣamāṇam anudīkṣantām /
Sentence: n    
vāk tvā dīkṣamāṇam anudīkṣatām /
Sentence: o    
r̥cas tvā dīkṣamāṇam anudīkṣantām /
Sentence: p    
sāmāni tvā dīkṣamāṇam anudīkṣantām /
Sentence: q    
yajūṃṣi tvā dīkṣamāṇam anudīkṣantām /
Sentence: r    
ahaś ca rātriś ca kr̥ṣiś ca vr̥ṣṭiś ca tviṣiścāpacitiścāpaścauṣadʰayaścork ca sūnr̥tā ca tās tvā dīkṣamāṇam anudīkṣantām iti

Verse: 2 
Sentence: a    
saṃbʰārayjūṃṣi cainamadʰvaryurvācayati

Verse: 3 
Sentence: a    
atʰāṅgulīrnyacati

Verse: 4 
Sentence: a    
svāhā yajñaṃ manasa iti dve /
Sentence: b    
svāhā diva iti dve /
Sentence: c    
svāha pr̥tʰivyā iti dve /
Sentence: d    
svāhororantarikṣāditi dve /
Sentence: e    
svāhā yajñaṃ vātādārabʰa iti muṣṭīkaroti vācaṃ ca yaccʰati

Verse: 5 
Sentence: a    
atʰainaṃ trirupāṃśvāvedayati triruccairadīkṣiṣṭāyaṃ brāhmaṇo 'sāvamuṣya putro 'muṣya pautro 'muṣya naptāmuṣyāḥ putro 'muṣyāḥ pautro 'muṣyā napteti

Verse: 6 
Sentence: a    
brahmaṇo eṣa jāyate yo dīkṣate /
Sentence: b    
tasmādrājanyavaiśyāvapi brāhmaṇa ityevāvedayati

Paragraph: 12 
Verse: 1 
Sentence: a    
aparāhṇe dīkṣayet

Verse: 2 
Sentence: a    
yaṃ kāmayeta tapasvī syād iti taṃ pūrvāhṇe

Verse: 3 
Sentence: a    
sa vāgyatastapastapyamāna āsta ā nakṣatrasodetoḥ

Verse: 4 
Sentence: a    
vatsasyaikaṃ stanamavaśiṣyetarānvrataṃ dohayitvā yāḥ paśūnāmr̥ṣabʰe vācastāḥ sūryo agre śukro agre tāḥ prahiṇvo yatʰābʰagaṃ vo atra śivā nastāḥ punarāyantu vāca iti japitvā vrataṃ kr̥ṇuteti vācaṃ visr̥jate

Verse: 5 
Sentence: a    
eṣṭrīḥ stʰeti catasro 'ṅgulīrutsr̥jati /
Sentence: b    
dve anyatarato dve anyatarataḥ

Verse: 6 
Sentence: a    
jāgartyetāṃ rātrim /
Sentence: b    
krīte rājani dvitīyām /
Sentence: c    
śvaḥsutyāyāṃ tr̥tīyām

Verse: 7 
Sentence: a    
canasitaṃ vicakṣaṇamiti nāmadʰeyānteṣu nidadʰāti

Verse: 8 
Sentence: a    
canasiteti brāhmaṇam /
Sentence: b    
vicakṣaṇeti rājanyavaiśyau

Verse: 9 
Sentence: a    
pariṇayena mānuṣīṃ vācaṃ vadati

Verse: 10 
Sentence: a    
na striyā na śūdreṇa saṃbʰāṣeta

Verse: 11 
Sentence: a    
nainamanuprapadyeta

Verse: 12 
Sentence: a    
yadyenaṃ śūdreṇa saṃvāda upapadyeta brāhmaṇarājanyavaiśyānāmekaṃ brūyādimamittʰaṃ brūhīti vājasaneyakam

Verse: 13 
Sentence: a    
kāmaṃ śūdreṇa saṃbʰāṣeta yaḥ pāpena karmaṇānabʰilakṣitaḥ syāditi śaṭyāyanakam

Verse: 14 
Sentence: a    
abʰivadati nābʰivādayate 'pyācāryaṃ śvaśuraṃ rājānam iti śāṭyāyanakam

Paragraph: 13 
Verse: 1 
Sentence: a    
agnir vai dīkṣitas tasmād enaṃ nopaspr̥śet

Verse: 2 
Sentence: a    
na cāsya nāma gr̥hṇīyāt

Verse: 3 
Sentence: a    
na purā dakṣiṇābʰyo netoḥ kr̥ṣṇaviṣāṇāmavacr̥tet

Verse: 4 
Sentence: a    
na ca dantāndarśayate

Verse: 5 
Sentence: a    
hastenāpigr̥hya smayate

Verse: 6 
Sentence: a    
madʰu māṃsaṃ striyamanr̥tamupariśayyāṃ ṣṭhīvanaṃ vikāle niṣkramaṇaṃ dīkṣitavimitātpravāsamiti varjayet

Verse: 7 
Sentence: a    
na divā mūtrapurīṣe kuryāt

Verse: 8 
Sentence: a    
yadi kuryāccʰāyāyām

Verse: 9 
Sentence: a    
mūtraṃ cikīrṣanniyaṃ te yajñiyā tanūriti tr̥ṇaṃ loṣṭaṃ vāpādāyāpo muñcāmi na prajāmaṃhomucaḥ svāhākr̥tāḥ pr̥tʰivīmāviśateti mūtraṃ visr̥jyācamya pr̥tʰivyā saṃbʰavetyapāttaṃ pratinidadʰāti

Verse: 10 
Sentence: a    
yanme 'tra payasaḥ parītoṣāttadarpitʰa /
Sentence: b    
agnihotramiva somena tadahaṃ punarādada iti retaḥ saknnamanumantrayate

Verse: 11 
Sentence: a    
yadatrāpi rasasya me niraṣṭhaviṣamasmr̥tam /
Sentence: b    
agniṣṭatsomahā pr̥tʰivī punarātmandadʰātu ma iti cʰarditvā ṣṭhutvā //
Sentence: c    
yadannamadya te naktaṃ na tatprātaḥ kṣudʰo 'vati /
Sentence: d    
sarvaṃ tadasmānmā hiṃsīrnahi taddadr̥śe diveti svapne 'nnaṃ bʰuktvā //
Sentence: e    
rudriyābʰyo 'dbʰyaḥ svāheti lohitamutpatitaṃ dr̥ṣṭvā

Paragraph: 14 
Verse: 1 
Sentence: a    
bībʰatsā nāma stʰāpaḥ svāhākr̥tāḥ pr̥tʰivīmāviśateti snūhānam /
Sentence: b    
kr̥pā nāma stʰāpaḥ svāhākr̥tāḥ pr̥tʰivīmāviśatetyaśru /
Sentence: c    
tapasyā nāma stʰāpaḥ svāhākr̥tāḥ pr̥tʰivīmāviśateti svedam

Verse: 2 
Sentence: a    
na pratīcyā dvārā niṣkr̥mati

Verse: 3 
Sentence: a    
nākratusaṃyuktāmāhutiṃ juhoti

Verse: 4 
Sentence: a    
nāgnihotram

Verse: 5 
Sentence: a    
na darśapūrṇamāsābʰyāṃ yajate

Verse: 6 
Sentence: a    
na dadāti

Verse: 7 
Sentence: a    
na pacate

Verse: 8 
Sentence: a    
dvādaśāhamavarārdʰyaṃ dīkṣito bʰavati /
Sentence: b    
māsaṃ saṃvatsaraṃ yadā kr̥śaḥ syād ity aparam

Verse: 9 
Sentence: a    
vijñāyate ca /
Sentence: b    
yadā vai dīkṣitaḥ kr̥śo bʰavatyatʰa medʰyo bʰavati /
Sentence: c    
yadāsminnantarna kiṃcana bʰavatyatʰa medʰyo bʰavati /
Sentence: d    
yadāsya tvacāstʰi saṃdʰīyate 'tʰa medʰyo bʰavati /
Sentence: e    
yadāsya kr̥ṣṇaṃ cakṣuṣornaśyatyatʰa medʰyo bʰavati

Verse: 10 
Sentence: a    
pīvā dīkṣate /
Sentence: b    
kr̥śo yajate /
Sentence: c    
yadasyāṅgānāṃ mīyate juhotyeva taditi vijñāyate

Paragraph: 15 
Verse: 1 
Sentence: a    
ekā dīkṣā tisra upasadaḥ pañcamīṃ prasutaḥ /
Sentence: b    
tisro dīkṣāstisra upasadaḥ saptamīṃ prasutaḥ /
Sentence: c    
catasro dīkṣāstisra upasado 'ṣṭamīṃ prasutaḥ

Verse: 2 
Sentence: a    
amāvāsyāyāṃ dīkṣā yajanīye /
Sentence: b    
paurṇamāsyāṃ yajanīye sutyamahaḥ

Verse: 3 
Sentence: a    
etadvā viparītam

Verse: 4 
Sentence: a    
amāvāsyāyāṃ dīkṣā yajanīye /
Sentence: b    
amāvāsyāyāṃ yajanīye sutyamahā //
Sentence: c    
paurṇamāsyāṃ dīkṣā yajanīye /
Sentence: d    
paurṇamāsyāṃ yajanīye sutyamahaḥ

Verse: 5 
Sentence: a    
nainamanyatra dīkṣitavimitādabʰinimrocedabʰyudiyādvā

Verse: 6 
Sentence: a    
vāruṇīrabʰinimrukto japet /
Sentence: b    
saurīrabʰyuditaḥ

Verse: 7 
Sentence: a    
abaddʰaṃ mana ityamedʰyaṃ dr̥ṣṭvā japati

Verse: 8 
Sentence: a    
undatīrbalaṃ dʰattetyavavr̥ṣṭaḥ

Verse: 9 
Sentence: a    
dakṣiṇenāhavanīyaṃ prāṅ śete na nyaṅnottāno nāgnerapaparyāvarteta

Verse: 10 
Sentence: a    
yadyapaparyāvarteta viśve devā abʰi māmāvavr̥trānniti japet

Verse: 11 
Sentence: a    
nānyatra kr̥ṣṇājinādāsīta /
Sentence: b    
yadyanyatrāsīta devāṃ janamaganyajña iti japet

Verse: 12 
Sentence: a    
na daṇḍātkr̥ṣṇājināditi vipraccʰidyeta /
Sentence: b    
ubʰe nidʰāya mūtrapurīṣe kuryāt

Verse: 13 
Sentence: a    
yāvaduktaṃ patnyā dīkṣitavyañjanāni

Verse: 14 
Sentence: a    
samānaṃ brahmacaryam

Verse: 15 
Sentence: a    
na dīkṣitavasanaṃ paridadʰīta /
Sentence: b    
nāsya pāpaṃ kīrtayet /
Sentence: c    
nānnamaśnīyāt

Verse: 16 
Sentence: a    
yajñārtʰe nirdiṣṭe śeṣādbʰuñjīran /
Sentence: b    
saṃstʰite vāgnīṣomīye /
Sentence: c    
hutāyāṃ vapāyām

Paragraph: 16 
Verse: 1 
Sentence: a    
na purā nakṣatrebʰyo vācaṃ visr̥jet /
Sentence: b    
yadi visr̥jedidaṃ viṣṇustvamagne vratapā asīti japitvā vācaṃ yaccʰet

Verse: 2 
Sentence: a    
punarvā dīkṣeta

Verse: 3 
Sentence: a    
atʰaikeṣām /
Sentence: b    
vaiṣṇavīmāgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyāmuttamāmanūcya vāgyantavyeti

Verse: 4 
Sentence: a    
dugdʰamevābʰivisr̥jedityālekʰanaḥ

Verse: 5 
Sentence: a    
yavāgū rājanyasyetyuktam

Verse: 6 
Sentence: a    
yavāgūmekadugdʰaṃ vratayedityavarṇasaṃyogenaika upadiśanti

Verse: 7 
Sentence: a    
taddʰaitadeke payo vratayanti /
Sentence: b    
tad u tatʰā na kuryāt /
Sentence: c    
pasasyeva yavāgūṃ śrapayitvā vratayet

Verse: 8 
Sentence: a    
yadi vratadʰugalpaṃ duhītānyāṃ duhyāt

Verse: 9 
Sentence: a    
yadyanyā na syādadbʰiḥ saṃsr̥jya śrapayet

Verse: 10 
Sentence: a    
yadi payo na syādapsveva yavāgūṃ śrapayitvā vratayet

Verse: 11 
Sentence: a    
apyantataḥ pippalāni /
Sentence: b    
na tveva na vratayedagnihotrasyāviccʰedāyet

Verse: 12 
Sentence: a    
yadi dadʰīyādetadevāsmai dadʰi kuryuḥ

Verse: 13 
Sentence: a    
yadyannīyāddʰānā asmā anvāvapeyuḥ saktūnasmā anvāvapeyurgʰr̥tamasmā anvānayeyuḥ

Verse: 14 
Sentence: a    
apyagnihotrahaviṣāmevaikaṃ vratayenmāṃsavarjam

Verse: 15 
Sentence: a    
so 'yaṃ daikṣo vādo bʰavatīti kʰalvāhuḥ /
Sentence: b    
sarveṣāmupasatsvanārabʰya satnakalpa āmnātaḥ

Verse: 16 
Sentence: a    
aparāhṇe 'dʰivr̥kṣasūrye vrataprado vācaṃ yamayati /
Sentence: b    
agnīñjyotiṣmataḥ kuruta dīkṣita vācaṃ yaccʰa patni vācaṃ yaccʰeti saṃpreṣyati

Paragraph: 17 
Verse: 1 
Sentence: a    
uditeṣu nakṣatreṣu pūrvavadvāco visargaḥ

Verse: 2 
Sentence: a    
evamupodayaṃ yamayati /
Sentence: b    
udita āditye visr̥jate

Verse: 3 
Sentence: a    
madʰyaṃdine madʰyarātre ca vratayati

Verse: 4 
Sentence: a    
atinīya mānuṣaṃ kālam

Verse: 5 
Sentence: a    
sāyaṃ dugdʰamapararātre prātardugdʰamaparāhṇa ity eke

Verse: 6 
Sentence: a    
gārhapatye dīkṣitasya vrataṃ śrapayati /
Sentence: b    
dakṣiṇāgnau patnyāḥ

Verse: 7 
Sentence: a    
yāgnihotrasya skannasya prāyaścittiḥ vratasya

Verse: 8 
Sentence: a    
agnihotravattūṣṇīmunnīyāpareṇāhavanīyaṃ vratamatyāhr̥tya prayaccʰannāha vratya vrataya vratamupehīti

Verse: 9 
Sentence: a    
daivīṃ dʰiyaṃ manāmaha iti hastāvavanijya ye devā manojātā manoyuja iti dakṣiṇenāhavanīyaṃ pariśrite vratayati

Verse: 10 
Sentence: a    
nainamadīkṣitā vratayantaṃ paśyanti

Verse: 11 
Sentence: a    
śivāḥ pītā bʰavatʰa yūyamāpo 'smākaṃ yonāvudare suśevāḥ /
Sentence: b    
irāvatīranamīvā anāgasaḥ śivā no bʰavatʰa jīvasa iti vratayitvā nābʰideśamabʰimr̥śate

Verse: 12 
Sentence: a    
apaśca pītvā japati

Verse: 13 
Sentence: a    
tūṣṇīṃ patnī sva āyatane vratayati

Paragraph: 18 
Verse: 1 
Sentence: a    
agne tvaṃ su jāgr̥hīti svapsyannāhavanīyamabʰimantrayate

Verse: 2 
Sentence: a    
tvamagne vratapā asīti prabudʰya muṣṭī vācaṃ visr̥jyādīkṣitavādaṃ voditvā

Verse: 3 
Sentence: a    
viśve devā abʰi māmāvavr̥tranniti prabudʰya japati /
Sentence: b    
punarmanaḥ punarāyurāgātpunaḥ prāṇaḥ punarākūtamāgāt /
Sentence: c    
vaiśvānaro 'dabdʰastanūpā avabādʰatāṃ duritāni viśveti ca

Verse: 4 
Sentence: a    
tasmāddīkṣito dvādaśāhaṃ bʰr̥tiṃ vanvīta /
Sentence: b    
yajñameva tatsaṃbʰaratīti vijñāyate

Verse: 5 
Sentence: a    
pūṣā sanyeti sanīhārānsaṃśāsti

Verse: 6 
Sentence: a    
candramasītyetairyatʰāliṅgaṃ pratigr̥hṇāti

Verse: 7 
Sentence: a    
devaḥ savitā vasorvasudāvetyanyāni

Verse: 8 
Sentence: a    
vāyave tveti tāsāṃ naṣṭāmanudiśati

Verse: 9 
Sentence: a    
varuṇāya tvetyapsu mr̥tām

Verse: 10 
Sentence: a    
nirr̥tyai tvetyavasannāṃ saṃśīrṇāṃ

Paragraph: 19 
Verse: 1 
Sentence: a    
marudbʰyastveti hrādunihatāṃ meṣkahatāmapsu magnām

Verse: 2 
Sentence: a    
rudrāya tveti mahādevahatām

Verse: 3 
Sentence: a    
indrāya tvā prashvana iti yāṃ senābʰītvarī vindeta

Verse: 4 
Sentence: a    
yamāya tvetyavijñātena yakṣmaṇā mr̥tām

Verse: 5 
Sentence: a    
anudiṣṭānāmadʰigatāṃ na goṣu cārayet

Verse: 6 
Sentence: a    
pr̥tʰagaraṇīṣvagnīnsamāropya ratʰena prayāti

Verse: 7 
Sentence: a    
tadabʰāve ratʰāṅgamādāya

Verse: 8 
Sentence: a    
bʰadrādabʰi śreya iti prayāṇaḥ

Verse: 9 
Sentence: a    
devīrāpa ity apo 'tigāhate

Verse: 10 
Sentence: a    
accʰinnaṃ tantuṃ pr̥tʰivyā anugeṣamiti hastena loṣṭaṃ vimr̥dnātyā pārāt

Verse: 11 
Sentence: a    
pr̥tʰivyā saṃbʰaveti sikatā loṣṭaṃ madʰye pāre ca nyasyati

Verse: 12 
Sentence: a    
evaṃ nāvyāsīnastaran

Verse: 13 
Sentence: a    
araṇībʰyāmaraṇībʰirityeke

Verse: 14 
Sentence: a    
ratʰena ratʰāṅgena na vipraccʰidyeta

Verse: 15 
Sentence: a    
atra devayajanādʰyavasānameke samāmananti

Verse: 16 
Sentence: a    
ya ihādʰyavasyetsa prayāyāt /
Sentence: b    
ya ādito na sa prayāti

Verse: 17 
Sentence: a    
nityāni devayajanāni

Paragraph: 20 
Verse: 1 
Sentence: a    
dakṣiṇataunnatamudīcīnāvanataṃ prākpravaṇaṃ prāgudakpravaṇaṃ devayajanam

Verse: 2 
Sentence: a    
yatra bahavo brāhmaṇāḥ saṃrādʰayeyuḥ

Verse: 3 
Sentence: a    
agnayo vāva devayajanam /
Sentence: b    
yatra kvacāgnīnādʰāya yajate devayajana eva yajata iti vijñāyate

Verse: 4 
Sentence: a    
dakṣiṇā vāva devayajanam /
Sentence: b    
dakṣiṇāścetkalyāṇīrdadāti devayajana eva yajata ity eke

Verse: 5 
Sentence: a    
purohaviṣīti kāmyāni

Verse: 6 
Sentence: a    
nirvraske 'bʰicaranyajeta

Verse: 7 
Sentence: a    
yasmādvr̥kṣādvalmīkāniti nirhareyuratʰo abʰikʰaneyuḥ

Verse: 8 
Sentence: a    
parokṣaṃ guhā vane yājayedabʰiśasyamānam

Verse: 9 
Sentence: a    
parokṣaṃ pr̥ṣṭhānyupeyuḥ /
Sentence: b    
sarvamupāṃśu kriyeta /
Sentence: c    
stʰale yajeta

Verse: 10 
Sentence: a    
yaḥ kāmayetobʰayeṣāṃ devamanuṣyāṇāṃ prakāśaṃ gaccʰeyamiti na prācīnaṃ devayajanāddevayajanamātramuccʰiṃṣet

Verse: 11 
Sentence: a    
yatrāpo devayajanaṃ cāntareṇa pantʰā abʰividʰāvettasminyājayedyaṃ kāmayeta nainamuttaro yajña upanamediti

Verse: 12 
Sentence: a    
kautsādrājānaṃ krīṇīyādanyasmādvā brāhmaṇādityuktvāhāpyabrāhmaṇāditi

Verse: 13 
Sentence: a    
uttaravedideśa uparavadeśe lohitaṃ carmānaḍuhaṃ prācīnagrīvamuttaralomāstīrya dkṣiṇe carmapakṣe rājānaṃ nivapati /
Sentence: b    
uttarasminnupaviśati somavikrayī

Verse: 14 
Sentence: a    
udakumbʰaṃ rājānaṃ somavikrayiṇamiti sarvataḥ pariśrityottareṇa dvāraṃ kr̥tvā vicityaḥ somā3 ityuktam

Verse: 15 
Sentence: a    
somavikrayinsomaṃ śodʰayetyuktvā parāṅāvartate

Verse: 16 
Sentence: a    
na sāmyekṣamupeyāt /
Sentence: b    
na yajamānaḥ somaṃ vicinuyāt

Verse: 17 
Sentence: a    
nāsya puruṣo nādʰvaryurnādʰvaryupuruṣaḥ

Verse: 18 
Sentence: a    
rājño vicīyamānasyopadraṣṭāraḥ syuḥ

Verse: 19 
Sentence: a    
ahaṃ tvadasmyājuhvāna ityetābʰyāmāhavanīyaṃ yajamāna upatiṣṭhate

Paragraph: 21 
Verse: 1 
Sentence: a    
prāyaṇīyāyāstantraṃ prakramayati

Verse: 2 
Sentence: a    
vedaṃ kr̥tvāgnīnparistīrya pāṇiprakṣālanādi karma pratipadyate

Verse: 3 
Sentence: a    
yatʰārtʰaṃ pātrāṇi prayunakti /
Sentence: b    
stʰālīṃ kapālāṇaṃ stʰāne

Verse: 4 
Sentence: a    
nirvapaṇakāle 'dityai payasi caruḥ prāyaṇīyaḥ

Verse: 5 
Sentence: a    
prāk saṃpraiṣātkr̥tvā patnīvarjaṃ saṃpreṣyati

Verse: 6 
Sentence: a    
yāḥ kr̥tāyāṃ vedyāṃ codyante saiva tāsāṃ vediḥ /
Sentence: b    
yāḥ stīrṇe barhiṣi tadeva tāsāṃ barhiḥ

Verse: 7 
Sentence: a    
ājyagrahaṇakāle 'nanūyāje prāyaṇīye caturjuhvāṃ gr̥hṇāti /
Sentence: b    
caturupabʰr̥ti samānayanārtʰam

Verse: 8 
Sentence: a    
aprayāja udyanīye na juhvāṃ gr̥hṇāti /
Sentence: b    
caturupabʰr̥tyanūyājārtʰam

Verse: 9 
Sentence: a    
ṣaḍḍhotrā prāyaṇīyamāsādayati

Verse: 10 
Sentence: a    
prayājavadananūyājam ity uktam

Verse: 11 
Sentence: a    
catura ājyabʰāgānpratidiśaṃ yajati /
Sentence: b    
patʰyāṃ svastiṃ purastādagniṃ dakṣiṇataḥ somaṃ paścātsavitāramuttarataḥ /
Sentence: c    
madʰe 'ditiṃ haviṣā

Verse: 12 
Sentence: a    
aditimiṣṭvā mārutīmr̥camanūcyājyena carumabʰipūryaitā devatā yajati /
Sentence: b    
dʰrauvādvā /
Sentence: c    
sviṣṭakr̥taṃ ṣaṣṭham

Verse: 13 
Sentence: a    
śaṃyvantā saṃstʰāpyā

Verse: 14 
Sentence: a    
patnīstu na saṃyājayet

Verse: 15 
Sentence: a    
udayanīye saṃyājayet

Verse: 16 
Sentence: a    
same kārye

Verse: 17 
Sentence: a    
dʰārayati dʰrauvamājyam

Verse: 18 
Sentence: a    
prāgvaṃśe barhiḥ stʰālīmaniṣkasitāṃ mekṣaṇamityudayanīyārtʰaṃ nidadʰāti

Paragraph: 22 
Verse: 1 
Sentence: a    
prāyaṇīyāyā dʰrauvādaṣṭau juhvāṃ caturo gr̥hītvā tasmindarbʰeṇa hiraṇyaṃ niṣṭarkyaṃ baddʰvāvadadʰātīyaṃ te śukra tanūriti

Verse: 2 
Sentence: a    
purastāt pratīcī somakrayaṇyavastʰitā bʰavatyekahāyanī dvihāyanī varṣīyasī

Verse: 3 
Sentence: a    
akūṭayākarṇayeti rūpāṇi

Verse: 4 
Sentence: a    
rohiṇī babʰrulomnī pr̥śnavālā pr̥śniśapʰā śucyakṣī śvitropakāśā tayā krīṇīyād ity eke

Verse: 5 
Sentence: a    
dvirūpayā rājanyasya

Verse: 6 
Sentence: a    
śuṇṭhayādʰīlodʰakarṇyā ṣoḍaśinaḥ

Verse: 7 
Sentence: a    
tadājyaṃ somakrayaṇīmīkṣamāṇo juhoti jūrasīti

Verse: 8 
Sentence: a    
aparaṃ caturgr̥hītaṃ gr̥hītvā śukramasīti hiraṇyaṃ paścāduddʰr̥tya vaiśvadevaṃ havirityājyamavekṣya sūryasya cakṣurāruhamityādityamupastʰāya cidasi manāsīti somakrayaṇīmabʰimantrayate

Verse: 9 
Sentence: a    
akarṇagr̥hītāpadibaddʰā bʰavati

Verse: 10 
Sentence: a    
mitrastvā padi badʰnātviti dakṣiṇaṃ pūrvapādaṃ prekṣate /
Sentence: b    
pūṣādʰvanaḥ pātviti prācīṃ yatīm anumantrayate

Verse: 11 
Sentence: a    
ṣaṭ padānyanunikrāmati dakṣiṇena padā dakṣiṇāni vasvyasi rudrāsītyetaiḥ pratimantram

Verse: 12 
Sentence: a    
ekamiṣe viṣṇustvānvetu dve ūrje viṣṇustvānvetu trīṇi vratāya viṣṇustvānvetu catvāri mayobʰavāya viṣṇustvānvetu pañca paśubʰyo viṣṇustvānvetu ṣaḍrāyaspoṣāya viṣṇustvānvetu sapta saptabʰyo hotrābʰyo viṣṇustvānvetv iti nikramyamāṇeṣu yajamāno 'nuvartayitvā

Paragraph: 23 
Verse: 1 
Sentence: a    
sakʰāya saptapadā abʰūma sakʰyaṃ te gameyaṃ sakʰyātte yoṣaṃ sakʰyān me yoṣṭhā iti saptame pade japati

Verse: 2 
Sentence: a    
br̥haspatistvā sumne raṇvatviti sapatamaṃ padamadʰvaryurañjalinābʰigr̥hya pade hiraṇyaṃ nidʰāya pr̥tʰivyāstvā mūrdʰannājigʰarmīti hiraṇye hutvāpādāya hiraṇyaṃ devasya tvā savituḥ prasava iti spʰyamādāya parilikʰitaṃ rakṣaḥ parilikʰitā arātaya iti triḥ pradakṣiṇaṃ padaṃ parilikʰati yāvadgʰr̥tamanuvisr̥taṃ bʰavati

Verse: 3 
Sentence: a    
kr̥ṣṇaviṣāṇyā cānuparilikʰyāsme rāya iti stʰālyāṃ yāvattmūtaṃ samopya tve rāya iti yajamānāya prayaccʰati

Verse: 4 
Sentence: a    
tote rāya iti patniyai

Verse: 5 
Sentence: a    
māhaṃ rāyaspoṣeṇa viyoṣamiti patnī padaṃ pradīyamānamanumantrayate

Verse: 6 
Sentence: a    
saṃ devi devyorvaśyā paśyasveti somakrayaṇyā patnīṃ saṃkʰyāpayati

Verse: 7 
Sentence: a    
tvaṣṭīmatī te sapeyeti patnī somakrayaṇīm abʰimantrayate

Verse: 8 
Sentence: a    
tvaṣṭumantastvā sapemeti yajamānaḥ

Verse: 9 
Sentence: a    
yataḥ padamapāttaṃ tasminsahiraṇyau pāṇī prakṣālyonnambʰaya pr̥tʰivīmaityadbʰirupaninīya padaṃ traidʰaṃ vibʰajya tr̥tīyamuttarto gārhapatyasya śīte bʰasmanyupavapati /
Sentence: b    
tr̥tīyamāhavanīyasya /
Sentence: c    
tr̥tīyaṃ pantyai prayaccʰati

Verse: 10 
Sentence: a    
tat gr̥heṣu nidadʰāti

Paragraph: 24 
Verse: 1 
Sentence: a    
atrādityopastʰānaṃ rājñaśca nivapanādi karmaike samāmananti

Verse: 2 
Sentence: a    
api pantʰāmagasmahītyuddʰr̥tapūrvapʰalakenānasā pariśritena cʰadiṣmatā prāñcaḥ somamaccʰa yānti

Verse: 3 
Sentence: a    
śīrṣṇā girau krītaṃ haranti

Verse: 4 
Sentence: a    
apareṇottareṇa rājānaṃ prāgīṣamudagīsaṃ naddʰayugaṃ śakaṭaṃ cubukapratiṣṭhitam

Verse: 5 
Sentence: a    
aṃśunā te aṃśuḥ pr̥cyatāmiti yajamāno rājānamabʰimantrayate

Verse: 6 
Sentence: a    
yaṃ kāmayetāpaśuḥ syādityr̥kṣatastasyetyuktam

Verse: 7 
Sentence: a    
kṣaumaṃ vāso dviguṇaṃ triguṇaṃ prāgdaśamuttaradaśaṃ carmaṇyāstr̥ṇāti /
Sentence: b    
udagdaśaṃ

Verse: 8 
Sentence: a    
tasminharaṇyapāṇiraṅguṣṭhena kaniṣṭhikayā cāṅgulyāṃśūnsaṃgr̥hyānyacannabʰi tyaṃ devaṃ savitāramityaticcʰandasarcā mimīte

Verse: 9 
Sentence: a    
evamekayaikayotsargam

Verse: 10 
Sentence: a    
sarāsvaṅguṣṭhamupanigr̥hṇāti

Verse: 11 
Sentence: a    
yayā pratʰamaṃ na tayā pañcamaṃ tayaivottamam

Verse: 12 
Sentence: a    
pañcakr̥tvo yajuṣā mimīte /
Sentence: b    
pañcakr̥tvastūṣṇīm

Verse: 13 
Sentence: a    
evaṃ dvistriraparimitakr̥tvo

Verse: 14 
Sentence: a    
prajābʰyastvetyavaśiṣṭānaṃśūnupasamūhya kṣaumeṇa vāsasopasaṃgr̥hya prāṇāya tveti dviguṇenoṣṇīṣeṇopanahya vyānāya tveti visrasyāvekṣate prajāstvamanuprāṇihi prajāstvāmanuprāṇantviti

Verse: 15 
Sentence: a    
eṣa te gāyatro bʰāga ity etair yajamāno rājanamupatiṣṭhate

Paragraph: 25 
Verse: 1 
Sentence: a    
deva sūrya somaṃ kreṣyāmastaṃ te prabrūmastsaṃ tvaṃ viśvebʰyo devebʰyaḥ kratūnkalpaya dakṣiṇāḥ kalpaya yatʰartu yatʰādevatamityādityam upastʰāya somavikrayiṇe rājānaṃ pradāya paṇate

Verse: 2 
Sentence: a    
somavikrayinkrayyaste somā iti

Verse: 3 
Sentence: a    
krayya itītarā pratyāha

Verse: 4 
Sentence: a    
somaṃ te krīṇāmyūrjasvantaṃ payasvantamityuktvā kalayā te krīṇānīty enam āha

Verse: 5 
Sentence: a    
bʰūyo ataḥ somo rājārhatīti sarveṣu paṇaneṣu somavikrayī pratyāhā saṃpadaḥ

Verse: 6 
Sentence: a    
kuṣṭhayā te krīṇānīti dvitīyam /
Sentence: b    
śapʰena te krīṇānīti tr̥tīyam /
Sentence: c    
padā te krīṇānīti caturtʰam

Verse: 7 
Sentence: a    
evaṃ triḥ

Verse: 8 
Sentence: a    
ekaikaśo tristriḥ

Verse: 9 
Sentence: a    
gavā te krīṇānītyantataḥ

Verse: 10 
Sentence: a    
api na gaveti brūyāt /
Sentence: b    
eṣeti nirdiśya japati tasyā ātmā tasyā ātmā tasyā rūpaṃ tasyāḥ prajā tasyāḥ payastasyā bandʰuriti

Verse: 11 
Sentence: a    
śukraṃ te śukreṇa krīṇāmīti japitvā hiraṇyena krīṇāti

Verse: 12 
Sentence: a    
tapasastanūrasīti japitvājayā krīṇāti

Verse: 13 
Sentence: a    
avaśiṣṭānāmekaikena

Verse: 14 
Sentence: a    
yadr̥ṣabʰeṇa krīṇīyāt prajāpatinā krīṇīyāt /
Sentence: b    
tatstʰāne vatsataraḥ sāṇḍaḥ

Verse: 15 
Sentence: a    
mitʰunābʰyāmiti vatsataro vatsatarī ca

Verse: 16 
Sentence: a    
tābʰyāṃ yugapatkrītvā vāsasāntataḥ saṃpādayati

Paragraph: 26 
Verse: 1 
Sentence: a    
daśabʰirdvādaśaśatadakṣiṇasya

Verse: 2 
Sentence: a    
bʰūyasā

Verse: 3 
Sentence: a    
caturbʰirvā gavā hiraṇyena vāsasājayety ekeṣām

Verse: 4 
Sentence: a    
ekayaikaviṃśatidakṣiṇasya /
Sentence: b    
tisr̥bʰiḥ ṣaṣṭidakṣiṇasya /
Sentence: c    
aparimitābʰiraparimitadakṣiṇasya

Verse: 5 
Sentence: a    
caturviṃśatyā sahasre sarvavedase

Verse: 6 
Sentence: a    
triṃśatā sahasradakṣiṇasya

Verse: 7 
Sentence: a    
saptaviṃśatirgā hiraṇyaṃ cʰāgā vāsa iti triṃśat

Verse: 8 
Sentence: a    
śatena vājapeyasya /
Sentence: b    
dvābʰyāṃ rājasūyasya

Verse: 9 
Sentence: a    
sahasreṇāśvamedʰasya

Verse: 10 
Sentence: a    
asme candrāṇīti somavikrayiṇo hiraṇyamapādatte

Verse: 11 
Sentence: a    
asme jyotiriti śuklāmūrṇāstukāṃ yajamānāya prayaccʰati /
Sentence: b    
tāṃ sa kāle daśāpavitrasya nābʰiṃ kurute

Verse: 12 
Sentence: a    
śuklaṃ balakṣyāḥ pavitramamotaṃ bʰavati

Verse: 13 
Sentence: a    
yaṃ dviṣyāttasya kr̥ṣṇāṃ lohinīṃ ca pavitre kuryāt

Verse: 14 
Sentence: a    
kr̥ṣṇāmūrṇāstukāmadbʰiḥ kledayitvedamahaṃ sarpāṇaṃ dandaśūkānāṃ grīvā upagratʰnāmītyupagratʰya tayā somavikriyiṇaṃ vidʰyati somavikrayiṇi tama iti

Verse: 15 
Sentence: a    
svāna bʰrājeti somakrayaṇānanudiśya svajā asi svabʰūrasyasmai karmaṇe jāta r̥tena tvā gr̥hṇāmyr̥tena pāhīti somavikrayiṇo rājānamapādatte

Verse: 16 
Sentence: a    
yadi kr̥ccʰrāyetāpaiva hareta

Verse: 17 
Sentence: a    
atra yajamāno 'porṇute

Paragraph: 27 
Verse: 1 
Sentence: a    
vayaḥ suparṇā iti

Verse: 2 
Sentence: a    
sīkṣitadaṇḍaṃ ca maitrāvaruṇāya prayaccʰati mitrāvaruṇayostvā praśāstroḥ praśiṣā prayaccʰāmyavakro 'vidʰuro bʰūyāsamiti

Verse: 3 
Sentence: a    
mitro na ehīti yajamāno rājānamādāyendrasyorumāviśeti dakṣiṇa ūrāvāsādya hastābʰyāṃ nigr̥hyāste

Verse: 4 
Sentence: a    
atrādityopastʰānaṃ daṇḍapradānaṃ somakrayaṇānamanudeśnameke samāmananti

Verse: 5 
Sentence: a    
rudrastvāvartayatviti pradakṣiṇaṃsomakrayaṇīmāvartyānyayā gavā niṣkrīya yajamānasya goṣṭhe visr̥jati

Verse: 6 
Sentence: a    
yadi somavikrayī prativivadeta pr̥ṣatainaṃ vratrākāṇḍenāvakṣāyaṃ nāśayeyuḥ

Verse: 7 
Sentence: a    
lakuṭairgʰnantīty eke

Verse: 8 
Sentence: a    
nityavad eke vadʰaṃ samāmananti

Verse: 9 
Sentence: a    
udāyuṣā svāhuṣeti yajamāno rājānamādāyottʰāyorvantarikṣamanvihīti śakaṭāyābʰipravrajati

Verse: 10 
Sentence: a    
adityāḥ sado 'sītyadʰvaryuḥ śakaṭanīḍe kr̥ṣṇājinaṃ prācīnagrīvamuttaralomāstīryādityāḥ sada āsīdeti tasminrājānamāsādya vaneṣu vyantarikṣaṃ tatāneti vāsasā paryānahyodu tyaṃ jātavedasamiti sauryarcā kr̥ṣṇājinaṃ purastātpratyānahyatyūrdʰvagrīvaṃ bahiṣṭādviśasanam

Paragraph: 28 
Verse: 1 
Sentence: a    
atra darśapūrṇamāsavaddʰurāvabʰimr̥śya vāruṇamasīti śakaṭamākʰidya varuṇastvottabʰnātvityupastabʰya varuṇasya skambʰanamasīti śamyāṃ pratimucyosrāvetaṃ dʰūrṣāhāvityanaḍvāhāvupājya vāruṇamasīti yoktrapāśaṃ parihr̥tya pratyasto varuṇasya pāśa ityabʰidʰānīṃ pratyasyati

Verse: 2 
Sentence: a    
evamuttaramanaḍvāhaṃ yunakti

Verse: 3 
Sentence: a    
hariṇī śākʰe bibʰratsubrahmaṇyo 'ntareṣe 'vasarpati /
Sentence: b    
palāśaśakʰe śamīśākʰe

Verse: 4 
Sentence: a    
atʰādʰvaryuḥ śakaṭamanvārabʰya saṃpreṣyati somāya rājñe krītāya prohyamāṇāyānubrūhi subrahmaṇya subrahmaṇyāmāhvayeti

Verse: 5 
Sentence: a    
sarvāsu subrahmaṇyāsu subrahmaṇyamanvārabʰya yajamāno japati sāsi subrahmaṇye tasyāste pr̥tʰivī pādaḥ /
Sentence: b    
sāsi subrahmaṇye tasyāste 'ntarikṣaṃ pādaḥ /
Sentence: c    
sāsi subrahmaṇye tasyāste dyauḥ pādaḥ /
Sentence: d    
sāsi subrahmaṇye tasyāste diśaḥ pādaḥ /
Sentence: e    
parorajāste pañcamaḥ pādaḥ /
Sentence: f    
na iṣamūrjaṃ dʰukṣva teja indriyaṃ brahmavarcasamannādyam iti

Verse: 6 
Sentence: a    
evaṃ trirāhūtāmāhūtām

Verse: 7 
Sentence: a    
pratʰamāyāṃ triranūktāyām

Paragraph: 29 
Verse: 1 
Sentence: a    
pracyavasva bʰuvaspata iti prāñco 'bʰiprayāya pradakṣiṇamāvartante

Verse: 2 
Sentence: a    
śyeno bʰūtvā parāpatety adʰvaryū rājānam abʰimantrayate

Verse: 3 
Sentence: a    
api pantʰāmagasmahītyadʰvaryuryajamānaśca dakṣiṇenottareṇa rājānamatikrāmataḥ

Verse: 4 
Sentence: a    
ajenāgnīṣomīyeṇa karṇagr̥hītena yajamāno rājānamohyamānaṃ pratīkṣate namo mitrasyeti

Verse: 5 
Sentence: a    
lohastūparo bʰavati /
Sentence: b    
apyatūparaḥ /
Sentence: c    
kr̥ṣṇasāraṅgo /
Sentence: d    
lohitasāraṅgo

Verse: 6 
Sentence: a    
stʰūlaḥ pīvā śmaśruṇaḥ

Verse: 7 
Sentence: a    
audumbaryāsandyaratnimātraśīrṣaṇyānūcyā nābʰidagʰnapādā mauñjavivānā /
Sentence: b    
tāṃ sarve 'dʰvaryavo 'greṇa prāgvaṃśaṃ rājanyohyamāna udgr̥hṇanti

Verse: 8 
Sentence: a    
agnīnprajvalayanti /
Sentence: b    
agnimagnī

Verse: 9 
Sentence: a    
agreṇa prāgvaṃśaṃ prāgīṣamudagīṣaṃ śakaṭamavastʰāpya pūrvvadākʰidyopastabʰya varuṇasya skambʰanamasīti śamyāmudvr̥hya vicr̥tto varuṇasya pāśa iti yoktrapāśaṃ vicr̥tyonmukto varuṇasya pāśa ityabʰidʰānīmunmuñcati

Verse: 10 
Sentence: a    
evamuttaramanaḍvāhaṃ vimuñcati

Verse: 11 
Sentence: a    
vimuktaḥ savyo 'vimukto

Paragraph: 30 
Verse: 1 
Sentence: a    
atʰātitʰyāyāstantraṃ prakramayati

Verse: 2 
Sentence: a    
dvāviṃśatidāruridʰmaḥ

Verse: 3 
Sentence: a    
āśvavālaḥ prastaraḥ /
Sentence: b    
aikṣavī vidʰr̥tī /
Sentence: c    
kārṣmaryamayāḥ paridʰayaḥ /
Sentence: d    
vedaṃ kr̥tvāgnīnparistīrya pāṇiprakṣālanādi karma pratipadyate

Verse: 4 
Sentence: a    
yatʰārtʰaṃ pātraprayogaḥ

Verse: 5 
Sentence: a    
nirvapaṇakāle patnīṃ śakaṭamanvārambʰayitvātitʰyaṃ nirvapati

Verse: 6 
Sentence: a    
patnyā hastena

Verse: 7 
Sentence: a    
hastādvā /
Sentence: b    
hastānnirvapanhaste sarvāñcʰakaṭamantrāñjapet

Verse: 8 
Sentence: a    
agnerātitʰyamasītyetaiḥ pratimantram

Verse: 9 
Sentence: a    
devatādeśanasya pratyāmnāyo bʰavati

Verse: 10 
Sentence: a    
pañcasu sāvitraṃ juṣṭaṃ cānuṣajati

Verse: 11 
Sentence: a    
nottarayor ity eke

Verse: 12 
Sentence: a    
vaiṣṇavo navakapālaḥ puroḍāśo bʰavati

Verse: 13 
Sentence: a    
viṣṇuvadevāta ūrdʰvaṃ saṃskārāḥ

Verse: 14 
Sentence: a    
haviṣkr̥tā vācaṃ visr̥jyottaramanaḍvāhaṃ vimucya

Verse: 15 
Sentence: a    
vāruṇamasīti vāso 'pādāya varuṇo 'si dʰr̥tavrata iti rājānamādāyāccʰidrapatraḥ prajā upāvarohośannuśatīḥ syonaḥ syonāḥ soma rānviśvastvaṃ prajā upāvaroha viśvāstvāṃ prajā upāvarohantvityupāvahr̥tyorvantarikṣamanvihīty abʰipravrajati

Paragraph: 31 
Verse: 1 
Sentence: a    
āsandīmādāya pratiprastʰātā pūrvaḥ pratipadyate

Verse: 2 
Sentence: a    
te dʰāmānīti pūrvayā dvārā prāgvaṃśaṃ praviśyāpareṇāhavanīyaṃ dakṣiṇātihr̥tya varuṇasyartasadanyasīti dakṣiṇenāhavanīyaṃ rājāsandīṃ pratiṣṭhāpayati

Verse: 3 
Sentence: a    
tasyāṃ śakaṭavatkr̥ṣṇājināstaraṇaṃ rājñaścāsādanam

Verse: 4 
Sentence: a    
varuṇo 'si dʰr̥tavrata iti rājānam abʰimantrayate

Verse: 5 
Sentence: a    
vāruṇamasīti vāsasā paryānahyati

Verse: 6 
Sentence: a    
evāvandasva varuṇaṃ br̥hantaṃ namasyā dʰīramamr̥tasya gopām /
Sentence: b    
sa naḥ śarma trivarūtʰaṃ viyaṃsatpātaṃ dyāvāpr̥tʰivī upastʰa ity etayā sarvatra rājānamāsīdet

Verse: 7 
Sentence: a    
agniṃ rājānaṃ cāntareṇa saṃcāriṣṭeti saṃpreṣyati

Verse: 8 
Sentence: a    
avahananādi karma pratipadyate

Verse: 9 
Sentence: a    
caturgr̥hītānyājyāni

Verse: 10 
Sentence: a    
caturhotrātitʰyamāsādya saṃbʰārayajūṃṣi vyācaṣṭe

Verse: 11 
Sentence: a    
yajamānaṃ vācayatīty eke

Verse: 12 
Sentence: a    
paśuvannirmantʰyaḥ sāmidʰenyaśca

Verse: 13 
Sentence: a    
pañca prayājāḥ

Verse: 14 
Sentence: a    
caturtʰe sarvamaupabʰr̥tam samānayati

Verse: 15 
Sentence: a    
iḍāntā saṃtiṣṭhate

Verse: 16 
Sentence: a    
dʰārayati dʰrauvamājyamājyam

Chapter: 11 

Paragraph: 1 
Verse: 1 
Sentence: a    
ātitʰyāyā dʰrauvātsruci camase tānūnaptraṃ samavadyati /
Sentence: b    
caturavattaṃ pañcāvattaṃ /
Sentence: c    
āpataye tvā gr̥hṇāmītyetaiḥ pratimantram

Verse: 2 
Sentence: a    
anādʰr̥ṣṭamasīti yajamānasaptadaśā r̥tvijastānūnaptraṃ samavamr̥śanti

Verse: 3 
Sentence: a    
anu me dīkṣāmiti yajamānaḥ

Verse: 4 
Sentence: a    
yaṃ kāmayeta yajñayaśasamr̥ccediti taṃ pratʰamam /
Sentence: b    
yadi kāmayeta sarvāniti sarvānsahāvamarśayet

Verse: 5 
Sentence: a    
tasmādyaḥ satānūnaptriṇām ity uktam

Verse: 6 
Sentence: a    
prajāpatau tvā manasi juhomīti yajamānastānūnaptraṃ triravajigʰrati

Verse: 7 
Sentence: a    
anvahaṃ vrateṣvapinayati

Verse: 8 
Sentence: a    
agnīnmadantyāpā iti pr̥ccʰati

Verse: 9 
Sentence: a    
madanti devīramr̥tā r̥tāvr̥dʰa ity āgnīdʰraḥ pratyāha

Verse: 10 
Sentence: a    
tābʰirehīti saṃpreṣyati

Verse: 11 
Sentence: a    
madantīrupaspr̥śya tānūnaptriṇo visrasya rājānaṃ sahiraṇyaiḥ pāṇibʰirāpyāyayantyaṃśuraṃśuste deva somāpyāyatāmiti

Verse: 12 
Sentence: a    
atʰa nihnuvate /
Sentence: b    
dakṣiṇe vedyante prastaraṃ nidʰāya dakṣiṇānpāṇīnuttānānkr̥tvā savyānnīca eṣṭā rāyaḥ preṣe bʰagāyeti

Verse: 13 
Sentence: a    
atʰa yajamāno 'vāntaradīkṣāmupaiti

Verse: 14 
Sentence: a    
agne vratapate tvaṃ vratānāṃ vratapatirasītyāhavanīyamupatiṣṭhate

Verse: 15 
Sentence: a    
etenaivāsminsamidʰamādadʰātīti vājasaneyakam

Paragraph: 2 
Verse: 1 
Sentence: a    
saṃtarāṃ mekʰalāṃ samāyaccʰate /
Sentence: b    
saṃtarāṃ muṣṭī karṣate

Verse: 2 
Sentence: a    
taptavrato bʰavati

Verse: 3 
Sentence: a    
madantībʰirmārjayate

Verse: 4 
Sentence: a    
te agne rudriyā tanūrityetenaivāta ūrdʰvaṃ vratayati

Verse: 5 
Sentence: a    
pravargyeṇa pracaryopasadā caranti /
Sentence: b    
etadvā viparītam

Verse: 6 
Sentence: a    
na pratʰamayajñe pravr̥ñjyāt

Verse: 7 
Sentence: a    
pravr̥ñjyād

Verse: 8 
Sentence: a    
pravr̥ñjyāddurbrāhmaṇasya

Verse: 9 
Sentence: a    
brahmavarcasakāmasyetyeke

Verse: 10 
Sentence: a    
yo 'nūcānaḥ śrotriyastasya pravr̥ñjyāditi bahvr̥cabrāhmaṇam

Verse: 11 
Sentence: a    
ātitʰyābarhirupasadāmagnīṣomīyasya ca /
Sentence: b    
tadeva prastaraparidʰi

Verse: 12 
Sentence: a    
tatstīrṇaṃ barhistatparidʰitāḥ paridʰaya ity eke

Verse: 13 
Sentence: a    
upasadastantraṃ prakramayati

Verse: 14 
Sentence: a    
prākr̥ta idʰmo daśadārurvā

Verse: 15 
Sentence: a    
vedaṃ kr̥tvāgnīnparistīrya pāṇiprakṣālanādi karma pratipadyate /
Sentence: b    
yatʰārtʰaṃ pātrāṇi prayunakti

Verse: 16 
Sentence: a    
spʰyamagnihotrahavaṇīṃ sruvaṃ juhūmupabʰr̥taṃ dʰruvāṃ vedamājyastʰālīmiti dvandvaṇ prayujya pavitre kr̥tvā yajamāna vācaṃ yaccʰeti saṃpreṣyati

Verse: 17 
Sentence: a    
vāgyataḥ pātrāṇi saṃmr̥śya prokṣaṇīḥ saṃskr̥tya brahmāṇamāmantrya pātrāṇi prokṣati

Verse: 18 
Sentence: a    
atra vācaṃ visr̥jate

Verse: 19 
Sentence: a    
spʰyamādāya

Paragraph: 3 
Verse: 1 
Sentence: a    
lomabʰyo 'dʰi stambayajurhr̥tvottaraṃ parigrāhaṃ parigr̥hya saṃpreṣyati prokṣaṇīrāsādayedʰmamupasādaya sruvaṃ ca srucaśca saṃmr̥ḍḍhyājyenodehīti

Verse: 2 
Sentence: a    
ājyagrahaṇakāle dʰruvāyāmeva gr̥hṇāti /
Sentence: b    
prokṣaṇīrabʰimantrya brahmāṇamāmantryedʰmaṃ vediṃ ca prokṣya prokṣaṇīśeṣaṃ ninīya pavitre apisr̥jyaikāmāgʰārasamidʰamādʰāyāntarvedi vidʰr̥tī nidʰāya dʰruvāṃ sruvaṃ ca sādayati etāvasadatāmiti mantraṃ saṃnamati

Verse: 3 
Sentence: a    
vedaṃ nidʰāya sāmidʰenībʰyaḥ pratipadyate

Verse: 4 
Sentence: a    
nava ṣmidʰenīranvāha

Verse: 5 
Sentence: a    
tisra r̥castriranūktā bʰavanti /
Sentence: b    
nava parācīḥ

Verse: 6 
Sentence: a    
nānyāmāhutiṃ purastājjuhuyāt /
Sentence: b    
srauvamevāgʰārayet

Verse: 7 
Sentence: a    
samānamā pravarāt

Verse: 8 
Sentence: a    
nārṣeyaṃ vr̥ṇīte na hotāram /
Sentence: b    
āśrāvyāha sīda hotariti /
Sentence: c    
etāvānpravaraḥ

Verse: 9 
Sentence: a    
dʰrauvādaṣṭau juhvāṃ gr̥hṇāti /
Sentence: b    
caturupabʰr̥ti

Verse: 10 
Sentence: a    
gʰr̥tavati śabde juhūpabʰr̥tāvādāya dakṣiṇā sakr̥datikrānta upāṃśuyājavatpracarati

Verse: 11 
Sentence: a    
ardʰena jauhavasyāgniṃ yajati /
Sentence: b    
ardʰena somam

Verse: 12 
Sentence: a    
aupabʰr̥taṃ juhvāmānīya viṣṇumiṣṭvā pratyākramya te agne 'yāśayā tanūriti sruveṇopasadaṃ juhoti

Verse: 13 
Sentence: a    
agnīnmadantyāpā3 ityetadādyā nihnavātkr̥tvāgnīddevapatnīrvyācakṣva subrahmaṇya subrahmaṇyāmāhvayeti

Verse: 14 
Sentence: a    
apareṇa gārhapatyamāgnīdʰra upaviśya devapatnīrvyācaṣṭe senendrasya dʰeneti /
Sentence: b    
utkare subrahmaṇyāmāhvayati /
Sentence: c    
pūrvavadenāṃ yajamāno 'numantrayate

Paragraph: 4 
Verse: 1 
Sentence: a    
supūrvāhṇe paurvāhṇikībʰyāṃ pravargyopasadbʰyāṃ caranti /
Sentence: b    
svaparāhṇa āparāhṇikībʰyām

Verse: 2 
Sentence: a    
savyottānaistu sāyaṃ nihnavaḥ

Verse: 3 
Sentence: a    
eṣā pratʰamā

Verse: 4 
Sentence: a    
evamuttarābʰyāṃ caryā

Verse: 5 
Sentence: a    
rajāśayāṃ dvitīyāyāṃ juhoti /
Sentence: b    
harāśayāṃ tr̥tīyāyām

Verse: 6 
Sentence: a    
yāḥ prātaryājyā ity uktam

Verse: 7 
Sentence: a    
tisra eva sāhnasyopasadaḥ /
Sentence: b    
dvādaśāhīnasya

Verse: 8 
Sentence: a    
yadi saṃgrāmaṃ puro yudʰyeyur ayaḥ pratʰamāyāyāmavadʰāya juhuyāt /
Sentence: b    
rajataṃ dvitīyāyām /
Sentence: c    
haritamuttamāyām

Verse: 9 
Sentence: a    
ārāgrāmiti stanakalpaḥ

Verse: 10 
Sentence: a    
yadahaḥ somaṃ krīṇīyuścaturaḥ sāyaṃ duhyustrīnprātardvausāyamekamuttame /
Sentence: b    
sarvānsāyamāśire

Verse: 11 
Sentence: a    
antarā madʰyame pravargyopasadau vediṃ kurvanti

Verse: 12 
Sentence: a    
prāgvaṃśasya madʰyamāllalāṭikāttrīnprācaḥ prakramānprakramya śaṅkuṃ nihanti

Verse: 13 
Sentence: a    
tasmātpañcadaśasu dakṣiṇataḥ /
Sentence: b    
evamuttarataḥ /
Sentence: c    
te śroṇī //
Sentence: d    
pratʰamanihatāccʰaṅkoḥ ṣaṭtriṃśatiḥ purastāt /
Sentence: e    
tasmāddvādaśasu dakṣiṇataḥ /
Sentence: f    
evamuttarataḥ /
Sentence: g    
tāvaṃsau

Verse: 14 
Sentence: a    
vimime tvā payasvatīṃ devānāṃ dʰenuṃ sudugʰāmanapaspʰurantīm /
Sentence: b    
indraḥ somaṃ pibatu kṣemo astu na iti vimānaḥ

Verse: 15 
Sentence: a    
sarvataḥ spandyayā paryātanoti

Verse: 16 
Sentence: a    
madʰye pr̥ṣṭhyām

Paragraph: 5 
Verse: 1 
Sentence: a    
imāṃ naraḥ kr̥ṇuta vedimetya vasumatīṃ rudravatīmādityavatīṃ varṣmandivo nābʰā pr̥tʰivyā yatʰāyaṃ yajamāno na riṣyeddevasya savituḥ sava iti saṃpreṣyati

Verse: 2 
Sentence: a    
spʰyena vigʰanena parśvā paraśunā ca vediṃ kurvanti

Verse: 3 
Sentence: a    
darśapūrṇamāsavatsaṃnamanavarjaṃ prāguttarātparigrāhātkr̥tvā catuḥśikʰaṇḍā yuvatiḥ supeśā gʰr̥tapratīkā bʰuvanasya madʰye /
Sentence: b    
tasyāṃ suparṇāvadʰi yau niviṣṭau tayordevānāmadʰi bʰāgadʰeyam ity abʰimantrya

Verse: 4 
Sentence: a    
cātvālāddvādaśasu prakrameṣu pratyagutkaraḥ /
Sentence: b    
tāvatyevādʰvanyudagyatʰā cātvālaḥ

Verse: 5 
Sentence: a    
vyākʰyātaścātvāla uttaravediśca

Verse: 6 
Sentence: a    
udumbaraśākʰābʰiḥ plakṣaśākʰābʰirvā praccʰannā vasati

Verse: 7 
Sentence: a    
śvobʰuta uttame pravargyopasadau pratisamasyati

Verse: 8 
Sentence: a    
paurvāhṇikībʰyāṃ pracarya tadānīmevāparāhṇikībʰyām

Verse: 9 
Sentence: a    
atra pravargyamudvāsya paśubandʰavadagniṃ praṇayati

Verse: 10 
Sentence: a    
eṣa somasyāhavanīyaḥ /
Sentence: b    
yataḥ praṇayati sa gārhapatyaḥ

Verse: 11 
Sentence: a    
agnivatyuttaraṃ parigrāhaṃ parigr̥hṇāti

Verse: 12 
Sentence: a    
atra pratipratʰātā śākʰāmāhr̥tya maitrāvaruṇyāḥ payasyāyā vatsānapākaroti

Paragraph: 6 
Verse: 1 
Sentence: a    
prokṣya barhistrirvediṃ prokṣati

Verse: 2 
Sentence: a    
nāprokṣitāmabʰicaranti

Verse: 3 
Sentence: a    
atʰaināṃ barhiṣā bahulaṃ prācīnam stīrtvā prayuktapūrve śakaṭe naddʰayuge pratihataśamye prakṣālya tayoḥ pratʰamagratʰitāngrantʰīnvisrasya navānprajñātānkr̥tvāgreṇa prāgvaṃśamabʰitaḥ pr̥ṣṭhyāmavyavanayanpariśrite saccʰadiṣī avastʰāpayati

Verse: 4 
Sentence: a    
atʰaine patnī padatr̥tīyenājyamiśreṇopānakti

Verse: 5 
Sentence: a    
ā no vīro jāyatāmiti dvirdakṣiṇāmakṣadʰuraṃ dakṣiṇena hastenottānena prācīnam

Verse: 6 
Sentence: a    
na ca hastamāvartayati

Verse: 7 
Sentence: a    
evamitarām

Verse: 8 
Sentence: a    
sakr̥dvā

Verse: 9 
Sentence: a    
tatʰottarasya havirdʰānasyopānakti

Verse: 10 
Sentence: a    
yuñjate mana iti sāvitriyarcauttaravedike hutvā havirdʰānābʰyāṃ pravartyamānābʰyāmanubrūhīti saṃpreṣyati /
Sentence: b    
pravartyamānābʰyāmanubrūhīti

Verse: 11 
Sentence: a    
pratʰamāyāṃ triranūktāyāṃ prācī pretamadʰvaramityudgr̥hṇantaḥ pravartayanti

Verse: 12 
Sentence: a    
syāccedakṣaśabdaḥ suvāgityanumantrayeta

Verse: 13 
Sentence: a    
dakṣiṇasya havirdʰānasya vartmani vartmanīrvā hiraṇyaṃ nidʰāyedaṃ viṣṇurvicakrama ityadʰvaryurhiraṇye juhoti

Verse: 14 
Sentence: a    
evamuttarasya pratiprastʰātā

Paragraph: 7 
Verse: 1 
Sentence: a    
irāvatī dʰenumatī iti juhoti

Verse: 2 
Sentence: a    
apa janyaṃ bʰayaṃ nudāpa cakrāṇi vartaya /
Sentence: b    
gr̥haṃ somasya gaccʰatamiti vitr̥tīyadeśe vedyā adʰvaryurhotā brahmā maitrāvaruṇo padāpanudati /
Sentence: c    
loṣṭaṃ bahirvedi nirasyati

Verse: 3 
Sentence: a    
āhavanīyāttrīnpratīcaḥ prakramānuccʰiṣyātra rametʰāmiti nabʰyastʰe stʰāpayitvā vaiṣṇavamasi viṣṇustvottabʰnātvityupastabʰya divo viṣṇavityadʰvaryurdakṣiṇasya havirdʰānasya dakṣiṇaṃ kraṇātardamanu metʰīṃ nihanti /
Sentence: b    
tasyāmīṣāṃ ninahyati

Verse: 4 
Sentence: a    
evamuttarasya pratiprastʰātā viṣṇornu kamityuttaraṃ karṇātardamanu

Verse: 5 
Sentence: a    
ūrdʰvāḥ śamyā udvr̥hyopariṣṭātpariveṣṭayanti

Verse: 6 
Sentence: a    
uttānā hi devagavā vahantīti vijñāyate

Verse: 7 
Sentence: a    
maho viṣṇaviti sarvataḥ stʰūṇāḥ pariminoti

Verse: 8 
Sentence: a    
purastāccāntaḥ kʰarāyāvakāśaṃ śiṣṭvā

Verse: 9 
Sentence: a    
udañcau vāṃśāvatyādadʰāti paścātpurastācca

Verse: 10 
Sentence: a    
samānaṃ sāṃkāśinaṃ śālāmukʰīyahotrīyauttaravedikānām

Paragraph: 8 
Verse: 1 
Sentence: a    
viṣṇo rarāṭamasīti purastādrarāṭyāṃ tiryañcaṃ vaṃśaṃ dʰārayanviṣṇoḥ syūrasīti syūtvā viṣṇordʰruvamasīti prajñātaṃ grantʰiṃ kr̥tvā prāco vaṃśānatyādʰāya viṣṇoḥ pr̥ṣṭhamasīti teṣu madʰyamaṃ cʰadiradʰyūhati tryaratnivistāraṃ navāyāmam

Verse: 2 
Sentence: a    
tūṣṇīmitare cʰadiṣī adʰyūhya kaṭāṃstejanīriti cʰadyanatarāleṣu pravartamupāsyati

Verse: 3 
Sentence: a    
te 'ntarvartā bʰavanti

Verse: 4 
Sentence: a    
pari tvā girvaṇo gira iti sarvataḥ pariśritya viṣṇoḥ śnaptre stʰa iti rarāṭyā aṃtau vyasyati /
Sentence: b    
saṃmr̥śatīty eke

Verse: 5 
Sentence: a    
viṣṇoḥ syūrasītyadʰvaryurdakṣiṇāṃ dvārbāhuṃ syūtvā viṣṇordʰruvamasīti prajñātaṃ grantʰiṃ karoti

Verse: 6 
Sentence: a    
grantʰikaraṇameke pūrvaṃ samāmananti

Verse: 7 
Sentence: a    
yaṃ pratʰamaṃ grantʰiṃ gratʰnīyād ity uktam

Verse: 8 
Sentence: a    
evamuttarāṃ pratiprastʰātā

Verse: 9 
Sentence: a    
evamapare sīvyataḥ

Verse: 10 
Sentence: a    
purastādunnataṃ paścānninataṃ havirdʰānam

Verse: 11 
Sentence: a    
vaiṣṇavamasi viṣṇave tveti saṃmitamabʰimr̥śati

Paragraph: 9 
Verse: 1 
Sentence: a    
pra tadviṣṇu stavate vīryāya mr̥go na bʰīmaḥ kucaro giriṣṭhāḥ /
Sentence: b    
yasyoruṣu triṣu vikramaṇeṣvadʰikṣiyanti bʰuvanāni viśveti saṃmitātprāṅ yajamāno niṣkramyāhavanīyāntrīnprācaḥ prakramānprakrāmati yasyoruṣviti

Verse: 2 
Sentence: a    
nādʰvaryuḥ prāṅ havirdʰāne atīyāt

Verse: 3 
Sentence: a    
atīyāccedvaiṣṇavyarcā saṃcaret

Verse: 4 
Sentence: a    
ṣaṭsu prakrameṣūtkarātprayagāgnīdʰraṃ minoti /
Sentence: b    
ardʰamantarvedyardʰaṃ bahirdevi /
Sentence: c    
prācīnavaṃśaṃ catuḥstʰūṇaṃ sarvataḥ pariśritaṃ dakṣiṇata'upacāram

Verse: 5 
Sentence: a    
aparasmādvedyantāttriṣu purastātprakrameṣu tiryak sado minoti

Verse: 6 
Sentence: a    
akṣṇayā dveṣyasya

Verse: 7 
Sentence: a    
navāratnivistāraṃ saptaviṃśatirudagāyatam /
Sentence: b    
aparimitaṃ

Verse: 8 
Sentence: a    
yāvadr̥tvigbʰyo dʰiṣṇiyebʰyaḥ prasarpakebʰya āptaṃ manyetetyaparam

Verse: 9 
Sentence: a    
dakṣiṇataḥ prakrame pr̥ṣṭhyāyā audumbarīṃ madʰye sadaso minoti

Verse: 10 
Sentence: a    
dakṣiṇā sadaḥ prati karṣedyatʰā sāṃkāśinasyāvirodʰaṃ syāt

Verse: 11 
Sentence: a    
yūpavadaudumbaryā avaṭasaṃskāraḥ śakalavarjam

Verse: 12 
Sentence: a    
agreṇāvaṭaṃ prācīṃ nidʰāya tūṣṇīṃ prakṣālyātʰaināṃ yavamatībʰiḥ prokṣati /
Sentence: b    
dive tvetyagram /
Sentence: c    
antarikṣāya tveti madʰyam /
Sentence: d    
pr̥tʰivyai tveti mūlam

Verse: 13 
Sentence: a    
uddivaṃ stabʰānānatarikṣaṃ pr̥neti prācīnakarṇāṃ sahodgātroccʰrayati /
Sentence: b    
uccʰrayasva vanaspate sajūrdevena barhiṣeti

Paragraph: 10 
Verse: 1 
Sentence: a    
dyutānastvā māruto minotviti prācīnakarṇāṃ sahodgātrā minoti

Verse: 2 
Sentence: a    
ūrdʰvaṃ nikʰātādyajamānasaṃmitā

Verse: 3 
Sentence: a    
paryūhaṇaparidr̥ṃhaṇapariṣecanāni yūpavat

Verse: 4 
Sentence: a    
tasyā viśākʰe hiraṇyaṃ nidʰāya gʰr̥tena dyāvāpr̥tʰivī āpr̥ṇetʰāmiti sruveṇa hiraṇye juhvadāntamaudumbarīmanvavasrāvayati

Verse: 5 
Sentence: a    
eṣā sadasaḥ stʰūṇānāṃ varṣiṣṭhā

Verse: 6 
Sentence: a    
nābʰidagʰnyaḥ paryantīyāḥ

Verse: 7 
Sentence: a    
nīcaiḥ sado minuyādvr̥ṣṭikāmasya /
Sentence: b    
uccairavr̥ṣṭikāmasyetyeke

Verse: 8 
Sentence: a    
udañcaḥ prācaśca vaṃśānatyādʰāyaindramasīti teṣu madʰyamāni trīni cʰadīṃṣyadʰyūhati

Verse: 9 
Sentence: a    
viśvajanasya cʰāyeti trīṇi dakṣiṇāni /
Sentence: b    
indrasya sado 'sīti trīṇyuttarāṇi

Verse: 10 
Sentence: a    
dakṣiṇānyuttarāṇi caudumbarīmabʰyagrāṇi bʰavanti

Verse: 11 
Sentence: a    
dakṣiṇānyuttarāṇi karotīti vijñāyate

Verse: 12 
Sentence: a    
navaccʰadīti kāmyāni

Verse: 13 
Sentence: a    
navāgniṣṭome /
Sentence: b    
pañcadaśoktʰye /
Sentence: c    
ṣoḍaśa ṣoḍaśini /
Sentence: d    
saptadaśa vājapeye 'tirātre ca /
Sentence: e    
ekaviṃśatiḥ sattrāhīnānām

Verse: 14 
Sentence: a    
antarvartāḥ pariśrayaṇaṃ sāṃkāśinaṃ dvārāviti havirdʰānavat

Verse: 15 
Sentence: a    
indrasya syūrasīti sīvyati /
Sentence: b    
indrasya dʰruvamasīti prajñātaṃ grantʰiṃ kr̥tvaindramasīndrāya tveti saṃmitamabʰimr̥śati

Verse: 16 
Sentence: a    
nādʰvaryuḥ pratyaṅ sado 'tīyāt /
Sentence: b    
dʰiṣṇiyānhotāraṃ

Verse: 17 
Sentence: a    
yadyatīyādaindriyarcā saṃcaret //
Sentence: b    
ā gʰā ye agnimindʰate str̥ṇanti barhirānuṣak /
Sentence: c    
yeṣāmindro yuvā sakʰeti staraṇīmetāmeke samāmananti

Verse: 18 
Sentence: a    
kṣaitrapatyā saṃcaret

Verse: 19 
Sentence: a    
uparavakarmaike pūrvaṃ samāmananti /
Sentence: b    
sadaḥkarmaike

Paragraph: 11 
Verse: 1 
Sentence: a    
dakṣiṇasya havirdʰānasyādʰastātpuro'kṣaṃ catura uparavānavāntaradeśeṣu prādeśamukʰānprādeśāntarālānkaroti

Verse: 2 
Sentence: a    
devasya tvā savituḥ prasava ityabʰrimādāya parilikʰitaṃ rakṣaḥ parilikʰitā arātaya iti trirdakṣiṇapūrvaṃ parilikʰati

Verse: 3 
Sentence: a    
evamitarānpradakṣiṇamuttarāpavargam

Verse: 4 
Sentence: a    
evamanupūrvāṇyevaiṣvata ūrdʰvaṃ karmāṇi kriyante

Verse: 5 
Sentence: a    
adʰastātsaṃtr̥ṇā bʰavanti /
Sentence: b    
upariṣṭādasaṃbʰinnāḥ

Verse: 6 
Sentence: a    
tūṣṇīṃ bāhumātrānkʰātvā rakṣohaṇo valagahano vaiṣṇavānkʰanāmīti kʰanati

Verse: 7 
Sentence: a    
ekavaduparavamantrāneke samāmananti

Verse: 8 
Sentence: a    
virāḍasīti bāhumupāvahr̥tyedamahaṃ taṃ valagamudvapāmītyudupyoparavanyante 'vabādʰate gāyatreṇa cʰandasāvabāḍho valaga iti

Verse: 9 
Sentence: a    
harāmi vaiṣṇavāniti harati /
Sentence: b    
avabāḍho durasyurityagreṇopastambʰanaṃ nivapati

Verse: 10 
Sentence: a    
evaṃ sarvānkaroti

Verse: 11 
Sentence: a    
etāvannānā /
Sentence: b    
pūrveṇapūrveṇa mantreṇa bāhumupāvahr̥tyottareṇottareṇa cʰandasāvabādʰate

Verse: 12 
Sentence: a    
gāyatraṃ traiṣṭubʰaṃ jāgatamānuṣṭubʰaṃ paṅktamityāmnātāni bʰavanti

Paragraph: 12 
Verse: 1 
Sentence: a    
pratʰamaṃ sarveṣu

Verse: 2 
Sentence: a    
virāḍasi sapatnahā bʰrātr̥vyahā svarāḍasyabʰimātihā viśvārāḍasi viśvāsāṃ nāṣṭrāṇāṃ hanteti bāhū upāvaharato 'dʰvaryuryajamānaśca

Verse: 3 
Sentence: a    
saṃmr̥śa imānāyuṣe varcase ca devānāṃ nidʰirasi dveṣoyavanaḥ /
Sentence: b    
yuyodʰyasmaddveṣāṃsi yāni kāni ca cakr̥ma //
Sentence: c    
devānāmidaṃ nihitaṃ yadastyatʰābʰāhi pradiśaścatasraḥ /
Sentence: d    
kr̥ṇvāno anyām̐ adʰarānsapatnānityuparavānsaṃmr̥śya dakṣiṇapūrvaṃ yajamāno 'vamr̥śati /
Sentence: e    
uttarāparamadʰvaryuḥ

Verse: 4 
Sentence: a    
atʰa yajamānaḥ pr̥ccʰatyadʰvaryo kimatreti /
Sentence: b    
bʰadramitītaraḥ pratyāha /
Sentence: c    
tannau sahetyuktvottarapūrvaṃ yajamāno 'vamr̥śati /
Sentence: d    
dakṣiṇāparamadʰvaryuḥ /
Sentence: e    
tatʰaiva praśnaḥ prativacanaṃ ca /
Sentence: f    
tanma ityāha yajamānaḥ

Verse: 5 
Sentence: a    
rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavāniti yavamatībʰiruparavānprokṣyottarairmantrairavanayāmīti prokṣaṇīśeṣamavaṭe 'vanīya yavo 'sīti yavamavāsyāvastr̥ṇāmīti barhiṣāvastīryābʰijuhomītyājyenābʰijuhoti

Verse: 6 
Sentence: a    
evaṃ sarvānkaroti

Verse: 7 
Sentence: a    
rakṣohaṇau valagahanau prokṣāmi vaiṣṇavī ityadʰiṣavaṇapʰalake prokṣati

Paragraph: 13 
Verse: 1 
Sentence: a    
audumbare kārṣmaryamaye pālāśe śuṣke taṣṭe pradʰimukʰe purastātsamāvikarte paścāt

Verse: 2 
Sentence: a    
na saṃtr̥ṇattyekāhe /
Sentence: b    
tata ūrdʰvaṃ saṃtr̥dye

Verse: 3 
Sentence: a    
uktʰyādiṣu saṃtr̥ṇatti

Verse: 4 
Sentence: a    
atʰaine uparaveṣūpadadʰāti rakṣohaṇau valagahanāvupadadʰāmi vaiṣṇavī iti

Verse: 5 
Sentence: a    
dvau dakṣiṇenāpidadʰāti /
Sentence: b    
dvāvuttareṇa

Verse: 6 
Sentence: a    
saṃhite purastāddvyaṅgulena paścādasaṃhite bʰavataḥ

Verse: 7 
Sentence: a    
atʰaine uttarairmantraiḥ paryūhāmīti pradakṣiṇamuparavapāṃsubʰiḥ paryuhya paristr̥ṇāmīti barhiṣā paristīryottamenābʰimantrayate

Verse: 8 
Sentence: a    
etasyasiva havirdʰānasyāgreṇopastambʰanamuparavapāṃsubʰiścaturaśraṃ kʰaraṃ karoti somapātrebʰya āptam

Verse: 9 
Sentence: a    
purastātsaṃcaraṃ śinaṣṭi

Verse: 10 
Sentence: a    
antarā cātvālotkarāvāgnīdʰracātvālau vādʰvaryurdr̥śīkavaśca saṃcareyuḥ

Verse: 11 
Sentence: a    
sarvataḥ prasute dr̥śīkavaḥ saṃcareyur ity eke

Paragraph: 14 
Verse: 1 
Sentence: a    
cātvālāddʰiṣṇiyānupavapati

Verse: 2 
Sentence: a    
antarāgnīdʰra āgnīdʰrīyamuttare vedyanta uttarataḥ saṃcaraṃ śiṣṭvā

Verse: 3 
Sentence: a    
sadasītarānpūrvārdʰe purastātsaṃcaraṃ śiṣṭvā

Verse: 4 
Sentence: a    
pr̥ṣṭhyāyāṃ hotrīyam /
Sentence: b    
taṃ dakṣiṇena praśāstrīyam

Verse: 5 
Sentence: a    
uttareṇa hotrīyamitarānudīca āyātayati /
Sentence: b    
brāhmaṇāccʰaṃsinaḥ poturneṣṭuraccʰāvākasyeti

Verse: 6 
Sentence: a    
bahiḥ sadaso mārjālīyaṃ dakṣiṇe vedyante dakṣiṇataḥ saṃcaraṃ śiṣṭvā samamāgnīdʰrīyeṇa

Verse: 7 
Sentence: a    
vibʰūrasītyaṣṭābʰiḥ pratimantram

Verse: 8 
Sentence: a    
etānevopastʰānānvyāgʰāraṇāṃścaike samāmananti

Verse: 9 
Sentence: a    
anudiśatītarānadʰvanāmadʰvapate namaste astu hiṃsīriti taṃtamabʰikrāmam

Verse: 10 
Sentence: a    
samrāḍasi kr̥śānurityāhavanīyam /
Sentence: b    
pariṣadyo 'si pavamāna iti bahiṣpavamānāstāvam /
Sentence: c    
pratakvāsi nabʰasvāniti cātvālam /
Sentence: d    
asaṃmr̥ṣṭo 'si havyasūda iti śāmitram /
Sentence: e    
samūhyo 'si viśvabʰarā ityutkaram /
Sentence: f    
r̥tadʰāmāsi suvarjyotirityaudumbarīm

Paragraph: 15 
Verse: 1 
Sentence: a    
brahmajyotirasi suvardʰāmeti brahmāṇam /
Sentence: b    
sadasyo 'si malimluca iti sadasyam /
Sentence: c    
samudro 'si viśvabʰarā iti sadaḥ /
Sentence: d    
ajo 'syekapāditi śālāmukʰīyam /
Sentence: e    
ahirasi budʰniya iti prājahitam /
Sentence: f    
kavyo 'si kavyavāhana iti dakṣiṇāgnim /
Sentence: g    
āyurbr̥hattadaśīy tanmāvatu tasya nāmnā vr̥ścāmi yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
Sentence: h    
viśvāyurvāmadevyaṃ tadaśīya tanmāvatu tasya nāmnā vr̥ścāmi yo 'smāndveṣṭi yaṃ ca vayamā dviṣmaḥ /
Sentence: i    
āyuḥpati ratʰamtaraṃ tadaśīya tanmāvatu tasya nāmnā vr̥ścāmi yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma ityetaiśca pratimantraṃ havirdʰānāgnīdʰrasadāṃsīti

Verse: 2 
Sentence: a    
raudreṇānīkeneti sarvatrānuṣajati

Verse: 3 
Sentence: a    
str̥ṇīta barhiḥ pra vrataṃ yaccʰateti saṃpreṣyati

Verse: 4 
Sentence: a    
pūrvasmin staraṇa etaṃ saṃpraiṣaṃ brūyāt

Verse: 5 
Sentence: a    
atra str̥ṇannuttaravedikʰaroparavadʰiṣṇiyānnābʰistr̥ṇīyāt

Verse: 6 
Sentence: a    
atraikastanaṃ vrataṃ yajamānāya prayaccʰati

Verse: 7 
Sentence: a    
ardʰavratamatra vājasaneyinaḥ samāmananti /
Sentence: b    
ardʰamantareṇottame pravargyopasadau

Paragraph: 16 
Verse: 1 
Sentence: a    
agnīṣomīyasya paśostantraṃ prakramayati

Verse: 2 
Sentence: a    
tasya nirūḍhapaśubandʰavatkalpaḥ

Verse: 3 
Sentence: a    
ṣaḍḍhotā paśviṣṭiścāṅgabʰūteṣu na vidyate

Verse: 4 
Sentence: a    
ātitʰyābarhistūṣṇīmupasaṃnahyati

Verse: 5 
Sentence: a    
tāṃśca paridʰīnpāśuka idʰme

Verse: 6 
Sentence: a    
pātrasaṃsādanakāle pracaraṇīṃ srucaṃ saptamīṃ prayunakti

Verse: 7 
Sentence: a    
tasyā juhūvatkalpaḥ

Verse: 8 
Sentence: a    
ājyagrahaṇakāle pracarṇyāmāditastūṣṇīṃ caturgr̥hītaṃ gr̥hītvā pāśukānyājyāni gr̥hṇāti

Verse: 9 
Sentence: a    
praitu brahmaṇaspatnīti pratiprastʰātā patnīmudānayati

Verse: 10 
Sentence: a    
atʰāhamanukāminīti patnī śālāmukʰīyamupopaviśya suprajasastvā vayamiti japati

Verse: 11 
Sentence: a    
upastʰe brahmā rājānaṃ kurute

Verse: 12 
Sentence: a    
samapivratānhvayadʰvamiti saṃpreṣyati

Verse: 13 
Sentence: a    
yajamānasyāmātyānsaṃhvayanti

Verse: 14 
Sentence: a    
adʰvaryuṃ yajamāno 'nvārabʰate /
Sentence: b    
yajamānaṃ patnī /
Sentence: c    
patnīmitare putrabʰrātaraḥ

Verse: 15 
Sentence: a    
ahatena vāsasāmātyānsaṃpraccʰādya vāsaso 'nte srugdaṇḍamupaniyamya pracarṇyā vaisarjanāni juhoti

Verse: 16 
Sentence: a    
tvaṃ soma tanūkr̥dbʰyo juṣāṇa ityetābʰyāmardʰaṃ gārhapatye

Verse: 17 
Sentence: a    
ā somaṃ dadate

Paragraph: 17 
Verse: 1 
Sentence: a    
ā grāvṇa ā vāyavyānyā droṇakalaśam /
Sentence: b    
utpatnīmānayanti /
Sentence: c    
anvanāṃsi pravartayanti /
Sentence: d    
yāyāvarasya yānyaparasmingārhapatye bʰavanti /
Sentence: e    
ajamanunayanti /
Sentence: f    
idʰmābarhirājyāni prokṣaṇīrityanuharanti

Verse: 2 
Sentence: a    
śālāmudʰīye praṇayanīyamidʰmamādīpya sikatābʰirupayamyāgnīṣomābʰyāṃ praṇīyamānābʰyāmanubrūhīti saṃpreṣyati /
Sentence: b    
praṇīyamānābʰyāmanubrūhīti

Verse: 3 
Sentence: a    
pratʰamāyāṃ triranūktāyāmayaṃ no agnirvarivaḥ kr̥ṇotvityagnipratʰamāḥ somapratʰamā prāñco 'bʰipravrajanti

Verse: 4 
Sentence: a    
āgnīdʰrīye 'gniṃ pratiṣṭhāpyāgne nayetyardʰamājyaśeṣasya juhoti

Verse: 5 
Sentence: a    
grāvṇo vāyavyāni droṇakalaśamāgnīdʰra upavāsayati

Verse: 6 
Sentence: a    
uttareṇāgnīdʰrīyamāhavanīyaṃ gatvoru viṣṇo vikramasveti sarvamājyaśeṣaṃ juhoti

Verse: 7 
Sentence: a    
hute 'mātyāḥ pradakṣiṇamāvr̥tya yatʰetamupāvartante

Verse: 8 
Sentence: a    
somo jigāti gātuvidityaparayā dvārā havirdʰānaṃ rājānaṃ prapādayati /
Sentence: b    
pūrvayā gataśriyaḥ

Verse: 9 
Sentence: a    
pūrvayā yajamānaḥ prapadyate

Verse: 10 
Sentence: a    
dakṣiṇasya havirdʰānasya nīḍe pūrvavatkr̥ṣṇājināstaraṇaṃ rājñaścāsādanam

Paragraph: 18 
Verse: 1 
Sentence: a    
atʰainaṃ yajamāno devatābʰyaḥ saṃprayaccʰatyeṣa vo deva savitaḥ soma iti

Verse: 2 
Sentence: a    
etattvaṃ soma devo devānupāgā ityabʰimantryedamahaṃ manuṣyo manuṣyāniti pradakṣiṇamāvr̥tya namo devebʰya iti prācīnamañjaliṃ kr̥tvā svadʰā pitr̥bʰya iti dakṣiṇedamahaṃ nirvaruṇasya pāśādityupaniṣkramya svarabʰivyakʰyamiti prāṅ prekṣate /
Sentence: b    
suvarabʰivikʰyeṣamiti /
Sentence: c    
sarvaṃ vihāramanuvīkṣate /
Sentence: d    
vaiśvānaraṃ jyotirityāhavanīyam

Verse: 3 
Sentence: a    
atra yajamāno 'vāntaradīkṣāṃ visr̥jate

Verse: 4 
Sentence: a    
agne vratapate tvaṃ vratānāṃ vratapatirasītyāhavanīyamupatiṣṭhate /
Sentence: b    
etenaivāsminsamidʰamādadʰātīti vājasaneyakam

Verse: 5 
Sentence: a    
vitarāṃ mekʰalāṃ visraṃsate /
Sentence: b    
vitarāṃ muṣṭī karṣate

Verse: 6 
Sentence: a    
atra daṇḍapradānameke samāmananti

Verse: 7 
Sentence: a    
svāhā yajñaṃ manasā svāhā dyāvāpr̥tʰivībʰyāṃ svāhororantarikṣātsvāhā yajñaṃ vātādārabʰa iti muṣṭī visr̥jate

Verse: 8 
Sentence: a    
svāhā vāci vāte visr̥ja iti vācam

Verse: 9 
Sentence: a    
nivartate vratam

Verse: 10 
Sentence: a    
somānhaviḥśeṣāniti sutye 'hani bʰakṣayati

Verse: 11 
Sentence: a    
uttareṇāhavanīyaṃ prāgagramidʰmābarhirupasādayati /
Sentence: b    
dakṣiṇamidʰamamuttaraṃ barhiḥ

Paragraph: 19 
Verse: 1 
Sentence: a    
prokṣaṇīnāmabʰimantraṇādi karma pratipadyate

Verse: 2 
Sentence: a    
staraṇakāle 'pareṇottaravediṃ barhiḥ str̥ṇāti

Verse: 3 
Sentence: a    
staraṇamantro 'bʰyāvartate

Verse: 4 
Sentence: a    
ājyānāṃ sādanādi pāśukaṃ karma pratipadyate samānamā pravarāt

Verse: 5 
Sentence: a    
daivaṃ ca mānuṣaṃ ca hotārau vr̥tvāśrāvamāśrāvamr̥tupraiṣādibʰiḥ saumikānr̥tvijo vr̥ṇīte

Verse: 6 
Sentence: a    
indraṃ hotrātsajūrdiva ā pr̥tʰivyā iti hotāram

Verse: 7 
Sentence: a    
apisr̥jya tr̥ṇamaspʰya uttarān

Verse: 8 
Sentence: a    
agnimāgnīdʰrādityāgnīdʰram /
Sentence: b    
aśvinādʰvaryū ādʰvaryavādityadʰvaryū /
Sentence: c    
mitrāvaruṇau praśāstārau praśāstrāditi maitrāvaruṇam /
Sentence: d    
indro brahmā brāhmaṇāditi brāhmaṇāccʰaṃsinam /
Sentence: e    
marutaḥ potrāditi potāram /
Sentence: f    
gnāvo neṣṭrāditi neṣṭāram /
Sentence: g    
agnirdaivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ tayornāvastʰūri gārhapatyaṃ dīdayaccʰataṃ himā dvā rādʰāṃsītsaṃpr̥ñcānāvasaṃpr̥ñcānau tanva iti yajamānam

Verse: 9 
Sentence: a    
ayaṃ sunvanyajamāno manuṣyāṇāmiti

Verse: 10 
Sentence: a    
savanīye varaṇameke samāmananti /
Sentence: b    
tatra sunvanniti brūyāt

Verse: 11 
Sentence: a    
sarvatropāṃśu nāmagrahaṇam /
Sentence: b    
mānuṣa ityuccaiḥ

Paragraph: 20 
Verse: 1 
Sentence: a    
pravr̥taḥpravr̥taḥ pravr̥tahomau juhoti juṣṭo vāco bʰūyāsamr̥cā stomaṃ samardʰayetyetābʰyām

Verse: 2 
Sentence: a    
divā prayājaiḥ pracaryāstaṃyantamanūyājairupāsate

Verse: 3 
Sentence: a    
hutāyāṃ vapāyāṃ mārjayitvā subrahmaṇya pitāputrīyāṃ subrahmaṇyāmāhvayeti saṃpreṣyati

Verse: 4 
Sentence: a    
pitāputrīyaivāta ūrdʰvaṃ subrahmaṇyā bʰavati

Verse: 5 
Sentence: a    
āhūtāyāṃ vasatīvarīḥ kumbʰena giribʰidāṃ vahantīnāṃ prayaṅtiṣṭhangr̥hṇāti

Verse: 6 
Sentence: a    
nāntamā vahantīratīyāt

Verse: 7 
Sentence: a    
cʰāyāyai cātapataśca saṃdʰau gr̥hṇāti

Verse: 8 
Sentence: a    
yadyabʰiccʰāyāṃ na vindedātmano vr̥kṣasya kūlasya cʰāyāyām

Verse: 9 
Sentence: a    
pratīpamupamārayanhaviṣmatīrimā āpa iti gr̥hṇāti

Verse: 10 
Sentence: a    
yasyāgr̥hītā abʰinimrocetsuvarna gʰarmaḥ svāheti pañcārkāhutīrhutvā vare datta ulkāmupariṣṭāddʰārayamāṇo gr̥hṇīyāt /
Sentence: b    
hraṇyaṃ vāvadʰāy

Verse: 11 
Sentence: a    
yo brāhmkaṇo bahuyājī tasya kumbʰyānāṃ gr̥hṇīyāt

Verse: 12 
Sentence: a    
somayājī bahuyājī bʰavatīti vijñāyate

Verse: 13 
Sentence: a    
agnervo 'pannagr̥hasya sadasi sādayāmītyapareṇa śālāmukʰīyamupasādayati /
Sentence: b    
sumnāya sumninīḥ sumne dʰatteti sarveṣu vasatīvarīṇāṃsādaneṣu yajamāno japati /
Sentence: c    
agnīṣomīyasya paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate

Verse: 14 
Sentence: a    
na yajamāno 'gnīṣomīyasyāśnāti /
Sentence: b    
aśnīyādvā

Verse: 15 
Sentence: a    
na svaruṃ juhoti /
Sentence: b    
na hr̥dayaśūlamudvāsayati /
Sentence: c    
evaṃ savanīye

Verse: 16 
Sentence: a    
patnīsaṃyājānto 'gnīṣomīyaḥ saṃtiṣṭhate

Paragraph: 21 
Verse: 1 
Sentence: a    
niśāyāṃ vasatīvarīḥ pariharatyantarvedyāsīne yajamāne patnyāṃ ca

Verse: 2 
Sentence: a    
nādīkṣitamabʰipariharet

Verse: 3 
Sentence: a    
savye 'ṃse 'tyādʰāyāpareṇa prājahitaṃ parikramya pūrvayā dvāropanirhr̥tya dakṣiṇena vediṃ gatvā dakṣiṇena mārjālīyaṃ dʰiṣṇiyaṃ parītya dakṣiṇasyāmuttaravediśroṇyāṃ sādayatīndrāgniyorbʰāgadʰeyī stʰeti

Verse: 4 
Sentence: a    
dakṣiṇe 'ṃse 'tyādʰāya yatʰetaṃ gatvā pūrvayā dvāropahirhr̥tyottareṇa vediṃ gatvottareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ parītyottarasyāmuttaravediśroṇyāṃ sādayati mitrāvaruṇayorbʰagadʰeyī stʰeti

Verse: 5 
Sentence: a    
savye 'ṃse 'tyādʰāya yatʰetaṃ gatvāpareṇāgnīdʰrīyaṃ dʰiṣṇiyamupasādayati viśveṣāṃ devānāṃ bʰāgadʰeyī stʰeti

Verse: 6 
Sentence: a    
yajñe jāgr̥teti sannā abʰimantrayate

Verse: 7 
Sentence: a    
atra pratiprastʰātā payasyārtʰaṃ sāyaṃdohaṃ dohayati

Verse: 8 
Sentence: a    
adʰvaryuḥ saṃpreṣyati yajamānasya vratadʰuktasyā āśiraṃ kuruta patniyai tasyai dadʰigrahāya gʰarmadʰuktasyai dadʰigʰarmāya taptamanātaktaṃ maitrāvaruṇāya śr̥tātaṅkyaṃ dadʰi kurutādityagrahāya subrahmaṇya subrahmaṇyāmāhvaya na sadasyupavastavā iti

Verse: 9 
Sentence: a    
saṃpraiṣavatkurvanti

Verse: 10 
Sentence: a    
atra savanīyasya savanīyānāmitīdʰmābarhiḥ saṃnahyati

Verse: 11 
Sentence: a    
na barhiḥ /
Sentence: b    
prastarameva

Verse: 12 
Sentence: a    
āgnīdʰre havirdʰāne yajamānaṃ jāgarayanti /
Sentence: b    
prāgvaṃśe patnīm

Verse: 13 
Sentence: a    
āgnīdʰra etāṃ rātrimr̥tvijo vasanti

Verse: 14 
Sentence: a    
yajamāno rājānaṃ gopayati gopayati

Chapter: 12 

Paragraph: 1 
Verse: 1 
Sentence: a    
mahārātre buddʰvāgne nayetyāgnīdʰramabʰimr̥śati

Verse: 2 
Sentence: a    
idaṃ viṣṇurvicakrama iti havirdʰānam /
Sentence: b    
agna āyūṃṣi pavasa iti srucaḥ /
Sentence: c    
ā vāyo bʰūṣa śucipā iti vāyavyāni /
Sentence: d    
ā gʰā ye agnimindʰata iti sadaḥ

Verse: 3 
Sentence: a    
prajāpatirmanasāndʰo 'ccʰeta iti trayastriṃśatamāgnīdʰre yajñatanūrjuhoti /
Sentence: b    
pratʰamena mantreṇa hutvā pūrvaṃpūrvamanudrutyottareṇottareṇa juhoti

Verse: 4 
Sentence: a    
prādeśamātrāṇyūrdʰvasānūnyupariṣṭādāsecanavanti madʰye saṃnatāni vāyavyāni bʰavanti

Verse: 5 
Sentence: a    
teṣāṃ yānyanādiṣṭavr̥kṣāṇi vaikaṅkatāni syuḥ /
Sentence: b    
yo yajñiyo vr̥kṣaḥ pʰalagrahiḥ

Verse: 6 
Sentence: a    
ko vo yunakti sa vo yunaktviti kʰare pātrāṇi prayunakti yānyanāmnātamantrāṇi bʰavanti

Verse: 7 
Sentence: a    
agnirdevateti dakṣiṇe 'ṃsa upāṃśupātram

Verse: 8 
Sentence: a    
somo devatetyuttaramantaryāmasya

Verse: 9 
Sentence: a    
br̥hannasīti te antareṇa grāvāṇamupāṃśusavanaṃ dakṣiṇāmukʰaṃ saṃspr̥ṣṭaṃ pātrābʰyām

Verse: 10 
Sentence: a    
tamapareṇa pratyañci dvidevatyapātrāṇi

Verse: 11 
Sentence: a    
indro devateti parisragaindravāyavasya /
Sentence: b    
br̥haspatirdevatetyajagāvaṃ maitrāvaruṇasya /
Sentence: c    
aśvinau devateti dvisraktyāśvinasya

Verse: 12 
Sentence: a    
tānyapareṇa prabāhukśukrāmantʰinoḥ pātre /
Sentence: b    
sūryo devateti dakṣiṇaṃ bailvaṃ śukrasya /
Sentence: c    
candramā devatetyuttaraṃ vaikaṅkataṃ mantʰinaḥ

Verse: 13 
Sentence: a    
te apareṇa prabāhugr̥tupātre āśvattʰe aśvaśapʰabudʰne ubʰayatomukʰe /
Sentence: b    
dakṣiṇamadʰvaryoḥ /
Sentence: c    
uttaraṃ pratiprastʰātuḥ

Verse: 14 
Sentence: a    
viśve devā devateti dakṣiṇasyāṃ śroṇyāmāgrayaṇastʰālīm /
Sentence: b    
indro devatetyuttarasyāmuktʰyastʰālīm /
Sentence: c    
uktʰyapātraṃ ca tasyā uttaram

Verse: 15 
Sentence: a    
stʰālyāvantareṇa trīṇyudañcyatigrāhyapātrāṇi /
Sentence: b    
āgneyamaindraṃ sauryamiti

Paragraph: 2 
Verse: 1 
Sentence: a    
uttare 'ṃse dadʰigrahapātramaudumbaraṃ catuḥsrakti

Verse: 2 
Sentence: a    
evaṃrūpamevāṃśvadābʰyayoḥ

Verse: 3 
Sentence: a    
yadi somagrahaṃ gr̥hṇīyādetadeva vibʰavet

Verse: 4 
Sentence: a    
etasyaiva havirdʰānasyāgreṇopastambʰanamādityastʰālīm /
Sentence: b    
ādityapātraṃ ca tasyā uttaram

Verse: 5 
Sentence: a    
pr̥tʰivī devatetyuttarasya havirdʰānasyāgreṇopastambʰanamanupopte dʰruvastʰālīm

Verse: 6 
Sentence: a    
kʰare ṣoḍaśipātraṃ kʰādiraṃ catuḥsrakti yadi ṣoḍaśī

Verse: 7 
Sentence: a    
madʰye pariplavāṃ yatʰā srugadaṇḍaivam

Verse: 8 
Sentence: a    
yatʰāvakāśaṃ daśa camasānnaiyyagrodʰānrauhītakānvātsarumato 'tsarukānvā

Verse: 9 
Sentence: a    
daśaiva camasādʰvaryavaḥ

Verse: 10 
Sentence: a    
yunajmi te pr̥tʰivīṃ jyotiṣā saheti dakṣiṇasya havirdʰānasyādʰastātpaścādakṣaṃ droṇakalaśaṃ sadaśāpavitram

Verse: 11 
Sentence: a    
tasya vāyavyairvr̥kṣaniyogaḥ

Verse: 12 
Sentence: a    
yunajmi vāyumantarikṣeṇa te sahetyuttarasya havirdʰānasyopariṣṭannīḍa ādʰavanīyam /
Sentence: b    
yunajmi vācaṃ saha sūryeṇa ta iti pradʰure pūtabʰr̥tam

Verse: 13 
Sentence: a    
etasyaiva havirdʰānasyādʰastātpaścādakṣaṃ trīnekadʰanāngʰaṭān /
Sentence: b    
pañca sapta navaikādaśa

Verse: 14 
Sentence: a    
yasminmimīte tasyādʰiṣavaṇacarma kʰaraṃ parikr̥ttaṃ catuṣpuṭamupariṣṭādāsecanavat

Verse: 15 
Sentence: a    
rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavamityadʰiṣavaṇacarma prokṣya rakṣogʰno valagagʰnaḥ prokṣāmi vaiṣṇavāniti grāvṇo rakṣohā tvā valagahā vaiṣṇavamāstr̥ṇāmītyadʰiṣavaṇapʰalakayoruttaralomāstīrya rakṣogʰno vo valagagʰnaḥ saṃsādayāmi vaiṣṇavāniti tasmiṇścaturo grāvṇaḥ prādeśamātrānūrdʰvasānūnāhananaprakārānaśmanaḥ saṃsādayati /
Sentence: b    
uparaṃ pratʰiṣṭhaṃ madʰye pañcamam

Verse: 16 
Sentence: a    
tamabʰisaṃmukʰā bʰavanti

Paragraph: 3 
Verse: 1 
Sentence: a    
stʰavīyāṃsi mukʰāni

Verse: 2 
Sentence: a    
apāṃ kṣayā r̥tasya garbʰā bʰuvanasya gopāḥ śyenā atitʰayaḥ parvatānāṃ kakubʰaḥ prayuto na pātāraḥ /
Sentence: b    
vagnunendraṃ hvayata gʰoṣeṇāmīvāṃścātayata /
Sentence: c    
yuktā stʰa vahata svargaṃ lokaṃ yajamānamabʰivahateti sannānabʰimantryāgnīṣomīyavatsavanīyapātrāṇi prayunakti /
Sentence: d    
agnīṣomīyavadājyāni gr̥hṇāti

Verse: 3 
Sentence: a    
atʰaikeṣām /
Sentence: b    
prāgvaṃśe 'gnīṣomīyasyājyāni gr̥hṇāti /
Sentence: c    
āgnīdʰre savanīyasya /
Sentence: d    
uttaravedyāmanūbandʰyāyāḥ

Verse: 4 
Sentence: a    
apareṇottaravediṃ savanīyasyānūbandʰyāyāścājyāni gr̥hṇātītyeke

Verse: 5 
Sentence: a    
yāni kāṣṭhāni tadaharabʰyādʰāsyansyāttāni sahedʰmena prokṣet

Verse: 6 
Sentence: a    
samānamā srucāṃ sādanāt

Verse: 7 
Sentence: a    
yunajmi tisro vipr̥caḥ sūryasya ta iti srucaḥ sannā abʰimantrayate

Verse: 8 
Sentence: a    
atra saumikānāṃ pātrāṇāṃ saṃsādanameke samāmananti

Verse: 9 
Sentence: a    
āsanyānmā mantrātpāhi kasyāścidabʰiśastyā iti purā prātaranuvākājjuhuyāt

Verse: 10 
Sentence: a    
pañcahotāraṃ cāgnīdʰre svargakāmasya

Verse: 11 
Sentence: a    
nityavadeke samāmananti

Verse: 12 
Sentence: a    
madʰye 'gnerājyāhutīḥ paśvāhutīḥ puroḍāśāhutīriti juhoti /
Sentence: b    
abʰitaḥ somāhutīḥ

Verse: 13 
Sentence: a    
atra rājānamantareṣe grāvasūpāvaharati hr̥de tvā soma rājannityetābʰyām

Verse: 14 
Sentence: a    
purā vācaḥ purā vayobʰyaḥ pravaditoḥ prātaranuvākamupākaroti

Verse: 15 
Sentence: a    
prātaryāvabʰyo devebʰyo 'nubrūhi brahmanvācaṃ yaccʰa pratiprastʰātaḥ savanīyānnirvapa subrahmaṇya subrahmaṇyāmāhvayeti saṃpreṣyati

Verse: 16 
Sentence: a    
subrahmaṇye subrahmaṇyāmāhvayetyeke samāmananti

Verse: 17 
Sentence: a    
manasā te vācmā pratigr̥ṇāmītyadʰvaryurhotāramāha

Verse: 18 
Sentence: a    
atra pratiprastʰātā savanīyānāṃ pāṇiprakṣālanādi karma pratipadyate

Verse: 19 
Sentence: a    
yatʰārtʰaṃ pātrāṇi prayunakti

Paragraph: 4 
Verse: 1 
Sentence: a    
dve bʰarjanārtʰe kapāle aṣṭau puroḍāśakapālāni /
Sentence: b    
ekādaśa mādʰyaṃdine /
Sentence: c    
dvādaśa tr̥tīyasavane

Verse: 2 
Sentence: a    
sarvānaindrānekādaśakapālānanusavanameke samāmananti

Verse: 3 
Sentence: a    
prātardohapātrāṇīti

Verse: 4 
Sentence: a    
prāgvaṃśe pratiprastʰātā savanīyānnirvapati

Verse: 5 
Sentence: a    
sarve yavā bʰavanti lājārtʰānparihāpya

Verse: 6 
Sentence: a    
indrāya harivate dʰānā indrāya pūṣaṇvate karambʰaṃ sarasvatyai bʰāratyai parivāpamindrāya puroḍāśaṃ mitrāvaruṇābʰyāṃ payasyāmiti

Verse: 7 
Sentence: a    
nirupteṣvanvopyedaṃ devānāmityetadādi karma pratipadyate

Verse: 8 
Sentence: a    
avahananakāle lājārtʰānparihāpyetarānavahanti

Verse: 9 
Sentence: a    
kapālānāmupadʰānakāle pratʰamena kapālamantreṇa dʰānārtʰaṃ lājārtʰaṃ ca kapāle adʰiśrayati

Verse: 10 
Sentence: a    
adʰiśrayaṇakāle 'dʰiśrayaṇamantreṇa taṇḍulānopya dʰānāḥ karoti /
Sentence: b    
vrīhīnopya lājānkaroti

Verse: 11 
Sentence: a    
puroḍāśamadʰiśrityāmikṣāvatpayasyāṃ karoti

Verse: 12 
Sentence: a    
udvāsanakāle dʰānā udvāsya vibʰāgamantreṇa vibʰajyārdʰā ājyena saṃyauti /
Sentence: b    
ardʰāḥ piṣṭānāmāvr̥tā saktūnkaroti

Verse: 13 
Sentence: a    
mantʰaṃ saṃyutaṃ karambʰa ityācakṣate /
Sentence: b    
lājānparivāpa iti

Verse: 14 
Sentence: a    
nakʰairlajebʰyastuṣānsaṃharati

Verse: 15 
Sentence: a    
nakʰeṣūlūkʰaladʰarmānmusaladʰarmāṃśaca karoti

Paragraph: 5 
Verse: 1 
Sentence: a    
yatrābʰijānātyabʰūduṣā ruśatpaśuriti tatpracarṇyā juhoti śr̥ṇotvagniḥ samidʰā havaṃ ma iti

Verse: 2 
Sentence: a    
aparaṃ caturgr̥hītaṃ gr̥hītvā saṃpreṣyatyapa iṣya hotarmaitrāvaruṇasya camasādʰvaryavādravaikadʰanina ādravata neṣṭaḥ patnīmudānayonnetarhotr̥camasena vasatīvarībʰiśca cātvālaṃ pratyāsveti

Verse: 3 
Sentence: a    
prehyudehīti neṣṭā patnīmudānayati /
Sentence: b    
ehyudehiti /
Sentence: c    
pānnejanīṃ stʰālīṃ dʰārayamāṇām

Verse: 4 
Sentence: a    
tīrtʰenābʰipravrajanti

Verse: 5 
Sentence: a    
yatra hotuḥ prātaranuvākamanubruvata upaśr̥ṇuyustadapo 'dʰvaryurvantīnāṃ gr̥hṇāti

Verse: 6 
Sentence: a    
yadi na śr̥ṇoti badʰiro ha bʰavati vāco ha cʰidyate

Verse: 7 
Sentence: a    
yadi dūre syuḥ pratyudūhya gr̥hṇīyāt

Verse: 8 
Sentence: a    
devīrāpa iti tr̥ṇamantardʰāyābʰijuhoti

Verse: 9 
Sentence: a    
yadi purā tr̥ṇaṃ syāttasmiñjuhuyāt

Verse: 10 
Sentence: a    
kārṣirasīti darbʰairāhutimapaplāvya samudrasya vo 'kṣityā unnaya ityabʰihutānāṃ maitrāvaruṇacamasena gr̥hṇāti

Verse: 11 
Sentence: a    
somasya tvā mūjavato rasaṃ gr̥hṇāmītyekadʰanāḥ

Verse: 12 
Sentence: a    
patnī pannejanīrgr̥hṇāti pratyaṅtiṣṭhantī vasubʰyo rudrebʰya ādityebʰya iti

Verse: 13 
Sentence: a    
prehyudehīti neṣṭā patnīmudānayati /
Sentence: b    
ehyudehīti

Verse: 14 
Sentence: a    
apareṇa neṣṭrīyaṃ patnī pannejanīḥ sādayati pratyaṅtiṣṭhantī vasubʰyo rudrebʰya ādityebʰya iti

Verse: 15 
Sentence: a    
evamevāccʰāvākaṃ sīdantamanūpasādayati

Paragraph: 6 
Verse: 1 
Sentence: a    
hotr̥camasena vasatīvarībʰyo niṣicyopari cātvale hotr̥camasaṃ maitrāvaruṇacamasaṃ ca saṃsparśya vasatīvarīrvyānayati

Verse: 2 
Sentence: a    
samanyā yantītyabʰijñāya hotr̥camasānmaitrāvaruṇacamasa ānayati /
Sentence: b    
maitrāvaruṇacamasāddʰotr̥camase /
Sentence: c    
etadvā viparītam

Verse: 3 
Sentence: a    
upari cātvāle dʰāryamāṇā ubʰayīḥ pracaraṇyā samanakti saṃ vo 'naktu varuṇaḥ samindraḥ saṃ pūṣā saṃ dʰātā saṃ br̥haspatiḥ /
Sentence: b    
tvaṣṭā viṣṇuḥ prajayā saṃrārāṇo yajamānāya draviṇaṃ dadʰātviti /
Sentence: c    
yataḥyatʰaṃ dʰuro dʰurbʰiḥ kalpantāmiti

Verse: 4 
Sentence: a    
adʰvaryo 'verapā iti hotādʰvaryuṃ pr̥ccʰati

Verse: 5 
Sentence: a    
utemanannamuriti pratyuktvā pracaraṇīśeṣātkratukaraṇaṃ juhoti yamagne pr̥tsu martyamiti

Verse: 6 
Sentence: a    
tadabʰāve caturgr̥hītena

Verse: 7 
Sentence: a    
yadyagniṣṭomo juhotītyuktam

Verse: 8 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yadyagniṣṭomo juhoti /
Sentence: c    
yadyuktʰyaḥ paridʰau nimārṣṭi /
Sentence: d    
yadi ṣoḍaśī hutvā paridʰau lepaṃ nimr̥jya droṇakalaśaṃ rarāṭīṃ copaspr̥śati /
Sentence: e    
na juhoti nopaspr̥śati vājpeye 'tirātre ca /
Sentence: f    
etadyajurvadansamudyaiva prapadyate

Verse: 9 
Sentence: a    
aparayā dvārā havirdʰānamapaḥ prapādayati /
Sentence: b    
pūrvayā gataśriyaḥ

Verse: 10 
Sentence: a    
pūrvayā yajamānaḥ prapadyate

Verse: 11 
Sentence: a    
dakṣiṇasya havirdʰānasya pradʰure pracaraṇīṃ sādayati

Paragraph: 7 
Verse: 1 
Sentence: a    
yaṃ kāmayeta paṇḍakaḥ syāditi taṃ pracaraṇyopaspr̥śet

Verse: 2 
Sentence: a    
etasyaiva havirdʰānasyādʰastātpuro'kṣaṃ maitrāvaruṇacamasam /
Sentence: b    
uttarasyāṃ vartanyāṃ puraścakraṃ hotr̥camasam /
Sentence: c    
uttarasya havirdʰānasyādʰastātpuro'kṣaṃ vasatīvarīḥ /
Sentence: d    
paścādakṣamekadʰanāḥ

Verse: 3 
Sentence: a    
etadvā viparītam

Verse: 4 
Sentence: a    
apo yajamāno 'nuprapadyate /
Sentence: b    
yaśa evainamr̥ccʰatīti vijñāyate

Verse: 5 
Sentence: a    
atra dadʰigraheṇa carati

Verse: 6 
Sentence: a    
audumbareṇa gr̥hṇāti

Verse: 7 
Sentence: a    
upayāmagr̥hīto 'si prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gr̥hṇāmīti dadʰi gr̥hītvāpendra dviṣato mana iti harati /
Sentence: b    
prāṇāya tvāpānāya tveti juhoti

Verse: 8 
Sentence: a    
dadʰigraho nityaḥ kāmyaśca /
Sentence: b    
kāmyāvitarau

Verse: 9 
Sentence: a    
ājyagrahaṃ gr̥hṇīyāttejaskāmasyetyuktam

Verse: 10 
Sentence: a    
yadi somagrahaṃ gr̥hṇīyādekagrahāyāptaṃ rājānamupare nyupya vasatīvarībʰirupasr̥jyāvīvr̥dʰaṃ vo manasā sujātā ityabʰimantrya tisro yahvasya samidʰaḥ parijmano devā akr̥ṇvannuśijo amartyave /
Sentence: b    
tāsāmekāmadadʰurmartye bʰujaṃ lokamiddve upa jāmī īyaturiti somakaraṇyābʰiṣuṇoti

Verse: 11 
Sentence: a    
ā māskāniti pratʰamaplutamaṃśumabʰimantrayate /
Sentence: b    
drapsaścaskandeti vipruṣaḥ

Verse: 12 
Sentence: a    
hiraṇyapāṇirabʰiṣuṇoti gr̥hṇāti juhotītyatyantapradeśaḥ

Verse: 13 
Sentence: a    
tisro yahvasyetyetadvarjaṃ ca

Verse: 14 
Sentence: a    
taṃ hutvā sadasi pratyaṅmukʰo bʰakṣayati bʰakṣehīti yatʰāliṅgam

Verse: 15 
Sentence: a    
anadʰikr̥to somadʰarmairdadʰigrahavikāratvāt

Verse: 16 
Sentence: a    
yadanyatsomakaraṇyāste somadʰarmāḥ

Verse: 17 
Sentence: a    
aṃśumadābʰyaṃ pratʰamaṃ gr̥hṇāti

Verse: 18 
Sentence: a    
śukraṃ te śukreṇa gr̥hṇāmīti dadʰnaḥ payaso nigrābʰyāṇāṃ

Verse: 19 
Sentence: a    
upanaddʰasya rājñastrīnaṃśūnpravr̥hati

Paragraph: 8 
Verse: 1 
Sentence: a    
vasavastvā pravr̥hantu gāyatreṇa cʰandasetyetaiḥ pratimantram

Verse: 2 
Sentence: a    
tairenaṃ caturādʰūnoti /
Sentence: b    
pañcakr̥tvaḥ saptakr̥tvo /
Sentence: c    
māndāsu ta ityetānprativibʰajya

Verse: 3 
Sentence: a    
āsminnugrā acucyavurityādāya kakuhaṃ rūpamiti harati /
Sentence: b    
yatte somādābʰyaṃ nāma jāgr̥vīti juhoti

Verse: 4 
Sentence: a    
ādʰavanānaṃśūnprajñātānnidʰāyośiktvaṃ deva soma gāyatreṇa cʰandasetyetaiḥ pratimantramanusavanamekaikaṃ mahābʰiṣaveṣvapisr̥jati

Verse: 5 
Sentence: a    
aṃśuṃ gr̥hṇannekagrahāyāptaṃ rājānamupare nyupya sakr̥dabʰiṣutya vāmadevyaṃ manasā gāyamāno 'navānaṃ gr̥hṇāti /
Sentence: b    
vāmadevyasya varcā kayā niścitra ābʰuvaditi

Verse: 6 
Sentence: a    
parācīnena grāhyaḥ prāṇatāpānatā praṇyāpānya vyanatā

Verse: 7 
Sentence: a    
yadi vyavānedā naḥ prāṇa etu parāvata iti śatamānaṃ hiraṇyamabʰivyaneyātāmadʰvaryuryajamānaśca

Verse: 8 
Sentence: a    
atʰainau pratiprastʰātā hiraṇyena saṃsparśyatyadbʰiśca pratyukṣati

Verse: 9 
Sentence: a    
indrāgnī me varcaḥ kr̥ṇutāmityadʰvaryurapa upaspr̥śya dadʰanve yadīmanvityaniruktayāprājāpatyayā prāṇyāpānya vyanañjuhoti

Verse: 10 
Sentence: a    
yadi na śaknuyādgrahītuṃ hotuṃ vare datte gr̥hṇīyājjuhuyādvā

Verse: 11 
Sentence: a    
aṃśau dvādaś pratʰamagarbʰāḥ paṣṭhauhīrdadāti kr̥ttyadʰīvāsaṃ ca /
Sentence: b    
evamadābʰye

Verse: 12 
Sentence: a    
bʰrātr̥vyavatādābʰyo grahītavyaḥ /
Sentence: b    
bubʰūṣatāṃśuḥ

Verse: 13 
Sentence: a    
tau na sarvatra grahītavyau /
Sentence: b    
vājapeye rājasūye sattre sarvavedase

Verse: 14 
Sentence: a    
yo 'sya supriyaḥ suvicita iva syāttasya grahītavyau

Paragraph: 9 
Verse: 1 
Sentence: a    
uttarasyāṃ vartanyāṃ hotr̥camasaṃ vasatīvarībʰirabʰipūrya nigrābʰyāsu yajamānaṃ vācayati nigrābʰyā stʰa devaśruta iti

Verse: 2 
Sentence: a    
devasya tvā savituḥ prasava iti grāvāṇamupāṃśusavanamādāya grāvāsyadʰvarakr̥dityabʰimantrayate /
Sentence: b    
tamādadāno vācaṃ yatvāgrayaṇaṃ gr̥hītvā visr̥jate

Verse: 3 
Sentence: a    
atʰainamupare nidʰāyāṃśubʰirabʰimimīte krayavat

Verse: 4 
Sentence: a    
etāvannānā /
Sentence: b    
indrāya tvā vr̥tragʰna ityetaiḥ pratimantram

Verse: 5 
Sentence: a    
pañcakr̥tvo yajuṣā mimīte /
Sentence: b    
pañcakr̥tvastūṣṇīm

Verse: 6 
Sentence: a    
nāṃśūnupasamūhati

Verse: 7 
Sentence: a    
bʰūyāṃsaṃ prātaḥsavanāya rājānaṃ prakalpayati /
Sentence: b    
alpīyāṃsaṃ mādʰyaṃdināya

Verse: 8 
Sentence: a    
upanahyā pratyāropyaikagrahāyāptaṃ rājānamupare nyupya hotr̥camase 'ṃśūnavadʰāya tasmingrāvāṇamupāṃśusavanamupari dʰārayaṃstriḥ pradakṣiṇaṃ pariplāvayannigrābʰampaiti prāgapāgudagadʰarāgiti

Verse: 9 
Sentence: a    
yāṃ bʰāryāṃ kāmayeta tāṃ manasā dʰyāyedamba niṣvareti /
Sentence: b    
hainaṃ kāmayate

Verse: 10 
Sentence: a    
śvātrā stʰa vr̥tratura iti tāsāmekadeśenopasr̥jyopaspr̥ṣṭasya rājñaḥ ṣaḍaṃśūnārdrānsaṃśliṣṭānādāya carmaṇi nidʰāya yatte soma divi jyotiriti rājānamabʰimantrayate

Paragraph: 10 
Verse: 1 
Sentence: a    
dʰiṣaṇe vīḍū ity adʰiṣavaṇapʰalake

Verse: 2 
Sentence: a    
avīvr̥dʰaṃ vo manasā sujātā iti rājānamevābʰimantrya bʰermā saṃviktʰā iti grāvāṇamudyamyānāgasastvā vayamindreṇa preṣitā upa vāyuṣṭe astvaṃśabʰūrmitraste astvaṃśabʰūrvaruṇaste astvaṃśabʰūrahataḥ somo rājeti tr̥ṇamantardʰāyābʰiṣuṇoti

Verse: 3 
Sentence: a    
yadi purā tr̥ṇaṃ kāṣṭhaṃ mūlaṃ syāttasminpraharet

Verse: 4 
Sentence: a    
aṣṭaukr̥tvo 'gre 'bʰiṣuṇoti

Verse: 5 
Sentence: a    
atʰa pratiprastʰātopāṃśupātraṃ dʰārayannapāttānāmupari dvāvaṃśū antardadʰāti

Verse: 6 
Sentence: a    
tasminnabʰiṣutamadʰvaryurañjalinā gr̥hṇāti vācaspataye pavasva vājinniti

Verse: 7 
Sentence: a    
pavitramupayāmaḥ sādanaṃ ca na vidyate

Verse: 8 
Sentence: a    
eṣa pratʰamaḥ paryāyaḥ /
Sentence: b    
evaṃ vihito dvitīyastr̥tīyaśca

Verse: 9 
Sentence: a    
api vaikādaśakr̥tvo dvitīyamabʰiṣuṇoti /
Sentence: b    
dvādaśakr̥tvastr̥tīyam

Verse: 10 
Sentence: a    
dvirādito 'ntato nigrābʰopāyanamupasargaśca

Verse: 11 
Sentence: a    
hotr̥camasīyānaṃśūnuttame paryāye 'bʰiṣuṇoti

Verse: 12 
Sentence: a    
avaśiṣṭāṇhāṃ pratiprastʰātā dvaudvāvaṃśū antardadʰāti

Verse: 13 
Sentence: a    
svāṃkr̥to 'sītyadʰvaryurgrahamādāyorvantarikṣamanvitīti dakṣiṇena hotāramatikrāmati

Verse: 14 
Sentence: a    
yena hotā pratipādayet

Verse: 15 
Sentence: a    
manastvāṣṭviti dakṣiṇato 'vastʰāya dakṣiṇaṃ paridʰisaṃdʰimanvavahr̥tya

Paragraph: 11 
Verse: 1 
Sentence: a    
svāhā tvā subʰavaḥ sūryāyeti dakṣiṇataḥ prāñcamr̥juṃ saṃtataṃ dīrgʰaṃ hutvā devebʰyastvā marīcipebʰya iti madʰyame paridʰau lepaṃ nimārṣṭi

Verse: 2 
Sentence: a    
yaṃ dviṣyāttasya prahvo juhuyāt

Verse: 3 
Sentence: a    
yadi kāmayeta varṣukaḥ prajanyaḥ syādityabʰyantaraṃ pātrasyāvamr̥jyābʰyantaraṃ paridʰernīcā hastena nimr̥jyāt

Verse: 4 
Sentence: a    
yadi kāmayetāvarṣukaḥ syāditi bāhyataḥ pātrasyordʰvamunmr̥jya bāhyataḥ paridʰeruttānena hastenordʰvamunmr̥jyāt

Verse: 5 
Sentence: a    
sarvamāgrayaṇastʰālyāṃ saṃpātamavanīyaiṣa te yoniḥ prāṇāya tveti riktaṃ pātramāyatane sādayitvā tasminnaṃśumavāsya taṃtr̥tīyasavane 'pisr̥jyābʰiṣuṇuyāt

Verse: 6 
Sentence: a    
atʰaitānyabʰicarataḥ

Verse: 7 
Sentence: a    
upāṃśuṃ gr̥hītvāmuṣya tvā prāṇe sādayāmīti sādayitvā devasya tvā savituḥ prasava ityādāyāmuṣya tvā prāṇamapidadʰāmīti hastenāpidʰāyāmuṃ jahyatʰa tvā hoṣyāmīti brūyāt

Verse: 8 
Sentence: a    
yadi dūre syādā tamitostiṣṭhet

Verse: 9 
Sentence: a    
praharṣiṇo madirasya made mr̥ṣāsāvastviti jihmastiṣṭhanhutvāmuṣya tvā prāṇe sādayāmīti sādayet

Verse: 10 
Sentence: a    
yo vastre bāhāvurasi vāṃśurāśliṣṭastamabʰicarato juhotītyeke devāṃśo yasmai tveḍe tatsatyamapariplutā bʰaṅgyena hato 'sau pʰaḍiti

Verse: 11 
Sentence: a    
yatte somādābʰyaṃ nāma jāgr̥vītyupāṃśupāvanānāmanusavanaṃ dvaudvāvaṃśū mahābʰiṣaveṣvapisr̥jati

Paragraph: 12 
Verse: 1 
Sentence: a    
adābʰyāṃśumupāṃśupāvanau cāpisr̥jya sarve 'dʰvaryavo digbʰyo mahābʰiṣavamabʰiṣuṇvanti

Verse: 2 
Sentence: a    
purastādadʰvaryurdakṣiṇataḥ pratiprastʰātā paścānneṣṭottarata unnetā /
Sentence: b    
paścādadʰvaryuḥ purastānneṣṭetyeke

Verse: 3 
Sentence: a    
upare rājānaṃ nyupya hotr̥camase 'ṃśūnavadʰāyetyetadādyopasargādupāṃśusavanavarjam /
Sentence: b    
tūṣṇīmitarairgrāvabʰirabʰiṣuṇvanti

Verse: 4 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyaṃ copasr̥jyābʰiṣuṇvanti

Verse: 5 
Sentence: a    
abʰiṣutamadʰvaryurañjalinā saṃsiñcati

Verse: 6 
Sentence: a    
tamunnetāntareṣeṇoddʰr̥tyottarata ādʰavanīye 'vanayati

Verse: 7 
Sentence: a    
eṣa evāpāṃ somasya ca pantʰāḥ

Verse: 8 
Sentence: a    
eṣa pratʰamaḥ paryāyaḥ

Verse: 9 
Sentence: a    
evaṃ vihito dvitīyastr̥tīyaśca

Verse: 10 
Sentence: a    
triparyāyaḥ

Verse: 11 
Sentence: a    
saṃbʰr̥tya rājānamupare grāvṇaḥ saṃmukʰānkr̥tvā prapīḍyarjīṣaṃ mukʰeṣūpohati /
Sentence: b    
gʰāsamebʰyaḥ prayaccʰatīti vijñāyate

Verse: 12 
Sentence: a    
teṣudgātāro droṇakalaśaṃ pratiṣṭhāpya tasminnudīcīnadaśaṃ pavitraṃ vitanvanti

Verse: 13 
Sentence: a    
pavitraṃ te vitataṃ brahmaṇaspate prabʰurgātrāṇi paryeṣi viśvataḥ /
Sentence: b    
ataptatanūrna tadāmo aśnute śr̥tāsa idvahantastatsamāśateti vitatamānamabʰimantrayate yajamānaḥ

Paragraph: 13 
Verse: 1 
Sentence: a    
pavitrasya yajamāno nābʰiṃ kr̥tvā tasminhotr̥camasena dʰārāṃ srāvayati

Verse: 2 
Sentence: a    
udacanenonnetādʰavanīyāddʰotr̥camasa ānayati

Verse: 3 
Sentence: a    
saṃtatā dʰārā srāvayitavyā /
Sentence: b    
kāmo hāsya samardʰuko bʰavatīti vijñāyate

Verse: 4 
Sentence: a    
yaṃ dviṣyāttasya viccʰindyāt

Verse: 5 
Sentence: a    
dʰārāyā antaryāmaṃ gr̥hṇati /
Sentence: b    
sarvāṃścāto grahānā dʰruvāt

Verse: 6 
Sentence: a    
samānabrāhmaṇāvupāṃśvantaryāmau sābʰicaraṇikau

Verse: 7 
Sentence: a    
etāvannānā /
Sentence: b    
upayāmagr̥hīto 'syantaryaccʰeti gr̥hītvottareṇa hotāramatikrāmati /
Sentence: c    
yena hotā pratipādayeduttarato 'vastʰāyottaraṃ paridʰisaṃdʰimanvavahr̥tyottarārdʰe juhoti

Verse: 8 
Sentence: a    
viparītau deśāveke samāmananti

Verse: 9 
Sentence: a    
asarvamāgrayaṇastʰālyāṃ saṃpātamvanīyaiṣa te yonirapānāya tvetyariktaṃ pātramāyatane sādayitvā vyānāya tveti te antareṇa grāvāṇamupāṃśusavanaṃ dakṣiṇāmukʰaṃ saṃspr̥ṣṭaṃ pātrābʰyām

Verse: 10 
Sentence: a    
yaṃ kāmayeta pramāyukaḥ syādityasaṃspr̥ṣṭau tasyetyuktam

Verse: 11 
Sentence: a    
nānudite sūrya upāṃśuṃ juhuyādudite 'ntaryāmam

Verse: 12 
Sentence: a    
ubʰāvanudite hotavyāv ity eke

Paragraph: 14 
Verse: 1 
Sentence: a    
yadi ratʰaṃtarasāmā somaḥ syādaindravāyavāgrāngr̥hṇīyāt /
Sentence: b    
yadi br̥hatsāmā śukrāgrān /
Sentence: c    
yadi jagatsāmāgrayaṇāgrān

Verse: 2 
Sentence: a    
yadyubʰayasāmā yātʰākāmī

Verse: 3 
Sentence: a    
api vaindravāyavāgrāneva

Verse: 4 
Sentence: a    
aindravāyavāgrāngr̥hṇīyādyaḥ krāmayeta yatʰāpūrvaṃ prajāḥ kalperanniti /
Sentence: b    
kāmyāni grahāgrāṇi

Verse: 5 
Sentence: a    
yānprācīnamāgrayaṇādityuktam

Verse: 6 
Sentence: a    
yaṃ kāmyamaindravāyavātpūrvaṃ gr̥hṇīyānna sādayet

Verse: 7 
Sentence: a    
aindravāyavasya sādanamanu sādyate

Verse: 8 
Sentence: a    
aindravāyavaṃ gr̥hṇāti

Verse: 9 
Sentence: a    
ā vāyo bʰūṣa śucipā ityanudrutyopayāmagr̥hīto 'si vāyave tveti gr̥hītvāpayamyendravāyū ime sutā ityanudrutyopayāmagr̥hīto 'sīndravāyubʰyāṃ tveti gr̥hītvā pavitradaśābʰiḥ parimr̥jyaiṣa te yoniḥ sajoṣābʰyāṃ tveti sādayati

Verse: 10 
Sentence: a    
sarvāngrahānpavitradaśābʰiḥ parimr̥jyaiṣa te yoniriti yatʰādevaṃ yatʰāyatanaṃ sādayati

Verse: 11 
Sentence: a    
etadartʰaṃ dvitīyaṃ pavitraṃ daśāvatsyāt

Verse: 12 
Sentence: a    
ayaṃ vāṃ mitrāvaruṇeti maitrāvaruṇaṃ gr̥hītvā rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ /
Sentence: b    
tāṃ dʰenuṃ mitrāvaruṇā yuvaṃ no viśvāhā dʰattamanapaspʰurantīmiti śr̥taśītena payasā śrītvaiṣa te yonirr̥tāyubʰyāṃ tveti sādayati

Verse: 13 
Sentence: a    
ayaṃ venaścodayaditi śukraṃ gr̥hītvā hiraṇyena śrītvaiṣa te yonirvīratāṃ pāhīti sādayati

Verse: 14 
Sentence: a    
śaṇḍāya tveti dveṣyasya

Verse: 15 
Sentence: a    
taṃ pratnatʰeti mantʰinaṃ gr̥hītvā mano na yeṣu havaneṣu juhvadvipaḥ śacyā vanutʰo dravantā /
Sentence: b    
ā yaḥ śaryābʰistuvinr̥mṇo asyāśrīṇītādiśaṃ gabʰastāviti saktubʰiḥ śrīṇātyanabʰidʰvaṃsayannātmānam /
Sentence: c    
itarāṃśca grahān

Verse: 16 
Sentence: a    
eṣa te yoniḥ prajāḥ pāhīti sādayati

Paragraph: 15 
Verse: 1 
Sentence: a    
markāya tveti dveṣyasya

Verse: 2 
Sentence: a    
yadi kāmayeta yo grāme taṃ grāmānnirūheyaṃ yo bahirgrāmāttaṃ grāme kuryāmitīdamahamamumāmuṣyāyaṇamamuṣya putramamuṣyā viśa udūhāmīti śukramudūhyedamahamamumāmuṣyāyaṇamamuṣya putramamuṣyāṃ viśi sādayāmīti tasminmantʰinaṃ sādayet

Verse: 3 
Sentence: a    
ye devā divītyupariṣṭādupayāmayā purastādupayāmena yajuṣā dvābʰyāṃ dʰārābʰyāṃ stʰālyāgrayaṇaṃ gr̥hṇāti

Verse: 4 
Sentence: a    
ya āgrayaṇastʰālyāṃ somastamanyasminpātra ānīya tāṃ dvitīyāṃ dʰārāṃ karoti

Verse: 5 
Sentence: a    
triṃśattrayaśceti rugṇavatyarcā bʰrātr̥vyavato 'bʰicarato gr̥hṇīyāt

Verse: 6 
Sentence: a    
vidadyatī saramā rugṇamadrermahi pātʰaḥ pūrvyaṃ sadʰriyakkaḥ /
Sentence: b    
agraṃ nayatsupadyakṣarāṇāmaccʰā ravaṃ pratʰamā jānatī gāditi vābʰicarataḥ

Verse: 7 
Sentence: a    
āgrayaṇaṃ gr̥hītvā trirhiṅkr̥tya vācaṃ visr̥jate

Verse: 8 
Sentence: a    
somaḥ pavate somaḥ pavate somaḥ pavate subʰūtāya pavate brahmavarcasāya pavate 'smai brahmaṇe pavate 'smai kṣatrāya pavate 'syai viśe pavate 'dbʰyaḥ pavata oṣadʰībʰyaḥ pavate vanaspatibʰyaḥ pavate dyāvāpr̥tʰivībʰyāṃ pavate 'smai sunvate yajamānāya pavate mahyaṃ jyaiṣṭhyāya pavate yaṭ devebʰyo 'pavatʰā evaṃ mahyaṃ pavasveti trirudvadati śanairuccairatʰa sūccaiḥ

Verse: 9 
Sentence: a    
eṣa te yonirviśvebʰyastvā devebʰya iti sādayitvā trīnagniṣṭome 'tigrāhyāngr̥hṇāti /
Sentence: b    
āgneyamaindraṃ sauryam iti

Verse: 10 
Sentence: a    
agna āyūṃṣyuttiṣṭhaṃstaraṇiriti grahaṇasādanāḥ

Verse: 11 
Sentence: a    
stʰālyoktʰyaṃ gr̥hṇāti /
Sentence: b    
upayāmagr̥hīto 'sīndrāya tvā br̥hadvate vayasvata iti grahaṇasādanau

Paragraph: 16 
Verse: 1 
Sentence: a    
mūrdʰānaṃ divo aratiṃ pr̥tʰivyā iti stʰālyā dʰruvaṃ pūrṇaṃ gr̥hṇāti

Verse: 2 
Sentence: a    
alpaṃ gr̥hṇīyādyaṃ kāmayeta pramāyukaḥ syāditi /
Sentence: b    
uparyardʰaṃ yaṃ kāmayetottaramāyuriyāditi

Verse: 3 
Sentence: a    
eṣa te yoniragnaye tvā vaiśvānarāyetyāyatane hiraṇye sādayedāyuṣkāmasya

Verse: 4 
Sentence: a    
taṃ rājaputro gopāyātyāvanayanāt

Verse: 5 
Sentence: a    
yadi kāmayetāvagatamaparundʰyuraparuddʰo 'vagaccʰeditīdamahamamumāmuṣyāyaṇamamuṣya putramamuṣyā viśa utkʰidāmīti dʰruvamutkʰidyedamahamamumāmuṣyāyaṇamamuṣya putramamuṣyāṃ viśi sādayāmīti tatraiva punaḥ sādayet

Verse: 6 
Sentence: a    
yadevaṃ kuryādāyuḥ prajānāṃ vicālayet /
Sentence: b    
tr̥ṇametena mantreṇoparyuparyatiharet

Verse: 7 
Sentence: a    
yadyabʰicaredidamahamamuṣyāmuṣyāyaṇasyāyuḥ pravartayāmīti dʰruvaṃ pravartayet

Verse: 8 
Sentence: a    
dʰruvaṃ tvā dʰruvakṣitimamumā stʰānāccyāvayāmīti vyaṅgayet

Verse: 9 
Sentence: a    
atra dʰārā viramati

Verse: 10 
Sentence: a    
prapīḍya pavitraṃ nidadʰāti

Verse: 11 
Sentence: a    
ekadʰanānāṃ yatʰārtʰaṃ sarvāśca maitrāvaruṇacamasīyā ādʰavanīye 'vanīya pūtabʰr̥to bila udīcīnadaśaṃ pavitraṃ vitatya ya ādʰavanīye rājā tamasarvaṃ pūtabʰr̥tyavanīyopayāmagr̥hīto 'si prajāpataye tveti droṇakalaśamabʰimr̥śet /
Sentence: b    
indrāya tvetyādʰavanīyam /
Sentence: c    
viśvebʰyastvā devebʰya iti pūtabʰr̥tam

Verse: 12 
Sentence: a    
te pavamānagrahāḥ

Verse: 13 
Sentence: a    
purastādupayāmāḥ sarve

Verse: 14 
Sentence: a    
pañcahotrā yajamānaḥ sarvāngrahānabʰimr̥śati

Verse: 15 
Sentence: a    
drapsaścaskanda yaste drapso yo drapso yaste drapsa ityetaiḥ pratimtraṃ vaipruṣānhomāñjuhoti

Verse: 16 
Sentence: a    
pratʰamaṃ sarvatrānuṣaktamuttarāṃstrīnvihr̥tānanusavanameke samāmananti

Verse: 17 
Sentence: a    
saptahotāraṃ manasānudrutyāhavanīye sagrahaṃ hutvodañcaḥ prahvā bahiṣpavamānāya pañcartvijaḥ samanvārabdʰāḥ sarpanti

Paragraph: 17 
Verse: 1 
Sentence: a    
adʰvaryuṃ prastotānvārabʰate prastotāraṃ pratihartā pratihartāramudgātodgātāraṃ brahmā brahmāṇaṃ yajamānaḥ

Verse: 2 
Sentence: a    
yadyu vai svayaṃ hotā yajamānaḥ syātsarpedeva /
Sentence: b    
aupagātraṃ hyasyeti bahvr̥cabrāhmaṇaṃ bʰavati

Verse: 3 
Sentence: a    
tsaranta iva rehāṇā iva nyaṅṅiva śīrṣāṇi kr̥tvā sarpanti

Verse: 4 
Sentence: a    
mr̥ga iva hi yajñaḥ /
Sentence: b    
pūrvo 'dʰvaryurbarhirmuṣṭiṃ dʰūnvansarpati vāgagregā agra etviti gāyatraḥ pantʰā vasavo devatāvr̥keṇāparipareṇa patʰā svasti vasūnaśīyeti

Verse: 5 
Sentence: a    
cātvālamavekṣamāṇāḥ stuvate /
Sentence: b    
uttare vedyaṃse

Verse: 6 
Sentence: a    
atʰādʰvaryuḥ stotramupākaroti

Verse: 7 
Sentence: a    
vāyurhiṅkarteti prastotre barhirmuṣṭiṃ prayaccʰati

Verse: 8 
Sentence: a    
sarveṣu pavamāneṣvevamupākaraṇaḥ

Verse: 9 
Sentence: a    
asarjyasarji vāgasarjyaindraṃ saho 'sarjyupāvartadʰvamiti barhirbʰyāmanyāni pavamānebʰyaḥ stotrāṇyupākaroti

Verse: 10 
Sentence: a    
tasmādbrāhmaṇena bahiṣpavamāna upasadyaḥ /
Sentence: b    
pavitraṃ hi /
Sentence: c    
yaṃ dviṣyāttaṃ bahiṣpavamānātparibādʰeteti vijñāyate

Verse: 11 
Sentence: a    
stūyamānaṃ yajamāna upagāyati /
Sentence: b    
catvāro 'varārdʰyā upagātāraḥ

Verse: 12 
Sentence: a    
nādʰvaryuḥ

Verse: 13 
Sentence: a    
vasvyai hiṅkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddʰyā iti purastādbahiṣpavamānādyajamāno japati

Verse: 14 
Sentence: a    
daśahotāraṃ ca vyācaṣṭe /
Sentence: b    
stūyamāne ca daśahotāraṃ japati

Verse: 15 
Sentence: a    
śyeno 'si gāyatraccʰandā iti madʰyamāyāṃ ca stotrīyāyāmanvāroham

Verse: 16 
Sentence: a    
dvitīye pavamāne dvitīyena mantreṇa /
Sentence: b    
tr̥tīye tr̥tīyena

Verse: 17 
Sentence: a    
atʰātyantapradeśaḥ /
Sentence: b    
stutasya stutamasīti stotramanumantrayate /
Sentence: c    
śastrasya śastramasīti śastram

Verse: 18 
Sentence: a    
indriyāvanto vanāmaha ityubʰayatrānuṣajati

Verse: 19 
Sentence: a    
stute 'dʰvaryuḥ sampreṣyatyagnīdagnīnvihara barhi str̥ṇāhi puroḍāśām̐ alaṃkurviti

Verse: 20 
Sentence: a    
atʰaikeṣām /
Sentence: b    
stuta uttiṣṭhannāhāgnīdagnīnvihara barhi str̥ṇihi puroḍāśām̐ alaṃkuru pratiprastʰātaḥ paśunehīti

Verse: 21 
Sentence: a    
saṃpraiṣavatkurvanti

Paragraph: 18 
Verse: 1 
Sentence: a    
āgnīdʰrāddʰiṣṇiyānviharati

Verse: 2 
Sentence: a    
aṅgārairdve savane /
Sentence: b    
śalākābʰistr̥tīyam

Verse: 3 
Sentence: a    
pāṃsudʰiṣṇiyeṣu nivapati

Verse: 4 
Sentence: a    
tenānupūrvyeṇa yatʰānyuptā bʰavanti

Verse: 5 
Sentence: a    
pracaraṇyāṃ pañcagr̥hītaṃ gr̥hītvā droṇakalaśācca pariplavayā rājānaṃ purastātpratyaṅṅāsīno dʰiṣṇiyānvyāgʰārayati taireva mantraiḥ /
Sentence: b    
tūṣṇīṃ

Verse: 6 
Sentence: a    
āhavanīyamāgnīdʰrīyaṃ hotrīyaṃ mārjālīyamiti somena /
Sentence: b    
ājyenetarān

Verse: 7 
Sentence: a    
yajñasya saṃtatirasi yajñasya tvā saṃtatyai str̥ṇāmi saṃtatyai tvā yajñasyeti gārhapatyātprakramya saṃtatamanupr̥ṣṭhyaṃ barhiḥ str̥ṇātyāhavanīyāt

Verse: 8 
Sentence: a    
vaiṣṇavyarcā punaretya yajamāno rājānamupatiṣṭhate viṣṇo tvaṃ no antama iti

Verse: 9 
Sentence: a    
etayaivādʰvaryuḥ pātrāṇi saṃmr̥śyāśvinaṃ gr̥hṇāti

Verse: 10 
Sentence: a    
vāṃ kaśeti grahaṇasādanau

Verse: 11 
Sentence: a    
droṇakalaśādadʰārāgrahāḥ pariplavayā gr̥hyante /
Sentence: b    
vacanādanyataḥ

Verse: 12 
Sentence: a    
trivr̥tā yūpaṃ parivīyāgneyaṃ savanīyaṃ paśumupākaroti

Verse: 13 
Sentence: a    
aindrāgnamuktʰye /
Sentence: b    
aindraṃ ṣoḍaśini /
Sentence: c    
sārasvatamatirātre

Verse: 14 
Sentence: a    
samabʰyuccayavadeke samāmananti /
Sentence: b    
āgneyamagniṣṭoma ālabʰate /
Sentence: c    
aindrāgnamuktʰye dvitīyam /
Sentence: d    
aindraṃ vr̥ṣṇiṃ ṣoḍaśini tr̥tīyam /
Sentence: e    
sārasvatīṃ meṣīṃ caturtʰīmatirātre

Verse: 15 
Sentence: a    
ā vapāyāḥ kr̥tvā hutāyāṃ vapāyāṃ mārjayitvā prātaḥsavanāya saṃprasarpanti

Verse: 16 
Sentence: a    
prasrapsyanto grahānavekṣante

Verse: 17 
Sentence: a    
dvau samudrāviti pūtabʰr̥dādʰavanīyau

Verse: 18 
Sentence: a    
dve dradʰasī iti droṇakalaśam

Verse: 19 
Sentence: a    
paribʰūragnimiti sarvaṃ rājānam

Verse: 20 
Sentence: a    
prāṇāya ma ityupāṃśum /
Sentence: b    
apānāya ma ityantaryāmam /
Sentence: c    
vyānāya ma ity upāṃśusavanam /
Sentence: d    
vāce ma ityaindravāyavam /
Sentence: e    
dakṣakratubʰyām ma iti maitrāvaruṇam /
Sentence: f    
cakṣurbʰyāṃ na iti śukrāmantʰinau /
Sentence: g    
śrotrāya ma ityāśvinam /
Sentence: h    
ātmane ma ityāgrayaṇam /
Sentence: i    
aṅgebʰyo ma ityuktʰyam /
Sentence: j    
āyuṣe ma iti dʰruvam /
Sentence: k    
tejase me varcodā varcase pavasvetyājyāni /
Sentence: l    
paśubʰyo me varcodā varcase pavasveti pr̥ṣadājyam /
Sentence: m    
puṣṭyai me varcodāḥ pavadʰvamiti sarvāngrahān /
Sentence: n    
stanābʰyāṃ me varcodau varcase me pavetʰāmityr̥tupātre /
Sentence: o    
tejase ma ojase me varcase me vīryāya me varcodā varcase pavasvetyetaiḥ pratimantramatigrāhyānṣoḍaśinamiti /
Sentence: p    
viṣṇorjaṭharamasīti droṇakalaśam /
Sentence: q    
indrasyetyādʰavanīyam /
Sentence: r    
viśveṣāṃ devānāmiti pūtabʰr̥tam

Paragraph: 19 
Verse: 1 
Sentence: a    
ko 'si ko nāmetyāhavanīyam

Verse: 2 
Sentence: a    
soma tvāṃ vr̥ṇīmaha udgātāraṃ nr̥cakṣasaṃ pārayā ṇa svastaye /
Sentence: b    
viśvebʰyo me rūpebʰya iti sarvaṃ rājānam

Verse: 3 
Sentence: a    
bubʰūṣannavekṣeta /
Sentence: b    
brahmavarcasakāma āmayāvyabʰicaranvā

Verse: 4 
Sentence: a    
śr̥taṃkārairyajamānaḥ sarvāngrahānupatiṣṭhate

Verse: 5 
Sentence: a    
śr̥tau stʰaḥ prāṇāpānau me śrīṇītamityupāṃśvantaryāmau /
Sentence: b    
śr̥to 'si vyānaṃ me śrīṇāhītyupāṃśusavanam /
Sentence: c    
śr̥to 'si vācaṃ me śrīṇāhītyaindravāyavam /
Sentence: d    
śr̥to 'si dakṣakratū me śrīṇāhīti maitrāvaruṇam /
Sentence: e    
śr̥tau stʰaścakṣuṣī me śrīṇītamiti śukrāmantʰinau /
Sentence: f    
śr̥to 'si śrotraṃ me śrīṇāhītyāśvinam /
Sentence: g    
śr̥to 'syātmānaṃ me śrīṇāhītyāgrayaṇam /
Sentence: h    
śr̥to 'syaṅgāni me śrīṇāhītyuktʰyam /
Sentence: i    
śr̥to 'syāyurme śrīṇāhīti dʰruvam /
Sentence: j    
śr̥tamasi tejo me śrīṇāhītyājyāni /
Sentence: k    
śr̥tamasi paśūnme śrīṇāhīti pr̥ṣadājyam /
Sentence: l    
śr̥tā stʰa puṣṭiṃ me śrīṇīyeti sarvāngrahān /
Sentence: m    
prajāpaterjaṭharamasi śr̥to 'si sa śrīṇāhīti droṇakalaśam /
Sentence: n    
indrasya jaṭharamasi śr̥to 'si sa śrīṇāhītyādʰavanīyam /
Sentence: o    
viśveṣāṃ devānāṃ jaṭharamasi śr̥to 'si sa śrīṇāhīti pūtabʰr̥tam /
Sentence: p    
śr̥tastvaṃ śr̥to 'haṃ śr̥to me prāṇaḥ śr̥to me 'pānaḥ śr̥to me vyānaḥ śr̥taṃ me cakṣuḥ śr̥taṃ me śrotraṃ śr̥tā me vāk śr̥to ma ātmā śr̥taṃ me haviḥ śr̥to me somaḥ śr̥tā me grahāḥ //
Sentence: q    
imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam /
Sentence: r    
śukrasya tvābʰyakṣarandʰārā r̥tasya sādane //
Sentence: s    
vr̥ṣā soma dyumām̐ asi vr̥ṣā deva vr̥ṣavrataḥ /
Sentence: t    
vr̥ṣā dʰarmāṇi dadʰiṣe //
Sentence: u    
vr̥ṣṇaste vr̥ṣṇyaṃ śavo vr̥ṣā vane vr̥ṣā made /
Sentence: v    
sa tvaṃ vr̥ṣanvr̥ṣedasi //
Sentence: w    
aśvo na cakrado vr̥ṣā saṃ indo samarvataḥ /
Sentence: x    
vi no rāye duro vr̥dʰīti sarvaṃ rājānam

Verse: 6 
Sentence: a    
agniḥ pavitraṃ sa punātu /
Sentence: b    
somaḥ pavitraṃ sa punātu /
Sentence: c    
sūryaḥ pavitraṃ sa punātu /
Sentence: d    
upahūtā gāva upahūto 'haṃ gavāmityetairyatʰāliṅgamupastʰāya spʰyaḥ svastirityutkare vedikaraṇāni parāsyopatiṣṭhate

Verse: 7 
Sentence: a    
upa dyāvāpr̥tʰivī iti dyāvāpr̥tʰivī /
Sentence: b    
upāstāva iti vahiṣpavamānāstāvam

Paragraph: 20 
Verse: 1 
Sentence: a    
kalaśa iti kalaśam /
Sentence: b    
soma iti somam /
Sentence: c    
agnir ity agnim /
Sentence: d    
upa devā iti devān /
Sentence: e    
upa yajña iti yajñam /
Sentence: f    
upa hotrā iti hotrakān

Verse: 2 
Sentence: a    
hvayetāṃ hvayatāṃ hvayantāmiti yatʰāliṅgaṃ sarvatrānuṣajati

Verse: 3 
Sentence: a    
namo 'ganaye makʰagʰna ityāhavanīyam /
Sentence: b    
namo rudrāya makʰagʰna ityāgnīdʰrīyam /
Sentence: c    
nama indrāya makʰagʰna iti hotrīyam

Verse: 4 
Sentence: a    
dr̥ḍhe stʰaḥ śitʰire samīcī iti dyāvāpr̥tʰivī upatiṣṭhate /
Sentence: b    
sūryaṃ vāyumagniṃ yamaṃ sarasvatīṃ sadaso dvārāviti

Verse: 5 
Sentence: a    
pātaṃ pātviti yataḥliṅgaṃ sarvatrānuṣajati

Verse: 6 
Sentence: a    
draṣṭre nama iti prasrapsyañjapati /
Sentence: b    
upadraṣṭre nama iti prasr̥pya

Verse: 7 
Sentence: a    
apareṇa brahmasadanaṃ yajamānāyatanam /
Sentence: b    
pūrveṇa

Verse: 8 
Sentence: a    
namaḥ sadasa iti sado namaḥ sadasaspataya iti brahmāṇaṃ namaḥ sakʰīnāṃ purogāṇāmityr̥tvijo namo dive namaḥ pr̥tʰivyā iti dyāvāpr̥tʰivī upastʰāyāhe daidʰiṣavyetyāyatanāttr̥ṇaṃ nirasyonnivata ududvataśca geṣamityupaviśati

Verse: 9 
Sentence: a    
pātaṃ dyāvāpr̥tʰivī adyāhna ity upaviśya japati

Verse: 10 
Sentence: a    
āganta pitaraḥ pitr̥māniti dakṣiṇārdʰaṃ parekṣate

Verse: 11 
Sentence: a    
ubʰāvetāni japato 'dʰvaryuryajamānaśca /
Sentence: b    
api yajamāna eva

Verse: 12 
Sentence: a    
atra pratiprastʰātā svanīyānāsādayati

Verse: 13 
Sentence: a    
tairadʰvaryuḥ pracarati

Verse: 14 
Sentence: a    
sarveṣāṃ puroḍāśānāṃ juhvāṃ daivatāni samavadyati /
Sentence: b    
upabʰr̥ti sauviṣṭakr̥tāni

Verse: 15 
Sentence: a    
prātaḥ prātaḥsāvasyendrāya puroḍāśānāmanubrūhi prātaḥ prātaḥsāvasyendrāya puroḍāśānāṃ preṣyeti saṃpraiṣau /
Sentence: b    
prātaḥ prātaḥsāvasyendrāya puroḍāśānāmavadīyamānānāmanubrūhi prātaḥ prātahsāvasyendrāya puroḍāśānprastʰitānpreṣyeti

Verse: 16 
Sentence: a    
agnaye 'nubrūhyagnaye preṣyeti sviṣṭakr̥taḥ saṃpraiṣo

Verse: 17 
Sentence: a    
prāśitramavadāyeḍāṃ na yajamānabʰāgam

Verse: 18 
Sentence: a    
hotra iḍāṃ hr̥tvā havirdʰānaṃ gaccʰansaṃpreṣyati vāyava indravāyubʰyāmanubrūhīti

Verse: 19 
Sentence: a    
upayāmagr̥hīto 'si vākṣasadasītyādityapātreṇa pratiprastʰātā droṇakalaśādaindravāyavasya pratinigrāhyaṃ gr̥hītvā na sādayati

Verse: 20 
Sentence: a    
aindravāyavamādāyādʰvaryurdroṇakalaśācca pariplavayā rājānamubʰau niṣkramya dakṣiṇato 'vastʰāya dakṣiṇaṃ paridʰisaṃdʰimanvavahr̥tyādʰvaro yajño 'yamastu devā iti pariplavayāgʰāramāgʰārayati yatʰopāṃśurhuto bʰavati

Verse: 21 
Sentence: a    
atra sarvāḥ somāhutīrjuhoti

Verse: 22 
Sentence: a    
yato manyetānabʰikramya hoṣyāmīti tattiṣṭhansrucaṃ vāyavyaṃ camasaṃ vānvārabʰyāśrāvayet /
Sentence: b    
grahaṃ gr̥hītvā camasaṃ vonnīya stotramupākuryād ity atyantapradeśaḥ

Verse: 23 
Sentence: a    
āśrāvya pratyāśrāvite saṃpreṣyati vāyava indravāyubʰyāṃ preṣyeti

Verse: 24 
Sentence: a    
vaṣaṭkr̥te juhoti /
Sentence: b    
punarvaṣaṭkr̥te juhutaḥ

Verse: 25 
Sentence: a    
yadi manyeta yajamānaḥ pūrvo mātikrānto bʰrātr̥vya iti

Paragraph: 21 
Verse: 1 
Sentence: a    
prāggʰomādaṅguṣṭhenāṅgulimavagr̥hṇīyādyo na indravāyū abʰidāsatīti /
Sentence: b    
yadi vāparo 'ṅgulyāṅguṣṭham

Verse: 2 
Sentence: a    
hute cādityamupatiṣṭhate bʰūrasi śreṣṭho raśmīnāṃ prāṇapāḥ prāṇaṃ me pāhīti

Verse: 3 
Sentence: a    
atʰādʰvaryoḥ pātre pratiprastʰātā saṃpātamavanayati /
Sentence: b    
adʰvaryuḥ pratiprastʰātuḥ /
Sentence: c    
etadvā viparītam

Verse: 4 
Sentence: a    
devebʰyastvetyādityapātreṇa pratiprastʰātādityastʰālyāṃ saṃpātamavanayati

Verse: 5 
Sentence: a    
grahamadʰvaryurādāya kṣipraṃ hotāramabʰidrutya mayi vasuriti grahaṃ hotre prayaccʰati

Verse: 6 
Sentence: a    
etenaiva hotā pratigr̥hya dakṣiṇa ūrāvāsādya hastābʰyāṃ nigr̥hyāste

Verse: 7 
Sentence: a    
evamuttarābʰyāṃ grahābʰyāṃ pracarataḥ

Verse: 8 
Sentence: a    
āgʰārapunarvaṣaṭkārau na bʰavataḥ

Verse: 9 
Sentence: a    
yatʰādevataṃ saṃpraiṣāḥ

Verse: 10 
Sentence: a    
grahaṇaṃ pratinigrāhyāṇāmavagrahaṇādityopastʰānāvanayanapradānānyuttarottarairmantraiḥ

Verse: 11 
Sentence: a    
vibʰūrasi śreṣṭho raśmīnāṃ vyānapā vyānaṃ me pāhīti tr̥tīya ādityopastʰānaḥ

Verse: 12 
Sentence: a    
viṣṇavurukramaiṣa te somastaṃ rakṣasvetyādityapātreṇa pratiprastʰātādityastʰālīmapidadʰāti

Verse: 13 
Sentence: a    
āśvinaṃ hotre pradāya havirdʰānaṃ gaccʰansaṃpreṣyatyunnīyamānebʰyo 'nubrūhīti

Verse: 14 
Sentence: a    
hotr̥camasamukʰyānnava camasānunnayati

Verse: 15 
Sentence: a    
droṇakalaśādupastīrya pūtabʰr̥ta unnīya droṇakalaśādabʰigʰārayati

Verse: 16 
Sentence: a    
sarvacamasānāmeṣa kalpaḥ

Verse: 17 
Sentence: a    
dʰārāgrahaṇakāle dvidevatyānāṃ kāmyāḥ kalpāḥ

Verse: 18 
Sentence: a    
yadi manyeta yajamānaḥ pūrvo mātikrānto bʰrātr̥vya iti pratiprastʰānena pūrvo gr̥hītvā pūrvo hutvā pūrvaḥ sādayeti

Verse: 19 
Sentence: a    
yadi kāmayeta samāvadvīryamenaṃ bʰrātr̥vyeṇa kuryāmiti prabāhuggr̥hītvā prabāhuktiṣṭhadbʰyāṃ hotavyam /
Sentence: b    
prabāhuggʰutvā prabāhuksādayeyātām

Verse: 20 
Sentence: a    
samamityartʰaḥ

Verse: 21 
Sentence: a    
yadi kāmayetāvagatamaparundʰyuraparuddʰo 'vagaccʰeditīdamahamamumāmuṣyāyaṇamamuṣya putramamuṣyā viśa udūhāmītyadʰvaryupātramudūhyedamahamamumāmuṣyāyaṇamamuṣya putramamuṣyāṃ viśi sādayāmīti tasminpratiprastʰānaṃ sādayet

Verse: 22 
Sentence: a    
kāmyāścetpr̥tʰakyātraiḥ pratinigrāhyā gr̥hyeran

Paragraph: 22 
Verse: 1 
Sentence: a    
tataḥ śukrāmantʰibʰyāṃ pracarataḥ /
Sentence: b    
stuto 'si janadʰā devāstvā śukrapāḥ praṇayantviti śukramadʰvaryurādatte /
Sentence: c    
stuto 'si janadʰā devāstvā mantʰipāḥ praṇayantviti mantʰinaṃ pratiprastʰātā /
Sentence: d    
camasāṃścamasādʰvaryavaḥ

Verse: 2 
Sentence: a    
tau prokṣitābʰyāṃ śakalābʰyāmapidʰāyāprokṣitābʰyāmadʰastātpāṃsūnapadʰvaṃsayato 'panuttau śaṇḍāmarkau sahāmuneti /
Sentence: b    
apanuttaḥ śaṇḍa iti vādʰvaryurdveṣyaṃ manasā dʰyāyan /
Sentence: c    
apanutto marka iti pratiprastʰātā

Verse: 3 
Sentence: a    
tāvapigr̥hya prāñcau niṣkrāmataḥ

Verse: 4 
Sentence: a    
urvantarikṣamanvihītyabʰipravrajataḥ

Verse: 5 
Sentence: a    
indreṇa manyunā yujāvabādʰe pr̥tanyatā /
Sentence: b    
gʰnatā vr̥trāṇyapratīti śukraṃ yajamāno 'nvārabʰata ā homāt

Verse: 6 
Sentence: a    
apareṇottaravediṃ grahāvaratnī saṃdʰatto brahma saṃdʰattaṃ tanme jinvataṃ kṣattraṃ saṃdʰattaṃ tanme jinvatamiṣaṃ saṃdʰattaṃ tāṃ me jinvatamūrjaṃ saṃdʰattaṃ tāṃ me jinvataṃ rayiṃ saṃdʰattaṃ tāṃ me jinvataṃ puṣṭiṃ saṃdʰattaṃ tāṃ me jinvataṃ prajāṃ saṃdʰattaṃ tāṃ me jinvataṃ paśūnsaṃdʰattaṃ tānme jinvatamiti

Verse: 7 
Sentence: a    
anādʰr̥ṣṭāsītyaṅguṣṭhābʰyāmuttaravedimavagr̥hya vyaparipʰantāvivottaravediṃ parikrāmataḥ

Verse: 8 
Sentence: a    
suvīrāḥ prajāḥ prajanayanparīhi śukraḥ śukraśociṣeti dakṣiṇenādʰvaryuḥ pratipadyate /
Sentence: b    
suprajāḥ prajāḥ prajanayanparīhi mantʰī mantʰiśociṣetyuttareṇa pratiprastʰātā /
Sentence: c    
agreṇottaravediṃ grahāvaratnī saṃdʰattaḥ saṃjagmānau diva ā pr̥tʰivyā āyuḥ saṃdʰattaṃ tanme jinvataṃ prāṇaṃ samdʰattaṃ taṃ me jinvatamapānaṃ saṃdʰattaṃ taṃ me jinvataṃ vyānaṃ saṃdʰattaṃ taṃ me jinvataṃ cakṣuḥ saṃdʰattaṃ tanme jinvataṃ śrotraṃ saṃdʰattaṃ tanme jinvataṃ manaḥ saṃdʰattaṃ tanme jinvataṃ vācaṃ saṃdʰattaṃ tāṃ me jinvatamiti

Verse: 9 
Sentence: a    
atʰaināvadʰvaryurabʰimantrayata āyu stʰa āyurme dʰattamāyuryajñāya dʰattamāyuryajñapataye dʰattaṃ prāṇa stʰaḥ prāṇaṃ me dʰattaṃ prāṇaṃ yajñāya dʰattaṃ prāṇaṃ yajñapataye dʰattaṃ cakṣu stʰaścakṣurme dʰattaṃ cakṣuryajñāya dʰattaṃ cakṣuryajñapataye dʰattaṃ śrotraṃ shtaḥ śrotraṃ me dʰattaṃ śrotraṃ yajñāya dʰattaṃ śrotraṃ yajñapataye dʰattam

Paragraph: 23 
Verse: 1 
Sentence: a    
tau devau śukrāmantʰinau kalpayataṃ daivīrviśaḥ kalpayataṃ mānuṣīriṣamūrjamasmāsu dʰattaṃ prāṇānpaśuṣu prajāṃ mayi ca yajamāne ceti

Verse: 2 
Sentence: a    
aprokṣitau śakalau bahirvedi nirasyato nirastau śaṇḍāmarkau sahāmuneti /
Sentence: b    
nirastaḥ śaṇḍa iti vādʰvaryurdveṣyaṃ manasā dʰyāyan /
Sentence: c    
nirasto marka iti pratiprastʰātā

Verse: 3 
Sentence: a    
prokṣitāvādʰattaḥ /
Sentence: b    
śukrasya samidasītyadʰvaryuḥ /
Sentence: c    
mantʰinaḥ samidasīti pratiprastʰātā

Verse: 4 
Sentence: a    
āśrāvya pratyāśrāvite saṃpreṣyati prātaḥ prātaḥsāvasya śukravato mantʰivato madʰuścuta indrāya somānprastʰitānpreṣya madʰyataḥkāriṇāṃ camasādʰvaryavo vaṣaṭkr̥tānuvaṣaṭkr̥tāñjuhuta hotrakāṇāṃ camasādʰvaryavaḥ sakr̥tsakr̥ddʰutvā śukrasyābʰyunnīyopāvartadʰvamiti

Verse: 5 
Sentence: a    
saṃpraiṣavatkurvanti

Verse: 6 
Sentence: a    
purastātpratyañcāvadʰvaryū juhutaḥ /
Sentence: b    
paścātprāñcaścamasaiścamasādʰvaryavo juhvati

Verse: 7 
Sentence: a    
śukrāmantʰinoḥ pratinigadya homaḥ

Verse: 8 
Sentence: a    
sa pratʰamaḥ saṃkr̥tirviśvakarmā sa pratʰamo mitro varuṇo agniḥ /
Sentence: b    
sa pratʰamo br̥haspatiścikitvāṃstasmā indrāya sutamājuhomi svāhetyadʰvaryurjuhoti /
Sentence: c    
tasmai sūryāya sutamājuhomi svāheti pratiprastʰātā

Verse: 9 
Sentence: a    
sānuvaṣaṭkārāvananuvaṣaṭkārau

Verse: 10 
Sentence: a    
sarvahutau

Verse: 11 
Sentence: a    
api sūdavaccʰukrapātramāyatane sādayitvottarārdʰātpratiprastʰātā bahiḥparidʰyaṅgāraṃ nirvartya tasminmantʰinaḥ saṃsrāvaṃ juhotyeṣa te rudra bʰāgo yaṃ nirayācatʰā iti

Verse: 12 
Sentence: a    
ārtapātrametadyanmantʰipātram /
Sentence: b    
yamr̥tvijāṃ dviṣyāttasmai haret /
Sentence: c    
ārcʰatīhaiveti vijñāyate

Verse: 13 
Sentence: a    
tataḥ saṃpreṣyati praitu hotuścamasaḥ pra brahmaṇaḥ prodgātuḥ pra yajamānasya /
Sentence: b    
prodgātr̥̄ṇāmityeke samāmananti /
Sentence: c    
pra sadasyasya /
Sentence: d    
prayantu sadasyānāmiti

Verse: 14 
Sentence: a    
atʰa hotrāḥ saṃyājayanti

Verse: 15 
Sentence: a    
tasmai camasādʰvaryavaḥ svaṃsvaṃ camasaṃ droṇakalaśādabʰyunnīya haranti

Verse: 16 
Sentence: a    
maitrāvaruṇacamasamādāyāhavanīyaṃ gatvāśrāvya pratyāśrāvite saṃpreṣyati hotaryaja praśāstariti

Verse: 17 
Sentence: a    
vaṣaṭkr̥tānuvaṣaṭkr̥te hutvā harati bʰakṣam

Verse: 18 
Sentence: a    
evamuttaraiḥ pracarati /
Sentence: b    
etāvannānā

Paragraph: 24 
Verse: 1 
Sentence: a    
brahmanyajeti dvitīye saṃpreṣyati /
Sentence: b    
potaryajeti tr̥tīye /
Sentence: c    
neṣṭaryajeti caturtʰe /
Sentence: d    
agnīdyajeti pañcame

Verse: 2 
Sentence: a    
sarvatrānuvaṣaṭkāro dvidevatyartugrahādityasāvitrapātnīvatavarjam

Verse: 3 
Sentence: a    
āgnīdʰracamasamādāya sada etyāyāḍagnīdityācaṣṭe

Verse: 4 
Sentence: a    
sa bʰadramakaryo naḥ somaṃ pāyayiṣyatītītare pratyāhuḥ

Verse: 5 
Sentence: a    
yadi rājanyaṃ vaiśyaṃ yājayetsa yadi somaṃ bibʰakṣayiṣennyagrodʰastibʰinīrāgr̥tya saṃpiṣya dadʰanyunmr̥jya camaseṣu hūyamāneṣvantaḥparidʰyaṅgāraṃ nirvartyaitasya camasasya darbʰataruṇenopahatyāhaṃ tvadasmi madasi tvamityaṅgāre hutvā tamasmai bʰakṣaṃ prayaccʰet

Verse: 6 
Sentence: a    
pātre samavetānāṃ vaṣaṭkartā pūrvo bʰakṣayati

Verse: 7 
Sentence: a    
bʰakṣehīti bʰakṣamāhriyamāṇaṃ pratīkṣyāśvinostvā bāhubʰyāṃ sagʰyāsamiti pratigr̥hya nr̥cakṣasaṃ tvā deva sometyavekṣya mandrābʰibʰūtiriti prātaḥsavane sarvānaindrānbʰakṣayati /
Sentence: b    
narāśaṃsapītasyeti nārāśaṃsān /
Sentence: c    
rudravadgaṇasyeti mādʰyaṃdine savane sarvānaindrānbʰakṣayati /
Sentence: d    
narāśaṃsapītasyeti nārāśaṃsān /
Sentence: e    
ādityavadgaṇasyeti tr̥tīyasavane sarvānaindrānbʰakṣayati /
Sentence: f    
narāśaṃsapītasyeti nārāśaṃsān

Verse: 8 
Sentence: a    
yatprāgvasumadgaṇāttatsarvatrānuṣajati

Verse: 9 
Sentence: a    
apyanyadevatānindrapītasyeti

Verse: 10 
Sentence: a    
yatʰādevataṃ

Verse: 11 
Sentence: a    
vāgjuṣāṇā somasya tr̥pyatviti sarvasomānāṃ bʰakṣaṇameke samāmananti

Verse: 12 
Sentence: a    
vāgdevī somasya tr̥pyatviti

Verse: 13 
Sentence: a    
hinva me gātrā hariva iti bʰakṣayitvā nābʰideśānabʰimr̥śante

Verse: 14 
Sentence: a    
nānupahūtena somaḥ pātavai /
Sentence: b    
somapītʰena ha vyardʰuko bʰavati

Verse: 15 
Sentence: a    
asāvasāvupahvayasveti karmanāmadʰeyenāmantrayate /
Sentence: b    
upahūta iti prativacanaḥ

Verse: 16 
Sentence: a    
ye samāne prāye bʰakṣayanti teṣūpahavamiccʰate

Verse: 17 
Sentence: a    
ye vaikapātram

Paragraph: 25 
Verse: 1 
Sentence: a    
purastādaindravāyavaṃ bʰakṣayati prāṇeṣūpanigrāham /
Sentence: b    
purastānmaitrāvaruṇaṃ cakṣuṣorupanigrāham /
Sentence: c    
sarvataḥ parihāramāśvinaṃ śrotrayorupanigrāham

Verse: 2 
Sentence: a    
avyutsr̥jantau pātraṃ dviraindravāyavaṃ bʰakṣayato bʰakṣayanti bʰakṣayati /
Sentence: b    
sakr̥tsakr̥ditarau

Verse: 3 
Sentence: a    
tadyeṣāṃ bʰakṣayata ityadʰvaryurhotā cetyartʰaḥ /
Sentence: b    
bʰakṣayantītyadʰvaryū hotā cetyartʰaḥ /
Sentence: c    
bʰakṣayatīti sasa ityartʰaḥ

Verse: 4 
Sentence: a    
bʰakṣayitvā hotr̥camase saṃpātānavanayato bʰakṣitānabʰakṣite

Verse: 5 
Sentence: a    
atra pātraṃ vyutsr̥jataḥ

Verse: 6 
Sentence: a    
puroḍāśaśakalamaindravāyavasya pātre 'vadadʰāti /
Sentence: b    
payasyāṃ maitrāvaruṇasya /
Sentence: c    
dʰānā āśvinasya

Verse: 7 
Sentence: a    
tāni dakṣiṇasya havirdʰānasyottarasyāṃ vartanyāṃ sādayati /
Sentence: b    
ā tr̥tīyasavanātpariśere yajñasya saṃtatyā iti vijñāyate

Verse: 8 
Sentence: a    
atreḍāyā niravadānameke samāmananti

Verse: 9 
Sentence: a    
atra hoteḍāmupahvayate /
Sentence: b    
upodyaccʰante camasāṃścamasinaḥ /
Sentence: c    
hotr̥camasamiḍāyāmāspr̥ṣṭam

Verse: 10 
Sentence: a    
upahūtāṃ prāśnanti ye prakr̥tau

Verse: 11 
Sentence: a    
puroḍāśaśakalamaccʰāvākāya nidadʰāti

Verse: 12 
Sentence: a    
āgnīdʰre haviḥśeṣānbʰakṣayanti

Verse: 13 
Sentence: a    
atra savanīyānāṃ śākʰāpraharaṇaṃ vājinacaryāntarvedi yajamānasya vedābʰimarśanaṃ piṣṭalepapʰalīkaraṇahomau patnyā vedaprāsanaṃ praṇītāsu mārjanamupaveṣodasanaṃ kapālavimocanamiti kriyante

Verse: 14 
Sentence: a    
nahyeteṣāṃ prāsaṅgikaṃ vaiśeṣikamutkarṣati

Verse: 15 
Sentence: a    
utkarṣedityaparam

Verse: 16 
Sentence: a    
vaṣaṭkāreṇa hotā bʰakṣaṃ labʰate

Verse: 17 
Sentence: a    
homābʰiṣavābʰyāmadʰvaryuḥ /
Sentence: b    
nānyatareṇa

Verse: 18 
Sentence: a    
samākʰyānenāpi bʰakṣaṃ labʰante

Verse: 19 
Sentence: a    
sarvāṃścamasānsakr̥ddʰotā bʰakṣayati

Verse: 20 
Sentence: a    
dviḥ svaṃ camasam

Verse: 21 
Sentence: a    
hotrakāḥ svaṃsvaṃ camasaṃ dvirbʰakṣayanti

Verse: 22 
Sentence: a    
tānadʰvaryuḥ sakr̥dbʰakṣitānyatʰāpūrvaṃ pratibʰakṣayati

Verse: 23 
Sentence: a    
antata itare

Verse: 24 
Sentence: a    
bʰakṣitānāpyāyayantyāpyāyasva sametu ta iti

Verse: 25 
Sentence: a    
te nārāśaṃsāḥ

Verse: 26 
Sentence: a    
dvinārāśaṃse pūrve savane bʰavataḥ /
Sentence: b    
ekanārāśaṃsaṃ tr̥tīyassavanam

Verse: 27 
Sentence: a    
bʰakṣitāpyāyitānsādayanti dakṣiṇasya havirdʰānasyādʰastādavālambe

Paragraph: 26 
Verse: 1 
Sentence: a    
upaviśatyaccʰāvāko bahiḥ sadaso 'greṇa svaṃ dʰiṣṇiyam

Verse: 2 
Sentence: a    
tasmai puroḍāśaśakalamādadʰadāhāccʰāvāka vadasva yatte vādyamiti

Verse: 3 
Sentence: a    
yadāsya vijānātyupo asmānbrāhmaṇānbrāhmaṇā hvayadʰvamityatʰainaṃ hotra āvedayatyaccʰāvāko ayamupahavamiccʰate taṃ hotarupahvayasveti

Verse: 4 
Sentence: a    
uta no gāva upahūtā upahūteti hoturabʰijñāyonnīyamānāyānubrūhyaccʰāvākasya camasādʰvaryo unnayasvobʰayataḥ śukraṃ kuruṣveti

Verse: 5 
Sentence: a    
tamādāyāhavanīyaṃ gatvāśrāvya pratyāśrāvite saṃpreṣyatyaccʰāvāka yajeti

Verse: 6 
Sentence: a    
vaṣaṭkr̥tānuvaṣaṭkr̥te hutvā harati bʰakṣam

Verse: 7 
Sentence: a    
tena na saṃbʰakṣayati /
Sentence: b    
nāsminnupahavamiccʰate /
Sentence: c    
yadyasminnupahavamiccʰeta bʰakṣayetyenaṃ brūyāt

Verse: 8 
Sentence: a    
bʰakṣitāpyāyitamantarā neṣṭurāgnīdʰrasya ca camasau sādyitvartugrahaiḥ pracarataḥ

Verse: 9 
Sentence: a    
droṇakalaśādgr̥hyante /
Sentence: b    
na sādyante

Verse: 10 
Sentence: a    
pūrveṣāṃ śeṣeṣūttarānabʰigr̥hṇītaḥ

Verse: 11 
Sentence: a    
pūrvo 'dʰvaryurgr̥hṇāti jagʰanyaḥ pratiprastʰātopayāmagr̥hīto 'si madʰuścetyetaiḥ pratimantram

Verse: 12 
Sentence: a    
madʰave tvā mādʰavāya tvetyeke samāmananti

Verse: 13 
Sentence: a    
purastādupayāmāḥ sarve

Verse: 14 
Sentence: a    
nānyo'nyamanuprapadyeta /
Sentence: b    
prasiddʰamevādʰvaryurdakṣiṇena prapadyate /
Sentence: c    
prasiddʰaṃ pratiprastʰātottareṇa

Verse: 15 
Sentence: a    
dvāryeva vyatītaḥ

Verse: 16 
Sentence: a    
praviśantamevādʰvaryuṃ pratiprastʰātā graheṇa paripragr̥hṇāti /
Sentence: b    
niṣkrāmantaṃ pātreṇa

Verse: 17 
Sentence: a    
r̥tunā preṣyeti triṣvādyeṣvadʰvaryuḥ saṃpreṣyati /
Sentence: b    
evaṃ pratiprastʰātā

Verse: 18 
Sentence: a    
pātrayormukʰe paryāvr̥tyartubʰiḥ preṣyeti dvayoradʰvaryuḥ /
Sentence: b    
evaṃ pratiprastʰātā

Verse: 19 
Sentence: a    
punaḥ paryāvr̥tyartunā preṣyeti sakr̥dadʰvaryuḥ /
Sentence: b    
evaṃ pratiprastʰātā

Paragraph: 27 
Verse: 1 
Sentence: a    
dvādaśa trayodaśa caturdaśa gr̥hyante

Verse: 2 
Sentence: a    
dvādaśasu saha pratʰamau gr̥hyete /
Sentence: b    
sahottamau

Verse: 3 
Sentence: a    
trayodaśasūttamayoḥ saha grahaṇapradāne

Verse: 4 
Sentence: a    
tatʰā caturdaśasu pratʰamottamayoḥ

Verse: 5 
Sentence: a    
saṃsarpo 'syaṃhaspatyāya tveti trayodaśacaturdaśau vāvagr̥hyete

Verse: 6 
Sentence: a    
adʰvaryū yajataṃ gr̥hapate yajetyabʰijñāyobʰayatrātipreṣyati hotaretadyajeti

Verse: 7 
Sentence: a    
evaṃ gr̥hapatiḥ sve praiṣānte

Verse: 8 
Sentence: a    
dvidevatyavatsaṃpātau vyavanīyābʰikṣitena pātreṇādʰvaryuraindrāgnaṃ gr̥hṇāti /
Sentence: b    
indrāgnī āgataṃ sutamiti grahaṇasādanau /
Sentence: c    
pratiprastʰātā harati bʰakṣam

Verse: 9 
Sentence: a    
ubʰāvadʰvaryū yatʰāvaṣaṭkr̥taṃ pratibʰakṣayataḥ

Verse: 10 
Sentence: a    
sarveṣāṃ somapātrāṇāṃ bʰakṣitānāṃ mārjālīye prakṣālanam

Verse: 11 
Sentence: a    
etatpātramādāyādʰvaryuḥ sadobile prāṅmukʰa upaviśyeḍā devahūriti śastraṃ pratigariṣyañjapati

Verse: 12 
Sentence: a    
adʰvaryo śoṃsāvomiti hoturabʰijñāya pradakṣiṇamāvartamānaḥ śoṃsā moda iveti pratyāhvayate /
Sentence: b    
śaṃsā moda iveti

Verse: 13 
Sentence: a    
r̥tupātraṃ dʰārayamāṇaḥ sadobile pratyaṅtiṣṭhanpratigr̥ṇāti /
Sentence: b    
prahvo

Verse: 14 
Sentence: a    
otʰā moda ivetyardʰarceṣu /
Sentence: b    
omotʰā moda ivetyavasāneṣu /
Sentence: c    
praṇava evāntaḥ

Verse: 15 
Sentence: a    
otʰā moda ivaṃ hotarmoda ivamotʰā moda ivomiti vikalpante

Verse: 16 
Sentence: a    
nārdʰarcāllupyate /
Sentence: b    
nābʰipratigr̥ṇāti

Verse: 17 
Sentence: a    
śoṃsā moda ivautʰā moda iveti vyāhāveṣūbʰayaṃ karoti

Verse: 18 
Sentence: a    
śastraṃ pratigīrya grahamadʰvaryurādatte /
Sentence: b    
camasāṃścamasādʰvaryavaḥ

Verse: 19 
Sentence: a    
āśrāvya pratyāśrāvite saṃpreṣyatyuktʰaśā yaja somasyeti /
Sentence: b    
vaṣaṭkr̥te juhoti

Paragraph: 28 
Verse: 1 
Sentence: a    
anuprakampayanti nārāśaṃsānvaṣaṭkārānuvaṣaṭkārau

Verse: 2 
Sentence: a    
bʰakṣānharanti

Verse: 3 
Sentence: a    
vyākʰyāto grahasya bʰakṣaḥ /
Sentence: b    
tatʰā nārāśaṃsānāṃ bʰakṣaṇāpyāyanasādanāni

Verse: 4 
Sentence: a    
vaiśvadevaṃ śukrapātreṇa gr̥hṇāti /
Sentence: b    
omāsaścarṣaṇīdʰr̥ta iti grahaṇasādanau

Verse: 5 
Sentence: a    
asarjyasarjīti barhirbʰyāṃ stotramupākaroti

Verse: 6 
Sentence: a    
iḍāyai hiṅkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddʰyā iti purastādājyānāṃ yajamāno japati caturhotāraṃ ca vyācaṣṭe

Verse: 7 
Sentence: a    
stūyamāne ca caturhotāraṃ japati

Verse: 8 
Sentence: a    
caturhotr̥̄nvyākʰyāyājyairudgāyatīti vijñāyate

Verse: 9 
Sentence: a    
stuta r̥tupātravarjamaindrāgnavaccʰastrapratigaro grahanārāśaṃsāśca

Verse: 10 
Sentence: a    
sarvabʰakṣāścamasā bʰavanti

Verse: 11 
Sentence: a    
upayāmagr̥hīto 'si mitrāvaruṇābʰyāṃ tvā juṣṭaṃ gr̥hṇāmi devebʰyo devā yuvamuktʰyebʰya uktʰyā yuvamityuktʰyapātreṇoktʰyatr̥tīyaṃ gr̥hītvaiṣa te yonirmitrāvaruṇābʰyāṃ tveti sādayitvā punarhavirasīti stʰālīmabʰimr̥śati

Verse: 12 
Sentence: a    
yanmukʰyāścamasā bʰavanti tasya pratigr̥ṇāti taṃ ca pratibʰakṣayati

Verse: 13 
Sentence: a    
maitrāvaruṇacamasamukʰyāṃścamasānunnīya pūrvavatstotramupākaroti

Verse: 14 
Sentence: a    
stute pūrvavaccʰastraṃ pratigīrya grahamadʰvaryurādatte /
Sentence: b    
camasāṃścamasādʰvaryavaḥ /
Sentence: c    
āśrāvya pratyāśrāvite saṃpreṣyatyuktʰaśā yaja somānāmiti /
Sentence: d    
vaṣaṭkr̥tānuvaṣaṭkr̥te juhvati /
Sentence: e    
bʰakṣānharanti

Verse: 15 
Sentence: a    
evamata ūrdʰvaṃ nārāśaṃsavarjaṃ gaṇeṣu caryā

Verse: 16 
Sentence: a    
devebʰyastvā devāyuvaṃ pr̥ṇajmi yajñasyāyuṣa iti mukʰye saṃpātamavanayati

Paragraph: 29 
Verse: 1 
Sentence: a    
yadi kāmayetādʰvaryurātmānaṃ yajñayaśasenārpayeyamityuktam

Verse: 2 
Sentence: a    
evaṃ vihitāvuttaru paryāyau

Verse: 3 
Sentence: a    
tābʰyāṃ pratiprastʰātā carati /
Sentence: b    
etāvannānā

Verse: 4 
Sentence: a    
indrāya tveti dvitīye grahaṇasādanau saṃnamatyardʰaṃ coktʰyaśeṣasya gr̥hṇāti /
Sentence: b    
pūrvavatstʰālīmabʰimr̥śati /
Sentence: c    
brāhmaṇāccʰaṃsicamasamukʰyāṃścamasānunnayati

Verse: 5 
Sentence: a    
nābʰakṣitaṃ camasaṃ stotreṇābʰyupākaroti

Verse: 6 
Sentence: a    
na pratiprastʰātordʰvapātrasya bʰakṣayati

Verse: 7 
Sentence: a    
mukʰye saṃpātamavanayati

Verse: 8 
Sentence: a    
indrāgnibʰyāṃ tveti tr̥tīye grahaṇasādanau saṃnamati sarvaṃ coktʰyaśeṣaṃ gr̥hṇāti /
Sentence: b    
na stʰālīmabʰimr̥śati

Verse: 9 
Sentence: a    
pūtabʰr̥to bila udīcīnadaśaṃ pavitraṃ vitatya ya ādʰavanīye rājā taṃ sarvaṃ pūtabʰr̥tyavanīyāccʰāvākacamasamukʰyāṃścamasānunnayansarvaṃ rājānamunnīya daśābʰiḥ kalaśau mr̥ṣṭvā nyubjati

Verse: 10 
Sentence: a    
mukʰye saṃpātamavanayati

Verse: 11 
Sentence: a    
uktʰaśā ityāha prātaḥsavanaṃ pratigīrya śastraṃśastraṃ

Verse: 12 
Sentence: a    
asaṃtvaramāṇāḥ pūrvābʰyāṃ savanābʰyāṃ caranti /
Sentence: b    
saṃtvaramāṇāstr̥tīyasavanena

Verse: 13 
Sentence: a    
agniḥ prātaḥsavane pātvasmāniti saṃstʰite savana āhutiṃ juhoti

Verse: 14 
Sentence: a    
praśāstaḥ prasuva prasuhīti saṃpreṣyati

Verse: 15 
Sentence: a    
sarpateti pratyāha

Verse: 16 
Sentence: a    
yena prasarpanti tena niḥsarpanti

Verse: 17 
Sentence: a    
saṃtiṣṭhate prātaḥsavanaṃ prātaḥsavanam

Chapter: 13 

Paragraph: 1 
Verse: 1 
Sentence: a    
abʰiṣavādi mādʰyaṃdinaṃ savanaṃ tāyate

Verse: 2 
Sentence: a    
tasya prātaḥsavanena kalpo vyākʰyātaḥ

Verse: 3 
Sentence: a    
hotr̥camasena vasatīvarībʰyo niḥṣicya nigrābʰyāḥ karoti

Verse: 4 
Sentence: a    
dvidevatyartugrahā darvihomāśca na vidyante

Verse: 5 
Sentence: a    
visrasya rājānaṃ grāvastute somoṣṇīṣaṃ prayaccʰati

Verse: 6 
Sentence: a    
asaṃpreṣito grāvastotrīyā anvāha

Verse: 7 
Sentence: a    
tatʰaiva mahābʰiṣavaḥ

Verse: 8 
Sentence: a    
gʰoṣavāṃstu

Verse: 9 
Sentence: a    
saṃrādʰayantaścābʰiṣuṇvantīhā3 iheti

Verse: 10 
Sentence: a    
uttamasyābʰiṣavasya madʰyame paryāye br̥haddadʰati br̥hadbr̥haditi

Verse: 11 
Sentence: a    
uttame 'bʰiṣave 'bʰiṣave rājanyasaṃbʰr̥te devā grāvāṇa indurindra ityavādiṣuḥ /
Sentence: b    
endramacucyavuḥ paramasyāḥ parāvataḥ /
Sentence: c    
āsmātsadʰastādororantarikṣāt /
Sentence: d    
ā subʰūtamasuṣavurbrahmavarcasaṃ ma āsuṣavuḥ samare rakṣāṃsyavadʰiṣurapahataṃ brahmajyasyeti pratiprastʰātā grāvṇo 'numodate

Verse: 12 
Sentence: a    
paśupuroḍāśaṃ nirupya payasyāvarjaṃ savanīyāḥ

Verse: 13 
Sentence: a    
tena pracarya savanīyaiḥ pracarati

Verse: 14 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 15 
Sentence: a    
sa kr̥tākr̥taḥ

Verse: 16 
Sentence: a    
saṃbʰaraṇādyā dʰārāyāḥ kr̥te 'dʰvaryurgrahāngr̥hṇāti

Paragraph: 2 
Verse: 1 
Sentence: a    
śukrāmantʰināvatʰāgrayaṇaṃ tisr̥bʰyo dʰārābʰyaḥ

Verse: 2 
Sentence: a    
āgrayaṇādutsicya dvitīyāṃ dʰārāṃ karoti /
Sentence: b    
udacanāttr̥tīyām

Verse: 3 
Sentence: a    
uktʰyaṃ gr̥hītvā marutvatīyau /
Sentence: b    
etadvā viparītam /
Sentence: c    
madʰya uktʰyamabʰito marutvatīyāvityeke

Verse: 4 
Sentence: a    
marutvantamiti svenartupātreṇādʰvaryuḥ pūrvaṃ marutvatīyaṃ gr̥hṇāti /
Sentence: b    
indra marutva iti svena pratiprastʰātottaram

Verse: 5 
Sentence: a    
tayoranyadevatāni grahaṇāni dveṣyasyaike samāmananti

Verse: 6 
Sentence: a    
viramati dʰāraikadʰanānāṃ yatʰārtʰamityetadādyā pañcahotuḥ

Verse: 7 
Sentence: a    
grahāvakāśaiḥ śr̥taṃkāraiścopastʰāya vaipruṣānsapatahotāraṃ ca hutvā bahiṣpavamānavanmādʰyaṃdinaṃ pavamānaṃ sarpanti

Verse: 8 
Sentence: a    
traiṣṭubʰaḥ pantʰā rudrā devatāvr̥keṇāparipareṇa patʰā svasti rudrānaśīyeti sarpaṇe vikāraḥ

Verse: 9 
Sentence: a    
uttareṇa havirdʰānaṃ gatvā dakṣiṇena mārjālīyaṃ dʰiṣṇiyaṃ parītya pūrvayā dvārā sadaḥ praviśyāgreṇa hotāramadʰvaryuryajamānaścāvatiṣṭhete /
Sentence: b    
dakṣiṇenottareṇa praśāsturdʰiṣṇiyaṃ parītyodgātāro mādʰyaṃdinena pavamānena stuvate

Paragraph: 3 
Verse: 1 
Sentence: a    
jyotiṣe hiṅkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddʰyā iti purastānmādʰyaṃdinātpavamānādyajamāno japati /
Sentence: b    
caturhotāraṃ pañcahotāraṃ vyācaṣṭe /
Sentence: c    
jyoktyai hiṅkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddʰyā iti ca /
Sentence: d    
sūyamāne ca caturhotāraṃ pañcahotāraṃ japati /
Sentence: e    
madʰyamāyāṃ ca stotrīyāyāṃ dvitīyamanvāroham /
Sentence: f    
stute 'dʰvaryuḥ saṃpreṣyatyagnīdagnīnvihara barhi str̥ṇīhi puroḍāśām̐ alaṃkuru pratiprastʰātardadʰigʰarmeṇānūdehīti

Verse: 2 
Sentence: a    
āgnīdʰre pratiprastʰātā dadʰigʰarmaṃ gr̥hṇāti

Verse: 3 
Sentence: a    
audumbaryāṃ srucyupastīrya yāvatī dyāvāpr̥tʰivī iti dadʰi gr̥hītvābʰigʰārya vākca tvā manaśca śrīṇītāṃ prāṇaśca tvāpānaśca śrīṇītāṃ cakṣuśca tvā śrotraṃ ca śrīṇītāṃ dakṣaśca tvā balaṃ ca śrīṇītāmojaśca tvā sahaśca śrīṇītāmāyuśca tvā jarā ca śrīṇītāmātmā ca tvā tanūśca śrīṇītāṃ śr̥to 'si śr̥taṃkr̥taḥ śr̥tāya tvā śr̥tebʰyastvetyāgnīdʰrīye 'dʰiśrityāha hotarvadasva yatte vādyamiti

Verse: 4 
Sentence: a    
yadāsya vijānāti yadi śrāto juhotana yadyaśrāto mamattanetyetasminkāle śrātaṃ haviriti pratyuktvā tamādāyāhavanīyaṃ gatvāśrāvya pratyāśrāvite saṃpreṣyati

Paragraph: 4 
Verse: 1 
Sentence: a    
dadʰigʰarmasya yajeti

Verse: 2 
Sentence: a    
yamindramāhurvaruṇaṃ yamāhuryaṃ mitramāhuryamu satyamāhuḥ /
Sentence: b    
yo devānāṃ devatamastapojāstasmā indrāya sutamājuhomi svāheti vaṣaṭkr̥te juhoti /
Sentence: c    
svāhā vaḍindrāyetyanuvaṣaṭkr̥te hutvā harati bʰakṣam

Verse: 3 
Sentence: a    
taṃ bʰakṣayanti ye pravargyam

Verse: 4 
Sentence: a    
tasyāraṇye'nuvākyo bʰakṣamantraḥ

Verse: 5 
Sentence: a    
nāpravargye syādityaparam

Verse: 6 
Sentence: a    
mitro janānpra sa mitreti bʰakṣayitvā nābʰideśānabʰimr̥śante

Verse: 7 
Sentence: a    
vyākʰyātā savanīyacaryā

Verse: 8 
Sentence: a    
etāvannānā /
Sentence: b    
mādʰyaṃdinasya savanasyendrāya puroḍāśānāmiti saṃpraiṣādī namati

Verse: 9 
Sentence: a    
hotra iḍāṃ hr̥tvā havirdʰānaṃ gaccʰansaṃpreṣyatyunnīyamānebʰyo 'nubrūhīti

Verse: 10 
Sentence: a    
unnayanādyā nārāśaṃsānāṃ sādanāt

Verse: 11 
Sentence: a    
tatra vikāraḥ

Verse: 12 
Sentence: a    
accʰāvākacamasaṃ daśamamunnayati

Verse: 13 
Sentence: a    
āśrāvya pratyāśrāvite saṃpreṣyati

Verse: 14 
Sentence: a    
mādʰyaṃdinasya savanasya niṣkevalyasya bʰāgasya śukravato mantʰivato madʰuścuta indrāya somāniti saṃpraiṣādiḥ

Verse: 15 
Sentence: a    
ṣaḍḍhotrā bʰavanti

Verse: 16 
Sentence: a    
purastādāgnīdʰracamasādaccʰāvākacamasena caranti

Verse: 17 
Sentence: a    
etā eva hotrāstr̥tīyasavane bʰavanti

Paragraph: 5 
Verse: 1 
Sentence: a    
sanneṣu nārāśaṃseṣu dakṣiṇā dadāti /
Sentence: b    
bahvaparimitaṃ saptaikaviṃśatiḥ ṣaṣṭiḥ śataṃ dvādaśaśataṃ sahasraṃ sarvavedasaṃ

Verse: 2 
Sentence: a    
jyeṣṭhaṃ putramapabʰajya sarvavedasaṃ dadāti

Verse: 3 
Sentence: a    
aśvataraṃ sāhasre sarvavedase ca dadāti

Verse: 4 
Sentence: a    
aviṃ dadātyajāṃ gāmaśvaṃ puruṣaṃ hastinaṃ vāso 'no ratʰamodanaṃ mantʰaṃ māṣāṃstilānvrīhiyavāngardabʰamityadʰikānyaniyatāni

Verse: 5 
Sentence: a    
gavāṃ saṃkʰyā bʰavati

Verse: 6 
Sentence: a    
dakṣiṇena vedimavastʰitāsu dakṣiṇāsūttareṇa havirdʰānaṃ gatvottareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ parītya pūrvayā dvārā prāgvaṃśaṃ praviśyātra yajamānasyāmātyānāṃ saṃhvayanādyā srugdaṇḍopaniyamanātkr̥tvā pracarṇyā dakṣiṇāni juhoti

Verse: 7 
Sentence: a    
hiraṇyaṃ prabadʰya gʰr̥te 'vadʰāyodu tyaṃ citramiti dvābʰyāṃ gārhapatye juhoti

Verse: 8 
Sentence: a    
divaṃ gaccʰa suvaḥ pateti hiraṇyaṃ hutvodgr̥hṇāti

Verse: 9 
Sentence: a    
ubʰayaṃ dʰārayamaṇo rūpeṇa vo rūpamabʰyaimīti dakṣiṇā abʰyaiti

Verse: 10 
Sentence: a    
atinīya vibʰāgameke samāmananti

Verse: 11 
Sentence: a    
tutʰo vo viśvavedā vibʰajatviti yajamānaścaturdʰā kr̥ṣṇājinena vyuttrāsya caturtʰamadʰvaryubʰyo vibʰajati

Verse: 12 
Sentence: a    
yāvadadʰvaryave dadāti tasyārdʰaṃ pratiprastʰātre tr̥tīyaṃ neṣṭre caturtʰamunnetre

Verse: 13 
Sentence: a    
etenetareṣāṃ dānamuktam

Paragraph: 6 
Verse: 1 
Sentence: a    
hiraṇyaṃ pūrṇapātramupabarhaṇaṃ sārvasūtramityagnīdʰe 'gre dadāti

Verse: 2 
Sentence: a    
pratihartre 'ntataḥ

Verse: 3 
Sentence: a    
tatʰā brahmaṇe dadyādyatʰānyāṃ dakṣiṇāṃ nānudʰyāyet

Verse: 4 
Sentence: a    
aṅgāni dattvā tentena yatʰāliṅgaṃ niṣkrīṇīte yaddāsyansyāt

Verse: 5 
Sentence: a    
hotarvācaṃ te dadāmi tāṃ te 'nena niṣkrīṇāmīti

Verse: 6 
Sentence: a    
evaṃ brahmaṇe manaḥ /
Sentence: b    
adʰvaryave prāṇaṃ /
Sentence: c    
udgātre cakṣuḥ /
Sentence: d    
hotrakebʰyaḥ śrotram /
Sentence: e    
camasādʰvaryubʰyo 'ṅgāni /
Sentence: f    
prasarpakebʰyo lomāni /
Sentence: g    
sadasyāyātmānam

Verse: 7 
Sentence: a    
anyatra dakṣiṇābʰyaścamasādʰvaryuprasarpakasadasyebʰyaḥ

Verse: 8 
Sentence: a    
hiraṇyapāṇiragreṇa gārhapatyaṃ nayati jagʰanena sadaḥ /
Sentence: b    
antarāgnīdʰraṃ ca sadaśca udīcīstīryenotsr̥jati

Verse: 9 
Sentence: a    
etatte agne rādʰa iti dakṣiṇātinayanaḥ

Verse: 10 
Sentence: a    
tatʰaiva samanvārabdʰeṣvasamanvārabdʰeṣu vāgne nayetyāgnīdʰrīye juhoti

Verse: 11 
Sentence: a    
vaneṣu vyantarikṣaṃ tatāneti dvitīyāṃ yadyano ratʰo vāso 'dʰīvāso dīyate yadi dāsyansyāt /
Sentence: b    
prajāpate na tvadetānīti tr̥tīyāṃ yadi puruṣo hastī dīyate yadi dāsyansyāt

Verse: 12 
Sentence: a    
brāhmaṇamadya rādʰyāsamityātreyāya pratʰamāya hiraṇyaṃ dadāti /
Sentence: b    
dvitīyāya tr̥tīyāya

Verse: 13 
Sentence: a    
tadabʰāve ya ārṣeyaḥ saṃhitastasmai dadyāt

Verse: 14 
Sentence: a    
asmaddātrā devatrā gaccateti nītā anumantraya sada etya vi suvaḥ paśyetyanuvīkṣate yadyatinīya vibʰajet

Verse: 15 
Sentence: a    
antaḥ sadasyāsīnebʰya r̥tvigbʰyo dadyāt /
Sentence: b    
havirdʰāne 'dʰvaryubʰyaḥ

Verse: 16 
Sentence: a    
r̥tvigbʰyo namaskaroti

Verse: 17 
Sentence: a    
yaṃ yajñam āgaccʰet taṃ prasarped iti prasarpakāṇāṃ vijñāyate

Paragraph: 7 
Verse: 1 
Sentence: a    
dakṣiṇataḥ sadasyāsīnebʰyaḥ prasarpakebʰyo dadāti

Verse: 2 
Sentence: a    
na bahirvedi

Verse: 3 
Sentence: a    
na yācitaḥ

Verse: 4 
Sentence: a    
na bʰītaḥ

Verse: 5 
Sentence: a    
na kaṇvakaśyapebʰyaḥ

Verse: 6 
Sentence: a    
nābrāhmaṇāya

Verse: 7 
Sentence: a    
brāhmaṇāyāpyaviduṣe na deyam /
Sentence: b    
apyabrāhmaṇāya vidyāvide dadyāt /
Sentence: c    
yāṃ sa vidyāṃ veda tāṃ tayāvarunddʰe

Verse: 8 
Sentence: a    
yāṃ śrotriyāya jñātaye vānr̥tvije prasr̥ptāya yāṃ sa vidyāṃ veda tāṃ tayāvarunddʰe

Verse: 9 
Sentence: a    
yāṃ jyeṣṭhāya yayā sa devatayā jyaiṣṭhyaṃ gaccʰati tāṃ tayāvarunddʰe

Verse: 10 
Sentence: a    
yāmārṣeyāya viduṣe svargaṃ tayā lokamāpnoti

Verse: 11 
Sentence: a    
yāmanyo dīyamānāṃ na kāmayeta yaṃ dviṣyāttasmai dadyātsahānyena dʰanena

Verse: 13 
Sentence: a    
atpratinuttāṃ dakṣiṇāṃ goṣu cārayetprati gr̥hṇīyātsalāvr̥kyenaṃ bʰūtvā pravlinīyāt

Verse: 14 
Sentence: a    
yāmadānīyāya dakṣiṇāṃ dadāti tāmasya paśavo 'nvapakrāmanti /
Sentence: b    
yadi manyetādānīyāyādāmiti na ma idamupadambʰiṣagityetadyajurjapedgāṃ dadyādbrāhmaṇāya

Verse: 15 
Sentence: a    
anūbandʰyāvapāyāṃ hutāyāṃ dadyātprati ca gr̥hṇīyuḥ

Verse: 16 
Sentence: a    
nītāsu dakṣiṇāsu cātvāle kr̥ṣṇaviṣāṇāṃ prāsyati hariṇasya ragʰuṣyato 'dʰi śīrṣaṇi bʰeṣajam /
Sentence: b    
sa kṣetriyaṃ viṣāṇayā viṣūcīnamanīnaśat //
Sentence: c    
anu tvā hariṇo mr̥gaḥ paḍbʰiścaturbʰirakramīt /
Sentence: d    
viṣāṇe viṣyaitaṃ grantʰiṃ yadasya gulpʰitaṃ hr̥di mano yadasya gulpʰitamityetābʰyām

Verse: 17 
Sentence: a    
yajñapatimr̥ṣaya enasāhurityāgnīdʰrīye pañca vaiśvakarmaṇāni hutvā

Paragraph: 8 
Verse: 1 
Sentence: a    
marutvatīyābʰyāṃ pracarataḥ

Verse: 2 
Sentence: a    
indrāya marutvate 'nubrūhīndrāya marutvate preṣyeti saṃpraiṣausānuvaṣaṭkārāvananuvaṣaṭkārau /
Sentence: b    
anyataro sānuvaṣaṭkāraḥ /
Sentence: c    
dvidevatyavatsaṃpātau vyavanīyābʰakṣitena pātreṇādʰvaryustr̥tīyaṃ marutvatīyaṃ gr̥hṇāti /
Sentence: d    
marutvām̐ indreti grahaṇasādanau /
Sentence: e    
pratiprastʰātā harati bʰakṣam /
Sentence: f    
ubʰāvadʰvaryū pratibʰakṣayataḥ

Verse: 3 
Sentence: a    
etatpātramādāyaindrāgnavaccʰastrapratigaro grahanārāśaṃsāśca

Verse: 4 
Sentence: a    
māhendraṃ śukrapātreṇa gr̥hṇāti /
Sentence: b    
mahām̐ indro ya ojaseti grahaṇasādanau

Verse: 5 
Sentence: a    
māhendrasya stotramupākaroti

Verse: 6 
Sentence: a    
stute vaiśvadevavaccʰastrapratigaro grahanārāśaṃsāśca

Verse: 7 
Sentence: a    
māhendraṃ tvatigrāhyā anuhūyante

Verse: 8 
Sentence: a    
sahaivādʰvaryuṇāgneyaṃ pratiprastʰātādatte /
Sentence: b    
aindraṃ neṣṭā /
Sentence: c    
sauryamunnetā

Verse: 9 
Sentence: a    
agne tejasvinnityāgneyaṃ pratiprastʰātā hutvā tejovidasītyanumantrayate /
Sentence: b    
indraujasvinnityaindraṃ neṣṭā hutvaujovidasītyanumantrayate /
Sentence: c    
sūrya bʰrājasvinniti sauryamunnetā hutvā suvarvidasītyanumantrayate

Verse: 10 
Sentence: a    
tānhutvā sadasi pratyaṅmukʰā bʰakṣayanti mayi medʰāmityetaiḥ svamsvaṃ yatʰāliṅgam

Verse: 11 
Sentence: a    
tatʰaivoktʰyavigrahāḥ

Verse: 12 
Sentence: a    
etāvannānā /
Sentence: b    
indrāya tvendrāya tveti sarvatra grahaṇasādanau saṃnamati

Verse: 13 
Sentence: a    
uktʰaṃ vācītyāha mādʰyaṃdinaṃ savanaṃ pratigīrya śastraṃśastraṃ /
Sentence: b    
viśve devā maruta iti saṃstʰite savana āhutiṃ juhoti

Verse: 14 
Sentence: a    
tatʰaiva saṃpraiṣaḥ sarpaṇaṃ ca

Verse: 15 
Sentence: a    
saṃtiṣṭhate mādʰyaṃdinaṃ savanam

Paragraph: 9 
Verse: 1 
Sentence: a    
ādityārambʰaṇaṃ tr̥tīyasavanam

Verse: 2 
Sentence: a    
havirdʰānasyobʰe dvārau saṃvr̥tya vedyāṃ bahujanāyām

Verse: 3 
Sentence: a    
yadi vāsya bʰrātr̥vyaḥ prasr̥ptaḥ syādantarvedi sati gr̥hṇīyāt

Verse: 4 
Sentence: a    
bʰrātr̥vyayajñe tu gr̥hyamāṇa āditye bahirvedi tiṣṭhet

Verse: 5 
Sentence: a    
ādityapātreṇa ya ādityastʰālyāṃ dvidevatyagrahasaṃpātāstebʰyaḥ somaṃ gr̥hṇāti kadācana starīrasīti

Verse: 6 
Sentence: a    
kadācana prayuccʰasīti śr̥tātaṅkyaṃ dadʰi

Verse: 7 
Sentence: a    
yajño devānāmiti punaḥ somaṃ gr̥hītvā vivasva ādityeti tasmingrāvāṇamupāṃśusavanamavadʰāya tenainaṃ mekṣayitvā

Verse: 8 
Sentence: a    
divyā vr̥ṣṭistayā tvā śrīṇāmīti śr̥tātaṅkyena dadʰnā payasā vr̥ṣṭikāmasya śrītvā grāvāṇamudgr̥hṇāti

Verse: 9 
Sentence: a    
yadyudgr̥hītasya tājagbinduḥ praskandedvarṣukaḥ parjanyaḥ syāt /
Sentence: b    
yadi ciramavarṣukaḥ

Verse: 10 
Sentence: a    
na sādayati

Verse: 11 
Sentence: a    
yadi kāmayeta garbʰānpaśvaḥ srīvyeyurityudgr̥hyādityamavekṣeta

Verse: 12 
Sentence: a    
darbʰairhastena vāpidʰāyottiṣṭhati sūryo devo devebʰyaḥ patviti

Verse: 13 
Sentence: a    
ahaṃ parastādityādityaṃ yajamāno 'nvārabʰata ā homāt

Verse: 14 
Sentence: a    
kaviryajñasya vitanoti pantʰāmiti harati

Verse: 15 
Sentence: a    
ā samudrāditi darbʰairācyāvayati

Paragraph: 10 
Verse: 1 
Sentence: a    
ādityebʰyo 'nubrūhi priyebʰyaḥ priyadʰāmabʰyaḥ priyavratebʰyo mahasvasarasya patibʰya urorantarikṣasyādʰyakṣebʰya ādityebʰyaḥ preṣya priyebʰyaḥ priyadʰāmabʰyaḥ priyavratebʰyo mahasvasarasya patibʰya urorantarikṣasyādʰyakṣebʰya iti saṃpraiṣau /
Sentence: b    
ādityebʰyo 'nubrūhyādityebʰyaḥ preṣyeti

Verse: 2 
Sentence: a    
yāste viśvāḥ samidʰaḥ santyagna iti darbʰānāhavanīye prāsyānyatrekṣamāṇa ādityaṃ juhoti

Verse: 3 
Sentence: a    
unnambʰaya pr̥tʰivīmiti vr̥ṣṭikāmasya juhuyāt

Verse: 4 
Sentence: a    
na jutvānvīkṣeta

Verse: 5 
Sentence: a    
sūdavadādityapātramāyatane sādayitvādābʰyāṃśumupāṃśupāvanau yaścopāṃśupātre 'ṃśustānr̥jīṣe 'pisr̥jya prātaḥ savanavanmahābʰiṣavaḥ

Verse: 6 
Sentence: a    
r̥jīṣaṃ tvevābʰiṣuṇvanti

Verse: 7 
Sentence: a    
payasyāvarjaṃ savanīyāḥ

Verse: 8 
Sentence: a    
āgnīdʰre patnyāśiraṃ matʰitvāparayā dvārā havirdʰānaṃ prapādayati /
Sentence: b    
pūrvayā gataśriyaḥ

Verse: 9 
Sentence: a    
pūrvayā yajamānaḥ prapadyate

Verse: 10 
Sentence: a    
pūtabʰr̥to bila udīcīnadaśaṃ pavitraṃ vitatya tasminyajamānaḥ purastātpratyaṅtiṣṭhansaha patnyāśiramavanayatyasme devāso vapuṣe cikitsateti catasr̥bʰiḥ

Verse: 11 
Sentence: a    
grahakāla āgrayaṇameva catasr̥bʰyo dʰārābʰyaḥ

Verse: 12 
Sentence: a    
āgrayaṇādutsicya dvitīyāṃ dʰārāṃ karoti /
Sentence: b    
ādityastʰālyāstr̥tīyām /
Sentence: c    
ādityagrahasaṃpātāccaturtʰīm

Verse: 13 
Sentence: a    
uktʰyaścedatroktʰyaṃ gr̥hṇāti

Verse: 14 
Sentence: a    
viramati dʰāraikadʰanānāṃ yatʰārtʰam ity etadādi mādʰyaṃdinavat

Paragraph: 11 
Verse: 1 
Sentence: a    
jāgataḥ pantʰā ādityā devatāvr̥keṇāparipareṇa patʰā svastyādityānaśīyeti sarpaṇe vikāraḥ /
Sentence: b    
āyuṣe hiṅkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddʰyā iti purastādārbʰavātpavamānādyajamāno japati /
Sentence: c    
pañcahotāraṃ saptahotāraṃ vyācaṣṭe /
Sentence: d    
āyuvai hiṅkuru tasyai prastuhi tasyai stuhi tasyai me 'varuddʰyā iti ca /
Sentence: e    
stūyamāne ca pañcahotāraṃ saptahotāraṃ japati /
Sentence: f    
madʰyamāyāṃ ca stotrīyāyāṃ tr̥tīyamanvāroham /
Sentence: g    
stute 'dʰvaryuḥ saṃpreṣyatyagnīdagnīnvihara barhi str̥ṇīti puroḍāśām̐ alaṃkuru pratiprastʰātaḥ paśau saṃvadasveti

Verse: 2 
Sentence: a    
atra śalākābʰijvalato dʰiṣṇiyānvihr̥tānna vyāgʰārayet /
Sentence: b    
upariṣṭādvyāgʰāraṇam

Verse: 3 
Sentence: a    
śr̥taṃ havī3ḥ śamitarityetadādi pāśukaṃ karma pratipadyata eḍāyāḥ

Verse: 4 
Sentence: a    
dakṣiṇena havirdʰānaṃ samavattaṃ harati /
Sentence: b    
uttareṇa

Verse: 5 
Sentence: a    
prāśitāyāmiḍāyāṃ savanīyādyā nārāśaṃsānāṃ sādanāt

Verse: 6 
Sentence: a    
tatra vikāraḥ /
Sentence: b    
tr̥tīyasya savanasyendrāya puroḍāśānāmiti saṃpraiṣādī namati

Paragraph: 12 
Verse: 1 
Sentence: a    
pracaraṇakāle hotr̥camasamadʰvaryurādatte /
Sentence: b    
camasāṃścamasādʰvaryavaḥ

Verse: 2 
Sentence: a    
āśrāvya pratyāśrāvite saṃpreṣyati /
Sentence: b    
tr̥tīyasya savanasyarbʰumato vibʰumataḥ prabʰumato vājavataḥ savitr̥vato br̥haspativato viśvadevyāvatastīvrām̐ āśīrvata indrāya somānit saṃpraiṣādiḥ

Verse: 3 
Sentence: a    
atʰa camasāñjuhoti

Verse: 4 
Sentence: a    
śyenāya patvane svāheti vaṣaṭkr̥te juhoti /
Sentence: b    
vaṭ svayam abʰigūrtāya namaḥ svāhety anuvaṣaṭkr̥te

Verse: 5 
Sentence: a    
hutvā harati bʰakṣam

Verse: 6 
Sentence: a    
evamuttaraiḥ pracarati

Verse: 7 
Sentence: a    
etāvannānā /
Sentence: b    
pūrveṇapūrveṇa mantreṇa vaṣaṭkr̥tevaṣaṭkr̥te juhoti /
Sentence: c    
uttareṇottareṇānuvaṣaṭkr̥te

Verse: 8 
Sentence: a    
tr̥mpantāṃ hotrā iti sarvānhutvā japati

Verse: 9 
Sentence: a    
sanneṣu nārāśaṃseṣu camasinaḥ svaṃsvaṃ camasamanū nyante trīṃstrīn puroḍāśaśakalānupavapanta etatte tatāsau ye ca tvāmanvityetaiḥ pratimantram

Verse: 10 
Sentence: a    
namo vaḥ pitaro rasāyeti namaskārāñjapanti

Verse: 11 
Sentence: a    
ṣaḍḍhotāraṃ yajamāno vyācaṣṭe

Verse: 12 
Sentence: a    
prajāpate na tvadetānīti prājāpatyayāvatiṣṭhante

Paragraph: 13 
Verse: 1 
Sentence: a    
vāmamadya savitarityantaryāmapātreṇa sāvitramāgrayaṇādgr̥hītvā na sādayati

Verse: 2 
Sentence: a    
devāya savitre 'nubrūhi devāya savitre preṣyeti saṃpraiṣau

Verse: 3 
Sentence: a    
nānuvaṣaṭkaroti

Verse: 4 
Sentence: a    
etenaiva saśeṣeṇa vaiśvadevaṃ pūtabʰr̥to gr̥hṇāti

Verse: 5 
Sentence: a    
upayāmagr̥hīto 'si suśarmāsīti grahaṇasādanau

Verse: 6 
Sentence: a    
na stotraṃ bʰavati

Verse: 7 
Sentence: a    
vaiśvadevaṃ pratigr̥ṇāti

Verse: 8 
Sentence: a    
pra dyāvā yajñaiḥ pr̥tʰivī r̥tāvr̥dʰetyabʰijñāyobʰayatomodaṃ pratigr̥ṇāti madā moda iva . modā moda iveti

Verse: 9 
Sentence: a    
anyataratomodaṃ madā moda iva . otʰā moda iveti

Verse: 10 
Sentence: a    
vyavahitameke samāmananti madā moda iva . otʰā moda iva . modā moda iveti

Verse: 11 
Sentence: a    
ā vyāhāvāt

Verse: 12 
Sentence: a    
niyudbʰirvāyaviha vimuñcetyabʰijñāya pratiprastʰātā dvidevatyapātrāṇi vāyurvo vimuñcatviti vimucyāparayā dvārā nirhr̥tya mārjālīye prakṣālya pūrvayātihr̥tya yatʰāyatanaṃ sādayati

Verse: 13 
Sentence: a    
vaiśvadevavadgrahanārāśaṃsāḥ

Verse: 14 
Sentence: a    
saumyasya carostantraṃ prakramayati

Verse: 15 
Sentence: a    
vyākʰyātaścarukalpaḥ

Verse: 16 
Sentence: a    
śrapayitvā prācīnāvītī saumyena pracarati

Verse: 17 
Sentence: a    
hastena pratʰamamavadānamavadyati /
Sentence: b    
mekṣaṇenottaram /
Sentence: c    
etadvā viparītam

Verse: 18 
Sentence: a    
dakṣiṇato 'vadāyābʰigʰāryodaṅṅatikramya dakṣiṇāmukʰastiṣṭhannāśrāvya pratyāśrāvite saṃpreṣyati saumyasya yajeti

Verse: 19 
Sentence: a    
vaṣaṭkr̥te dakṣiṇārdʰe juhoti

Verse: 20 
Sentence: a    
ājyenopāṃśūbʰayataḥ saumyaṃ pariyajati /
Sentence: b    
anyatarato

Verse: 21 
Sentence: a    
āśrāvya pratyāśrāvite saṃpreṣyati gʰr̥tasya yajeti

Verse: 22 
Sentence: a    
vaṣaṭkr̥te hutvā pratyākramyājyena carumabʰipūrya

Paragraph: 14 
Verse: 1 
Sentence: a    
udgātr̥bʰyo haranti

Verse: 2 
Sentence: a    
tam udgātāro 'vekṣante satro ta etadyadu ta iheti

Verse: 3 
Sentence: a    
ya ātmānaṃ na paripaśyedājyenābʰidadidaṃ kr̥tvāvekṣeta

Verse: 4 
Sentence: a    
yo gatamanāḥ syātso 'vekṣeta yanme manaḥ parāgatamiti

Verse: 5 
Sentence: a    
atra punaḥ śalākābʰijvalato dʰiṣṇiyānvihr̥tānājyenaivāṣṭagr̥hītena vyāgʰārayati

Verse: 6 
Sentence: a    
yadyenaṃ brūyādāgnīdʰrīyaṃ me punarvyāgʰārayeti navagr̥hītaṃ gr̥hītvāgnīdʰrīyamādito 'ntataśca vyāgʰārya dʰārayati dʰiṣṇiyānājyaśeṣaṃ ca

Verse: 7 
Sentence: a    
upayāmagr̥hīto 'si br̥haspatisutasya ta ityupāṃśupātreṇa pātnīvatamāgrayaṇādgr̥hītvā na sādayati

Verse: 8 
Sentence: a    
vyāgʰāraṇaśeṣeṇa śrītvāśrāvya pratyāśrāvite saṃpreṣyatyagnītpātnīvatasya yajeti /
Sentence: b    
agnā3i patnīvā3 iti vaṣaṭkr̥te juhoti

Verse: 9 
Sentence: a    
nānuvaṣaṭkaroti

Verse: 10 
Sentence: a    
api vopāṃśvanuvaṣaṭkuryāt

Verse: 11 
Sentence: a    
tataḥ saṃpreṣyatyagnīnneṣṭurupastʰamāsīda neṣṭaḥ patnīmudānayonnetarhotuścamasamanūnnaya hotr̥camase dʰruvāyāvakāśaṃ kurūdgātrā patnīṃ saṃkʰyāpayāpa upapravartayeti

Verse: 12 
Sentence: a    
saṃpraiṣavatkurvanti

Verse: 13 
Sentence: a    
antarā neṣṭāraṃ dʰiṣṇiyaṃ cāgnīdʰro vyavasr̥pya bʰakṣayati

Verse: 14 
Sentence: a    
agnipītasyeti bʰakṣamantraṃ saṃnamati

Paragraph: 15 
Verse: 1 
Sentence: a    
nopastʰa āsīta /
Sentence: b    
yadupastʰa āsīta paṇḍakaḥ syāt

Verse: 2 
Sentence: a    
hotr̥camasamukʰyāṃścamasānunnayansarvaṃ rājānamunnīya daśābʰiḥ kalaśau mr̥ṣṭvā nyubjati

Verse: 3 
Sentence: a    
yajñāyajñiyasya stotramupākaroti

Verse: 4 
Sentence: a    
jvalayanti dʰiṣṇiyān

Verse: 5 
Sentence: a    
sakarṇapāvr̥tā avakarṇaprāvr̥tā yajñāyajñiyena stuvate

Verse: 6 
Sentence: a    
ye prasr̥ptāḥ syuste sarve 'gniṣṭomamupagāyeyuḥ

Verse: 7 
Sentence: a    
saptahotāraṃ yajamāno vyācaṣṭe

Verse: 8 
Sentence: a    
viśvasya te viśvāvata iti hiṅkāramanūdgātrā patnīṃ saṃkʰyāpayati /
Sentence: b    
ā tisr̥bʰyaḥ stotriyābʰyo 'gandevāniti ca

Verse: 9 
Sentence: a    
patnyapa upapravartayati dakṣinenorunā nagnena prācīrupdīcīrvorubʰyāmanatarataḥ

Verse: 10 
Sentence: a    
ūrvorupapravartayed ity eke

Verse: 11 
Sentence: a    
upari dūramdūhedā vakṣaṇānāmāviṣkartoḥ /
Sentence: b    
ahrītamukʰyasyā jāyata iti vijñāyate

Verse: 12 
Sentence: a    
abʰyagra āgnimārutaṃ pratigr̥ṇāti

Verse: 13 
Sentence: a    
āpo hi ṣṭhā mayobʰuva ityabʰijñāyāpo viṣiñcanpratigr̥ṇāti

Verse: 14 
Sentence: a    
svāduṣkilāyaṃ madʰumām̐ utāyamityabʰijñāyobʰayatomodaṃ pratigr̥ṇāti madā moda iva . modā moda ivetyā vyāhāvāt

Verse: 15 
Sentence: a    
sādanādi dʰruvasya na yajamāno mūtraṃ karotyāvanayanāt

Paragraph: 16 
Verse: 1 
Sentence: a    
bʰūtamasi bʰūte dʰā iti pratiprastʰātā dʰruvamavekṣya dyāvāpr̥tʰivībʰyāṃ tvā parigr̥hṇāmītyañjalinā parigr̥hya viśve tvā devā vaiśvānarāḥ pracyāvayantviti hr̥tvā dʰruvaṃ dʰruveṇeti purastātpratyaṅṅāsīno hotr̥camase dʰruvamavanayati

Verse: 2 
Sentence: a    
purastāduktʰyasyāvanīyaḥ /
Sentence: b    
madʰyato 'ntato

Verse: 3 
Sentence: a    
uta no 'hirbudʰnyaḥ śr̥ṇotvaja ekapāditi vaiśvadevyāmr̥ci śasyamānāyām

Verse: 4 
Sentence: a    
paridʰānīyāyāṃ sakr̥ccʰāstāyām

Verse: 5 
Sentence: a    
madʰyamāyāmuttamāyāṃ

Verse: 6 
Sentence: a    
uktʰaṃ vācīndrāyetyāha tr̥tīyasavanaṃ pratigīrya /
Sentence: b    
śastraṃśastraṃ

Verse: 7 
Sentence: a    
pracaraṇakāle hotr̥camasamadʰvaryurādatte /
Sentence: b    
camasāṃścamasādʰvaryavaḥ /
Sentence: c    
āśrāvya pratyāśrāvite saṃpreṣyatyuktʰaśā yaja somānāmiti /
Sentence: d    
vaṣaṭkr̥tānuvaṣaṭkr̥te juhvati /
Sentence: e    
bʰakṣānharanti

Verse: 8 
Sentence: a    
hotr̥camasamadʰvaryuḥ pratibʰakaṣayati subʰūrasi śreṣṭho raśmīnāṃ priyo devānāṃ saṃsadanīyaḥ /
Sentence: b    
taṃ tvā subʰava devā abʰisaṃviśantviṣo 'si tveṣo 'si nr̥mṇo 'si yahvo 'si vrato 'si svo 'si vārṇo 'si tasya ta iṣasya tveṣasya nr̥mṇasya yahvasya vratasya svasya vāraṇasya śūdrasya cāryasya ca bʰukṣiṣīyeti

Verse: 9 
Sentence: a    
yatʰā tvaṃ sūryāsi viśvadarśat evamahaṃ viśvadarśato bʰūyāsamityādityaṃ yajamāna upatiṣṭhate

Verse: 10 
Sentence: a    
āyurma indriyaṃ dʰehyado ma āgaccʰatvityāhavanīyam

Verse: 11 
Sentence: a    
yatkāmayate tasya nāma gr̥hṇati

Verse: 12 
Sentence: a    
agnīdaupayajānaṅgārānāharetyetadādi pāśukaṃ karma pratipadyate

Paragraph: 17 
Verse: 1 
Sentence: a    
paridʰiṣu prahr̥teṣūnnetā hāriyojanaṃ gr̥hṇāti

Verse: 2 
Sentence: a    
upayāmagr̥hīto 'si harirasīti droṇakalaśena sarvamāgrayaṇaṃ gr̥hītvā na sādayati /
Sentence: b    
bahvībʰirdʰānābʰiḥ śrītvā śīrṣannadʰinidʰāyopaniṣkramyendrāya harivate 'nubrūhīndrāya harivate preṣyeti saṃpraiṣau /
Sentence: c    
dʰānāsomebʰyo 'nubrūhi dʰānāsomānprastʰitānpreṣyeti

Verse: 3 
Sentence: a    
harī stʰa haryordʰānā iti vikramya vaṣaṭkr̥tānuvaṣaṭkr̥te hutvā harati bʰakṣam

Verse: 4 
Sentence: a    
apareṇottaravediṃ droṇakalaśaṃ pratiṣṭhāpyonnetaryupahavamiṣṭvā sarve hāriyojanaṃ bʰakṣayantīṣṭayajuṣaste deva someti

Verse: 5 
Sentence: a    
asaṃbʰindanto dʰānā nimnāni kurvate /
Sentence: b    
nimnāni kr̥tvā niriva dʰayanti

Verse: 6 
Sentence: a    
ciściṣākāraṃ bʰakṣayanti

Verse: 7 
Sentence: a    
kr̥ṣyai kṣemāya rayyai poṣāyeti bʰakṣayitvā japanti

Verse: 8 
Sentence: a    
āpūryā stʰāmā pūrayatetyuttaravedyāṃ śeṣā nyupya yanma ātmano mindābʰūditi mindayāhavanīyamupatiṣṭhante

Verse: 9 
Sentence: a    
devakr̥tasyainaso 'vayajanamasi manuṣyakr̥tasyainaso 'vayajanamasi pitr̥kr̥tasyainaso 'vayajanamasyātmakr̥tasyainaso 'vayajanamasyanyakr̥tasyainaso 'vayajanamasyenasaenaso 'vayajanamasītyāhavanīye śakalānabʰyādʰāyaikadʰanapariśeṣeṣu hariṇīrdūrvāḥ prāsya saṃplomnāya tīvrīkr̥tya yatʰācamasaṃ vyānīyāpareṇa cātvālamāstāve pratyañcaścamasinaḥ svaṃsvaṃ camasarasamavagʰreṇa bʰakṣayantyapsu dʰautasya soma deva iti

Paragraph: 18 
Verse: 1 
Sentence: a    
samudraṃ vaḥ prahiṇomi svāṃ yonimapigaccʰata /
Sentence: b    
ariṣṭā asmākaṃ vīrāḥ santu parāseci naḥ svam //
Sentence: c    
accʰāyaṃ vo marutaḥ śoka etvaccʰā viṣṇuṃ niṣiktapāmavobʰiḥ /
Sentence: d    
uta prajāyai gr̥ṇate vayo dʰuryūyaṃ pāta svastibʰiḥ sadā na ityantarvedi śeṣānninīya dadʰikrāvṇo akāriṣamityāgnīdʰre dadʰidrapsānbʰakṣayanti

Verse: 2 
Sentence: a    
ubʰā kavī yuvānā satyā dʰarmaṇaspatī /
Sentence: b    
satyasya dʰarmaṇaspate vi sakʰyāni sr̥jāmaha iti tānūnaptriṇaḥ sakʰyāni visr̥jante

Verse: 3 
Sentence: a    
paśuvatpatnīsaṃyājāḥ

Verse: 4 
Sentence: a    
stīrṇe vede juhvāṃ navagr̥hītaṃ gr̥hītvā dʰātā rātiratyantarvedyūrdʰvastiṣṭhansaṃtataṃ samaśo nava samiṣṭayajūṃṣi juhoti

Verse: 5 
Sentence: a    
yaṃ kāmayeta pāpīyānsyādityekaikaṃ tasya juhuyājjihmastiṣṭhan /
Sentence: b    
sruveṇa vigrāham

Verse: 6 
Sentence: a    
idaṃ tr̥tīyaṃ savanaṃ kavīnāmiti saṃstʰite savana āhutiṃ juhoti

Verse: 7 
Sentence: a    
atra mekʰalāyāḥ kr̥ṣṇaviṣāṇāyāśca cātvāle prāsanaṃ vājasneyinaḥ samāmananti māhirbʰūrmā pr̥dākuriti

Verse: 8 
Sentence: a    
agninā devena pr̥tanā jayāmīti yajamāno jāgatānviṣṇukramānkrāmati

Verse: 9 
Sentence: a    
sarvebʰirdevebʰiḥ pr̥tanā jayāmyānuṣṭubʰena cʰandasaikaviṃśena stomena vairājena sāmnā vaṣaṭkareṇa vajreṇa sarvajānbʰrātr̥vyānadʰarānpādayāmyavainānbādʰe pratyenānnude 'sminkṣaye 'sminbʰūmiloke yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo viṣṇoḥ krameṇātyenānkrāmāmīti caturtʰameke samāmananti

Verse: 10 
Sentence: a    
indreṇa sayujo vayamityāhavanīyaṃ yajamāna upatiṣṭhate

Paragraph: 19 
Verse: 1 
Sentence: a    
avabʰr̥tʰasya tantraṃ prakramayati

Verse: 2 
Sentence: a    
vedaṃ kr̥tvāgnīnparistīrya pāṇiprakṣālanādi karma pratipadyate /
Sentence: b    
yatʰārtʰaṃ pātrayogaḥ

Verse: 3 
Sentence: a    
nirvapaṇakāle vāruṇamekakapālaṃ nirvapati

Verse: 4 
Sentence: a    
caturgr̥hītānyājyāni vāruṇaṃ cālaṃkr̥tyottaravedyaṃsa āsādayati

Verse: 5 
Sentence: a    
atra yajamāna audumbarīmutkʰidatyupasr̥jandʰaruṇaṃ mātre mātarā dʰaruṇo dʰayanniha puṣṭiṃ puṣṭipatirniyaccʰatu rāyaspoṣamiṣamūrjamasmāsu dīdʰaraditi

Verse: 6 
Sentence: a    
tāmadʰiṣavaṇacarmapʰalake sarvāṇi ca somaliptānyantarā cātvālotkarāvuttare vedyaṃsa audumbaryāmāsandyāṃ sādayati /
Sentence: b    
anyatra catasr̥bʰyaḥ somastʰālībʰyaḥ

Verse: 7 
Sentence: a    
ava te heḍo varuṇa namobʰiriti yajamānaścātvāle kr̥ṣṇājinaṃ prāsyati

Verse: 8 
Sentence: a    
punarvainena dīkṣeta vasīta vainadbʰrastāṃ vainatsrucāmavadʰānārtʰāṃ kārayet /
Sentence: b    
haviravahananārtʰaṃ syāt

Verse: 9 
Sentence: a    
avabʰr̥tʰādudetya putrāya brahmacāriṇe dadyādityeke

Verse: 10 
Sentence: a    
āyurdā agne haviṣo juṣāṇa ityavabʰr̥tʰamavaiṣyañjuhuyāt /
Sentence: b    
avabʰr̥tʰa nicaṅkuṇeti ca

Paragraph: 20 
Verse: 1 
Sentence: a    
namo rudrāya vāstoṣpataya āyane vidravaṇa udyāne yatparāyaṇa āvartane vivartane yo gopāyati taṃ huva iti ca

Verse: 2 
Sentence: a    
uruṃ hi rājā varuṇaścakāreti vedyā abʰiprayānto vadanti /
Sentence: b    
cātvālādvā

Verse: 3 
Sentence: a    
prastotaḥ sāma gāyeti

Verse: 4 
Sentence: a    
sarve sahapatnīkāstriḥ sāmno nidʰanamupayanti /
Sentence: b    
ardʰādʰve dvitīyam /
Sentence: c    
prāpya tr̥tīyam

Verse: 5 
Sentence: a    
sarvatra saṃpreṣyati

Verse: 6 
Sentence: a    
sarvā diśo 'vabʰr̥tʰagamanamāmnātamityetadādyā caryāyāḥ

Verse: 7 
Sentence: a    
niṣkāsavadvāruṇena pracaryāpabarhiṣāvanūyājau yajati /
Sentence: b    
na

Verse: 8 
Sentence: a    
yatte grāvṇāpyāyasva saṃ ta iti saumībʰirdrapsavatībʰiḥ pañcabʰiḥ saptabʰistrayodaśabʰirvā dadʰnaudumbaraśākʰayarjīṣaṃ prokṣati

Verse: 9 
Sentence: a    
prahr̥tya vābʰijuhuyāt

Verse: 10 
Sentence: a    
r̥jīṣasya srucaṃ pūrayitvāpsūpamārayati samudre te hr̥dayamapsvantariti

Verse: 11 
Sentence: a    
tato yo bʰindurutsnavate tamupaspr̥śedbʰakṣayedvāpsu dʰautasya soma deva ta iti

Verse: 12 
Sentence: a    
samudraṃ vaḥ prahiṇomīti sarvāṇi ca somaliptānyavabʰr̥tʰe pravidʰyati

Verse: 13 
Sentence: a    
vicr̥tto varuṇasya paśa iti yajamāno mekʰalāṃ vicacr̥te /
Sentence: b    
imaṃ viṣyāmīti patnī yoktram

Verse: 14 
Sentence: a    
atra yoktramekʰale vāsasī jālaṃ kr̥ṣṇājinaṃ cāvabʰr̥tʰe pravidʰya

Paragraph: 21 
Verse: 1 
Sentence: a    
devīrāpa ityavabʰr̥tʰaṃ yajamāno 'bʰimantrya sumitrā na āpa oṣadʰaya ityapaḥ pragāhya saśiraskāvanupamakṣantau snātaḥ patnī yajamānaśca

Verse: 2 
Sentence: a    
anyo'nyasya pr̥ṣṭhe pradʰāvataḥ

Verse: 3 
Sentence: a    
yaddidīkṣe manasā yacca vācā yadvā prāṇaiścakṣuṣā yacca śrotreṇa /
Sentence: b    
yadretasā mitʰunenāpyātmanādbʰyo lokā dadʰire teja indriyam /
Sentence: c    
śukrā dīkṣāyai tapaso vimocanīrāpo vimoktrīrmayi teja indriyam //
Sentence: d    
yadr̥cā sāmnā yajuṣā paśūnāṃ carmanhaviṣā didīkṣe /
Sentence: e    
yaccʰandohiroṣadʰībʰirvanaspatāvadbʰyo lokādadʰire teja indriyam /
Sentence: f    
śukrā dīkṣāyai tapaso vimocanīrāpo vimoktrīrmayi teja indriyam //
Sentence: g    
yana brahma yena kṣatraṃ yenendrāgnī prajāpatiḥ somo varuṇo yena rājā /
Sentence: h    
viśve devā r̥ṣayo yena prāṇā adbʰyo lokā dadʰire teja indriyam /
Sentence: i    
śukrā dīkṣāyai tapaso vimocanīrāpo vimoktrīrmayi teja indriyamiti trirañjalinā viṣicyonnetarvasīyo na unnayābʰi /
Sentence: j    
uditte vasuvittamā giraḥ stomāsa īrate /
Sentence: k    
satrājito dʰanasā akṣitotayo vājayanto ratʰā iva /
Sentence: l    
kaṇvā iva bʰr̥gavaḥ sūryā iva viśvamiddʰītamānaśuriti yajamānaḥ saṃpreṣyati

Paragraph: 22 
Verse: 1 
Sentence: a    
udeta prajāmāyurvarco dadʰānā adʰa syāmasurubʰayorgr̥heṣu /
Sentence: b    
gāyatrīṃ cʰandāṃsyanusaṃrabʰantāmasmānrāya uta yajñāḥ sacantām /
Sentence: c    
suprītaḥ suvarapa āviveśetyunnetonnayati

Verse: 2 
Sentence: a    
ahate vasānāvuditaḥ

Verse: 3 
Sentence: a    
somoṣṇīṣaṃ yajamānaḥ paridʰatte /
Sentence: b    
somopanahanaṃ patnī somapariśrayaṇaṃ

Verse: 4 
Sentence: a    
te udavasānīyāyāmadʰvaryave dattaḥ

Verse: 5 
Sentence: a    
udvayaṃ tamasasparītyādityamupastʰāya pratiyuto varuṇasya pāśa ityudakānataṃ pratyasitvā samitpāṇaya unnetāraṃ puraskr̥tyāpratīkṣamāyantyapāma somamiti mahīyāṃ vadanto yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /
Sentence: b    
ihaiva santaḥ prati tadyātayāmo jīvā jīvebʰyo niharāma enat //
Sentence: c    
anr̥ṇā asminnanr̥ṇāḥ parasmiṃstr̥tīye loke anr̥ṇāḥ syāma /
Sentence: d    
ye devayānā uta pitr̥yāṇāḥ sarvānpatʰo anr̥ṇā ā kṣīyemeti ca

Verse: 6 
Sentence: a    
edʰo 'syedʰiṣīmahītyāhavanīye samidʰa ādʰāyāpo anvacāriṣamityupatiṣṭhante

Paragraph: 23 
Verse: 1 
Sentence: a    
prāyaṇīyāvadudayanīyā

Verse: 2 
Sentence: a    
tasyāmeva stʰālyāmaniṣkasitāyāṃ śrapayati /
Sentence: b    
tadbarhiḥ /
Sentence: c    
tanmekṣaṇam

Verse: 3 
Sentence: a    
śālāmukʰīye pracaranti

Verse: 4 
Sentence: a    
teṣveva deśeṣvagnimājyabʰāgānāṃ pratʰamaṃ yajati /
Sentence: b    
patʰyāṃ svastimuttamām

Verse: 5 
Sentence: a    
yāḥ prāyaṇīyasya yajayā ityuktam

Verse: 6 
Sentence: a    
maitrāvaruṇīṃ gāṃ vaśāmanūbandʰyāmālabʰate

Verse: 7 
Sentence: a    
tasyā nirūḍhapaśubandʰāvatkalpaḥ

Verse: 8 
Sentence: a    
mitrāvaruṇābʰyāṃ gorvapāyā medaso 'nubrūhi mitrāvaruṇābʰyāṃ gorvapāyā medasa preṣyeti saṃpraiṣau

Verse: 9 
Sentence: a    
evamavadāneṣu haviṣa ityantau namati

Verse: 10 
Sentence: a    
tisro 'nūbʰandʰyā eke samāmananti

Verse: 11 
Sentence: a    
maitrāvaruṇīṃ vaiśvadevīṃ bārhaspatyāmiti

Verse: 12 
Sentence: a    
dvirūpā maitrāvaruṇī /
Sentence: b    
bahurūpā vaiśvadevī /
Sentence: c    
rohiṇī bārhaspatyā

Verse: 13 
Sentence: a    
upāṃśu vaiśvadevyā madʰyataścaranti

Verse: 14 
Sentence: a    
na sarvatrālabʰeta vājapeye rājasūye sattre sahasre sarvavedase

Verse: 15 
Sentence: a    
yaḥ kāmayeta sarvo me yajñaḥ syātsarasa iti sa etāstirso 'nūbandʰyā ālabʰeta

Verse: 16 
Sentence: a    
anūbandʰyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate

Verse: 17 
Sentence: a    
anūbandʰyāyāḥ paśupuroḍāśam

Paragraph: 24 
Verse: 1 
Sentence: a    
devikāhavīṃṣi nirvapati

Verse: 2 
Sentence: a    
dʰātre puroḍāśaṃ dvādaśakapālamiti pañca

Verse: 3 
Sentence: a    
yāsu stʰālīṣu somā bʰavanti tāsūttarāṇi catvāri havīṃṣi śrapayati

Verse: 4 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 5 
Sentence: a    
devikā nirvapetprajākāma iti kāmyāḥ

Verse: 6 
Sentence: a    
anūbandʰyāyāṃ svaruṃ juhoti /
Sentence: b    
hr̥dayaśūlamudvāsayati

Verse: 7 
Sentence: a    
viṣṇukramān krāmati

Verse: 8 
Sentence: a    
rājño rājaṃbʰavyasya vānūbandʰyāyāḥ paśupuroḍāśamaṣṭau devasuvāṃ havīṃṣyanunirvapatyagnaye gr̥hapataya iti

Verse: 9 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 10 
Sentence: a    
maitrāvaruṇīmāmikṣāmanūbandʰyāyāḥ stʰāne bahvr̥cāḥ samāmananti /
Sentence: b    
tasyā agreṇa havirdʰānamāsīno 'navānaṃ hotā yajati /
Sentence: c    
havirāhutiprabʰr̥tīḍāntā saṃtiṣṭhate /
Sentence: d    
prayājaprabʰr̥tyājyabʰāgaprabʰr̥ti /
Sentence: e    
iḍāntāmeke samāmananti

Verse: 11 
Sentence: a    
kr̥tsnasaṃstʰāmeke

Verse: 12 
Sentence: a    
tāmanu devikāhavīṃṣi nirvapati

Verse: 13 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 14 
Sentence: a    
sadaso havirdʰānasya havirdʰānayoriti pratʰamagratʰitāngrantʰīnvisrasyodīcī havirdʰāne bahirvedi nirvartayati

Verse: 15 
Sentence: a    
āhavanīyādulmukamādāya yajamāno vedimupoṣati yatkusīdamapratīttamiti

Verse: 16 
Sentence: a    
yadi miśramiva caredañjalinā saktūnpradāvye juhuyādviśvalopa viśvadāvasya tveti

Verse: 17 
Sentence: a    
yadākūtāditi tisr̥bʰirdʰūmamanumantrayate

Verse: 18 
Sentence: a    
ahnāṃ vidʰānyāmityuktam

Verse: 19 
Sentence: a    
ayaṃ no nabʰasā pura ityetairyatʰābrāhmaṇamupastʰāya

Paragraph: 25 
Verse: 1 
Sentence: a    
vedamupastʰa ādʰāyāntarvedyāsīno 'tīmokṣāñjapati

Verse: 2 
Sentence: a    
atra viṣṇukramāneke samāmananti

Verse: 3 
Sentence: a    
prājahitaṃ samāropya śalāmukʰīyaṃ dvitīyaṃ gataśriyaḥ prāṅudaṅvodavasāyedamū nu śreyo 'vasānamāganma śive no dyāvāpr̥tʰivī ubʰe ime /
Sentence: b    
gomaddʰanavadaśvavadūrjasvatsuvīrā vīrairanusaṃcaremeti devayajanamadʰyavasāya nirmantʰyodavasānīyāyāstantraṃ prakramayati

Verse: 4 
Sentence: a    
agnīnanvādʰāya vedaṃ kr̥tvāgnīnparistīrya pāṇiprakṣālanādi karma pratipadyate /
Sentence: b    
yatʰārtʰaṃ pātrayogaḥ

Verse: 5 
Sentence: a    
nirvapaṇakāla āgneyaṃ pañcakapālaṃ nirvapati /
Sentence: b    
aṣṭākapālaṃ /
Sentence: c    
yadi pañcakapālo gāyatryau saṃyājye /
Sentence: d    
yadyaṣṭākapālaḥ paṅktyau

Verse: 6 
Sentence: a    
anaḍvāndakṣiṇā /
Sentence: b    
anaḍudarhaṃ hiraṇyam

Verse: 7 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate /
Sentence: b    
vaiṣṇavīṃ pūrṇāhutimudavasānīyāyāḥ stʰāne vājasneyinaḥ samāmananti

Verse: 8 
Sentence: a    
dvādaśagr̥hītena srucaṃ pūrayitvedaṃ viṣṇurvicakrama ityantarvedyūrdʰvastiṣṭhañjuhoti

Verse: 9 
Sentence: a    
yāvadrātreṣṭiḥ saṃtiṣṭhate 'tʰa sāyamagnihotraṃ juhoti /
Sentence: b    
kāle prātarhomam

Chapter: 14 

Paragraph: 1 
Verse: 1 
Sentence: a    
uktʰyaḥ ṣoḍaśyatirātro 'ptoryāmaścāgniṣṭomasya guṇavikārāḥ

Verse: 2 
Sentence: a    
uktʰyena paśukāmo yajeta /
Sentence: b    
ṣoḍaśinā vīryakāmaḥ /
Sentence: c    
atirātreṇa prajākāmaḥ paśukāmo /
Sentence: d    
aptoryāmeṇātirātreṇa sarvānkāmānavāpnoti

Verse: 3 
Sentence: a    
teṣāmagniṣṭomavatkalpaḥ

Verse: 4 
Sentence: a    
uktāśca vikārāḥ

Verse: 5 
Sentence: a    
yatʰā sadaḥ kratukaraṇaṃ kratupaśavaḥ ṣoḍaśinaḥ somakrayaṇī pātramiti

Verse: 6 
Sentence: a    
uktʰyaścedagniṣṭomacamasānunnayaṃstribʰyaścamasagaṇebʰyo rājānamatirecayati

Verse: 7 
Sentence: a    
agnīnneṣṭurupastʰamāsīda neṣṭaḥ patnīmudānayonnetarhotuścamasamanūnnaya hotr̥camase dʰruvāyāvakāśaṃ kurūdgātrā patnīṃ saṃkʰyāpayāpa upapravartayeti saṃpraiṣaḥ

Verse: 8 
Sentence: a    
agniṣṭomacamasaiḥ pracarya prātaḥsavanavaduktʰyaṃ vigr̥hṇāti

Verse: 9 
Sentence: a    
etāvannānā /
Sentence: b    
indrāvaruṇābʰyāṃ tveti pratʰame grahaṇasādanau saṃnamati /
Sentence: c    
indrābr̥haspatibʰyāṃ tveti dvitīye /
Sentence: d    
indrāviṣṇubʰyāṃ tveti tr̥tīye

Verse: 10 
Sentence: a    
unnetaḥ sarvaṃ rājānamunnaya mātirīrico daśābʰiḥ kalaśau mr̥ṣṭvā nyubjeti sarvasaṃstʰāsūttame gaṇa etatsaṃpreṣyati

Paragraph: 2 
Verse: 1 
Sentence: a    
agnīdaupayajānaṅgārānāharetyetadādyāgniṣṭomikaṃ karma sarvasaṃstʰāsu samānam

Verse: 2 
Sentence: a    
yadyu vai ṣoḍaśyuktʰyacamasānāmuttamaṃ gaṇamunnayannekasmai camasagaṇāya rājānamatirecayati

Verse: 3 
Sentence: a    
ṣoḍaśino grahaṇam

Verse: 4 
Sentence: a    
prātaḥsavana uttamo dʰārāgrahāṇām

Verse: 5 
Sentence: a    
savanesavane

Verse: 6 
Sentence: a    
atʰaikeṣām /
Sentence: b    
pūrvayoḥ savanayoḥ purastāduttamāduktʰyaparyāyāduktʰyādgr̥hṇīyātsarvaiḥ pracarite /
Sentence: c    
tr̥tīyasavana āgrayaṇāt

Verse: 7 
Sentence: a    
api tr̥tīyasavana evāgrayaṇātpaśukāmasya

Verse: 8 
Sentence: a    
noktʰye gr̥hṇīyāt /
Sentence: b    
gr̥hṇīyādvā

Verse: 9 
Sentence: a    
atirātre paśukāmasya /
Sentence: b    
atirātre brahmavarcasakāmasya

Verse: 10 
Sentence: a    
apyagniṣṭome rājanyasya gr̥hṇīyāt

Verse: 11 
Sentence: a    
sastutaśastro bʰavati

Verse: 12 
Sentence: a    
ātiṣṭha vr̥trahanniti grahaṇasādanau

Verse: 13 
Sentence: a    
yasmānna jātaḥ paro anyo asti ya āviveśa bʰuvanāni viśvā /
Sentence: b    
prajāpatiḥ prajayā saṃvidānastrīṇi jyotīṃṣi sacate sa ṣoḍaśī //
Sentence: c    
eṣa brahmā ya r̥tviyaḥ /
Sentence: d    
indro nāma śruto gaṇe /
Sentence: e    
prate mahe vidatʰe śaṃsiṣaṃ harī //
Sentence: f    
ya r̥tviyaḥ pra te vanve /
Sentence: g    
vanuṣo haryataṃ madam /
Sentence: h    
indro nāma gʰr̥taṃ na yaḥ //
Sentence: i    
haribʰiścāru secate /
Sentence: j    
śruto gaṇa ā tvā viśantu /
Sentence: k    
harivarpasaṃ gira ityetābʰiścatasr̥bʰīḥ sannamabʰimantrya

Paragraph: 3 
Verse: 1 
Sentence: a    
samayāviṣite sūrye hiraṇyena ṣoḍaśinaḥ stotramupākaroti

Verse: 2 
Sentence: a    
barhiḥstʰāne bʰavati

Verse: 3 
Sentence: a    
śvetamaśvaṃ purastāddʰārayanti /
Sentence: b    
aruṇapiśaṅgaṃ

Verse: 4 
Sentence: a    
otʰā moda iva made madā moda ivomatʰeti vyatiṣakta ubʰayatomodaḥ pratigara ānuṣṭugbʰyaḥ

Verse: 5 
Sentence: a    
indrādʰipate 'dʰipatistvaṃ devānāmasyadʰipatiṃ māmāyuṣmantaṃ varcasvantaṃ namuṣyeṣu kurviti hutvendraśca samrāḍvaruṇaśca rājā tau te bʰakṣaṃ cakraturagra etam /
Sentence: b    
tayoranu bʰakṣaṃ bʰakṣayāmi vāgjuṣāṇā somasya tr̥pyatviti ṣoḍaśinaṃ bʰakṣayati /
Sentence: c    
ādityavadgaṇena camasān

Verse: 6 
Sentence: a    
anuṣṭup cʰandasa iti bʰakṣamantraṃ namati

Verse: 7 
Sentence: a    
aruṇapiśaṅgo 'śvo dakṣiṇā /
Sentence: b    
aśvatarī

Verse: 8 
Sentence: a    
atirātraścetṣoḍaśicamasānunnayaṃstrayodaśabʰyaścamasagaṇebʰyo rājānamatirecayati

Verse: 9 
Sentence: a    
ṣoḍaśinā pracarya rātriparyāyaiḥ pracarati

Verse: 10 
Sentence: a    
hotr̥camasamukʰyaḥ pratʰamo gaṇaḥ /
Sentence: b    
maitrāvaruṇacamasamukʰyo dvitīyaḥ /
Sentence: c    
brāhmaṇāccʰaṃsicamasamukʰyastr̥tīyaḥ /
Sentence: d    
accʰāvākacamasamukʰyaścaturtʰaḥ

Verse: 11 
Sentence: a    
indrāya tvāpiśarvarāyeti mukʰyaṃkukʰyaṃ camasamanūnnayati

Verse: 12 
Sentence: a    
sarvaindrī rātriḥ

Verse: 13 
Sentence: a    
anuṣṭup cʰandasa iti sarvatra bʰakṣamantraṃ namati

Verse: 14 
Sentence: a    
pratʰamābʰyāṃ gaṇābʰyāmadʰvaryuścarati /
Sentence: b    
uttarābʰyāṃ pratiprastʰātā

Verse: 15 
Sentence: a    
eṣa pratʰamaḥ paryāyaḥ

Verse: 16 
Sentence: a    
evaṃ vihito dvitīyastr̥tīyaśca

Paragraph: 4 
Verse: 1 
Sentence: a    
atʰa pratiprastʰātāścinaṃ dvikapālaṃ nirvapati

Verse: 2 
Sentence: a    
hotr̥camasamukʰyānsaṃdʰicamasānunnyati

Verse: 3 
Sentence: a    
trivr̥drātʰaṃtaraḥ saṃdʰiḥ

Verse: 4 
Sentence: a    
āśvinaṃ paraḥsahasraṃ śastraṃ bʰavati

Verse: 5 
Sentence: a    
tadudita āditye paridʰīyate

Verse: 6 
Sentence: a    
tasminparidʰite hotr̥camasamadʰvaryurādatte /
Sentence: b    
camasāṃścamasādʰvaryavaḥ /
Sentence: c    
puroḍāśaṃ pratiprastʰātā

Verse: 7 
Sentence: a    
aśvibʰyāṃ tiroahniyānāṃ somānāmanubrūhyaśvibʰyāṃ tiroahniyānāṃ somānāṃ preṣyeti saṃpraiṣau

Verse: 8 
Sentence: a    
tiroahniyānsomānprastʰitānpreṣyeti

Verse: 9 
Sentence: a    
na prastʰāpayet

Verse: 10 
Sentence: a    
saha somaiḥ puroḍāśaṃ pratiprastʰātā sarvahutaṃ juhoti

Verse: 11 
Sentence: a    
paṅktiścʰandasa iti bʰakṣamantraṃ namati

Verse: 12 
Sentence: a    
aptoryāmaścetsaṃdʰicamasānunnayaṃścaturbʰyaścamasagaṇebʰyo rājānamatirecayati

Verse: 13 
Sentence: a    
yatʰā pratʰame rātriparyāye tatʰā mukʰyā bʰavanti

Verse: 14 
Sentence: a    
āgneyānpratʰamānunnayati /
Sentence: b    
aindrāndvitīyān /
Sentence: c    
vaiśvadevāṃstr̥tīyān /
Sentence: d    
vaiṣṇavāṃścaturtʰān

Verse: 15 
Sentence: a    
teṣāṃ saṃdʰicamasavatpracaraṇakalpa ityeke

Verse: 16 
Sentence: a    
aticcʰandāścʰandasa iti sarvatra bʰakṣamantraṃ namati

Paragraph: 5 
Verse: 1 
Sentence: a    
kratupaśava aikādaśināśca vikalpante

Verse: 2 
Sentence: a    
teṣāṃ samavāye yatʰācoditaṃ saṃskārāḥ

Verse: 3 
Sentence: a    
tantramaṅgāni vibʰavanti

Verse: 4 
Sentence: a    
pratyakṣārtʰāni pratisaṃskāramabʰyāvartante

Verse: 5 
Sentence: a    
yatʰārtʰamūhaḥ

Verse: 6 
Sentence: a    
yūpāhutiṃ hutvāgniṣṭhapratʰamāṃstrayodaśa yūpānmantreṇa cʰinatti

Verse: 7 
Sentence: a    
sarveṣāṃ śakalāharaṇāvraścanahomāḥ

Verse: 8 
Sentence: a    
sarvamupaśayaṃ takṣati

Verse: 9 
Sentence: a    
tatʰā pātnīvataṃ cʰinatti yatʰādʰo nābʰisaṃmito bʰaviṣyatīti

Verse: 10 
Sentence: a    
yatprāgvedisaṃmānāttatkr̥tvā daśaratʰākṣāmekādaśoparāṃ rajjuṃ mītvā tasyāścaturviṃśena bʰāgena vediṃ mimīte

Verse: 11 
Sentence: a    
prakramastʰānīyā bʰavati

Verse: 12 
Sentence: a    
agniṣṭhaṃ dvābʰyāṃ raśanābʰyāṃ parivīyaikādaśinī raśanāḥ parivīyāgniṣṭhe vāsayati

Verse: 13 
Sentence: a    
dviraśanā yūpāḥ

Verse: 14 
Sentence: a    
śvobʰūta āśvinaṃ gr̥hītvā yūpānsaṃminoti

Verse: 15 
Sentence: a    
saha vāgniṣṭhena

Verse: 16 
Sentence: a    
tantramabʰrerādānaṃ parilekʰano 'bʰyāvartate

Verse: 17 
Sentence: a    
ratʰākṣamātrāṇi yūpāntarālāni

Verse: 18 
Sentence: a    
agniṣṭhāddakṣiṇaṃ parilikʰyottaramagniṣṭhātparilikʰati

Verse: 19 
Sentence: a    
evaṃ vyatyāsamudagapavargānyūpānsaṃminoti

Verse: 20 
Sentence: a    
pratiyūpaṃ svaravaḥ

Verse: 21 
Sentence: a    
dakṣiṇata unnatā bʰavati

Verse: 22 
Sentence: a    
uttarata unnatāṃ minuyātpitr̥lokakāmasya

Paragraph: 6 
Verse: 1 
Sentence: a    
sarvānsamānpratiṣṭhākāmasya

Verse: 2 
Sentence: a    
ye trayo madʰyamāstānsamānpaśukāmasya /
Sentence: b    
vyatiṣajeditarān

Verse: 3 
Sentence: a    
ārāgrāmabʰicarataḥ

Verse: 4 
Sentence: a    
madʰya unnatā bʰavati /
Sentence: b    
anupūrvamantī ninatau

Verse: 5 
Sentence: a    
samavasrāviṇīṃ vr̥ṣṭikāmasya /
Sentence: b    
madʰye ninatā bʰavati /
Sentence: c    
anupūrvamantāvunnatau

Verse: 6 
Sentence: a    
vyatiṣaktāṃ bʰrātr̥vyavataḥ

Verse: 7 
Sentence: a    
gartamitamityuktam

Verse: 8 
Sentence: a    
yadi kāmayeta kṣatraṃ viśa ojīyaḥ syādityagniṣṭhāddakṣiṇānvarṣīyaso minuyāt

Verse: 9 
Sentence: a    
viṭ kṣatrādityetadvā viparītam

Verse: 10 
Sentence: a    
uparasaṃmitāṃ minuyātpitr̥lokakāmasya /
Sentence: b    
madʰyena saṃmitāṃ raśanasaṃmitāṃ ca manuṣyalokakāmasya /
Sentence: c    
caṣālasaṃmitāmindriyakāmasyeti

Verse: 11 
Sentence: a    
āyāmata uparāṇi samāni syuḥ /
Sentence: b    
tiryakto madʰyāni raśanāśca /
Sentence: c    
pratʰimnaścaṣālāni

Verse: 12 
Sentence: a    
upaśayaṃ dvābʰyāṃ raśanābʰyāṃ parivīyāgreṇa dakṣiṇaṃ yūpaṃ prāñcaṃ nidadʰāti /
Sentence: b    
dakṣiṇena /
Sentence: c    
idamahamamumāmuṣyāyaṇamindrasya vajreṇābʰinidadʰāmīti dveṣyaṃ manasā dʰyāyan

Verse: 13 
Sentence: a    
āgneyaṃ kr̥ṣṇagrīvamagniṣṭha upākaroti /
Sentence: b    
uttare sārasvatīṃ meṣīm /
Sentence: c    
dakṣiṇe saumyaṃ babʰrum

Verse: 14 
Sentence: a    
evaṃ vyatyāsaṃ dakṣiṇāpavargānpaśūnupākaroti

Verse: 15 
Sentence: a    
vāruṇamantato dakṣiṇata udañcam

Verse: 16 
Sentence: a    
yadi kāmayeta yo 'vagataḥ so 'parudʰyatām ity uktam

Paragraph: 7 
Verse: 1 
Sentence: a    
āraṇyaṃ paśumākʰuṃ vopaśaye nirdiśet

Verse: 2 
Sentence: a    
asau te paśuriti dveṣyaṃ manasā dʰyāyan

Verse: 3 
Sentence: a    
yadi na dviṣyādākʰuste paśuriti brūyāt

Verse: 4 
Sentence: a    
pratipaśu barhīṃṣi vapāśrapaṇyaḥ kumbʰyo hr̥dayaśūlāśca

Verse: 5 
Sentence: a    
tantramagnerharaṇaṃ tatʰādʰriguḥ saṃjñaptahomo raśanānāmudasanaṃ parivapyau vapāśrapaṇīnāmanupraharaṇamabʰihomo mārjanaṃ ca

Verse: 6 
Sentence: a    
abʰyāvartate manotā

Verse: 7 
Sentence: a    
tantraṃ

Verse: 8 
Sentence: a    
sarveṣāṃ tryaṅgāni samavattaṃ ca

Verse: 9 
Sentence: a    
udrekānsamavanīya diśaḥ prati yajati

Verse: 10 
Sentence: a    
uttame paśau vanaspatiṃ yajati /
Sentence: b    
sviṣṭakr̥taṃ ca

Verse: 11 
Sentence: a    
sarveṣāṃ gudakāṇḍairupayaja upayajati /
Sentence: b    
jāgʰanībʰiśca patnīḥ saṃyājayanti

Verse: 12 
Sentence: a    
anūbandʰyāvapāyāṃ hutāyāmagreṇa śālāmukʰīyaṃ pātnīvataṃ minotyadʰonābʰimanavastīrṇe 'caṣālam

Verse: 13 
Sentence: a    
tasmiṃstvāṣṭraṃ sāṇḍaṃ lomaśaṃ piṅgalaṃ paśumupākr̥tya paryagnikr̥tamutsr̥jyājyena śeṣaṃ saṃstʰāpayet

Verse: 14 
Sentence: a    
yāvanti paśoravadānāni syustāvatkr̥tva ājyasyāvadyet

Verse: 15 
Sentence: a    
paśudʰarmājyaṃ bʰavati

Verse: 16 
Sentence: a    
śālāmukʰīye pracarantīti vijñāyate

Verse: 17 
Sentence: a    
api paryagnikr̥tamevotsr̥jet /
Sentence: b    
na saṃstʰāpayet

Verse: 18 
Sentence: a    
paśupuroḍāśādyanūbandʰyāyāḥ śeṣaṃ saṃstʰāpayet

Verse: 19 
Sentence: a    
yadi kāpeyī paśvekādaśinī syādāgneyamabʰita aindrau paśū bʰavataḥ /
Sentence: b    
uttarataḥ sārasvataṃ saumyaṃ pauṣṇaṃ bārhaspatyamiti /
Sentence: c    
dakṣiṇataḥ sāvitraṃ vaiśvadevaṃ mārutaṃ vāruṇamiti

Verse: 20 
Sentence: a    
tāmetāṃ kāpeyā viduḥ /
Sentence: b    
tāmatirātracarama ālabʰeta

Verse: 21 
Sentence: a    
sāhīneṣu śabdasaṃyogāt

Verse: 22 
Sentence: a    
sattrīyetarā bʰavati

Paragraph: 8 
Verse: 1 
Sentence: a    
vāsiṣṭho brahmā jyotiṣṭome

Verse: 2 
Sentence: a    
yo kaścitstomabʰāgānvidyāt

Verse: 3 
Sentence: a    
ādʰvaryaveṣu karmasu stutaśatrayośca vācaṃ yaccʰati /
Sentence: b    
antardʰau ca

Verse: 4 
Sentence: a    
yadi pramatto vyāharedvaiṣṇavīmr̥caṃ vyāhr̥tīśca japitvā vācaṃ yaccʰet

Verse: 5 
Sentence: a    
rājani mīyamāne mahāvedyāmuttaravedyāṃ ca kriyamāṇāyāmagnau mīyamāne kr̥ṣyamāṇa opyamāne citeścaterupadʰīyamānāyāḥ saṃcitakarmasūkʰākarmasu ca kriyamāṇeṣu dakṣiṇata āste

Verse: 6 
Sentence: a    
rājanyohyamāne 'gnau praṇīyamāna ukʰāmaccʰa gaccʰatāmohyamānāyāṃ vasatīvarīḥ savanīyāścāccʰa gaccʰatāmāhriyamāṇāsu nairr̥tīrupadʰāsyatāṃ cityagnīnāṃ ca praṇīyamānānāṃ dakṣiṇata eti

Verse: 7 
Sentence: a    
sadohavirdʰāneṣu saṃmīyamāneṣvantarā cātvālotkarāvanvavetyāpareṇottaravediṃ dakṣiṇātikramyopaviśati

Verse: 8 
Sentence: a    
ā vaisarjanakālādāste

Verse: 9 
Sentence: a    
hoṣyamāṇeṣu pratyatikramyottareṇa havirdʰānaṃ gatvottareṇāgnīdʰrīyaṃ dʰiṣṇiyaṃ parītya pūrvayā dvārā prāgvaṃśaṃ praviśyāpareṇa śālāmukʰīyaṃ dakṣiṇātikramyopaviśati

Paragraph: 9 
Verse: 1 
Sentence: a    
evāvandasvetyupastʰe rājānaṃ kurute

Verse: 2 
Sentence: a    
hute pūrvo niṣkramyānvaṅṅagnereti

Verse: 3 
Sentence: a    
āgnīdʰrīyaṃ prāpya pratiprastʰātre rājānaṃ pradāyottareṇāgnīdʰrīyaṃ dakṣiṇātikramyopaviśati /
Sentence: b    
pūrvavadupastʰe rājānaṃ kurute /
Sentence: c    
hute pūrvo niṣkramyāparayā dvārā havirdʰānaṃ rājānaṃ prapādyādʰvaryave pradāyottareṇa havirdʰānaṃ gatvāpareṇottaravediṃ dakṣiṇātikramyopaviśati /
Sentence: d    
agnīṣomīyasyā vapāyā homādāste /
Sentence: e    
hutāyāṃ mārjayate /
Sentence: f    
vasatīvarīṣu parihriyamāṇāsu dakṣiṇata āste /
Sentence: g    
mahārātre budʰyamāneṣu budʰyate /
Sentence: h    
upākr̥te prātaranuvāke vācaṃ yaccʰatyā paridʰānīyāyāḥ /
Sentence: i    
savanīyāsu prapādyamānāsu pūrvayā dvārā havirdʰānaṃ praviśyāgreṇa kʰaraṃ dakṣiṇātikramyopaviśati

Verse: 4 
Sentence: a    
rājani mīyamāne 'bʰiṣūyamāṇe graheṣu ca gr̥hyamāṇeṣu vācaṃ yaccʰatyāgrayaṇasya grahaṇāt

Verse: 5 
Sentence: a    
vaipruṣāñjuhvatsu juhoti

Verse: 6 
Sentence: a    
pavamāneṣu samanvārabdʰaḥ sarpati

Verse: 7 
Sentence: a    
brahmanstoṣyāmaḥ praśāstarityucyamāne deva savitaretatte prāhety anudrutya

Paragraph: 10 
Verse: 1 
Sentence: a    
raśmirasi kṣayāya tvā kṣayaṃ jinvoṃ stuteti prasauti

Verse: 2 
Sentence: a    
sarvastotrāṇāmeṣa kalpaḥ

Verse: 3 
Sentence: a    
uttaramuttaraṃ stomabʰāgānāṃ dadʰāti

Verse: 4 
Sentence: a    
dvādaśāgniṣṭome /
Sentence: b    
pañcadaśoktʰye /
Sentence: c    
ṣoḍaśa ṣoḍaśini /
Sentence: d    
saptadaśa vājapeye /
Sentence: e    
ekānnatriṃśatamatirātre /
Sentence: f    
trayastriṃśatamaptoryāme

Verse: 5 
Sentence: a    
stute pavamāne yatʰetaṃ gatvāpareṇottaravediṃ dakṣiṇātikramyopaviśati /
Sentence: b    
savanīyasyā vapāyā homādāste

Verse: 6 
Sentence: a    
hutāyāṃ mārjayitvā prātaḥsavanāyasaṃprasarvatsu grahāvakāśaiḥ śr̥taṃ kāraiścopastʰāyottareṇa havirdʰānaṃ gatvā dakṣiṇena mārjālīyaṃ dʰiṣṇiyaṃ parītya pūrvayā dvārā sadaḥ praviśyāgreṇa praśāsturdʰiṣṇiyaṃ dakṣiṇātikramyopaviśati

Verse: 7 
Sentence: a    
yatrāsmai brahmacamasamāharati taṃ pratigr̥hya bʰakṣayati yatʰetare camasān

Verse: 8 
Sentence: a    
upākr̥te sottre vācaṃ yaccʰatyā śastrayājyāyāḥ

Verse: 9 
Sentence: a    
saṃstʰite savane yatʰetaṃ pratiniṣkrāmati

Verse: 10 
Sentence: a    
evaṃ vihitaṃ uttareyoḥ savanayoḥ saṃcaro brahmatvaṃ ca

Verse: 11 
Sentence: a    
ādʰvaryava evāto 'nyāni karmāṇi brahmaṇa āmnātāni bʰavanti

Verse: 12 
Sentence: a    
avabʰr̥tʰaṃ gaccʰatāṃ dakṣiṇato gaccʰati

Verse: 13 
Sentence: a    
evaṃ vihitaṃ sarvasomānāṃ brahmatvam

Paragraph: 11 
Verse: 1 
Sentence: a    
dakṣiṇāṃ pratigrahīṣyansaptadaśakr̥tvo 'pānya vyāvr̥tya pratigr̥hṇīyāt

Verse: 2 
Sentence: a    
devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ pratigr̥hṇāmi /
Sentence: b    
rājā tvā varuṇo nayatu devi dakṣiṇe /
Sentence: c    
agnaye hiraṇyaṃ tenāmr̥tatvamaśyām /
Sentence: d    
vayo dātre mayo mahyamastu pratigrahītre /
Sentence: e    
ka idaṃ kasmā adāt /
Sentence: f    
kāmaḥ kāmāya /
Sentence: g    
kāmo dātā kāmaḥ pratigrahītā /
Sentence: h    
kāmaṃ samudramāviśa kāmena tvā pratigr̥hṇāmi /
Sentence: i    
kāmaitatte /
Sentence: j    
eṣā te kāma dakṣiṇā uttānastvāṅgīrasaḥ pratigr̥hṇātviti

Verse: 3 
Sentence: a    
somāya vāsaḥ /
Sentence: b    
rudrāya gām /
Sentence: c    
varuṇāyāśvam /
Sentence: d    
prajāpataye puruṣam /
Sentence: e    
manave talpam /
Sentence: f    
tvaṣṭre 'jām /
Sentence: g    
agnaye /
Sentence: h    
pūṣṇe 'vim /
Sentence: i    
nirr̥tyā aśvataragardabʰau himavato hastinam /
Sentence: j    
gandʰarvāpsarābʰyaḥ sragalaṃkaraṇe /
Sentence: k    
viśvebʰyo devebʰyo dʰānyam /
Sentence: l    
vāce 'nnam /
Sentence: m    
ūrje /
Sentence: n    
brahmaṇa odanam /
Sentence: o    
samudrāyāpaḥ /
Sentence: p    
uttānāyāṅgīrasāyānaḥ /
Sentence: q    
vaiśvānarāya ratʰam

Verse: 4 
Sentence: a    
vaiśvānaryarcā ratʰaṃ pratigr̥hṇīyādvaiśvānaraḥ pratnatʰā nākamāruhaddivaḥ pr̥ṣṭhaṃ bʰandamānaḥ sumanmabʰiḥ

Paragraph: 12 
Verse: 1 
Sentence: a    
sa pūrvavajjanayajjantave dʰanaṃ samānamajmā pariyāti jāgr̥viriti

Verse: 2 
Sentence: a    
yatkiṃcāprāṇattatsarvamuttānastvāṅgīrasaḥ pratigr̥hṇā tvityeva pratigr̥hṇīyāt /
Sentence: b    
yadvānāmnātamantram

Verse: 3 
Sentence: a    
sarvatra purastātsāvitra upariṣṭādanvādʰiḥ

Verse: 4 
Sentence: a    
gnāstvākr̥ntannapasastvātanvata varūtrayastvāvayannityetadvāsasyanuṣajati purastāddaivatāt

Verse: 5 
Sentence: a    
ta ime tāntrīṇāṃ dakṣiṇānāṃ pratigrahaṇāḥ syuḥ

Verse: 6 
Sentence: a    
vijñāyate ca /
Sentence: b    
devā vai varuṇamayājayan /
Sentence: c    
sa yasyai yasyai devatāyai dakṣiṇāmanayattāmavlīnāt /
Sentence: d    
te 'bruvanvyāvr̥tya pratigr̥hṇāma tatʰā no dakṣiṇā na vleṣyatīti /
Sentence: e    
te vyāvr̥tya pratyagr̥hṇan /
Sentence: f    
tato vai tāndakṣiṇā nāvlīnāt /
Sentence: g    
ya evaṃvidvānvyāvr̥tya dakṣiṇāṃ pratigr̥hṇāti nainaṃ dakṣiṇā vlīnātīti //
Sentence: h    
tāntrīrevādʰikurute

Verse: 7 
Sentence: a    
barhiṣā pratīyādgāṃ vāśvaṃ

Verse: 8 
Sentence: a    
annena puruṣaṃ hastinaṃ

Verse: 9 
Sentence: a    
gandʰaiḥ priyavadyena ca talpam

Paragraph: 13 
Verse: 1 
Sentence: a    
saṃvatsaraṃ caturṇāmeko nāśnīyāt /
Sentence: b    
tadvratamiti vijñāyate caturhotr̥̄ṇāmanubruvāṇasya

Verse: 2 
Sentence: a    
eṣā anāhitāgneriṣṭiryaccaturhotāraḥ

Verse: 3 
Sentence: a    
yaḥ prajayā paśubʰir na prajāyeta sa dvādaśāhāni taptamudakaṃ pibanbarāsīṃ vasāno 'dʰaḥ śayīta

Verse: 4 
Sentence: a    
dvādaśyāḥ prātaḥ prāṅutkramya prāṇyāpānyendraṃ gaccʰa svāhetyapānya daśahotāraṃ vyākʰyāya caturhotāraṃ juhuyāccaturgr̥hītenājyena

Verse: 5 
Sentence: a    
ardʰaṃ pūrveṇa graheṇa /
Sentence: b    
ardʰamuttareṇa

Verse: 6 
Sentence: a    
yaḥ kāmayeta prajāyeyeti sa dvādaśagr̥hītena srucaṃ pūrayitvā daśahotāraṃ manasānudrutya darbʰastambe sagrahaṃ juhuyāt /
Sentence: b    
ardʰaṃ pūrveṇa graheṇārdʰamuttareṇa

Verse: 7 
Sentence: a    
yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcʰetso 'raṇyaṃ paretya darbʰastambamudgratʰya brāhmaṇaṃ dakṣiṇato niṣādya caturhotr̥̄nvyācakṣīta

Verse: 8 
Sentence: a    
sarvānsasaṃbʰārayajuṣkānityāśmaratʰyaḥ /
Sentence: b    
hotr̥̄nityālekʰanaḥ

Verse: 9 
Sentence: a    
yo dakṣiṇata āste tasmai varaṃ dadāti

Verse: 10 
Sentence: a    
atʰaitā devānāṃ patnayaḥ /
Sentence: b    
tābʰiḥ prajākāmaṃ paśukāmaṃ yājayet

Verse: 11 
Sentence: a    
antarā tvaṣṭāraṃ devānāṃ ca patnīścatvāricatvāri padāni pratisaṃkʰyāya yajeta

Verse: 12 
Sentence: a    
yadi saṃvatsaraṃ na jāyeta tatparo na sūrkṣet

Verse: 13 
Sentence: a    
daśahotrābʰicaranyajeta

Verse: 14 
Sentence: a    
svakr̥ta iriṇe pradare juhuyāt

Paragraph: 14 
Verse: 1 
Sentence: a    
yadvācaḥ krūraṃ tena vaṣaṭkaroti /
Sentence: b    
vāca evainaṃ krūreṇa pravr̥ścati /
Sentence: c    
tājagārtimārcʰatīti vijñāyate

Verse: 2 
Sentence: a    
yaḥ kāmayeta vīro ma ājāyeteti sa caturhotāraṃ juhuyāccatrugr̥hītenājyena /
Sentence: b    
ardʰaṃ pūrveṇa graheṇārdʰamuttareṇa /
Sentence: c    
asya vīro jāyate

Verse: 3 
Sentence: a    
na tvenamaparo 'nujāyate

Verse: 4 
Sentence: a    
varo dakṣiṇā

Verse: 5 
Sentence: a    
etenaiva caturhotrā rājānaṃ saṃgrāme saṃyatte yājayet

Verse: 6 
Sentence: a    
yattatra vinderaṃstato dvādaśaśataṃdakṣiṇāḥ

Verse: 7 
Sentence: a    
pañcahotrā paśukāmaṃ yājayet

Verse: 8 
Sentence: a    
caturgr̥hītenājyena /
Sentence: b    
ardʰaṃ pūrveṇa graheṇārdʰamuttareṇa /
Sentence: c    
catasro dakṣiṇā dadātyaśvaṃ hiraṇyaṃ gāṃ vāsa iti

Verse: 9 
Sentence: a    
etenaiva dakṣiṇāvarjamāmayāvinaṃ svargakāmaṃ yājayet

Verse: 10 
Sentence: a    
manasā svargakāmasya juhuyāt

Verse: 11 
Sentence: a    
saptahotrā yajñavibʰraṣṭaṃ yājayeccaturgr̥hītenājyena /
Sentence: b    
ardʰaṃ pūrveṇa graheṇārdʰamuttareṇa

Verse: 12 
Sentence: a    
yaḥ kāmayeta bahorbʰūyānsyāmiti sa daśahotāraṃ prayuñjīta /
Sentence: b    
yaḥ kāmayeta vīro ma ājāyeteti sa caturhotāram /
Sentence: c    
yaḥ kāmayeta paśumānsyāmiti sa pañcahotāram /
Sentence: d    
yaḥ kāmayetartavo me kalperanniti sa ṣaḍḍhotāram /
Sentence: e    
yaḥ kāmayeta somapaḥ somayājī syāmā me somapaḥ somayājī jāyeteti sa saptahotāram

Verse: 13 
Sentence: a    
atʰaiṣa r̥tumukʰīyaḥ ṣaḍḍhotā vāggʰoteti /
Sentence: b    
tasya vadatyr̥tumukʰar̥tumukʰe juhuyāditi /
Sentence: c    
sa sārvakāmaḥ

Paragraph: 15 
Verse: 1 
Sentence: a    
yadyenamārtvijyādvr̥taṃ santaṃ nirharerannāgnīdʰre juhuyāddaśahotāraṃ caturgr̥hītenājyena purastātpratyaṅtiṣṭhanpratilomaṃ vigrāham /
Sentence: b    
prāṇānevāsyopadāsayati //
Sentence: c    
yadyenaṃ punarupaśikṣeyurāgnīdʰra eva juhuyāddaśahotāraṃ caturgr̥hītenājyena paścātprāṅāsīno 'nulomamavigrāham /
Sentence: d    
prāṇānevāsmai kalpayatīti vijñāyate

Verse: 2 
Sentence: a    
sa yaḥ kāmayeta priyaḥ syāmiti yaṃ kāmayeta priyaḥ syāditi tasmā etaṃ stʰāgaramalaṃkāraṃ kalpayitvā daśahotāraṃ purastādvyākʰyāya caturhotāraṃ dakṣiṇataḥ pañcahotāraṃ paścātṣaḍḍhotāramuttarataḥ saptahotāramupariṣṭātsaṃbʰāraiśca patnibʰiśca mukʰe 'laṃkr̥tyāsyārdʰaṃ vrajet /
Sentence: b    
priyo haiva bʰavatīti vijñāyate

Verse: 3 
Sentence: a    
ta ime caturhotāro yatra homārtʰāḥ sagrahāḥ sasvāhākārāstatra prayujyeran /
Sentence: b    
yatrāhomārtʰā agrahā asvāhākārāḥ

Verse: 4 
Sentence: a    
yatra japā yājamānāḥ

Verse: 5 
Sentence: a    
teṣāṃ ye vihārasaṃyuktā āhitāgnestānpratīyāt /
Sentence: b    
ubʰayoritarān

Paragraph: 16 
Verse: 1 
Sentence: a    
agniṃ naro dīdʰitibʰiraraṇyorhastacyutī janayanta praśatam /
Sentence: b    
dūredr̥śaṃ gr̥hapatimatʰaryum //
Sentence: c    
agnināgniḥ samidʰyāte /
Sentence: d    
sapta te agne /
Sentence: e    
mano jyotirjuṣatām /
Sentence: f    
trayastriṃśat //
Sentence: g    
yanme manasaścʰidraṃ yadvāco yacca me hr̥daḥ /
Sentence: h    
ayaṃ devo br̥haspatiḥ saṃ tatsiñcatu rādʰasā //
Sentence: i    
viśvakarmā haviridaṃ juṣāṇaḥ saṃtānairyajñaṃ samimaṃ tanotu /
Sentence: j    
vyuṣṭā uṣaso yaśca nimrucastā saṃdadʰāmi haviṣā gʰr̥tena //
Sentence: k    
ayāścāgne 'si /
Sentence: l    
tvaṃ no agne /
Sentence: m    
sa tvaṃ no agne //
Sentence: n    
bʰadraṃ karṇebʰiḥ śr̥ṇuyāma devā bʰadraṃ paśyemākṣabʰiryajatrāḥ /
Sentence: o    
stʰirairaṅgaistuṣtuvāṃsastanūbʰirvyaśema devahitaṃ yadāyuḥ //
Sentence: p    
svasti na indro vr̥ddʰaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
Sentence: q    
svasti nastārkṣyo ariṣṭanemiḥ svasti no br̥haspatirdadʰātu //
Sentence: r    
pr̥ṣadaśvā marutaḥ pr̥śnimātaraḥ śubʰaṃyāvāno vidatʰeṣu jagmayaḥ /
Sentence: s    
agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamanniha //
Sentence: t    
śataminnu śardo anti devā yatrā naścakrā jarasaṃ tanūnāṃ /
Sentence: u    
putrāso yatra pitaro bʰavanti no madʰyā rīriṣatāyurgantoḥ //
Sentence: v    
preddʰo agne dīdihītyeṣā

Paragraph: 17 
Verse: 1 
Sentence: a    
śrutkarṇāya kavaye vedyāya namobʰirnākamupayāmi śaṃsan /
Sentence: b    
yato bʰayamabʰayaṃ tatkr̥dʰī no 'gne devānāmava heḍa iyakṣva //
Sentence: c    
agniṃ vo devamagnibʰiḥ sajoṣā yajiṣṭhaṃ dūtamadʰvare kr̥ṇudʰvam /
Sentence: d    
yo martyeṣu nidʰruvirr̥tāvā tapurmūrdʰā gʰr̥tānnaḥ pāvakaḥ //
Sentence: e    
gʰr̥tapratīko gʰr̥tapr̥ṣṭho agnirgʰr̥taiḥ samiddʰo gʰr̥tamasyānnam /
Sentence: f    
gʰr̥tapruṣastvā sarito vahanti gʰr̥taṃ pibanyajatāddeva devān //
Sentence: g    
āyurdā agne /
Sentence: h    
imo agne /
Sentence: i    
sapta te agne /
Sentence: j    
mano jyotirjuṣatām /
Sentence: k    
trayastriṃśat /
Sentence: l    
yanme manasaḥ /
Sentence: m    
viśvakarmā /
Sentence: n    
agniṃ yunajmi /
Sentence: o    
indʰānāstvā //
Sentence: p    
agnirna īḍita īditavyairdevaiḥ pārtʰivaiḥ pātu /
Sentence: q    
vāyurna īḍita īḍitavyairdevairāntarikṣaiḥ pātu /
Sentence: r    
sūryo na īḍita īḍitavyairdevairdivyaiḥ pātu /
Sentence: s    
viṣṇurna īḍita īḍitavyairdevairdiśyaiḥ pātu /
Sentence: t    
agniryajurbʰiḥ pūṣā svagākāraista imaṃ yajñamavantu te māmavantvanu va ārabʰe 'nu mārabʰadʰvaṃ svāhetyetaistribʰiranuvākairavijñātaprāyaścitte some trayastriṃśatamāhutīrjuhoti

Verse: 2 
Sentence: a    
trayastriṃśataṃ cāgnīdʰre yajñatanūḥ

Verse: 3 
Sentence: a    
pr̥tʰivi bʰūvari sinīvālyurandʰra ācitte manaste bʰuvo vivasta iti vasatīvarīṣu savanīyāsu viṣiktāsu saptāhutīrhutvā

Paragraph: 18 
Verse: 1 
Sentence: a    
ya ūrmirhaviṣya indriyāvānmadintamastaṃ va r̥dʰyāsam /
Sentence: b    
somasyājyamasi haviṣo havirjyotiṣāṃ jyotiḥ /
Sentence: c    
viśveṣāṃ vo devānāṃ devatābʰirgr̥hṇāmītyabʰimantrya saṃ vaḥ siñcantu marutaḥ samindraḥ saṃ br̥haspatiḥ /
Sentence: d    
saṃ vo 'yamagniḥ siñcatvāyuṣā ca dʰanena ca /
Sentence: e    
sarvamāyurdadʰātu me /
Sentence: f    
māndā vāśāḥ /
Sentence: g    
āpo bʰadrāḥ /
Sentence: h    
āditpaśyāmi /
Sentence: i    
āpo hi ṣṭhā mayobʰuva ityetābʰiḥ saptabʰih saṃsiñcedabʰi mantrayeta

Verse: 2 
Sentence: a    
yadi prātaḥsavane prāggʰomātsomamatiriktaṃ paśyettaṃ camaseṣvabʰyunnayedupajuhuyādvā

Verse: 3 
Sentence: a    
hute dr̥ṣṭvā stutaśatravantaṃ kuryāt

Verse: 4 
Sentence: a    
hotr̥camasamukʰyāṃścamasānunnīya br̥hataḥ stotramupākaroti

Verse: 5 
Sentence: a    
gaurdʰayati marutāmiti dʰayadvatīṣu stuvīran

Verse: 6 
Sentence: a    
asti somo ayaṃ suta iti vaitāsu br̥hatā gaurivītena stuvīran

Verse: 7 
Sentence: a    
aindrāvaiṣṇavaṃ hotānuśaṃsati

Verse: 8 
Sentence: a    
indrāviṣṇubʰyāṃ pītasyeti bʰakṣamantraṃ namati

Verse: 9 
Sentence: a    
yadi mādʰyaṃdina etadeva

Verse: 10 
Sentence: a    
stotre vikāraḥ /
Sentence: b    
baṇmahām̐ asi sūryeti saurīṣu br̥hatā gaurivītena stuvīran

Verse: 11 
Sentence: a    
tatʰaiva hotānuśaṃsati /
Sentence: b    
tatʰā bʰakṣamantraḥ

Verse: 12 
Sentence: a    
yadi tr̥tīyasavane 'tiricyetoktʰyaṃ kurvīta

Verse: 13 
Sentence: a    
yadyuktʰye ṣoḍaśinam /
Sentence: b    
yadi ṣoḍaśinyatirātram /
Sentence: c    
yadyatirātre dvirātram /
Sentence: d    
yadi dvirātra ekastotrameva

Verse: 14 
Sentence: a    
tatra vaiṣṇavīṣu śipiviṣṭavatīṣu br̥hatā gaurivītena stuvīran

Verse: 15 
Sentence: a    
tatʰaiva hotānuśaṃsati /
Sentence: b    
tatʰā bʰakṣamantraḥ

Paragraph: 19 
Verse: 1 
Sentence: a    
yadi somau saṃsutau syātāmāditaścaturbʰiḥ saṃbʰārayajurbʰirhutvā mahārātre prātaranuvākamupākr̥tyānvārabdʰe yajamāne juhoti saṃveśāyopaveśāya gāyatriyāstriṣṭubʰo jagatyā anuṣṭubʰaḥ paṅktyā abʰibʰūtyai svāheti

Verse: 2 
Sentence: a    
evaṃ savanādausavānādāvuttarairuttaraiścaturbʰiḥ saṃbʰārayajurbʰiścʰandasā cottareṇottareṇā pāṅktām

Verse: 3 
Sentence: a    
pañcasavano yajñaḥ trīṇi savanānyavabʰr̥tʰo 'nūbandʰyeti /
Sentence: b    
pañca samiddʰe 'gnau hūyante prāṇāpānau mr̥tyormā pātaṃ prāṇāpānau hāsiṣṭamiti

Verse: 4 
Sentence: a    
purastātpaśukātsviṣṭakr̥to 'dʰvaryurjapatyetivanti pretivanti vājyāni

Verse: 5 
Sentence: a    
marutvatīrvr̥ṣaṇvatīrvā pratipadaḥ

Verse: 6 
Sentence: a    
abʰīvarto brahmasāma

Verse: 7 
Sentence: a    
ubʰe br̥hadratʰaṃtare bʰavataḥ

Verse: 8 
Sentence: a    
yadyagniṣṭomaḥ somaḥ parastātsyāduktʰyaṃ kurvīta /
Sentence: b    
yadyuktʰyaḥ ṣoḍaśinam /
Sentence: c    
yadi ṣoḍaśyatirātram /
Sentence: d    
yadyatirātro dvirātram /
Sentence: e    
yadi dvirātrastrirātram /
Sentence: f    
yadi trirātra ekastotrameva

Verse: 9 
Sentence: a    
abʰijitkāryo 'bʰijityai /
Sentence: b    
viśvajitkāryo viśvajityai /
Sentence: c    
sarvapr̥ṣṭhaḥ sarvastomo 'tirātro bʰavati sarvasyāptyai sarvasyāvaruddʰyā iti vijñāyate

Verse: 10 
Sentence: a    
sajanīyaṃ śasyaṃ vihavyaṃ śasyamagastyasya kayāśubʰīyaṃ nisevalyam /
Sentence: b    
tāni śaṃset

Verse: 11 
Sentence: a    
sajanīyaṃ prātaḥsavanike vaiśvadeve 'nuprohet /
Sentence: b    
vihavyaṃ mādʰyaṃdinīye marutvatīye /
Sentence: c    
agastyasya kayāśubʰīyaṃ niṣkevalyaṃ tārtīyasavanike vaiśvadeve 'nuprohet

Paragraph: 20 
Verse: 1 
Sentence: a    
tatremāḥ sāmacodanā bʰavanti /
Sentence: b    
tauraśravasaṃ kāryam /
Sentence: c    
vasiṣṭhasya nihavaḥ kāryaḥ /
Sentence: d    
abʰīvartaṃ brahmasāma kurutāt /
Sentence: e    
abʰijitaṃ viśvajitaṃ yajñakratuṃ kurutāt /
Sentence: f    
krośānukrośe kurutāditi

Verse: 2 
Sentence: a    
purastātprātaḥsavanātsaṃpreṣyati

Verse: 3 
Sentence: a    
pūrvaḥ saṃstʰāpyaḥ /
Sentence: b    
atyabʰiṣutyaṃ /
Sentence: c    
dakṣiṇābʰirvā varṣīyāṃsaṃ yajñakratuṃ kurvīta

Verse: 4 
Sentence: a    
yāvadratʰāhnyamantarā girirgiribʰidvā nadī vyaveyātparvatāntaraye nānārājyayorvā saṃsavo nāvidviṣāṇayoḥ saṃsavo vidyata iti kaṅkatibrāhmaṇaṃ bʰavati

Verse: 5 
Sentence: a    
yatra dīkṣitānāmupatāpaḥ syādyajamānāyatane śayīta

Verse: 6 
Sentence: a    
taṃ parigr̥hyāgnīdʰraṃ nayet

Verse: 7 
Sentence: a    
parīmaṃ pari te brahmaṇe dadāmi brahma paridadātu devatābʰyaḥ /
Sentence: b    
vaṣaṭkārastvā bʰiṣajyatu saha viśvairdevaiḥ /
Sentence: c    
vasava etadvaḥ prātaḥsvanaṃ rudrā etadvo mādʰyaṃdinaṃ savanaṃ viśve devā etadvastr̥tīyasavanam /
Sentence: d    
tadrakṣadʰvaṃ tadbʰiṣajyata tadgopāyata tadvo vigāditi sarvatrānuṣajati

Verse: 8 
Sentence: a    
āgnīdʰrīyamupasamādʰāya saṃparistīrya brāhmaṇaṃ dakṣiṇato darbʰeṣu niṣādyottarata udapātramupanidʰāya tasminnekaviṃśatiṃ yavāndarbʰapuñjīlāṃścāvadʰāya jīvā nāma stʰa imaṃ jīvayata jīvikā nāma stʰa imaṃ jīvayata saṃjīvikā nāma stʰa imaṃ saṃjīvayateti pratibrūyāt

Paragraph: 21 
Verse: 1 
Sentence: a    
jātā oṣadʰaya ityoṣadʰisūktenainametābʰiradbʰirabʰiṣiñcati

Verse: 2 
Sentence: a    
āpaḥ prajāpateḥ prāṇā yajñasya bʰeṣajamiti cainamācamayanti

Verse: 3 
Sentence: a    
atʰainamabʰimr̥śanti

Verse: 4 
Sentence: a    
upāṃśvantaryāmau te prāṇāpānau pātāmupāṃśusavanaste vyānaṃ pātu vācaṃ ta aindravāyavaḥ pātu dakṣa kratū te maitrāvaruṇaḥ pātu cakṣuṣī te śukrāmantʰinau pātāṃ śrotraṃ ta āśvinaḥ pātvātmānaṃ ta āgrayaṇaḥ pātvaṅgāni ta uktʰyaḥ pātvāyuṣṭe dʰruvaḥ pātvasāvasāviti sarvatrānuṣajati

Verse: 5 
Sentence: a    
atʰātamānaṃ pratyabʰimr̥śatyupāṃśvantaryāmau me prāṇāpānau pātāmiti

Verse: 6 
Sentence: a    
evaṃ krāmatyā dʰruvāt

Verse: 7 
Sentence: a    
puṣṭipataye puṣṭiścakṣuṣe cakṣuḥ prāṇāya prāṇamātmana ātmānaṃ vāce vācamasmai punardʰehi svāhetyāhutiṃ hutvā pūrvavadabʰimarśaḥ

Verse: 8 
Sentence: a    
yadi mriyeta prāgavabʰr̥tʰādagnyavabʰr̥tʰaṃ kurvīran

Verse: 9 
Sentence: a    
avabʰr̥tʰaṃ gamayitvā prokṣyainamabʰyudāhr̥tya svairagnibʰiryatʰālokaṃ daheyuḥ

Verse: 10 
Sentence: a    
etāvadekāhe

Verse: 11 
Sentence: a    
ahargaṇeṣvāhara dahetyuktvā dakṣiṇāgneragnimāhr̥tya nirmantʰyena dagdʰvā dakṣiṇena mārjālīye mr̥tasya dahanam

Verse: 12 
Sentence: a    
tūṣṇīṃ tadahaḥ parisamāpya patnīsaṃyājānte kumbʰe 'stʰīni saṃbʰr̥tya mārjālīye nidadʰāti

Verse: 13 
Sentence: a    
udgātārastisr̥bʰiḥ sarparājñībʰirapratihr̥tābʰiḥ stuvīran

Paragraph: 22 
Verse: 1 
Sentence: a    
r̥tvijo hotr̥pratʰamāḥ prācīnāvītino yāmīranubruvantaḥ sarparājñīnāṃ kīrtayanto dakṣiṇānkeśpakṣānudgratʰya savyānprasrasya dakṣiṇānūrūnāgʰnānāḥ sigbʰirabʰidʰūnvantastriḥ prasavyaṃ pariyantyapa naḥ śośucadagʰamiti

Verse: 2 
Sentence: a    
savyānudgratʰya dakṣiṇānprasrasya savyānūrūnāgʰnānā anabʰidʰūnvantastriḥ pratipariyantyapa naḥ śośucadagʰamiti

Verse: 3 
Sentence: a    
te yadodañcaḥ saṃpadyante 'tʰaibʰyo 'dʰvaryurdakṣiṇato 'śmānaṃ paridʰiṃ dadʰātīmaṃ jīvebʰyaḥ paridʰiṃ dadʰāmi no nu gādaparo ardʰametam /
Sentence: b    
śataṃ jīvantu śaradaḥ purūcīstiro mr̥tyuṃ dadʰmahe parvateneti

Verse: 4 
Sentence: a    
agniṣṭomaḥ soma aindravāyavāgrā maitrāvaruṇāgrā

Verse: 5 
Sentence: a    
yāmībʰiḥ stuvate

Verse: 6 
Sentence: a    
stotrestotre 'stʰikumbʰampanidadʰāti

Verse: 7 
Sentence: a    
mārjālīye bʰakṣānninayante

Verse: 8 
Sentence: a    
agna āyūṃṣi pavasa iti pratipadaṃ kurvīran

Verse: 9 
Sentence: a    
ratʰaṃtarasāmaiṣāṃ somaḥ syāt

Verse: 10 
Sentence: a    
āyurevātmandadʰate 'tʰo pāpmānameva vijahato yantīti vijñāyate

Verse: 11 
Sentence: a    
yadyu vai nātʰavānsyāddagdʰvainaṃ kr̥ṣṇājine 'stʰīnyupanahya idʰāya yo 'sya svo nediṣṭhī syāttatstʰāne taṃ dīkṣayitvā tena saha yajamānā āsīran

Verse: 12 
Sentence: a    
saṃvatsare 'stʰīni yājayeyuḥ

Verse: 13 
Sentence: a    
vyāpātādityāśmaratʰyaḥ /
Sentence: b    
odavasānīyādityālekʰanaḥ

Verse: 14 
Sentence: a    
agniṣṭomaḥ soma ityetadādi

Verse: 15 
Sentence: a    
pūrvavaddvādaśaṃ śataṃ dakṣiṇāḥ

Paragraph: 23 
Verse: 1 
Sentence: a    
yadi sattrāyāgūrya na yajeta viśvajitātirātreṇa sarvapr̥ṣṭhena sarvastomena sarvavedasadakṣiṇena yajeta

Verse: 2 
Sentence: a    
traidʰātavīyāmeke sahasradakṣiṇāṃ samāmananti

Verse: 3 
Sentence: a    
sattre dīkṣitvā yadi sāmyuttiṣṭhāset somam apabʰajya viśvajitātirātreṇa pūrvavad yajeta

Verse: 4 
Sentence: a    
yadi dīkṣāsūttiṣṭhāsed avalikʰyokʰāyāstairanyāṃ mr̥daṃ saṃsr̥jyokʰāṃ kārayet

Verse: 5 
Sentence: a    
avalikʰya paśuśirasāṃ tūṣṇīkeṣvāśleṣayet

Verse: 6 
Sentence: a    
yadyupasatsu citā citiḥ syānna tāmāvartayet

Verse: 7 
Sentence: a    
tūṣṇīkāmāvartayet

Verse: 8 
Sentence: a    
mantravatīmityaparam

Verse: 9 
Sentence: a    
cite 'gnāvuttiṣṭhato nāgnicityā vidyate /
Sentence: b    
tūṣṇīṃ vāgniṃ cinvīta /
Sentence: c    
mantravantamityaparam

Verse: 10 
Sentence: a    
praṇīte 'gnau tūṣṇīmanyaṃ praṇayet /
Sentence: b    
mantravantamityaparam

Verse: 11 
Sentence: a    
karaṇebʰyo 'pādadīta mahāvederuttaravederdʰiṣṇyoparavakʰarasadohavirdʰānebʰya iti /
Sentence: b    
tānītareṣvapyarjayet

Verse: 12 
Sentence: a    
yadi sarvai rātriparyāyairastutamabʰivyuccʰetṣaḍbʰiraindrāvaiṣṇavībʰirhotre stuyuḥ /
Sentence: b    
tisr̥bʰistisr̥bʰiritarebʰyaḥ

Verse: 13 
Sentence: a    
yadi dvābʰyāṃ hotre maitrāvaruṇāya ca pūrvasmin paryāye stuyuḥ /
Sentence: b    
brāhmaṇāccʰaṃsine 'ccʰāvākāya cottarasmin

Verse: 14 
Sentence: a    
yadyekena pañcadaśabʰirhotre stuyuḥ /
Sentence: b    
pañcabʰiḥpañcabʰiritarebʰyaḥ

Verse: 15 
Sentence: a    
agne vivasvaduṣasa ityāśvinasya pratipadaṃ dadʰyāt

Paragraph: 24 
Verse: 1 
Sentence: a    
yasyāśvine śasyamāne sūryo nāvirbʰavati sauryaṃ bahurūpamālabʰeta

Verse: 2 
Sentence: a    
sarvā api dāśatayīranubrūyāt

Verse: 3 
Sentence: a    
yeṣāṃ dīkṣitānām āhavanīya udvāyed āgnīdʰrād uddʰaret /
Sentence: b    
yad āgnīdʰro gārhapatyāt /
Sentence: c    
yad gārhapatyo 'ta eva punarmantʰet

Verse: 4 
Sentence: a    
yasmād daror udvāyet tasyāraṇī kuryāt

Verse: 5 
Sentence: a    
krumuka upajvalanaḥ

Verse: 6 
Sentence: a    
mahartvigbʰyaścaturo varāndadyāt

Verse: 7 
Sentence: a    
yasya soma upadasyetsuvarṇaṃ hiraṇyaṃ dvedʰā viccʰidyārdʰamantardʰāyarjīṣeṇa sahābʰiṣuṇuyāt /
Sentence: b    
ardʰamabʰunnāyaṃ grahaiḥ pracareyuḥ

Verse: 8 
Sentence: a    
mahartvigbʰyaścaturo varāndadyāt

Verse: 9 
Sentence: a    
yasyākrītaṃ somamapahareyuḥ krīṇīyādeva

Verse: 10 
Sentence: a    
yadi krītaṃ yo nediṣṭhī syāttata āhr̥tyābʰiṣuṇuyāt

Verse: 11 
Sentence: a    
somāhārāya somavikrayiṇe yatʰāśraddʰaṃ dadyāt

Verse: 12 
Sentence: a    
somābʰāve pūtīkānabʰiṣuṇuyāt /
Sentence: b    
pūtīkābʰāva ādārānpʰālgunāni ca yāni śvetatūlāni syuḥ /
Sentence: c    
tadabʰāve yāḥ kāścauṣadʰīḥ kṣīriṇīraruṇadūrvāḥ kuśānvā haritāniti vājasaneyakam

Verse: 13 
Sentence: a    
apyantato vrīhiyavān

Verse: 14 
Sentence: a    
pratidʰuṣā prātaḥsavane sarvānsomāñcʰrīṇīyāt /
Sentence: b    
śr̥tena mādʰyaṃdine savane /
Sentence: c    
dadʰnā tr̥tīyasavane nītamiśreṇa

Verse: 15 
Sentence: a    
atʰaikeṣām /
Sentence: b    
pratidʰukca prātaḥsavane pūtīkāśca /
Sentence: c    
śr̥taṃ ca mādʰyaṃdine savane pūtīkāśca /
Sentence: d    
dadʰi ca tr̥tīyasavane pūtīkāśceti

Verse: 16 
Sentence: a    
agniṣṭomaḥ somaḥ syādratʰaṃtarasāmā

Verse: 17 
Sentence: a    
ya evartvijo vr̥tāḥ syusta enaṃ yājayeyuḥ

Verse: 18 
Sentence: a    
ekāṃ gāṃ dakṣiṇāṃ dadyāttebʰya eva

Verse: 19 
Sentence: a    
punaḥ somaṃ krīṇīyāt

Verse: 20 
Sentence: a    
avabʰr̥tʰādudetya purastāddvādaśyāstasmā eva kratave punardīkṣeta

Verse: 21 
Sentence: a    
tatra taddadyādyatpūrvasmindāsyansyāt

Paragraph: 25 
Verse: 1 
Sentence: a    
yadi sadohavirdʰānānyabʰidahyerangrahānadʰvaryuḥ spaśyet /
Sentence: b    
stotrāṇyudgātā /
Sentence: c    
śastrāṇi hotā

Verse: 2 
Sentence: a    
anabʰidagdʰe some parśvato devayajanamadʰyavasāya kr̥tāntādeva prakrāmeyuḥ

Verse: 3 
Sentence: a    
abʰidagdʰe tu tatprāyaścittaṃ yadapahr̥te

Verse: 4 
Sentence: a    
goḥ stʰāne pañca dadyāt /
Sentence: b    
pañca varān

Verse: 5 
Sentence: a    
yadi prātaḥsavane grāvāṇaṃ nādʰigaccʰetpalāśadaṇḍamāhr̥tya tenaivābʰiṣuṇuyāt /
Sentence: b    
etadevāsya prāyaścittaṃ bʰavatīti vijñāyate

Verse: 6 
Sentence: a    
yadi madʰyaṃdine yadi tr̥tīyasavana etadeva

Verse: 7 
Sentence: a    
yadi prātaḥsavane grāvā śīryeta purastādbahiṣpavamānāddyutānasya mārutasya brahmasāmnā stuvīran

Verse: 8 
Sentence: a    
brahmasāmnā vaiva

Verse: 9 
Sentence: a    
yadi mādʰyaṃdine yadi tr̥tīyasavana etadeva purastātpavamānebʰyaḥ stuvate

Verse: 10 
Sentence: a    
yadi prataḥsavane kalaśo dīryeta vaiṣṇavīsu śipiviṣṭavatīṣvityuktam

Verse: 11 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yadi prātaḥsavane kalaśo dīryeta vaṣaṭkāranidʰanaṃ brahmasāma kuryāditi /
Sentence: c    
asave svāhā vasave svāhā vibʰuve svāhā vivasvate svāhā śūṣāya svāhā sūryāya svāhā candrāya svāhā gaṇaśriye svāhāmalimluce svāhā jyotiṣe svāhābʰibʰuve svāhādʰipataye svāhā divāṃ pataye svāheti trayodaśājyāhutīrhutvā

Paragraph: 26 
Verse: 1 
Sentence: a    
indrasya graho 'syagr̥hīto grāhyo devānāṃ pūrasi taṃ tvā prapadye saha grahaiḥ saha pragrahaiḥ saha prajayā saha paśubʰiḥ sahartvigbʰyaḥ saha somyaiḥ saha sadasyaiḥ saha dākṣiṇeyaiḥ saha yajñena saha yajñapatinā //
Sentence: b    
indrāgnī paridʰī mama vāto devapurā mama /
Sentence: c    
brahma varma mamāntaraṃ taṃ tvendragraha prapadye saguḥ saśvaḥ //
Sentence: d    
varma me dyāvāpr̥tʰivī varmāgnirvarma sūryaḥ /
Sentence: e    
varma me brahmaṇaspatirmā prāpadato bʰayam //
Sentence: f    
indrāgnī paridʰī mama vāto devapurā mama /
Sentence: g    
brahma varma mamāntaraṃ taṃ tvendragraha praviśāni saguḥ sāśvaḥ sapūruṣaḥ /
Sentence: h    
saha yanme asti teneti dīrṇaṃ yajamāno 'numantrayate

Verse: 2 
Sentence: a    
ariṣṭyā avyatʰyai saṃveśāyopaveśāya gāyatryā abʰibʰūtyai svāhā /
Sentence: b    
ariṣṭyā avyatʰyai saṃveśāyopaveśāya triṣṭubʰo 'bʰibʰūtyai svāhā /
Sentence: c    
ariṣṭyā avyatʰyai saṃveśāyopaveśāya jagatyā abʰibʰūtyai svāhā /
Sentence: d    
ariṣṭyā avyatʰyai saṃveśāyopaveśāyānuṣṭubʰo 'bʰibʰūtyai svāhā /
Sentence: e    
ariṣṭyā avyatʰyai saṃveśāyopaveśāya paṅktyā abʰibʰūtyai svāhetyetaiḥ pratimantramanusavanaṃ dīrṇe pañcāhutīrjuhotītyeke

Verse: 3 
Sentence: a    
yadi bahiṣpavamānaṃ sarpatāṃ prastotāpaccʰidyeta yajñasya śiraścʰidyeta /
Sentence: b    
brahmaṇe varaṃ dattvā sa eva punarvartavyaḥ

Verse: 4 
Sentence: a    
yadi pratihartā paśubʰiryajamāno vyr̥dʰyeta /
Sentence: b    
sarvavedasaṃ dadyāt

Verse: 5 
Sentence: a    
yadyudgātā yajñena yajamāno vyr̥dʰyeta /
Sentence: b    
adakṣiṇaḥ sa yajñaḥ saṃstʰāpyaḥ /
Sentence: c    
atʰānya āhr̥tyaḥ

Verse: 6 
Sentence: a    
tatra taddadyādyatpūrvasmindāsyansyāt

Verse: 7 
Sentence: a    
yugapadapaccʰede tūdgātuḥ prāyaścittaṃ pratihartuḥ sarvaprāyaścittam

Verse: 8 
Sentence: a    
pūrvāparāpaccʰede yo jagʰanyo 'paccʰidyeta tasya prāyaścittam

Verse: 9 
Sentence: a    
yadi mādʰyaṃdina etad eva /
Sentence: b    
yady ārbʰave sarvaprāyaścittaṃ juhuyāt

Paragraph: 27 
Verse: 1 
Sentence: a    
yatkalaśa upadasyetsuvarṇaṃ hiraṇyaṃ dvedʰā viccʰidyādʰamantardʰāyāpo 'vanīya payo 'bʰyavanayet /
Sentence: b    
ardʰamabʰyunnāyaṃ grahaiḥ pracareyuḥ

Verse: 2 
Sentence: a    
mahratvigbʰyaścaturo varāndadyāt

Verse: 3 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yatkalaśa upadasyedāgrayaṇādgr̥hṇīyāt /
Sentence: c    
yadāgrayaṇaḥ kalaśāt

Verse: 4 
Sentence: a    
yadtraho kalaśo vopadasyedāgrayaṇādgr̥hṇīyādanyāñcʰukrāddʰruvācca

Verse: 5 
Sentence: a    
droṇakalśādgr̥hyanta iti sarvagrahāṇāṃ skannānāmupadastānāṃ ca vijñāyate

Verse: 6 
Sentence: a    
yaddʰruva upadasyetskandeddīryeta tamabʰimantrayetāyurdʰā asi dʰruvāyurme dʰehi /
Sentence: b    
varcodʰā asi dʰruva varco me dʰehi /
Sentence: c    
tanūpā asi dʰruva tanvaṃ me pāhīti //
Sentence: d    
tasmiñcʰatamānaṃ hiraṇyamavadʰāya svāhā diva āpyāyasva svāhāntarikṣādāpyāyasva svāhā pr̥tʰivyā āpyāyasvetyāpyāyayati

Verse: 7 
Sentence: a    
adʰvaro 'yaṃ yajño astu devā oṣadʰībʰyaḥ paśubʰyo me dʰanāya /
Sentence: b    
viśvasmai bʰūtāyādʰvaro astu devāḥ /
Sentence: c    
sa pinvasva gʰr̥tavaddeva yajña //
Sentence: d    
ihaivaidʰi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ /
Sentence: e    
indra iveha dʰruvastiṣṭheha yajñamu dʰāraya //
Sentence: f    
indra eṇamadīdʰaraddʰruvaṃ dʰruveṇa haviṣā /
Sentence: g    
tasmai devā adʰibruvannayaṃ ca brahmaṇaspatiḥ //
Sentence: h    
dʰruvā dyaurdʰruvā pr̥tʰivī dʰrvaṃ viśvamidaṃ jagat /
Sentence: i    
dʰruvā ha parvatā ime dʰruvo rājā viśāmayamityetābʰiścatasr̥bʰiḥ sannamabʰimantrya varaṃ dadāti

Paragraph: 28 
Verse: 1 
Sentence: a    
yadi nārāśaṃsa upadasyedyamadʰvaryuḥ pūrvaṃ grahaṃ gr̥hṇīyāttaṃ vaṣaṭkr̥tānuvaṣaṭkr̥te hutvā camasādʰvaryave prayaccʰet /
Sentence: b    
tenainaṃ sa āpyāyayatyāpyāyasva sametu ta iti

Verse: 2 
Sentence: a    
yadi prātaḥsavane somo havirvā skandenmādʰyaṃdine tr̥tīyasavane naktaṃ tiroahnyeṣu devāṃ janamaganyajña ityetairyatʰāpūrvamabʰimantrya mano jyotirjuṣatāmityāhutiṃ juhuyāt

Verse: 3 
Sentence: a    
trayastriṃśat /
Sentence: b    
drapsaścaskanda /
Sentence: c    
yaste drapsaḥ /
Sentence: d    
yo drapsaḥ /
Sentence: e    
yaste drapsa ityetaiḥ pratimantramanusavanaṃ skanne pañcāhutīrjuhotītyeke

Verse: 4 
Sentence: a    
yadr̥tugrahaiḥ pracarantau muhyeyātāṃ visr̥ṣṭadʰenāḥ sarito gʰr̥taścuto vasanto grīṣmo madʰumanti varṣāḥ /
Sentence: b    
śaraddʰemanta r̥tavo mayobʰuva udapruto nabʰasī saṃvasantām //
Sentence: c    
ā naḥ prajāṃ janayatu prajāpatirdʰātā dadātu sumanasyamānaḥ /
Sentence: d    
saṃvatsara r̥tubʰiścākupāno mayi puṣṭiṃ puṣṭipatirdadʰātu //
Sentence: e    
ā devānām /
Sentence: f    
tvamagne vratapā asi /
Sentence: g    
yadvo vayaṃ pramināma /
Sentence: h    
madʰuścetyetaiḥ pratimantraṃ juhoti

Verse: 5 
Sentence: a    
ta imaṃ yajñamavantu te māmavantvanu va ārabʰe 'nu mārabʰadʰvaṃ svāhetyr̥tunāmasvanuṣajati

Verse: 6 
Sentence: a    
yadi somaḥ skandedbrahmansomo 'skānityuktvābʰūddevaḥ savitā vandyo nu na ityabʰimantrya bʰūpataye svāheti pañca prādeśānmimīte yatʰā purastāt

Paragraph: 29 
Verse: 1 
Sentence: a    
yadi camasamabʰakṣitaṃ stotreṇābʰyupākuryādāramatetyuktvota tyā no divā matiraditirūtyāgamat /
Sentence: b    
śantācī mayaskaradapa sridʰaḥ //
Sentence: c    
uta tyā daivyā bʰiṣajā śaṃ naskarato aśvinā /
Sentence: d    
yūyātāmasmadrapo apa sridʰaḥ //
Sentence: e    
śamagniragnibʰiskaraccʰaṃ nastapatu sūryaḥ /
Sentence: f    
śaṃ vato vātvarapā apa sridʰa iti tisra āgnīdʰrīye hutvā taṃ sadasi bʰakṣayitvottaravāsasā praccʰādya dakṣiṇāṃ dvārbāhumanu nirgr̥tya mārjālīye prakṣālya pūrvayātihr̥tya taditpadaṃ na viciketa vidvānyanmr̥taḥ punarapyeti jīvan /
Sentence: g    
trivr̥dyadbʰuvanasya ratʰavr̥jjīvo garbʰo na mr̥taḥ sa jīvāditi taṃ camaseṣvapisr̥jya hiraṇyagarbʰaḥ samavartatāgra ityāhutiṃ hutvāpyāyasva madintama soma viśvābʰirūtibʰiḥ /
Sentence: h    
bʰavā naḥ sapratʰastama ityāpyāyayati

Verse: 2 
Sentence: a    
pratyasmai pipīṣate viśvāni viduṣe bʰara /
Sentence: b    
araṃgamāya jagmave 'paścādr̥gʰvane nara ityavavr̥ṣṭaṃ bʰakṣamabʰimantryendurindumavāgādindorindro 'pāt /
Sentence: c    
tasya ta indavindrapītasya madʰumata upahūtasyopahūto bʰakṣayāmīti bʰakṣayati

Verse: 3 
Sentence: a    
yadi dīkṣito 'vakiredapsvagna ityeṣā //
Sentence: b    
tapo ṣvagne antarām̐ amitrāṃstapā śaṃsamararuṣaḥ parasya /
Sentence: c    
tapā vaso cikitāno acittānvi te tiṣṭhantāmajarā ayāsaḥ //
Sentence: d    
yo naḥ sanutyo abʰidāsadagne yo antaro mitramaho vanuṣyāt /
Sentence: e    
tamajarebʰirvr̥ṣabʰistapa svaistapā tapasva tapasā tapiṣṭha //
Sentence: f    
sa saṃ kr̥ṇotu ketumā naktaṃ ciddūra ā sate /
Sentence: g    
pāvako yadvanaspatīnprāsmā minotyajaraḥ //
Sentence: h    
nahi te agne tanuvai krūramānāśa martyaḥ /
Sentence: i    
kapirbabʰai tejanaṃ svaṃ jarāyu gauriva //
Sentence: j    
meṣa iva yadupa ca vi ca carvari yadapsararūparasya kʰādati /
Sentence: k    
śīrṣṇā girau vakṣasā vakṣa ejayannaṃśuṃ gabʰasti haritebʰirāsabʰiriti ṣaṭ pūrṇāhutīrhutvā pratyāhuti varāndadyāt

Paragraph: 30 
Verse: 1 
Sentence: a    
yaddevā devaheḍanamiti daśāhutīrhutvā pavamānaḥ suvarjana ityetenānuvākenābʰiṣiñcet

Verse: 2 
Sentence: a    
yadi hutāhutau somau saṃsr̥jyeyātāmantaḥparidʰyaṅgāraṃ nirvartya yajñasya hi stʰa r̥tviyāvindrāgnī cetanasya ca /
Sentence: b    
hutāhutasya tr̥pyatamahutasya hutasya ca //
Sentence: c    
hutasya cāhutasya cāhutasya hutasya ca /
Sentence: d    
indrāgnī asya somasya vītaṃ pibataṃ juṣetʰāmityaṅgāre hutvā tamasmai bʰakṣaṃ prayaccʰet

Verse: 3 
Sentence: a    
yajamānaṃ tamo vidanmartvijo mo imāḥ prajāḥ /
Sentence: b    
yaḥ somamimaṃ pibātsaṃsr̥ṣṭamubʰayaṃ kr̥tamiti bʰakṣayati

Verse: 4 
Sentence: a    
no dʰvāriṣuḥ pitaro mota vīrā naḥ sabandʰuruta vānyabandʰuḥ /
Sentence: b    
no duścakṣā agʰaśaṃsa īśatāhuto 'yaṃ yajñamapyetu devāniti bʰakṣayantamabʰimantrayate

Verse: 5 
Sentence: a    
saptartvijaḥ sapta sadāṃsyeṣāṃ daśa kṣipo aśvinā pañca vājāḥ /
Sentence: b    
prāṇo vyāno 'pāno mana ākūtamagniḥ svāhākr̥taṃ haviradantu devā iti bʰakṣaṃ vyāpannamabʰimantryedaṃ viṣṇurvicakrama iti dakṣiṇapūrva uparave 'vanayet

Verse: 6 
Sentence: a    
uttarpūrve

Verse: 7 
Sentence: a    
yaḥ somavāmī syāttasmā etaṃ somendraṃ śyāmākaṃ caruṃ nirvapet

Paragraph: 31 
Verse: 1 
Sentence: a    
yadi sadohavirdʰānāni kr̥ṣṇaśakuniruparyuparyatipatetpakṣābʰyāmādʰūnvāna ivābʰiniṣīdedvedaṃ viṣṇurvicakrama ityāhutiṃ juhuyāt /
Sentence: b    
yadyuccaiḥ patenna tadādriyeta

Verse: 2 
Sentence: a    
yadyano ratʰo vāntarāgnī sadohavirdʰāne vīyātpātʰikr̥tīṃ pūrvavannirvapet

Verse: 3 
Sentence: a    
yadi havirdʰānaṃ padyetodastāmpsītsavitā mitro aryamā sarvānamitrānavadʰīdyugena /
Sentence: b    
br̥hantaṃ māmakaradvīravantaṃ ratʰaṃtare śrayasva svāhetyāhavanīye juhuyāt

Verse: 4 
Sentence: a    
etenaiva pr̥tʰivyāṃ vāmadevye śrayasva svāheti hotrīye yadi sadaḥ

Verse: 5 
Sentence: a    
antarikṣe br̥hati śrayasva svāhetyāgnīdʰrīye yadyāgnīdʰram

Verse: 6 
Sentence: a    
yadi prāgvaṃśaṃ sarvaiḥ śālāmukʰīye juhuyāt

Verse: 7 
Sentence: a    
divi br̥hatā tvopastabʰnomīti sarveṣāmupastambʰanaḥ samānaḥ

Verse: 8 
Sentence: a    
yadyenamārtvijyādvr̥taṃ santaṃ narharerannāgnīdʰre juhuyādanu sarvo yajño 'yametu viśve devā marutaḥ sāmārkaḥ /
Sentence: b    
āpriyaścʰandāṃsi nivido yajūṃṣyasyai pr̥tʰivyai yadyajñiyamiti

Verse: 9 
Sentence: a    
anyayajñe somaṃ bʰakṣayitvāgnibʰyaḥ paribʰakṣamājyenāhavanīye juhuyāt

Paragraph: 32 
Verse: 1 
Sentence: a    
apāṃ puṣpamasyoṣadʰīnāṃ rasaḥ somasya priyaṃ dʰāmāgneḥ priyatamaṃ haviḥ svāhā /
Sentence: b    
apāṃ puṣpamasyoṣadʰīnāṃ rasaḥ somasya priyaṃ dʰāmendrasya priyatamaṃ haviḥ svāhā /
Sentence: c    
apāṃ puṣpamasyoṣadʰīnāṃ rasaḥ somasya priyaṃ dʰāma viśveṣāṃ devānāṃ priyatamaṃ haviḥ svāheti

Verse: 2 
Sentence: a    
vayaṃ soma vrate tava manastanūṣu piprataḥ /
Sentence: b    
prajāvanto aśīmahīti śeṣaṃ bʰakṣayitvā devebʰyaḥ pitr̥bʰyaḥ svāhā somyebʰyaḥ pitr̥bʰyaḥ svāhā kavyebʰyaḥ pitr̥bʰyaḥ svāheti dakṣiṇāgnau pratimantraṃ juhoti

Verse: 3 
Sentence: a    
taṃ jagʰanena dakṣiṇāprāgagrāndarbʰānsaṃstīrya dadʰi dadāti devāsa iha mādayadʰvaṃ somyāsa iha mādayadʰvaṃ kavyāsa iha mādayadʰvamiti

Verse: 4 
Sentence: a    
anantaritāḥ pitaraḥ somyāḥ somapītʰādityupatiṣṭhate

Verse: 5 
Sentence: a    
bʰaye jāte 'śakye yaṣṭuṃ sarvebʰyo havirbʰyaḥ somebʰyaśca droṇakalaśe samavadʰāya ye devā yeṣāmidaṃ bʰāgadʰeyaṃ babʰūva yeṣāṃ prayājā utānūyājāḥ /
Sentence: b    
indrajyeṣṭhebʰyo varuṇarājabʰyo 'gnihotr̥bʰyo devebʰyaḥ svāheti droṇakalaśena hutvābʰaye punaryajeta

Verse: 6 
Sentence: a    
yadardʰarcāllupyetābʰipratigr̥ṇīyādvā tvaṃ no agne /
Sentence: b    
sa tvaṃ no agne /
Sentence: c    
tvamagne ayāsi /
Sentence: d    
prajāpata iti catasra āhutīrjuhuyāt /
Sentence: e    
vyāhr̥tīśca

Verse: 7 
Sentence: a    
yadyr̥kto yajñaṃ bʰreṣa āgaccʰedbʰūriti gārhapatye juhuyāt /
Sentence: b    
yadi yajuṣṭo bʰuva iti dakṣiṇāgnau /
Sentence: c    
yadi sāmataḥ suvarityāhavanīye /
Sentence: d    
yadi sarvataḥ sarvā juhuyāt

Paragraph: 33 
Verse: 1 
Sentence: a    
brahmā manasā dʰyāyannāsīta

Verse: 2 
Sentence: a    
yadyaudumbarī naśyedanyāṃ praccʰidyorgasyarjaṃ mayi dʰehi śriyāṃ tiṣṭha pratiṣṭhitā /
Sentence: b    
divaṃ stabdʰvāntarikṣaṃ ca pr̥tʰivyāṃ ca dr̥ḍhā bʰava /
Sentence: c    
dʰartri dʰaritri janitri yamitrītyadʰvaryurudgātā yajamānaścoccʰrayanti

Verse: 3 
Sentence: a    
saṃmitāṃ nityena yajuṣābʰimr̥śati

Verse: 4 
Sentence: a    
yadi havirdʰāne padyeyātāṃ dakṣiṇamadʰvaryurudgr̥hṇīyātpratiprastʰātopastabʰnuyāt /
Sentence: b    
uttaraṃ pratiprastʰātodgr̥hṇīyādadʰvaryurupastabʰnuyāt

Verse: 5 
Sentence: a    
vaiṣṇavyopastabʰnutaḥ /
Sentence: b    
vaiṣṇuvyopaminute /
Sentence: c    
āśvinyā kalpayataḥ

Verse: 6 
Sentence: a    
agne vājasya gomata iti tisraḥ //
Sentence: b    
bʰadro no agnirāhuto bʰadrā rātiḥ subʰaga bʰadro adʰvaraḥ /
Sentence: c    
bʰadrā uta praśatayaḥ //
Sentence: d    
bʰadrā uta praśastayo bʰadraṃ manaḥ kr̥ṇuṣva vr̥tratūrye /
Sentence: e    
yenā samatsu sāsahaḥ //
Sentence: f    
yenā samatsu sāsaho 'va stʰirā tanuhi bʰūri śardʰatām /
Sentence: g    
vanemā te abʰiṣṭibʰiriti ṣaḍbʰiruṣṇikkakudbʰirāgnīdʰrīye juhutaḥ

Verse: 7 
Sentence: a    
pūrvābʰiruṣṇigbʰiradʰvaryuḥ /
Sentence: b    
uttarābʰiḥ kakudbʰiḥ pratiprastʰātā

Verse: 8 
Sentence: a    
śiro yajñasya pratidʰīyatāmamr̥taṃ devatāmayam /
Sentence: b    
vaiṣṇavyā kriyatāṃ śira āśvinyā pratidʰīyatāmiti pañcagr̥hītena samānau homau juhutaḥ

Verse: 9 
Sentence: a    
yadyāgnikyukʰāmā bʰidyeta saṃkr̥ṣyaināṃ punaḥ kuryāt

Verse: 10 
Sentence: a    
yadi pakvā saṃpiṣyānayayā mr̥dā saṃsr̥jyokʰāṃ kārayet

Paragraph: 34 
Verse: 1 
Sentence: a    
yasyāgnirukʰya udvāyedgārhapatyādanyaṃ praṇayet /
Sentence: b    
sa eva punaḥ parīdʰyaḥ /
Sentence: c    
svādevainaṃ yonerjanayatīti vijñāyate

Verse: 2 
Sentence: a    
kr̥ṣṇaṃ vāsaḥ kr̥ṣṇā dʰenuḥ kr̥ṣṇo gauḥ śatamānaṃ ca hiraṇyaṃ dakṣiṇā

Verse: 3 
Sentence: a    
yatpūrvasminnahanyuttarasmā ahne kriyate tenāharabʰyāsajati /
Sentence: b    
tena yajñaṃ saṃtanoti

Verse: 4 
Sentence: a    
yatpūrvasminnahanyuttarasmā ahne vasatīvarīryajñāyajñiyaṃ prati gr̥hṇāti tenāharabʰyāsajati /
Sentence: b    
tena yajñaṃ saṃtanoti //
Sentence: c    
yatpūrvasminnahanyuttarsmā ahne payāṃsi viśāsti tenāharabʰyāsajati /
Sentence: d    
tena yajñaṃ saṃtanoti //
Sentence: e    
yadatipreṣyati tenāharabʰyāsajati /
Sentence: f    
tena yajñaṃ saṃtanoti

Verse: 5 
Sentence: a    
eteṣāmekasminnapyakriyamāṇe namo brahmaṇe namo astvagnaye namaḥ pr̥tʰivyai nama oṣadʰībʰyaḥ /
Sentence: b    
namo vāce namo vācaspataye namo viṣṇave br̥hate karomi svāhetyāhutiṃ hutvā sarvaprāyaścittaṃ juhuyājjuhuyāt

Chapter: 15 

Paragraph: 1 
Verse: 1 
Sentence: a    
pravargyaṃ saṃbʰariṣyannamāvāsyāyāṃ paurṇamāsyāmāpūryamāṇapakṣasya puṇye nakṣatre tūṣṇīṃ kāṇṭakīṃ samidʰamādʰāya yuñjate mana iti caturgr̥hītaṃ juhoti

Verse: 2 
Sentence: a    
atʰa yadi dīkṣitaḥ kāṇṭakīmevaitayā samidʰamādadʰyāt /
Sentence: b    
yajureva vadedityeke

Verse: 3 
Sentence: a    
devasya tvā savituḥ prasava ityabʰrimādāyābʰrirasi nārirasītyabʰimantrayate

Verse: 4 
Sentence: a    
sāgnikyā vyākʰyātā

Verse: 5 
Sentence: a    
uttiṣṭha brahmaṇaspata iti brahmāṇamāmantrayate

Verse: 6 
Sentence: a    
upottiṣṭhati brahmā /
Sentence: b    
ubʰāvuttaramardʰarcaṃ japataḥ /
Sentence: c    
ādadate kr̥ṣṇājinam /
Sentence: d    
anunayantyajāṃ puṃścʰagalāmaśvaṃ vr̥ṣāṇamiti

Verse: 7 
Sentence: a    
praitu brahmaṇaspatiriti prāñco 'śvapratʰamā abʰipravrajanti yatra mr̥daṃ kʰaniṣyantaḥ syuḥ

Verse: 8 
Sentence: a    
api vāsyaite saṃbʰārāḥ pariśrite 'bʰyudāhr̥tā bʰavanti

Verse: 9 
Sentence: a    
agreṇāhavanīyaṃ mr̥tkʰanaḥ /
Sentence: b    
pūrvaḥpūrva itaraḥ

Verse: 10 
Sentence: a    
uttareṇa mr̥tkʰanaṃ kr̥ṣṇājinaṃ prācīnagrīvamuttaralomāstīrya devī dyāvāpr̥tʰivī iti mr̥tkʰanamabʰimantrayate /
Sentence: b    
r̥dʰyāsamadyeti mr̥tkʰane 'bʰriyā prahr̥tya makʰasya śira ityapādāya makʰāya tveti harati /
Sentence: c    
makʰasya tvā śīrṣṇa iti kr̥ṣṇājine nivapati

Verse: 11 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyaṃ ca harati

Verse: 12 
Sentence: a    
tūṣṇīṃ caturtʰaṃ yāvatīṃ vr̥daṃ pravargyapātrebʰya āptāṃ manyate

Verse: 13 
Sentence: a    
evamitarānsaṃbʰārān

Verse: 14 
Sentence: a    
abʰimantraṇe vikāraḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
iyatyagra āsīriti varāhavihatam /
Sentence: b    
devīrvamrīriti valmīkavapām /
Sentence: c    
indrasyaujo 'sīti pūtīkānajalomāni kr̥ṣṇājinalomāni ca saṃsr̥jyāgnijā asi prajāpate reta iti

Verse: 2 
Sentence: a    
āyurdʰehi prāṇaṃ dʰehītyaśvenāvagʰrāpya madʰu tvā madʰulā karotvityajayābʰidohayati

Verse: 3 
Sentence: a    
abʰidohanameke 'vagʰrāpaṇātpūrvaṃ samāmananti

Verse: 4 
Sentence: a    
bahava āryāḥ parigr̥hya haranti

Verse: 5 
Sentence: a    
uttareṇa vihāramuddʰate 'vokṣite sikatopāpte pariśrite nidadʰati

Verse: 6 
Sentence: a    
madʰu tvā madʰulā karotviti madantīrupasr̥jati

Verse: 7 
Sentence: a    
ye cokʰāsaṃsarjanāḥ saṃbʰārā yaccānyaddr̥ḍhārtʰa upārdʰaṃ manyate

Verse: 8 
Sentence: a    
atʰātyantapradeśaḥ

Verse: 9 
Sentence: a    
yatkiṃca pravargya udakakr̥tyaṃ madantībʰireva tatkriyate /
Sentence: b    
nainaṃ strī prekṣate na śūdraḥ

Verse: 10 
Sentence: a    
na kurvannabʰiprāṇiti

Verse: 11 
Sentence: a    
apahāya mukʰamanabʰiprāṇanveṇunā karoti

Verse: 12 
Sentence: a    
na pravargyamādityaṃ ca vyaveyāt

Verse: 13 
Sentence: a    
yatra kvaca viprakrānte pravargya ādityo 'stamiyāt kr̥tāntādeva viramet /
Sentence: b    
śvobʰūte śeṣaṃ samāpnuyāt

Verse: 14 
Sentence: a    
saṃprakliśya mr̥daṃ makʰasya śiro 'sīti piṇḍaṃ kr̥tvā yajñasya pade stʰa ityaṅguṣṭhābʰyāṃ nigr̥hya mahāvīraṃ karoti tryuddʰitaṃ pañcoddʰimaparimitoddʰiṃ prādeśamātramūrdʰvasānumupariṣṭādāsecanavantaṃ madʰye saṃnataṃ vāyavyaprakāram

Paragraph: 3 
Verse: 1 
Sentence: a    
gāyatreṇa tvā cʰandasā karomīti pratʰamam /
Sentence: b    
traiṣṭubʰeneti dvitīyam /
Sentence: c    
jāgateneti tr̥tīyam

Verse: 2 
Sentence: a    
api sarvairekaikam

Verse: 3 
Sentence: a    
makʰasya rāmnāsītyupabilaṃ rāmnāṃ karoti

Verse: 4 
Sentence: a    
aditiste bilaṃ gr̥hṇātviti veṇuparvaṇā bilaṃ karoti

Verse: 5 
Sentence: a    
tr̥tīyavelāmatinayati

Verse: 6 
Sentence: a    
yāvaddaivatāya sauviṣṭakr̥tāyāgnihotrāya bʰakṣāyāptaṃ manyetetyaparam

Verse: 7 
Sentence: a    
sūryasya harasā śrāyetyuttarataḥ sikatāsu pratiṣṭhāpya makʰo 'sītyanuvīkṣate

Verse: 8 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyam ca karoti

Verse: 9 
Sentence: a    
tūṣṇīmitarāṇi

Verse: 10 
Sentence: a    
etasyā eva mr̥do dogdʰre karoti hastyoṣṭhye prasecanavatī yatʰā srugadaṇḍaivam

Verse: 11 
Sentence: a    
varṣīya ādʰvaryavaṃ pratiprastʰānāt

Verse: 12 
Sentence: a    
ājyastʰālīṃ rauhiṇakapāle ca parimaṇḍale gʰoṭaprakāre

Verse: 13 
Sentence: a    
gʰarmeṣṭakāṃ kulāyinīmiti yadi sāgnicityo bʰavati

Verse: 14 
Sentence: a    
nāpravargye syātāmityaparam

Verse: 15 
Sentence: a    
ślakṣṇīkaraṇaiḥ ślakṣṇīkurvanti

Verse: 16 
Sentence: a    
ahatacaṇḍātakairgavīdʰukaiḥ klītakābʰirveṇuparvabʰirājyeneti

Verse: 17 
Sentence: a    
vr̥ṣṇo 'śvasya śakr̥dgārhapatye pradīpya pratʰamakr̥taṃ mahāvīraṃ śapʰābʰyāṃ parigr̥hya dʰūpayati vr̥ṣṇo aśvasya niṣpadasīti

Verse: 18 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyaṃ ca dʰūpayati /
Sentence: b    
tūṣṇīmitarāṇi

Verse: 19 
Sentence: a    
śapʰābʰyāmevāta ūrdʰvaṃ mahāvīrānādatte

Verse: 20 
Sentence: a    
agreṇa gārhapatyamavaṭaṃ kʰātvā lohitapacanīyaiḥ saṃbʰārairavastīrya teṣu mahāvīrānupāvaharati

Paragraph: 4 
Verse: 1 
Sentence: a    
arcirasīti pratʰamam /
Sentence: b    
śocirasīti dvitīyam /
Sentence: c    
jyotirasi tapo 'sīti tr̥tīyam

Verse: 2 
Sentence: a    
tūṣṇīmitarāṇyanvavadʰāya lohitapacanīyaiḥ saṃbʰāraiḥ praccʰādya gārhapatye muñjānādīpyopoṣatyarciṣe tvetyetaiḥ pratimantraṃ pratidiśam

Verse: 3 
Sentence: a    
api sarvaiḥ sarvataḥ

Verse: 4 
Sentence: a    
pacyamānānmaitryopacaratyabʰīmaṃ mahinā divamiti

Verse: 5 
Sentence: a    
uttarayā

Verse: 6 
Sentence: a    
pakveṣu siddʰyai tveti dʰr̥ṣṭī ādāya bʰasmāpohya pratʰamakr̥taṃ mahāvīraṃ śapʰābʰyāṃ parigr̥hyodvāsayati

Verse: 7 
Sentence: a    
devastvā savitodvapatvityudvāsyāpadyamānaḥ pr̥tʰivyāmāśā diśa āpr̥ṇetyuttarataḥ sikatāsu pratiṣṭhāpya sūryasya tvā cakṣuṣānvīkṣa ityanuvīkṣate

Verse: 8 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyaṃ codvāsayati /
Sentence: b    
tūṣṇīmitarāṇi

Verse: 9 
Sentence: a    
atʰainānpradakṣiṇaṃ sikatābʰiḥ paryūhatīdamahamamumāmuṣyāyaṇaṃ viśā paśubʰirbrahmavarcasena paryūhāmīti /
Sentence: b    
viśeti rājanyasya /
Sentence: c    
paśubʰiriti vaiśyasya

Verse: 10 
Sentence: a    
atʰainānprabʰūtenājāpayasā cʰr̥ṇatti /
Sentence: b    
gāyatreṇa tvā cʰandasā cʰr̥ṇadmītyetaistribʰistribʰirekaikam

Verse: 11 
Sentence: a    
api sarvairekaikam /
Sentence: b    
tūṣṇīmitarāṇi

Verse: 12 
Sentence: a    
atʰainānkr̥ṣṇājina upanahyāsajati deva puraścarasagʰyāsaṃ tveti

Verse: 13 
Sentence: a    
upariṣṭātkāla eṣa mantro bʰavatītyaparam

Paragraph: 5 
Verse: 1 
Sentence: a    
pravargyeṇa pracariṣyantaḥ saṃvr̥ṇvanti dvārāṇi

Verse: 2 
Sentence: a    
pariśrayanti patnyāḥ

Verse: 3 
Sentence: a    
paścāddʰotopaviśati /
Sentence: b    
purastādadʰvaryuḥ /
Sentence: c    
dakṣiṇato brahmā yajamānaḥ prastotā ca /
Sentence: d    
uttarataḥ pratiprastʰātāgnīdʰraśca

Verse: 4 
Sentence: a    
madantīrupaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvāgreṇa gārhapatyaṃ darbʰānsaṃstīrya teṣu mahāvīrānupāvaharati deva puraścara sagʰyāsaṃ tveti

Verse: 5 
Sentence: a    
upariṣṭātkāla eṣa mantro bʰavatītyaparam

Verse: 6 
Sentence: a    
atraiva sarvaṃ parigʰarmyam

Verse: 7 
Sentence: a    
atʰaudumbarāṇi /
Sentence: b    
samrāḍāsandīṃ nitarām /
Sentence: c    
rājāsandyā varṣīyasīmeke samāmananti /
Sentence: d    
mauñjībʰī rajjubʰirekasarābʰirvyutām

Verse: 8 
Sentence: a    
catasraḥ srucaḥ

Verse: 9 
Sentence: a    
dve aniṣṭubdʰe

Verse: 10 
Sentence: a    
niṣṭubdʰayorvarṣīyasyupayamanī prokṣaṇīdʰānyāḥ

Verse: 11 
Sentence: a    
sruvau śapʰau mahāvīrasaṃmitāvraskyau dʰr̥ṣṭī metʰīṃ mayūkʰānṣaṭ śakalānkāṇṭakīṃ ca samidʰaṃ trayodaśa vaikaṅkatānparidʰīnvaikaṅkatāni gʰarmendʰanāni /
Sentence: b    
kʰādirāṇi pālāśānyaudumbarāṇyarkamayāṇi kārṣmaryamayāṇi vaiṇavāni śamīmayāni

Verse: 12 
Sentence: a    
trīṇi kārṣṇājināni dʰavitrāṇi śuklakr̥ṣṇalomāni

Verse: 13 
Sentence: a    
teṣāṃ vaiṇavā daṇḍā bāhumātrā bʰavantīti vijñāyate

Verse: 14 
Sentence: a    
audumbaradaṇḍānītyaparam

Verse: 15 
Sentence: a    
dvau rukmau rajatasuvarṇau

Verse: 16 
Sentence: a    
śatamānau bʰavataḥ

Verse: 17 
Sentence: a    
atʰa mauñjāni

Verse: 18 
Sentence: a    
vedau

Verse: 19 
Sentence: a    
tayoranyataraḥ parivāsitaḥ

Verse: 20 
Sentence: a    
abʰidʰānīṃ nidāne trīṇi viśākʰadāmāni prabʰūtānmuñjapralavān /
Sentence: b    
rauhiṇayoḥ piṣṭānyapʰalīkr̥tānām /
Sentence: c    
kʰarebʰyaḥ sikatāḥ /
Sentence: d    
mauñje pavitre /
Sentence: e    
darbʰamaye ityaparam

Verse: 21 
Sentence: a    
prokṣaṇīnāmāvr̥tā prokṣaṇīḥ saṃskr̥tya brahmāṇamāmanatrayate

Paragraph: 6 
Verse: 1 
Sentence: a    
brahmanpravargyeṇa pracariṣyāmaḥ /
Sentence: b    
hotargʰarmamabʰiṣṭuhi /
Sentence: c    
agnīdrauhiṇau puroḍāśāvadʰiśraya /
Sentence: d    
pratiprastʰātarvihara /
Sentence: e    
prastotaḥ sāmāni gāyeti

Verse: 2 
Sentence: a    
yajuryuktaṃ sāmabʰirāktakʰamityupāṃśūktvomindravataḥ pracaratetyuccairanujānāti

Verse: 3 
Sentence: a    
pracarateti

Verse: 4 
Sentence: a    
yamāya tvā makʰāya tveti sarvaṃ parigʰarmyamabʰipūrvaṃ triḥ prokṣati

Verse: 5 
Sentence: a    
prokṣitāni vyāyātayati

Verse: 6 
Sentence: a    
adʰiśrayatyāgnīdʰro rauhiṇau puroḍāśau tūṣṇīmupacaritau

Verse: 7 
Sentence: a    
etasminkāle pratiprastʰātā darvihomasaṃskāreṇājyaṃ saṃskaroti

Verse: 8 
Sentence: a    
naitasya saṃskāro vidyata ityaparam

Verse: 9 
Sentence: a    
atra dadʰyadʰiśrayati

Verse: 10 
Sentence: a    
atʰaitāṃ samrāḍāsandīmādāyāgreṇāhavanīyaṃ paryāhr̥tya purastādrājāsandyāḥ sādayati

Verse: 11 
Sentence: a    
tasyāṃ kr̥ṣṇājinaṃ prācīnagrīvamuttaralomāstīrya tasminnapracaraṇīyau mahāvīrāvupāvaharati deva puraścara sagʰyāsaṃ tveti

Verse: 12 
Sentence: a    
upariṣṭātkāla eṣa mantro bʰavatītyaparam

Verse: 13 
Sentence: a    
atʰaitāṃ metʰīṃ mayūkʰānviśākʰadāmānītyādāyāgreṇa hotāraṃ jagʰanena gārhapatyaṃ dakṣiṇayā dvāropanirhr̥tya dakṣiṇena dakṣiṇaṃ dvāraṃ metʰīṃ nihanti hotuḥ samīkṣāyai

Verse: 14 
Sentence: a    
etasyaiva dvārasya pūrvasyai dvāryāyai dakṣiṇato vatsāya śaṅkum

Verse: 15 
Sentence: a    
etasyaivāparasyai dvāryāyai dakṣiṇato 'jāyā abʰyantaram

Verse: 16 
Sentence: a    
uttarato barkarāya

Verse: 17 
Sentence: a    
teṣu viśākʰadāmāni vyāyātayati

Verse: 18 
Sentence: a    
tānyeva vyāyātitāni bʰavantyodvāsanāt

Verse: 19 
Sentence: a    
tairenānkāle badʰnanti

Verse: 20 
Sentence: a    
tataḥ kʰarānupavapati

Verse: 21 
Sentence: a    
uttareṇa gārhapatyamekam /
Sentence: b    
uttareṇāhavanīyamekam

Verse: 22 
Sentence: a    
uttarapūrvaṃ dvāraṃ pratyuccʰiṣṭakʰaraṃ karoti bāhyato niḥṣecanavantam

Verse: 23 
Sentence: a    
uttareṇāhavanīyaṃ śr̥tadadʰyāsādayati

Paragraph: 7 
Verse: 1 
Sentence: a    
śakalānkāṇṭakīṃ ca samidʰam

Verse: 2 
Sentence: a    
atʰaitaṃ pracaraṇīyaṃ mahāvīraṃ śapʰābʰyāṃ parigr̥hyāpraccʰinnāgreṇa vedenopariṣṭātsaṃmārṣṭi deva puraścara sagʰyāsaṃ tveti

Verse: 3 
Sentence: a    
prāṇāya svāha vyānāya svāheti sruveṇāhavanīye saptaikādaśa prāṇāhutīrhutvā devastvā savitā madʰvānaktviti sruveṇoparyāhavanīye mahāvīramaktvā pr̥tʰivīṃ tapasastrāyasvetyaparasminkʰare rājataṃ rukmaṃ nidʰāya pratiṣṭhāpya mahāvīramanyasmai pradāya dvayānmuñjapralavānādāya dakṣiṇeṣāmagrāṇi gārhapatye pradīpayatyarciṣe tveti /
Sentence: b    
teṣāmagrairuttareṣāṃ mūlāni śociṣe tveti /
Sentence: c    
teṣāṃ mūlairdakṣiṇeṣāṃ mūlāni jyotiṣe tveti /
Sentence: d    
teṣāṃ mūlairuttareṣāmagrāṇi tapase tveti

Verse: 4 
Sentence: a    
tānvyatyastānupari rukme nidadʰātyarcirasi śocirasi jyotirasi tapo 'sīti

Verse: 5 
Sentence: a    
saṃsīdasva mahām̐ asīti teṣu mahāvīraṃ pratiṣṭhāpyāñjanti yaṃ pratʰayanta iti sruveṇa mahāvīramanakti /
Sentence: b    
abʰipūrayati

Verse: 6 
Sentence: a    
adʰyadʰi mahāvīramasaṃspr̥śanyajamānaḥ prāñcaṃ prādeśaṃ dʰārayamāṇo japatyanādʰr̥ṣyā purastādityetairyatʰāliṅgam

Verse: 7 
Sentence: a    
manoraśvāsi bʰūriputretyuttarataḥ pr̥tʰivīmabʰimr̥śati

Verse: 8 
Sentence: a    
siddʰyai tveti dʰr̥ṣṭī ādatto 'dʰvaryuḥ pratiprastʰātā ca

Verse: 9 
Sentence: a    
tapo ṣvagne antarām̐ amitrāniti gārhapatyādudīco 'ṅgārānnirūhya citaḥ stʰa paricita iti pradakṣiṇamaṅgāraiḥ paryūhya

Paragraph: 8 
Verse: 1 
Sentence: a    
vaikaṅkataiḥ paridʰibʰiḥ paridʰattaḥ

Verse: 2 
Sentence: a    
asīti prāñcāvadʰvaryurnidadʰāti /
Sentence: b    
pramā asītyudañcau pratiprastʰātā

Verse: 3 
Sentence: a    
evamavaśiṣṭānāṃ pūrveṇapūrveṇa mantreṇādʰvaryuḥ /
Sentence: b    
uttareṇottareṇa pratiprastʰātā

Verse: 4 
Sentence: a    
adʰvaryureva dakṣiṇatastrayodaśaṃ nidadaḥtyantarikṣasyāntardʰirasīti

Verse: 5 
Sentence: a    
divaṃ tapasastrāyasveti sauvarṇena rukmeṇāpidʰāyābʰirgīrbʰiriti tisr̥bʰirabʰimantrya dʰavitrāṇyādatte /
Sentence: b    
gāyatramasīti pratʰamam /
Sentence: c    
traiṣṭubʰamasīti dvitīyam /
Sentence: d    
jāgatamasīti tr̥tīyam

Verse: 6 
Sentence: a    
tairenaṃ trirūrdʰvamupavājayati madʰu madʰviti

Verse: 7 
Sentence: a    
teṣāmekaṃ pratiprastʰātre prayaccʰati /
Sentence: b    
ekamāgnīdʰrāya

Verse: 8 
Sentence: a    
āgnīdʰrapratʰamāstriḥ pradakṣiṇamūrdʰvaṃ dʰūnvantaḥ pariyanti

Verse: 9 
Sentence: a    
tambahimukʰāḥ paryupaviśanti /
Sentence: b    
purastādadʰvaryuḥ /
Sentence: c    
dakṣiṇataḥ pratiprastʰātā /
Sentence: d    
uttarata āgnīdʰraḥ

Verse: 10 
Sentence: a    
avyatiṣaṅgamūrdʰvaṃ dʰūnvantaḥ praṇavaiḥ saṃrādʰayanta indʰānāḥ samañjanto vāgyatā āsate

Verse: 11 
Sentence: a    
prajvalite rukmamapādatta iti vijñāyate

Verse: 12 
Sentence: a    
yatrābʰijānāti yābʰir vartikāṃ grasitām amuñcatam iti tad adʰvaryur mahāvīram abʰimantrayate daśa prācīr daśa bʰāsi dakṣiṇety anuvākena

Verse: 13 
Sentence: a    
yatrābʰijānāty apnasvatīm aśvinā vācam asme iti tad upottiṣṭhann adʰvaryur āha rucito gʰarma iti

Verse: 14 
Sentence: a    
adʰvaryupratʰamā anabʰidʰūnvantastriḥ pratipariyanti

Verse: 15 
Sentence: a    
dʰavitrāṇyādāyādʰvaryuḥ pratiprastʰātre prayaccʰati /
Sentence: b    
tāni pratiprastʰātāgreṇāhavanīyaṃ paryāhr̥tya samrāḍāsandyāṃ sādayati

Verse: 16 
Sentence: a    
yatʰālokamavastʰāya sarva r̥tvijo yajamānaścādʰīyanto mahāvīramavekṣante 'paśyaṃ gopāmiti

Verse: 17 
Sentence: a    
anuvākaśeṣaṃ tu pariśrite pratiprastʰātā patnīṃ vācayati tvaṣṭīmatī te sapeyeti

Paragraph: 9 
Verse: 1 
Sentence: a    
tataḥ saṃpreṣyatyagnīdrauhiṇau puroḍāśāvāsādayeti

Verse: 2 
Sentence: a    
aniṣṭubdʰayoḥ srucorupastīrṇābʰigʰāritau puroḍāśāvāsādayati /
Sentence: b    
dakṣiṇaṃ paridʰisaṃdʰimanvekam /
Sentence: c    
uttaraṃ paridʰisaṃdʰimanvitaram

Verse: 3 
Sentence: a    
sāvitreṇa raśanāmādāyādityai rāsnāsītyabʰimantrya pūrvayā dvāropaniṣkramya trirupāṃśu gʰarmadugʰamāhvayatīḍa ehyadita ehi sarasvatyehīti

Verse: 4 
Sentence: a    
pratyetya dogdʰre nidāne ityādāya dakṣiṇayā dvāropaniṣkramya triruccairasāvehyasāvehīti yatʰānāmā bʰavati

Verse: 5 
Sentence: a    
adityā uṣṇīṣamasīti raśanayā gʰarmadugʰamabʰidadʰāti /
Sentence: b    
vāyurasyaiḍa iti vatsam

Verse: 6 
Sentence: a    
pūṣā tvopāvasr̥jatvityupāvasr̥jya yaste stanaḥ śaśaya iti gʰarmadugʰamabʰimantrayate

Verse: 7 
Sentence: a    
usra gʰarmaṃ śiṃṣosra gʰarmaṃ pāhi gʰarmāya śiṃṣeti nidāya vatsaṃ br̥haspatistvopasīdatvityupasīdati

Verse: 8 
Sentence: a    
dānavaḥ stʰa perava iti stanānasaṃmr̥śyāśvibʰyāṃ pinvasva sarasvatyai pinvasva pūṣṇe pinvasva br̥haspataye pinvasvendrāya pinvasvendrāya pinvasveti varṣīyasi dogdʰre dogdʰi

Verse: 9 
Sentence: a    
tūṣṇīṃ pratiprastʰātā hrasīyasyajām

Verse: 10 
Sentence: a    
yatrābʰijānātyuttiṣṭha brahmaṇaspata iti tadupottiṣṭhantāvagnīdʰe payasī pradāya pūrvāvatidutya śapʰopayamānādadāte /
Sentence: b    
gāyatro 'sīti pratʰamam /
Sentence: c    
traiṣṭubo 'sīti dvitīyam /
Sentence: d    
jāgatamasītyupayamanaṃ pratiprastʰātā

Verse: 11 
Sentence: a    
yatrābʰijānātyupadrava payasā godʰugiti tadāgnīdʰro 'nuprapadyate

Verse: 12 
Sentence: a    
sahorjo bʰāgenopa mehīti paya āhriyamāṇaṃ pratīkṣate

Paragraph: 10 
Verse: 1 
Sentence: a    
indrāśvinā madʰunaḥ sāragʰasyeti mahāvīre gopaya ānayati

Verse: 2 
Sentence: a    
svāhā tvā sūryasya raśmaye vr̥ṣṭivanaye juhomītyudyantamūṣmāṇamanumantrayate

Verse: 3 
Sentence: a    
madʰu havirasītyajāpayaḥ

Verse: 4 
Sentence: a    
ajāpayasa ānayanameke pūrvaṃ samāmananti

Verse: 5 
Sentence: a    
sūryasya tapastapetyūṣmāṇam

Verse: 6 
Sentence: a    
dyāvāpr̥tʰivībʰyāṃ tvā parigr̥hṇāmīti śapʰābʰyāṃ mahāvīraṃ parigr̥hya praccʰinnāgreṇa vedena bʰasma pramr̥jyāntarikṣeṇa tvopayaccʰāmītyupayamanena pratiprastʰātopayaccʰati

Verse: 7 
Sentence: a    
devānāṃ tvā pitr̥̄ṇāmanumato bʰartuṃ śakeyamityādāyottʰāya tejo 'si tejo 'nuprehīti harati

Verse: 8 
Sentence: a    
vrajannanavānaṃ pañca vātanāmāni vyācaṣṭe samudrāya tvā vātāya svāheti

Verse: 9 
Sentence: a    
apānya pañcottarāṇyagnaye tvā vasumate svāheti

Verse: 10 
Sentence: a    
etasminkāle pratiprastʰātā dakṣiṇaṃ rauhiṇaṃ pratiṣṭhitaṃ juhotyaharjyotiḥ ketunā juṣatāṃ sujyotirjyotiṣāṃ svāheti

Verse: 11 
Sentence: a    
apareṇāhavanīyaṃ dakṣiṇātikrāmanviśvā āśā dakṣiṇasaditi brahmāṇamīkṣate /
Sentence: b    
viśvāndavānayāḍiheti hotāram /
Sentence: c    
svāhākr̥tasya gʰarmasyeti gʰarmamabʰimantryāśrāvya pratyāśrāvite saṃpreṣyati gʰarmasya yajeti /
Sentence: d    
aśvinā gʰarmaṃ pātamiti vaṣaṭkr̥te juhoti /
Sentence: e    
svāhendrāvaḍityanuvaṣaṭkr̥te

Verse: 12 
Sentence: a    
gʰarmamapātamaśvinetyanuvākaśeṣeṇopastʰāyoparyāhavanīye dʰāryamāṇaṃ pratiprastʰātā śr̥tadadʰnābʰipūrayati

Verse: 13 
Sentence: a    
iṣe pīpihyūrje pīpihīti vikṣarantamanumantrayate

Paragraph: 11 
Verse: 1 
Sentence: a    
atʰainaṃ diśo 'nu prahāvayati tviṣyai tvā dyumnāya tvendriyāya tvā bʰūtyai tveti

Verse: 2 
Sentence: a    
pratyākramyopayamane śeṣamānīyāntarvedyupayamanaṃ nidʰāya pūrvasminkʰare rājataṃ rukmaṃ nidʰāya tasminmahāvīraṃ pratiṣṭhāpayati dʰarmāsi sudʰarmāmenyasme brahmāṇi dʰārayeti /
Sentence: b    
kṣatrāṇi dʰārayeti rājanyasya /
Sentence: c    
viśaṃ dʰārayeti vaiśyasya

Verse: 3 
Sentence: a    
nettvā vātaḥ skandayāditi

Verse: 4 
Sentence: a    
yadyabʰicaredamuṣya tvā prāṇe sādayāmīti sādayet

Verse: 5 
Sentence: a    
atra pratiprastʰātā pūrvavaduttaraṃ rauhiṇaṃ juhoti

Verse: 6 
Sentence: a    
atʰaitāñcʰakalānupayamane 'ñjañjuhoti pūṣṇe śarase svāhetyetaiḥ pratimantram

Verse: 7 
Sentence: a    
ṣaṣṭhaṃ śakalaṃ sarveṣu lepeṣvaktvānanvīkṣamāṇa udañcaṃ nirasyati rudrāya rudrahotre svāheti

Verse: 8 
Sentence: a    
purastādrauhiṇahomāccʰakalāneke samāmananti

Verse: 9 
Sentence: a    
atʰāpa upaspr̥śya tūṣṇīṃ kāṇṭakīṃ samidʰamādʰāyaitasmādeva śeṣādupayamanenāgnihotraṃ juhoti bʰūḥ svāheti /
Sentence: b    
tūṣṇīṃ

Verse: 10 
Sentence: a    
upayamane śeṣaṃ sarve samupʰūya bʰakṣayanti

Verse: 11 
Sentence: a    
asāvasāvupahvayasveti karmanāmadʰeyenāmantrayate /
Sentence: b    
upahūta iti prativacanaḥ

Verse: 12 
Sentence: a    
hotādʰvaryurbrahmā pratiprastʰātāgnīdyajamānaśca

Verse: 13 
Sentence: a    
sarve pratyakṣam

Verse: 14 
Sentence: a    
api yajamāna eva pratyakṣam /
Sentence: b    
avagʰreṇetare

Verse: 15 
Sentence: a    
hutaṃ havirmadʰu haviriti bʰakṣayitvopayamanaṃ pratiprastʰātre prayaccʰati

Verse: 16 
Sentence: a    
taduccʰiṣṭakʰare prakṣālyāntarvedyupayamanaṃ nidʰāya tasminrukmāvavadʰāya madnatīrānīyāpohiṣṭhīyābʰirmārjayitvā ninīyāpo 'traiva sarvaṃ parigʰarmyaṃ samavadʰāya

Paragraph: 12 
Verse: 1 
Sentence: a    
gʰarmāya saṃsādyamānāyānubrūhīti saṃpreṣyati /
Sentence: b    
saṃsādyamānāyānubrūhīti

Verse: 2 
Sentence: a    
ā yasminsapta vāsavā ityabʰijñāyāgreṇāhavanīyaṃ paryāhr̥tya samrāḍāsandyāṃ sādayati svāhā tvā sūryasya raśmibʰya iti prātaḥ /
Sentence: b    
svāhā tvā nakṣatrebʰya iti sāyam

Verse: 3 
Sentence: a    
yatrābʰijānātyaddʰi tr̥ṇamagʰnye viśvadānīmiti tadgāmavasr̥jya madantīrupaspr̥śyottamenānuvākena śāntiṃ kurvanti

Verse: 4 
Sentence: a    
evaṃ sāyaṃprātaḥ pravargyopasadbʰyāṃ caranti

Verse: 5 
Sentence: a    
tryupasatke ṣaṭkr̥tvaḥ /
Sentence: b    
ṣaḍupasatke dvādaśakr̥tvaḥ /
Sentence: c    
dvādaśopasatke caturviṃśatiḥkr̥tvaḥ

Verse: 6 
Sentence: a    
etāvannānā

Verse: 7 
Sentence: a    
uttareṇa mantreṇa sāyaṃ rauhiṇaṃ juhoti //
Sentence: b    
apīparo māhno rātriyai pāhi /
Sentence: c    
eṣā te agne samittayā samidʰyasva /
Sentence: d    
āyurme varcasā māñjīriti sāyaṃ samidʰamādadʰāti /
Sentence: e    
apīparo rātriyā ahno pāhīti prātaḥ

Verse: 8 
Sentence: a    
agnirjyotirjyotiragniḥ svāheti sāyamagnihotraṃ juhoti /
Sentence: b    
sūryo jyotirjyotiḥ sūryaḥ svāheti prātaḥ

Verse: 9 
Sentence: a    
saṃsr̥ṣṭahomaṃ

Verse: 10 
Sentence: a    
agniṣṭome pravr̥ṇakti

Verse: 11 
Sentence: a    
noktʰye pravr̥ñjyāt

Verse: 12 
Sentence: a    
viśvajiti sarvapr̥ṣṭhe pravr̥ṇakti

Verse: 13 
Sentence: a    
tena pravr̥jya saṃvatsaraṃ na māṃsamaśnīyāt /
Sentence: b    
na rāmāmupeyāt /
Sentence: c    
na mr̥nmayena pibet /
Sentence: d    
nāsya rāma uccʰiṣṭaṃ pibet /
Sentence: e    
teja eva tatsaṃśyatīti vijñāyate

Paragraph: 13 
Verse: 1 
Sentence: a    
pravargyamudvāsayiṣyannajāmagnīdʰe dadāti /
Sentence: b    
paṣṭhauhīṃ brahmaṇe /
Sentence: c    
dʰenuṃ hotre /
Sentence: d    
rukmāvadʰvaryave

Verse: 2 
Sentence: a    
aparaṃ kʰaraṃ pūrvasminkʰare nyupyoccʰiṣṭakʰaraṃ saṃkr̥ṣyottareṇāhavanīyaṃ samrāḍāsandīṃ pratiṣṭhāpya tasyāṃ sarvaṃ parigʰarmyaṃ samavadʰāyaudumbaryāṃ sruci caturgr̥hītaṃ gr̥hītvā gʰarma te divi śugityetairyatʰāliṅgaṃ juhoti

Verse: 3 
Sentence: a    
api pratiprastʰātā trīnsaṃnakʰāñcʰalākāmuṣṭīnādāya teṣāmekamāhavanīye pradīpyāsyadagʰne dʰārayati /
Sentence: b    
tamadʰvaryurabʰijuhoti gʰarma te divi śugiti /
Sentence: c    
tasminnaparaṃ pradīpyāhavanīye pūrvaṃ prahr̥tya nābʰidagʰne dʰārayati /
Sentence: d    
tamadʰvaryurabʰijuhoti gʰarma te 'ntarikṣe śugiti /
Sentence: e    
tasminnaparaṃ pradīpyāhavanīye pūrvaṃ prahr̥tya jānudagʰne dʰārayati /
Sentence: f    
tamadʰvaryurabʰijuhoti gʰarma te pr̥tʰivyāṃ śugiti

Verse: 4 
Sentence: a    
āhavanīya evainamanupraharati

Verse: 5 
Sentence: a    
anu no 'dyānumatiriti pariśrite pratiprastʰātā patnīmudānayati

Verse: 6 
Sentence: a    
anvidanumata ityupaniṣkrāmanti

Verse: 7 
Sentence: a    
anuharanti metʰīmabʰriṃ mayūkʰānviśākʰadāmāni kʰarāviti

Verse: 8 
Sentence: a    
dakṣiṇata uccʰiṣṭakʰaraṃ pariharati

Verse: 9 
Sentence: a    
samrāḍāsandyā dvāvantarvedi pādau dvau bahirvedi pratiṣṭhāpya saṃpreṣyati prastotaḥ sāma gāyeti

Verse: 10 
Sentence: a    
sarve sahapatnīkāstriḥ sāmno nidʰanamupayanti /
Sentence: b    
ardʰādʰve dvitīyam /
Sentence: c    
prāpyāpareṇottaravediṃ tr̥tīyam /
Sentence: d    
sarvatra saṃpreṣyati

Paragraph: 14 
Verse: 1 
Sentence: a    
divastvā paraspāyā iti pratʰame 'bʰipravrajanti /
Sentence: b    
brahmaṇastvā paraspāyā iti dvitīye /
Sentence: c    
prāṇasya tvā paraspāyā iti tr̥tīye

Verse: 2 
Sentence: a    
uttareṇottaravediṃ samrāḍāsandīṃ pratiṣṭhāpya saṃpreṣyati prastotarvārṣāharaṃ sāma gāyeṣṭāhotrīyaṃ sāma gāyeti /
Sentence: b    
iṣṭāhotrīyasya sāmno nidʰanamupayanti /
Sentence: c    
na vārṣāharasya

Verse: 3 
Sentence: a    
yadyupariṣṭātpariṣiñcettatra vārṣāharaṃ codayet

Verse: 4 
Sentence: a    
udakumbʰamādāyādʰvaryurvalgurasi śaṃyudʰāyā iti triḥ pradakṣiṇamuttaravediṃ pariṣiñcanparyeti /
Sentence: b    
nidʰāya kumbʰaṃ śaṃ ca vakṣi pari ca vakṣīti trirapariṣiñcanpratiparyeti

Verse: 5 
Sentence: a    
catuḥsraktirnābʰirr̥tasyetyuttaravedimabʰimr̥śya sado viśvāyurityuttareṇottaranābʰiṃ kʰarau nyupyānuvyūhati

Verse: 6 
Sentence: a    
apa dveṣo apa hr̥ra iti mārjālīyadeś uccʰiṣṭakʰaram

Verse: 7 
Sentence: a    
uttareṇottaranābʰiṃ kʰare hiraṇyaṃ nidʰāya tasmin pracaraṇīyaṃ mahāvīramupāvaharati

Verse: 8 
Sentence: a    
atraivetarau pūrvāparau dakṣiṇottarau

Verse: 9 
Sentence: a    
atraiva sarvaṃ parigʰarmyaṃ sarvataḥ parimaṇḍalamādityasya rūpaṃ karoti

Verse: 10 
Sentence: a    
mahīnāṃ payo 'sīti mahāvīre gopaya ānayati /
Sentence: b    
jyotirbʰā asi vanaspatīnāmoṣadʰīnāṃ rasa iti madʰu /
Sentence: c    
vājinaṃ tvā vājino 'vanayāma iti dadʰi

Verse: 11 
Sentence: a    
evaṃ dvitīyaṃ tr̥tīyaṃ ca pūrayati

Verse: 12 
Sentence: a    
api vājyameva pratʰama ānayet /
Sentence: b    
madʰu dvitīye /
Sentence: c    
dadʰi tr̥tīye

Verse: 13 
Sentence: a    
gʰarmaitatte 'nnametatpurīṣamiti dadʰnā madʰumiśreṇa pātrāṇi pūrayati yānyāsecanavanti /
Sentence: b    
abʰyukṣatītarāṇi /
Sentence: c    
ariktatāyā iti vijñāyate

Paragraph: 15 
Verse: 1 
Sentence: a    
atʰa yadi puruṣākr̥tiṃ kariṣyansyātsamānamā pratʰamasyopāvaharaṇāt /
Sentence: b    
atraivetarāvupāvahr̥tya śiraso rūpaṃ karoti /
Sentence: c    
apraccʰinnāgraṃ vedamupariṣṭānnidadʰāti śikʰāyā rūpam /
Sentence: d    
abʰito dogdʰre karṇayo rūpam /
Sentence: e    
abʰito hiraṇyaśakalāvājyasruvau vākṣyo rūpam /
Sentence: f    
abʰitaḥ sruvau nāsikayo rūpam /
Sentence: g    
prokṣaṇīdʰānīṃ mukʰasya rūpam /
Sentence: h    
ājyastʰālīṃ grīvāṇāṃ rūpam /
Sentence: i    
abʰito dʰr̥ṣṭī jatrūṇāṃ rūpam /
Sentence: j    
abʰitaḥ śapʰāvaṃsayo rūpam /
Sentence: k    
abʰito rauhiṇahavanyau bāhvo rūpam /
Sentence: l    
prācīṃ metʰīṃ pr̥ṣṭīnāṃ rūpam /
Sentence: m    
abʰito dʰavitre parśvayo rūpam /
Sentence: n    
madʰye tr̥tīyamuraso rūpam /
Sentence: o    
madʰya upayamanamudarasya rūpam /
Sentence: p    
tasmin sarvarañjumayaṃ samavadadʰātyāntrāṇāṃ rūpam /
Sentence: q    
udīcīmabʰriṃ śroṇyo rūpam /
Sentence: r    
abʰitaḥ śaṅkū saktʰyo rūpam /
Sentence: s    
madʰye tr̥tīyaṃ meḍhrasya rūpam /
Sentence: t    
abʰito rauhiṇakapāle pārṣṇyo rūpam /
Sentence: u    
rauhiṇapiṣṭaśeṣeṇāpadʰvaṃsayati majjārūpam /
Sentence: v    
veda visrasyānuvikirati snāvnāṃ rūpam /
Sentence: w    
avakābʰirdʰūpatr̥ṇairiti praccʰādayati māṃsasya rūpam /
Sentence: x    
dadʰnā madʰumiśreṇāvokṣati lohitasya rūpam /
Sentence: y    
kr̥ṣṇājinenottaralomnā praccʰādayati tvaco lomnāṃ rūpam /
Sentence: z    
samrāḍāsandīṃ visrasyopariṣṭānnidadʰāti sāmrājyasya rūpam

Paragraph: 16 
Verse: 1 
Sentence: a    
uttaravedyāmudvāsayettejaskāmasya /
Sentence: b    
uttaravedyāmannādyakāmasya

Verse: 2 
Sentence: a    
puro paścādvodvāsayet /
Sentence: b    
apāṃ madʰya udvāsayet /
Sentence: c    
nadidvīpa udvāsayet

Verse: 3 
Sentence: a    
yadi nadidvīpa udvāsayenna pariṣiñcet

Verse: 4 
Sentence: a    
yaṃ dviṣyādyatra sa syāttasyāṃ diśyaudumbaryāṃ śākʰāyāmudvāsayet /
Sentence: b    
ūrgvā udumbaro 'nnaṃ prāṇaḥ śuggʰarmaḥ /
Sentence: c    
idamahamamuṣyāmuṣyāyaṇasya śucā prāṇamapidahāmīti śucaivāsya prāṇamapidahati /
Sentence: d    
tājagārtimārcʰatīti vijñāyate

Verse: 5 
Sentence: a    
yatra darbʰā upadīkasaṃtatāḥ syustadudvāsayedvr̥ṣṭikāmasya

Verse: 6 
Sentence: a    
uttaravedyāṃ nityaṃ kalpaṃ bruvate

Verse: 7 
Sentence: a    
nainamudvāsitaṃ vayāṃsi paryāsīrannāgneḥ praṇayanāt

Verse: 8 
Sentence: a    
atraike pariṣecanaṃ samāmananti

Verse: 9 
Sentence: a    
atʰainamupatiṣṭhante rantirnāmāsi divyo gandʰarva iti

Verse: 10 
Sentence: a    
etattvaṃ deva gʰarma devo devānupāgā ityabʰimantryedamahaṃ namuṣyo manuṣyāniti pradakṣiṇamāvr̥tya sumitrā na āpa oṣadʰaya iti mārjālīyadeśa uccʰiṣṭakʰare mārjayitvodvayaṃ tamasasparītyādityamupastʰāyodu tyaṃ citramiti dvābʰyāṃ gārhapatye juhoti /
Sentence: b    
upatiṣṭhanta ityeke /
Sentence: c    
imamū ṣu tyamasmabʰyamityāhavanīye juhoti /
Sentence: d    
upatiṣṭhanta ityeke

Paragraph: 17 
Verse: 1 
Sentence: a    
yadi gʰarmaḥ skandedaskāndyauḥ pr̥tʰivīmiti dvābʰyāmenamabʰimantrayeta

Verse: 2 
Sentence: a    
yadi gʰrameṇa caratsu vidyudāpatedyā purastādvidyudāpatadityetairyatʰāliṅgaṃ juhuyāt

Verse: 3 
Sentence: a    
yadi sarvataḥ sarvā juhuyāt

Verse: 4 
Sentence: a    
prāṇāya svāhā pūṣṇe svāhetyetāvanuvākau gʰarmaprāyaścittāni

Verse: 5 
Sentence: a    
gʰarmeṣṭakāmupadadʰātyudasya śuṣmādbʰānurnārtetyanuvākena /
Sentence: b    
kulāyinīṃ yāste agna ārdrā yonaya ityanuvākena /
Sentence: c    
aiḍikyā cityādʰvaryuragnimabʰimr̥śatyagnirasi vaiśvānaro 'sītyanuvākena

Verse: 6 
Sentence: a    
bʰūrbʰuvaḥ suvariti sarvaprāyaścittāni

Verse: 7 
Sentence: a    
yadi mahāvīraḥ padyetordʰva ū ṣu ṇa ūtaya iti dvābʰyāmenamuccʰrayīta

Verse: 8 
Sentence: a    
yadi bʰidyeta vidʰuṃ dadrāṇamiti saṃdadʰyāt /
Sentence: b    
tato yāni dr̥ḍhārtʰe saṃśleṣaṇāni syustairenamabʰidihyādyadanyanmāṃsānmāṣebʰyaśca yadr̥te cidabʰiśriṣa iti

Verse: 9 
Sentence: a    
yadi gʰramamatiparīyurna pratiparīyuḥ punarūrjā saha rayyetyetābʰyāmenaṃ pratiparīyuḥ

Verse: 10 
Sentence: a    
no gʰarma vyatʰita ityaṣṭau gʰarme vyatʰite prāyaścittāni

Verse: 11 
Sentence: a    
api gʰarmameva vyatʰitametāsāṃ catasr̥bʰirabʰimantrayeta

Verse: 12 
Sentence: a    
yadi gʰarmeṇa caratsvādityo 'stamiyādaparasyāṃ dvāri darbʰeṇa hiraṇyaṃ prabadʰyodvayaṃ tamasasparītyupastʰāyodu tyaṃ citramiti dvābʰyāṃ gārhapatye hutvā pravr̥jya śvobʰūte vayaḥ suparṇā ityādityamupatiṣṭhante

Paragraph: 18 
Verse: 1 
Sentence: a    
yadi gʰarmadʰugdohakāle nāgaccʰedanyāṃ dugdʰvā pravr̥jya tāṃ sutyāyāṃ brāhmaṇāya dadyādyamanabʰyāgamiṣyansyāt

Verse: 2 
Sentence: a    
yadi gʰarmadʰugi payo na syāddr̥teścaturtʰaṃ pādaṃ stanaṃ kr̥tvā pinvayet

Verse: 3 
Sentence: a    
yadi dadʰi duhīta bārhaspatyaṃ śaṃset

Verse: 4 
Sentence: a    
yadi paya āśvinaṃ sodarkam

Verse: 5 
Sentence: a    
yadyu vai lohitaṃ duhīta raudryarcā juhuyāt

Verse: 6 
Sentence: a    
yadi naśyeddʰāturr̥gbʰyāṃ juhuyāt

Verse: 7 
Sentence: a    
yadyasyai vatso vāyorniyutvata r̥cā juhuyāt

Verse: 8 
Sentence: a    
yadyamedʰyamayajñiyaṃ vābʰiniṣīdedāgneyyarcā juhuyāt /
Sentence: b    
āgnivāruṇyetyeke

Verse: 9 
Sentence: a    
yadyenāṃ vayo 'bʰivikṣipedāśvinyarcā juhuyāt

Verse: 10 
Sentence: a    
yadyudvā patetsaṃ vijeta śārdūlo hanyādarkakṣīramajākṣīra āścotya tena precaret

Verse: 11 
Sentence: a    
sutyāyāṃ pravr̥ñjanameke samāmananti

Verse: 12 
Sentence: a    
tatra mīmāṃsā

Verse: 13 
Sentence: a    
yadā purastādaruṇā syādatʰa pravr̥jyaḥ /
Sentence: b    
upakāśa upavyuṣaṃ samayāviṣita uditānudita udite /
Sentence: c    
prātaḥ saṃgave mādʰyaṃdine pavamāne stute

Verse: 14 
Sentence: a    
āgnīdʰrāgāre pravr̥jyaḥ

Verse: 15 
Sentence: a    
sakr̥deva pravr̥jya iti vijñāyate

Verse: 16 
Sentence: a    
tānyetānaupasadaiḥ pravr̥ñjanairvikalperan

Verse: 17 
Sentence: a    
dadʰigʰarmaṃ bʰakṣayanti bʰūrbʰuvaḥ suvarityanuvākena

Paragraph: 19 
Verse: 1 
Sentence: a    
vyākʰyātā gʰorāstanvo 'raṇye'nuvākyo gaṇa uttarau cānuvākau

Verse: 2 
Sentence: a    
yadi gʰarmeṇa caratsvekasr̥ka uttiṣṭhedvi indra vicaranspāśayasvetyetamabʰimantryobʰayata ādīpyolmukamasmai pratyasyedagne agninā saṃvadasveti

Verse: 3 
Sentence: a    
atʰainamupatiṣṭhante sakr̥tte agne nama ityanuvākaśeṣeṇa

Verse: 4 
Sentence: a    
atʰa yadi gr̥dʰraḥ salāvr̥kī bʰayeḍako dīrgʰamukʰyulūko bʰūtopasr̥ṣṭaḥ śakunirvā vadedasr̥ṅmukʰaḥ /
Sentence: b    
yadetat /
Sentence: c    
yadīṣitaḥ /
Sentence: d    
dīrgʰamukʰi /
Sentence: e    
ittʰādulūkaḥ /
Sentence: f    
yadetadbʰutānyanvāviśya /
Sentence: g    
prasārya saktʰyāvityetairyatʰāliṅgamabʰimantryolmukapratyasanādi samānam

Verse: 5 
Sentence: a    
yadi gʰarmadʰukkrimiṇā syādatriṇā tvā krime hanmītyanuvākenāsyāḥ krimīnhanyāt

Verse: 6 
Sentence: a    
api sārvatrikametatprāyaścittaṃ kriyeta

Verse: 7 
Sentence: a    
yamabʰicarettasya lohitamavadānaṃ kr̥tvāharāvadya śr̥tasyetyanuvākena juhuyāt

Verse: 8 
Sentence: a    
yamabʰivyāhariṣyansyāttrirātrāvaraṃ brahmacaryaṃ caritvā gatvainamabʰivyāharedbrahmaṇā tvā śapāmītyanuvākena

Verse: 9 
Sentence: a    
yaṃ dviṣyāttasy goṣṭhe svajamoṣadʰīṃ nikʰaneduttuda śimijāvarītyanuvākena

Verse: 10 
Sentence: a    
api goṣṭhasyaiva dakṣiṇāṃ dvārbāhumetenaiva vicālayet

Verse: 11 
Sentence: a    
yadyudgātā puruṣasāma na gāyedadʰvaryurevaitena sāmnodgāyedbʰurbʰuvaḥ suvarityanuvākena

Paragraph: 20 
Verse: 1 
Sentence: a    
avāntaradīkṣāṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
parvaṇyudagayana āpūryamāṇapakṣasya puṇye nakṣatre keśaśmaśru vāpayitvāparāhṇe prācīmudīcīṃ diśamupaniṣkramya kʰile 'ccʰadirdarśe 'gnimupasamādʰāya saṃparistīrya pūrvavadupākr̥tya madantīrupaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvā catasra audumbarīḥ samidʰo gʰr̥tānvaktā abʰyādadʰāti pr̥tʰivī samidityetairmantraiḥ

Verse: 3 
Sentence: a    
atʰa devatā upatiṣṭhate 'gne vratapate vrataṃ cariṣyāmīti

Verse: 4 
Sentence: a    
atʰainaṃ sarveṣāmanuvākānāṃ prabʰr̥tīrabʰivyāhārayati /
Sentence: b    
pratʰamottamayorvā

Verse: 5 
Sentence: a    
uttamenānuvākena śāntiṃ kr̥tvā tataḥ saṃmīlayati vācaṃ ca yaccʰati

Verse: 6 
Sentence: a    
atʰāsyāhatena vāsasā pradakṣiṇaṃ saṃmukʰaṃ śiro veṣṭayitvāstamite grāmaṃ prapādayati

Verse: 7 
Sentence: a    
vāgyata etāṃ rātriṃ tiṣṭhatyāste

Verse: 8 
Sentence: a    
śvobʰūte kʰile 'ccʰadirdarśe 'gnimupasamādʰāya saṃparistīryātʰāsya ṣaṭtayamabʰividarśayati /
Sentence: b    
saptatayamityeke /
Sentence: c    
agnimādityamudakumbʰamaśmānaṃ vatsaṃ mahānagnām /
Sentence: d    
hiraṇyaṃ saptamam

Verse: 9 
Sentence: a    
api vāditastrīṇi vidarśayitvā yatʰopapātamitarāṇi

Verse: 10 
Sentence: a    
atraitadvāso gurave dattvā vayaḥ suparṇā ityādityamupatiṣṭhate

Verse: 11 
Sentence: a    
atʰāsya brahmacaryamadʰi

Verse: 12 
Sentence: a    
nitye

Verse: 13 
Sentence: a    
na naktaṃ bʰuñjīta

Verse: 14 
Sentence: a    
yadi bʰuñjītāpajvalitam

Verse: 15 
Sentence: a    
na mr̥nmayaṃ prati dʰayīta

Verse: 16 
Sentence: a    
na striyā na śūdreṇa saṃbʰāṣeta

Verse: 17 
Sentence: a    
nopānahau na cʰattram

Verse: 18 
Sentence: a    
na cakrīvadārohet

Verse: 19 
Sentence: a    
na gatāsumīkṣet /
Sentence: b    
na snāyāt

Verse: 20 
Sentence: a    
aṣṭamyaḥ parvāṇi copavasedvāgyataḥ

Verse: 21 
Sentence: a    
na ca saṃviśet

Paragraph: 21 
Verse: 1 
Sentence: a    
saṃvatsarametadvrataṃ caret /
Sentence: b    
etasminneva saṃvatsare 'dʰīyīta

Verse: 2 
Sentence: a    
yadyetasminsaṃvatsare nādʰīyīta yāvadadʰyayanametadvrataṃ caret

Verse: 3 
Sentence: a    
saṃvatsare paryavete kʰile 'ccʰadirdarśe 'gnimupasamādʰāya saṃparistīrya pūrvavadvisr̥jya madantīrupaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvāvr̥ttairmantraiḥ samidʰa ādʰāyāvr̥ttairdevatā upastʰāyottamenānuvākena śāntiṃ kr̥tvā gurave varaṃ dattvā keśaśmaśru vāpayate

Verse: 4 
Sentence: a    
atʰāsya svādʰyāyamadʰi nitye

Verse: 5 
Sentence: a    
nānutsr̥ṣṭādʰyāyo 'dʰīyīta

Verse: 6 
Sentence: a    
na naktam

Verse: 7 
Sentence: a    
nātidoṣamabrahmacaryamāpadya na māṃsaṃ kʰāditvā na keśaśmaśrulomanakʰāni vāpayitvā na keśānprasādʰya na dataḥ prāksālya

Verse: 8 
Sentence: a    
nākto nābʰyakto nārdro nārdre nānavavr̥ṣṭe nābʰre na cʰāyāyāṃ na paryāvr̥tta āditye na haritayavānprekṣamāṇo na grāmyasya paśorante nāraṇyasya nāpāmante

Verse: 9 
Sentence: a    
nāśr̥tamutpatitaṃ na lohitaṃ dr̥ṣṭvā /
Sentence: b    
na harmyāṇi na śarīrāṇi na śavaṃ nāpapātram

Verse: 10 
Sentence: a    
adʰyeṣyamāṇaḥ prācīmudīcīṃ diśamupaniṣkramya kʰile 'ccʰadirdarśe 'gnimupasamādʰāya saṃparistīrya madantīrupaspr̥śya pratʰamenānuvākena śāntiṃ kr̥tvāpareṇāgniṃ darbʰeṣvāsīno darbʰāndūrvā dʰārayamāṇaḥ parācīnamadʰīyīta

Verse: 11 
Sentence: a    
varaṃ dattvopāsane

Verse: 12 
Sentence: a    
adʰyeṣyamāṇo nānyā vāco vadet

Verse: 13 
Sentence: a    
yatra kvacāśāntikr̥taṃ paśyetpunareva śāntiṃ kr̥tvādʰīyīta

Verse: 14 
Sentence: a    
adʰītya cottamena

Verse: 15 
Sentence: a    
na pravargyāyopaniṣkramyāpraviśyānyadadʰīyītānyadadʰīyīta

Chapter: 16 

Paragraph: 1 
Verse: 1 
Sentence: a    
agniṃ ceṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāmekāṣṭakāyāṃ vokʰāṃ saṃbʰarati

Verse: 2 
Sentence: a    
aṣāḍhāmadʰikr̥tyaike samāmananti

Verse: 3 
Sentence: a    
br̥haspatipurohitā devā devānāṃ devā devāḥ pratʰamajā devā deveṣu parākramadʰvaṃ pratʰamā dvitīyeṣu dvitīyāstr̥tīyeṣu trirekādaśāstristrayastriṃśā anu va ārabʰa idaṃ śakeyaṃ yadidaṃ karomi te māvata te jinvatāsminbrahamannasminkṣatre 'syāmāśiṣyasyāṃ purodʰāyāmasminkarmannasyāṃ devahūtyāmiti caturgr̥hītaṃ juhoti

Verse: 4 
Sentence: a    
juhūṃ sruvaṃ ca saṃmr̥jya juhvāmaṣṭagr̥hītaṃ gr̥hītvā yuñjānaḥ pratʰamaṃ mana iti yajuraṣṭamābʰirr̥gbʰirekāmāhutiṃ juhotyantarvedyūrdʰvastiṣṭhan

Verse: 5 
Sentence: a    
yaṃ kāmayeta pāpīyānsyādityekaikaṃ tasya juhuyājjihmastiṣṭhan

Verse: 6 
Sentence: a    
yadi kāmayeta ccʰandāṃsi yajñayaśasenārpayeyamityuktam

Verse: 7 
Sentence: a    
r̥cā stomaṃ samardʰayetyaparaṃ caturgr̥hītaṃ gr̥hītvā devasya tvā savituḥ prasava iti caturbʰirabʰrimādatte vaiṇavīṃ kalmāṣīṃ suṣirāmasuṣirāṃ vobʰayataḥkṣṇūmanyatarataḥkṣṇūṃ prādeśamātrīmaratnimātrīṃ vyāyāmamātrīmaparimitāṃ /
Sentence: b    
kʰādirīṃ pālāśīmaudumbarīmarkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ yo yajñiyo vr̥kṣaḥ pʰalagrahiḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
imāmagr̥bʰṇanraśanāmr̥tasyetyaśvābʰidʰānīṃ raśanāmādāya pratūrtaṃ vājinnā dravetyaśvamabʰidadʰāti

Verse: 2 
Sentence: a    
tūṣṇīṃ gardabʰasyādāya yuñjātʰāṃ rāsabʰaṃ yuvamiti gardabʰam

Verse: 3 
Sentence: a    
yogeyoge tavastaramiti tisr̥bʰiraśvapratʰamā abʰipravrajanti yatra mr̥daṃ kʰaniṣyantaḥ syuḥ

Verse: 4 
Sentence: a    
yadi kāmayeta pāpavasyasaṃ syāditi gardabʰapratʰamā gaccʰeyuḥ

Verse: 5 
Sentence: a    
agniṃ purīṣyamaṅgirasvadaccʰehīti japati

Verse: 6 
Sentence: a    
agniṃ purīṣyamaṅgirasvadaccʰema iti yena dveṣyeṇa saṃgaccʰate tamabʰimantrayate /
Sentence: b    
apaśyannirdiśati

Verse: 7 
Sentence: a    
agniṃ purīṣyamaṅgirasvadbʰariṣyāma iti valmīkavapām /
Sentence: b    
ā sūryasyodetostāmuddʰatyopatiṣṭhate

Verse: 8 
Sentence: a    
anvagniruṣasāmagramakʰyaditi valmīkavapāyāḥ prakrāmati

Verse: 9 
Sentence: a    
āgatya vājyadʰvana ākramya vājinpr̥tʰivīmiti dvābʰyāṃ mr̥tkʰanamaśvamākramayya dyauste pr̥ṣṭhamityaśvasya pr̥ṣṭhaṃ saṃmārṣṭi

Verse: 10 
Sentence: a    
abʰi tiṣṭha pr̥tanyato 'dʰare santu śatravaḥ /
Sentence: b    
indra iva vr̥trahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan /
Sentence: c    
abʰiṣṭhito 'sīti yaṃ dveṣṭi tamadʰaspadamaśvasya manasā dʰyāyati

Verse: 11 
Sentence: a    
utkrāmodakrāmīditi dvābʰyāṃ mr̥tkʰanādudañcamaśvamutkramayyāpo devīrupasr̥jetyaśvasya pade 'pa upasr̥jya pade hiraṇyaṃ nidʰāya

Paragraph: 3 
Verse: 1 
Sentence: a    
jigʰarmy agnim ā tvā jigʰarmīti manasvatībʰyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agniriti tisr̥bʰirabʰriyā mr̥tkʰanaṃ parilikʰati /
Sentence: b    
bāhyāṃbāhyāṃ varṣīyasīm

Verse: 2 
Sentence: a    
devasya tvā savituḥ prasava iti dvābʰyāṃ kʰanati

Verse: 3 
Sentence: a    
apāṃ pr̥ṣṭham asīti puṣkaraparṇam āhr̥tyaitayaiva viveṣṭya śarma ca stʰo varma ca stʰa iti dvābʰyām uttareṇa mr̥tkʰanaṃ kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstr̥ṇāti /
Sentence: b    
upariṣṭāt puṣkaraparṇam uttānam

Verse: 4 
Sentence: a    
purīṣyo 'si viśvabʰarā iti mr̥tkʰanam abʰimantrya tvām agne puṣkarād adʰīti kr̥ṣṇājine puṣkaraparṇe ca saṃbʰarati catasr̥bʰis tisr̥bʰir /
Sentence: b    
gāyatrībʰir brāhmaṇasya /
Sentence: c    
triṣṭugbʰī rājanyasya /
Sentence: d    
jagatībʰir vaiśyasya

Verse: 5 
Sentence: a    
yaṃ kāmayeta vasīyān syād ity ubʰayībʰis tasya saṃbʰaret

Verse: 6 
Sentence: a    
aṣṭābʰiḥ saṃbʰarati

Verse: 7 
Sentence: a    
janiṣvā hi jenya iti mr̥dam abʰimr̥śya mr̥tkʰanaṃ saṃlobʰya saṃ te vāyur iti mr̥tkʰane 'pa ānīya samudyamya kr̥ṣṇājinasyāntānsujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa dāmnopanahyati

Verse: 8 
Sentence: a    
udu tiṣṭha svadʰvarordʰva ū ṣu ṇa ūtaya iti sāvitrībʰyāmuttiṣṭhati

Verse: 9 
Sentence: a    
sa jāto garbʰo asīti harati

Verse: 10 
Sentence: a    
stʰiro bʰava vīḍvaṅga iti gardabʰasya pr̥ṣṭha ādadaḥti

Verse: 11 
Sentence: a    
śvo bʰava prajābʰya ityāhitamabʰimantrayate

Verse: 12 
Sentence: a    
praitu vājī kanikradaditi tisr̥bʰiratvaramāṇāḥ pratyāyanti

Verse: 13 
Sentence: a    
agniṃ purīṣyamaṅgirasvadbʰarāma iti yena dveṣyeṇa saṃgaccʰate tamabʰimantrayate /
Sentence: b    
apaśyannirdiśati

Verse: 14 
Sentence: a    
uttareṇa vihāraṃ pariśrita oṣadʰayaḥ prati gr̥hṇītāgnimetamiti dvābʰyāmoṣadʰīṣu puṣpavatīṣu pʰalavatīṣūpāvaharati

Paragraph: 4 
Verse: 1 
Sentence: a    
vi pājaseti visrasyāpo hi ṣṭhā mayobʰuva iti tisr̥bʰirapa upasr̥jya mitraḥ saṃsr̥jya pr̥tʰivīmiti dvābʰyāṃ saṃsarjanīyaiḥ saṃsr̥jati /
Sentence: b    
armakapālaiḥ piṣṭairveṇvaṅgārairvrīhituṣaiḥ palāśakaṣāyeṇa śarkarābʰiḥ piṣṭābʰiḥ kr̥ṣṇājinalomabʰirajalomabʰiriti

Verse: 2 
Sentence: a    
yaccānyaddr̥ḍhārtʰa upārdʰaṃ manyate

Verse: 3 
Sentence: a    
rudrāḥ saṃbʰr̥tya pr̥tʰivīmiti mr̥daṃ saṃkṣipya saṃsr̥ṣṭāṃ vasubʰiriti tisr̥bʰiḥ kartre prayaccʰati

Verse: 4 
Sentence: a    
makʰasya śiro 'sīti piṇḍaṃ kr̥tvā yajñasya pade stʰa iti kr̥ṣṇājinaṃ puṣkaraparṇaṃ cābʰivr̥śati mr̥di vāṅguṣṭhābʰyāṃ nigr̥hṇāti

Verse: 5 
Sentence: a    
vasavastvā kr̥ṇvantu gāyatreṇa ccʰandaseti caturbʰirmahiṣyukʰāṃ karoti bahubʰāryasya /
Sentence: b    
adʰvaryurekabʰaryasya

Verse: 6 
Sentence: a    
kriyamāṇāmetaireva yajamāno 'numantrayate

Verse: 7 
Sentence: a    
tryuddʰiṃ pañcoddʰimaparimitoddʰiṃ /
Sentence: b    
caturaśrāṃ parimaṇḍalāṃ /
Sentence: c    
prādeśamātrīmūrdʰvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇena /
Sentence: d    
aparimitāṃ

Verse: 8 
Sentence: a    
pañcaprādeśāmiṣumātrīṃ yadi pañca paśvo bʰavantīti vājasaneyakam

Verse: 9 
Sentence: a    
kurvaṃścatasro 'śrīḥ pratidiśamunnayati

Verse: 10 
Sentence: a    
aṣṭāśriṃ

Verse: 11 
Sentence: a    
navāśrimabʰicarataḥ kuryāt /
Sentence: b    
dvyaṅgule bilādadʰastāt

Paragraph: 5 
Verse: 1 
Sentence: a    
adityai rāsnāsīti rāsnāṃ karoti

Verse: 2 
Sentence: a    
aśrīṇāṃ rāsnāyāśca saṃdʰau dvau caturaḥ ṣaḍaṣṭau stanānkaroti

Verse: 3 
Sentence: a    
aditiste bilaṃ gr̥hṇātviti bilaṃ kr̥tvā

Verse: 4 
Sentence: a    
ya ukʰāṃ karoti so 'ṣāḍhāmetasyā eva mr̥dastūṣṇīṃ caturaśrāṃ tryālikʰitāmiṣṭakām

Verse: 5 
Sentence: a    
vasavastvā dʰūpayantu gāyatreṇa ccʰandaseti saptabʰiraśvaśakenokʰāṃ dʰūpayati

Verse: 6 
Sentence: a    
vr̥ṣṇo aśvasya śakenetyeke

Verse: 7 
Sentence: a    
gārhapatyāddʰūpanapacane bʰavataḥ

Verse: 8 
Sentence: a    
aditistvā devītyagreṇa gārhapatyamavaṭaṃ kʰātvā lohitapacanīyaiḥ saṃbʰārairavastīrya devānāṃ tvā patnīriti tasminnukʰāmavadadʰāti

Verse: 9 
Sentence: a    
tūṣṇīmaṣāḍhāmanvavadʰāya lohitapacanīyaiḥ saṃbʰāraiḥ praccʰādya dʰiṣaṇāstvā devīriti caturbʰirukʰāyāmagnimabʰyādadʰāti

Verse: 10 
Sentence: a    
mitraitāmukʰāṃ paceti pacyamānāṃ tisr̥bʰirmaitrībʰirupacarati

Verse: 11 
Sentence: a    
pakvāṃ devastvā savitodvapatvityudvāsyāpadyamānā pr̥tʰivyāśā diśa ā pr̥ṇetyuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukʰāṃ paridadāmyabʰitryā eṣā bʰedīti mitrāya paridadāti

Verse: 12 
Sentence: a    
tūṣṇīmaṣāḍhāmudvāsya

Paragraph: 6 
Verse: 1 
Sentence: a    
vasavastvā ccʰr̥ndantu gāyatreṇa ccʰandaseti caturbʰirajākṣīreṇokʰāmāccʰr̥ṇatti

Verse: 2 
Sentence: a    
saptaikaviṃśatiṃ māsānādāya puruṣaśiro 'ccʰaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya

Verse: 3 
Sentence: a    
māṣānupanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ praccʰidyaitena tvamatra śīrṣaṇvānedʰīti saptadʰā vitr̥ṇāṃ valmīkavapāṃ śirasaḥ stʰāne pratinidadʰāti

Verse: 4 
Sentence: a    
yo 'sya kauṣṭhya jagataḥ pārtʰivasyaika idvaśī /
Sentence: b    
yamaṃ bʰaṅgyaśravo gāya yo rājānaparodʰyaḥ //
Sentence: c    
yamaṃ gāya bʰaṅgyaśravo yo rājānaparodʰyaḥ /
Sentence: d    
yenāpo nadyo dʰanvāni yena dyauḥ pr̥tʰivī dr̥ḍhā //
Sentence: e    
hiraṇyakakṣyānsudʰurānhiraṇyākṣānayaḥśapʰān /
Sentence: f    
aśvānanaśyato dānaṃ yamo rājābʰitiṣṭhatīti tisr̥bʰiryamagātʰābʰiḥ parigāyati

Verse: 5 
Sentence: a    
āharañjapatītyeke

Verse: 6 
Sentence: a    
idamasmākaṃ bʰuje bʰogāya bʰūyāditi puruṣaśira ādāyodehyagne adʰi mātuḥ pr̥tʰivyā ityāharati

Verse: 7 
Sentence: a    
paritriviṣṭyadʰvaraṃ yātyagnī ratʰīriva /
Sentence: b    
ā deveṣu prayo dadʰat //
Sentence: c    
pari vājapatiḥ kavirityeṣā //
Sentence: d    
pari prāgāddevo agnī rakṣohāmīvacātanaḥ /
Sentence: e    
sedʰanviśvā apa dviṣo dʰanrakṣāṃsi viśvaheti tisr̥bʰiḥ paryagnikr̥tvā mr̥dā pralipya nidadʰāti

Paragraph: 7 
Verse: 1 
Sentence: a    
agnibʰyaḥ kāmāya paśūnālabʰate muṣkarān /
Sentence: b    
prājāpatyamajaṃ tūparamupākr̥tyāśvarṣabʰavr̥ṣṇibastān

Verse: 2 
Sentence: a    
ekaviṃśatiṃ caturviṃślatiṃ parācīḥ sāmidʰenīranvāha /
Sentence: b    
ekādaśa prākr̥tīḥ /
Sentence: c    
samāstvāgna iti daśāgnikīḥ

Verse: 3 
Sentence: a    
rāyo agne mahe tvā dānāya samidʰīmahi /
Sentence: b    
īḍiṣvā hi mahī vr̥ṣandyāvā hotrāya pr̥tʰivīmiti yadyekaviṃśatiḥ

Verse: 4 
Sentence: a    
upemasr̥kṣi vājayurvacasyāṃ cano dadʰīta nādyo giro me /
Sentence: b    
apāṃ napādāśuhemā kuvitsa supeśasaskarati joṣiṣaddʰi //
Sentence: c    
samanyā yantītyeṣā //
Sentence: d    
apāṃ napādā hyastʰādupastʰaṃ jihmānāmūrdʰvaḥ svayaśā upastʰe /
Sentence: e    
ubʰe abʰi priyatame sadʰastʰe ā ca parā ca carati prajānanniti tisro 'psumatīryadi caturviṃśatiḥ

Verse: 5 
Sentence: a    
amutrabʰuyādityāmayāvinaḥ kuryāt

Verse: 6 
Sentence: a    
br̥haspate savitarbodʰayainamityanāmayāvinaḥ

Verse: 7 
Sentence: a    
udvayaṃ tamasasparīti jyotiṣmatyā paridadaḥti

Verse: 8 
Sentence: a    
hiraṇyagarbʰaḥ samavartatāgra iti srucyamāgʰārayati

Verse: 9 
Sentence: a    
ūrdʰvā asya samidʰo bʰavantīti prayājānāmāpriyo bʰavanti

Verse: 10 
Sentence: a    
āgneyīstriṣṭubʰa āgneyānāṃ yājyānuvākyāḥ

Verse: 11 
Sentence: a    
yaḥ prāṇato ya ātmadā iti prājāpatyasya

Verse: 12 
Sentence: a    
api saṃjñaptānāṃ śirāṃsi praccʰidya mr̥dā pralipya nidadʰāti

Paragraph: 8 
Verse: 1 
Sentence: a    
apaḥ kabandʰānyabʰyavaharanti

Verse: 2 
Sentence: a    
prājāpatyena saṃstʰāpayatīti vijñāyate

Verse: 3 
Sentence: a    
api sarveṣāmeteṣāṃ stʰāne vāyave niyutvate śvetamajaṃ tūparamālabʰate

Verse: 4 
Sentence: a    
vayumatī śvetavatī vapāyā yājyānuvākye /
Sentence: b    
vāyumatī niyutvatī daivatasya

Verse: 5 
Sentence: a    
tasya śiraḥ praccʰidya mr̥dā pralipya nidadʰāti

Verse: 6 
Sentence: a    
vāyavyaḥ kāryā ityuktam

Verse: 7 
Sentence: a    
tasyāgnaye vaiśvānarāya dvādaśakapālaṃ paśupuroḍāśaṃ nirvapati

Verse: 8 
Sentence: a    
yaḥ kaścanāgnau paśurālabʰyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bʰavatītyeke

Verse: 9 
Sentence: a    
teneṣṭvā saṃvatsaraṃ na māṃsamaśnīyānna striyamupeyānnopari śyīta

Verse: 10 
Sentence: a    
api māṃsamaśnīyādupari śayīta striyaṃ tveva nopeyāditi vājasneyakam

Verse: 11 
Sentence: a    
yatprāgdīkṣaṇīyāyāstatkr̥tvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati

Verse: 12 
Sentence: a    
vaiśvānaraṃ dvādaśakapālaṃ tr̥tīyaṃ purastādasaṃvatsarabʰr̥taḥ

Verse: 13 
Sentence: a    
yatprāgdīkṣāhutībʰyastatkr̥tvākūtyai prayuje 'gnaye svāheti pañcādʰvarikīrhutvākūtimagnimiti ṣaḍāgnikīḥ /
Sentence: b    
viśve devasya neturiti pūrṇāhutiṃ saptamīm

Verse: 14 
Sentence: a    
yaṃ kāmayeta pramāyukaḥ syāditi tasya sakr̥danudrutya juhuyāt /
Sentence: b    
prāṇānasya saṃbʰinatti /
Sentence: c    
badʰiro ha bʰavatīti vijñāyate

Paragraph: 9 
Verse: 1 
Sentence: a    
saṃvatsaraṃ dīkṣita ukʰyaṃ bibʰarti /
Sentence: b    
tryahaṃ ṣaḍahaṃ dvādaśāhaṃ

Verse: 2 
Sentence: a    
yo 'rvāk saṃvatsarādaruścideva sa ityeke

Verse: 3 
Sentence: a    
agnervai dīkṣayetyuktam

Verse: 4 
Sentence: a    
yatprāṅmuṣṭikarmaṇastatkr̥tvā śaṇakulāyane vokʰāṃ praccʰādya su bʰittʰā iti dvābʰyāmāhavanīye pravr̥ṇakti

Verse: 5 
Sentence: a    
mitraitāmukʰāṃ tapeti pradakṣiṇamaṅgāraiḥ parīnddʰe

Verse: 6 
Sentence: a    
dvarannaḥ sarpirāsutiriti tasyāṃ krumukamullikʰitaṃ gʰr̥tenāktvāvadadʰāti muñjāṃśca

Verse: 7 
Sentence: a    
yo gataśrīḥ syādityuktam

Verse: 8 
Sentence: a    
pradāvyādāharedyaṃ kāmayeta prasyandinayāmasya rāṣṭraṃ jāyukaṃ syāditi /
Sentence: b    
vr̥kṣāgrājjvalato brahmavarcasakāmasya /
Sentence: c    
bʰarjanādannakāmasya

Verse: 9 
Sentence: a    
na kāmyamagniṃ kurvāṇa āhavanīye pravr̥ñjyāt

Verse: 10 
Sentence: a    
jāta ukʰye 'nugamayatyāhavanīyam

Verse: 11 
Sentence: a    
parasyā adʰi saṃvata iti vaikaṅkatīṃ samidʰamādadʰāti

Verse: 12 
Sentence: a    
paramasyāḥ parāvata iti śamīmayīm

Verse: 13 
Sentence: a    
etadvā viparītam

Verse: 14 
Sentence: a    
sīda tvaṃ mātur asyā upastʰa iti tisr̥bʰir jātamukʰyam upatiṣṭhate

Paragraph: 10 
Verse: 1 
Sentence: a    
yadagne yāni kāni ceti pañcabʰiraudumbaramaparaśuvr̥kṇamukʰya idʰmamabʰyādadʰāti

Verse: 2 
Sentence: a    
tailvakamabʰicarataḥ

Verse: 3 
Sentence: a    
daṃṣṭrābʰyāṃ malimlūnityāśvattʰīṃ samidʰamādadʰāti

Verse: 4 
Sentence: a    
ye janeṣu malimlava iti vaikaṅkatīm

Verse: 5 
Sentence: a    
yo asmabʰyamarātīyāditi śamīmayīm

Verse: 6 
Sentence: a    
tasmādagnicitaḥ pāpaṃ na kīrtayenno agniṃ bibʰrato no agnividaḥ

Verse: 7 
Sentence: a    
saṃśitaṃ me brahmodeṣāṃ bāhū atiramityuttame yajamānaṃ vācayaṃstūṣṇīmaudumbaryau samidʰāvādadʰāti

Verse: 8 
Sentence: a    
māteva putraṃ pr̥tʰivī purīṣyamagniṃ sve yonau bʰariṣyatyukʰā /
Sentence: b    
tāṃ viśvairdevairr̥tubʰiḥ saṃvidānaḥ prajāpatirviśvakarmā yunaktviti mauñje śikye ṣaḍudyāme dvādaśodyāme vokʰāmavadadʰāti

Verse: 9 
Sentence: a    
ekaviṃśatinirbodʰo yo rukmaḥ sūtroto dr̥śāno rukma iti tamāsīno yajamāno 'ntarnirbādʰaṃ pratimucya bahirnirbādʰānkurute

Verse: 10 
Sentence: a    
viśvā rūpāṇīti śikyapāśaṃpratimuñcate

Verse: 11 
Sentence: a    
naktoṣāseti kr̥ṣṇājinamuttaram

Verse: 12 
Sentence: a    
suparṇo 'si garutmānityukʰyamavekṣya suparṇo 'si garutmānityādāyottʰāyopari nābʰerdʰārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramānprācaḥ krāmati

Verse: 13 
Sentence: a    
akrandadagnirityetāmanūcyāgne 'bʰyāvartinniti catasr̥bʰiḥ pradakṣiṇamāvartate

Verse: 14 
Sentence: a    
uduttamamiti śikyapāśamunmucyā tvāhārṣamityāhr̥tyopatiṣṭhate 'gre br̥hannuṣasāmūrdʰvo astʰāditi

Verse: 15 
Sentence: a    
yaṃ kāmayeta rāṣṭraṃ syāditi taṃ manasā dʰyāyet

Verse: 16 
Sentence: a    
audumbaryāsandyaratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā pʰalakāstīrṇā mr̥ḍā pradigdʰā

Verse: 17 
Sentence: a    
sīda tvaṃ māturasyā upastʰa iti tasyāṃ catasr̥bʰirukʰyaṃ sādayati

Verse: 18 
Sentence: a    
śarkarāyāṃ tisr̥bʰiḥ sādayati /
Sentence: b    
haṃsavatyopatiṣṭhata ity eke

Paragraph: 11 
Verse: 1 
Sentence: a    
yena devā jyotiṣordʰvā udāyanniti prādeśamātraiḥ kāṣṭhairukʰyamupasaminddʰe

Verse: 2 
Sentence: a    
nityo jvalati

Verse: 3 
Sentence: a    
vratakāle 'nnapate 'nnasya no dehītyaudumbarīṃ samidʰaṃ vrate 'ktvābʰyādadʰāti

Verse: 4 
Sentence: a    
devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ gāyatreṇa ccʰandasā rātrimiṣṭakāmupadadʰe tayā devatayāṅgirasvaddʰruvā sīdeti sāyaṃ samidʰamādadʰāti

Verse: 5 
Sentence: a    
etenaiva traiṣṭubʰena ccʰandasāhariṣṭakāmupadadʰa iti prātaḥ

Verse: 6 
Sentence: a    
divasparītyekādaśabʰirdvādaśabʰistrayodaśabʰir vātsapreṇopatiṣṭhate

Verse: 7 
Sentence: a    
pūrvedyurviṣṇukramānkrāmati /
Sentence: b    
uttaredyurupatiṣṭhate

Verse: 8 
Sentence: a    
evaṃ sadā krayāt

Verse: 9 
Sentence: a    
yadahaḥ somaṃ krīṇīyāttadaharubʰayaṃ samasyet /
Sentence: b    
pra ca krāmedupa ca tiṣṭheta

Verse: 10 
Sentence: a    
muṣṭikaraṇaprabʰr̥ti karma pratipadyate

Verse: 11 
Sentence: a    
yadyukʰye bʰriyamāṇe 'yaṃ devaḥ prajā abʰimanyetāgneyībʰirbʰiṣagvatībʰistisr̥bʰistisraḥ samidʰa ādadʰyāt //
Sentence: b    
bʰiṣaṅno agna āvaha svarūpaṃ kr̥ṣṇavartane /
Sentence: c    
asi hotā na īḍyaḥ //
Sentence: d    
tvaṃ no agne bʰiṣagbʰava deveṣu havyavāhanaḥ /
Sentence: e    
devebʰyo havyavāḍasi //
Sentence: f    
bʰiṣajastvā havāmahe bʰiṣajaḥ samidʰīmahi /
Sentence: g    
bʰiṣagdeveṣu no bʰaveti

Verse: 12 
Sentence: a    
yadi kāmayeta varṣediti yāḥ saurī raśmivatīstābʰistisr̥bʰistisraḥ samidʰa ādadʰyāt //
Sentence: b    
sūryo apo vi gāhate raśmibʰirvājasātamaḥ /
Sentence: c    
bodʰā stotre vayovr̥dʰaḥ //
Sentence: d    
pari yo raśminā divo 'ntānmame pr̥tʰivyāḥ /
Sentence: e    
ubʰe ā paprau rodasī mahitvā //
Sentence: f    
vahiṣṭhebʰirviharanyāsi tantumavavyavannasitaṃ deva vasvaḥ /
Sentence: g    
davidʰvato raśmayaḥ sūryasya carmevāvvādʰustamo apsvantariti

Verse: 13 
Sentence: a    
yadi kāmayeta na varṣediti yāḥ saurīrbʰrājasvatīstābʰistisr̥bʰistisraḥ samidʰa ādadʰyāt

Paragraph: 12 
Verse: 1 
Sentence: a    
adr̥śvamasya ketavo vi raśmayo janām̐ anu /
Sentence: b    
bʰrājanto agnayo yatʰā /
Sentence: c    
taraṇirviśvadarśata ityeṣā /
Sentence: d    
divo rukma urucakṣā udeti dūre artʰastaraṇirbʰrājamānaḥ /
Sentence: e    
nūnaṃ jaṇāḥ sūryeṇa prasūtā āyannartʰāni kr̥ṇavannapāṃsīti

Verse: 2 
Sentence: a    
yadyukʰye bʰriyamāṇe yajamānasya naśyedagne 'bʰyāvartinnagne aṅgiraḥ punarūrjā saha rayyetyetābʰiścatasr̥bʰirupatiṣṭheta

Verse: 3 
Sentence: a    
vindatyeveti vijñāyate

Verse: 4 
Sentence: a    
yadahaḥ prayāyādudu tvā viśve devā ityukʰyamudyamya sīda tvaṃ māturasyā upastʰa iti catasr̥bʰirdvīṣe śakaṭe prauga ukʰyamāsādayati

Verse: 5 
Sentence: a    
tisr̥bʰirāsādayati /
Sentence: b    
haṃsavatyopatiṣṭhata ityeke

Verse: 6 
Sentence: a    
samopyetarāvagnī anvāropya predagne jyotiṣmānyāhīti prayāti

Verse: 7 
Sentence: a    
akrandadagnirityakṣaśabdamanumantrayate

Verse: 8 
Sentence: a    
adʰyavasāya samidʰāgniṃ duvasyateti gʰr̥tānuṣiktāmavasite samidʰamādadʰāti

Verse: 9 
Sentence: a    
uttarayā triṣṭubʰā rājanyasya /
Sentence: b    
jagatyā vaiśyasya

Verse: 10 
Sentence: a    
indʰanavratanādʰyavasānasaṃnipāte gʰr̥tānuṣiktāṃ pūrvāmādadʰāti

Verse: 11 
Sentence: a    
yadyukʰāṃ bʰasmābʰiniṣīdedukʰyamādāyodakāntaṃ gatvemaṃ suyoniṃ suvr̥taṃ hiraṇmayaṃ sahasrabʰr̥ṣṭiṃ mahiṣāvaroha /
Sentence: b    
utsaṃ juṣasva madʰumantamūrva samudriyaṃ sadanamāviśasva //
Sentence: c    
imaṃ stanaṃ madʰumantaṃ dʰyāpāṃ prapyātamagne sarirasya madʰe /
Sentence: d    
utsaṃ juṣasva madʰumantamūrva samudriyaṃ sadanamāviśasvetyetābʰyāmukʰāyā agnimddʰr̥tyānirūhañcʰikyādukʰāmāpo devīḥ prati gr̥hṇīta bʰasmaitaditi tisr̥bʰirapsu bʰasma praveśayati

Verse: 12 
Sentence: a    
bʰasmano 'pādāya prapīḍya prasadya bʰasmaneti dvābʰyāmukʰāyāṃ pratyavadʰāya punarūrjā saha rayyeti punarudaiti

Verse: 13 
Sentence: a    
punastvādityā rudrā vasavaḥ samindʰatāmiti punarukʰyamupasaminddʰe

Paragraph: 13 
Verse: 1 
Sentence: a    
bodʰā sa bodʰīti bodʰavatībʰyāmupatiṣṭhate

Verse: 2 
Sentence: a    
nityamapsu bʰasmapraveśanaṃ dīkṣitasya kr̥tāsviṣṭakāsu /
Sentence: b    
akr̥tāsu saṃsargārtʰaṃ bʰavati

Verse: 3 
Sentence: a    
purīṣe paśukāmaḥ kurvīta

Verse: 4 
Sentence: a    
apsu yāyāvaraḥ pravapet

Verse: 5 
Sentence: a    
dīkṣitasyeṣṭakāḥ karoti māsaprabʰr̥tiṣu dīkṣākalpeṣu purastādadīkṣitasyetareṣūpariṣṭātprājāpatyātpaśoḥ

Verse: 6 
Sentence: a    
mr̥nmayīriṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvastʰimātry 'ṇūkamātrya r̥julekʰā dakṣiṇāvr̥taḥ savyāvr̥tastryālikʰitāśca

Verse: 7 
Sentence: a    
nirmantʰyena lohinīḥ pacanti

Verse: 8 
Sentence: a    
abinnā bʰavanti

Verse: 9 
Sentence: a    
kʰaṇḍāṃ kr̥ṣṇāṃ lakṣmaṇāṃ ca nopadadʰyāt

Verse: 10 
Sentence: a    
puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātr̥ṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca gʰr̥teṣṭakā dūrvāstambaḥ kūrma ulūkʰalaṃ musalaṃ śūrpamaśmānaḥ paśuśirāṃsi sarpaśiraścāmr̥nmayīriṣṭakāḥ

Verse: 11 
Sentence: a    
jānudagʰnaṃ sāhasraṃ cinvīta pratʰamaṃ cinvānaḥ /
Sentence: b    
nābʰidagʰnaṃ dviṣāhasraṃ dvitīyam /
Sentence: c    
āsyadagʰnaṃ triṣāhasraṃ tr̥tīyam /
Sentence: d    
uttaramuttaraṃ jyāyāṃsam

Verse: 12 
Sentence: a    
mahāntaṃ br̥hantamaparitaṃ svargakāmaścinvīteti vājasaneyakam

Paragraph: 14 
Verse: 1 
Sentence: a    
apavr̥tte dīkṣāparimāṇe 'peta vīteti gārhapatyaciterāyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddʰatya hariṇyā palāśaśākʰayā śamīśākʰayā saṃmr̥jya prācīmudīcīṃ śākʰāmudasitvā śaṃ no devīrabʰiṣṭaya ityadbʰiravokṣyāgnerbʰasmāsīti sikatā nivapati

Verse: 2 
Sentence: a    
saṃjñānamityūṣān

Verse: 3 
Sentence: a    
tānnivapanyadadaścandramasi kr̥ṣṇaṃ tadihāstviti manasā dʰyāyati

Verse: 4 
Sentence: a    
saṃ vaḥ priyāstanuva ityūṣānsikatāśca saṃsr̥jya cita stʰa paricita ityekaviṃśatyā śarkarābʰirgārhapatyaciterāyatanaṃ pariśrayati /
Sentence: b    
tisrastisraḥ saṃhitāḥ

Verse: 5 
Sentence: a    
vrajaṃ kr̥ṇudʰvaṃ sa hi vo nr̥pāṇo varma sīvyadʰvaṃ bahulā pr̥tʰūni /
Sentence: b    
puraḥ kr̥ṇudʰvamāyasīradʰr̥ṣṭā vaḥ susroccamaso dr̥ṃhatā tamiti śarkarā abʰimantryāyaṃ so agniriti catasro madʰye prācīriṣṭakā gārhapatyacitāvupadadʰāti

Verse: 6 
Sentence: a    
iḍāmagne 'yaṃ te yonirr̥tviya iti dve purastātsamīcī tiraścī

Verse: 7 
Sentence: a    
evaṃ paścāccidasi paricidasīti

Verse: 8 
Sentence: a    
avaśiṣṭaṃ trayodaśabʰirlokaṃpr̥ṇābʰiḥ praccʰādayati

Verse: 9 
Sentence: a    
lokaṃ pr̥ṇa asya sūdadohasa iti dvābʰyāṃdvābʰyām mantrābʰyāmekaikāṃ lokaṃpr̥ṇāmupadadʰāti

Verse: 10 
Sentence: a    
sarvāsviṣṭakāsu tayādevatamanatato dadʰāti

Paragraph: 15 
Verse: 1 
Sentence: a    
cātvālastʰānātpurīṣamāhr̥tya pr̥ṣṭo divīti vaiśvānaryarcā citāvanuvyūhati

Verse: 2 
Sentence: a    
citir bʰavati

Verse: 3 
Sentence: a    
pañcacitīkaṃ cinvīta pratʰamaṃ cinvānaḥ /
Sentence: b    
tricitīkaṃ dvitīyam /
Sentence: c    
ekacitīkaṃ tr̥tīyam

Verse: 4 
Sentence: a    
ekacitīkānevāta ūrdʰvaṃ cinvīta

Verse: 5 
Sentence: a    
ajījanannamr̥taṃ martyāsa iti gārhapatyacitimabʰimr̥śya samitamiti tasyāṃ catasr̥bʰirukʰyaṃ saṃnivapati

Verse: 6 
Sentence: a    
vijñāyate ca vi etau dviṣāte yaścokʰāyāṃ yaśca cīyate /
Sentence: b    
brahma yajuḥ /
Sentence: c    
yatsaṃnyupya viharati brahmaṇaivainau saṃśāstīti

Verse: 7 
Sentence: a    
sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
Sentence: b    
vidvām̐ asya vratā gʰruvā vayā ivānu rohata iti saṃnyuptāvabʰimantrya mateva putramiti śikyādukʰāṃ nirūhya yadasya pāre rajasa iti vaiśvānaryā śikyamādatte

Verse: 8 
Sentence: a    
nairr̥tīriṣṭakāḥ kr̥ṣṇāstisrastuṣapakvāstāḥ śikyaṃ rukmasūtramāsandīṃ cādāya dakṣiṇamaparamavāntaradeśaṃ gatvā namaḥ su te nirr̥ta iti svakr̥ta iriṇe pradare śikyaṃ nidʰāya tasyeṣṭakābʰiḥ pāśamabʰyupadadʰāti

Verse: 9 
Sentence: a    
yasyāste asyāḥ krūra āsañjuhomītyetābʰistisr̥bʰiḥ parācīrasaṃspr̥ṣṭā dakṣiṇāpavargam

Verse: 10 
Sentence: a    
na tayādevataṃ karoti

Paragraph: 16 
Verse: 1 
Sentence: a    
yatte devī nirr̥tirābabandʰeti śikyajālenaināḥ praccʰādya rukmasūtramāsandīṃ ca parastānnidʰāyāpāsmadetu nirr̥tirnehāsyā api kiṃcana /
Sentence: b    
agotāṃ nāṣṭrāṃ pāpmānaṃ sarvaṃ tadapahanmahe //
Sentence: c    
apāsmannairr̥tānpāśānmr̥tyūnekaśataṃ caye /
Sentence: d    
apāsya ye sināḥ pāśā mr̥tyūnekaśataṃ suve //
Sentence: e    
ye te pāśā ekaśataṃ mr̥tyo martyāya hantave /
Sentence: f    
tanyajñasya māyayā sarvānavayajāmahe //
Sentence: g    
devīmahaṃ nirr̥tiṃ bādʰamānaḥ piteva putraṃ dasaye vacobʰiḥ /
Sentence: h    
viśvasya jāyamānasya veda śiraḥśiraḥ prati sūrī vicaṣṭa ityetābʰiścatasr̥bʰirupahitā abʰimantrya yadasya pāre rajasa iti vaiśvānaryā pariṣicya bʰūtyai nama ityupastʰāyāpratīkṣamāyanti

Verse: 2 
Sentence: a    
nirr̥tyā antarhityā iti vijñāyate

Verse: 3 
Sentence: a    
śaṃ no devīrabʰiṣṭaya ityadbʰirmārjayante

Verse: 4 
Sentence: a    
ūrjaṃ bibʰradvasumanāḥ sumedʰā gr̥hānaimi manasā modamānaḥ suvarcāḥ /
Sentence: b    
agʰoreṇa cakṣuṣāhaṃ śivena gr̥hāṇāṃ paśyanvaya uttirāṇi //
Sentence: c    
gr̥hāṇāmāyuḥ pra vayaṃ tirāmo gr̥hā asmākaṃ pra tirantvāyuḥ /
Sentence: d    
gr̥̄nahaṃ sumanasaḥ prapadye 'vīragʰno vīravataḥ suvīrāniti gr̥hānabʰeti

Verse: 5 
Sentence: a    
niveśanaḥ saṃgamano vasūnāmityāhavanīyaṃ gārhapatyaṃ vopatiṣṭhante

Paragraph: 17 
Verse: 1 
Sentence: a    
rājño nivapanādi karma pratipadyate

Verse: 2 
Sentence: a    
prāyaṇīyayā pracarya vediṃ vimimīte

Verse: 3 
Sentence: a    
haviṣkr̥tā vācaṃ visr̥jyeti vājasaneyakam

Verse: 4 
Sentence: a    
prāyaṇīyāyā dʰrauvādityetadādi karma pratipadyate

Verse: 5 
Sentence: a    
ātitʰyayā pracaryāgniṃ vimimīte

Verse: 6 
Sentence: a    
haviṣkr̥tā vācaṃ visr̥jyeti vājasaneyakam

Verse: 7 
Sentence: a    
samūlaṃ haritaṃ darbʰastambamāhr̥tya madʰye 'gnernikʰāya juhvāṃ pañcagr̥hītaṃ gr̥hītvā sajūrabdo 'yāvabʰiriti darbʰastambe pañcāhutīrjuhoti

Verse: 8 
Sentence: a    
yāvānyajamāna ūrdʰvabāhustāvatā veṇunāgniṃ vimimīte

Verse: 9 
Sentence: a    
trīnprācaścatura udīcaḥ

Verse: 10 
Sentence: a    
puruṣamātrāṇi pakṣapuccāni

Verse: 11 
Sentence: a    
ātmā catuḥpuruṣaḥ

Verse: 12 
Sentence: a    
aratninā dakṣiṇato dakṣiṇaṃ pakṣaṃ pravardʰayati

Verse: 13 
Sentence: a    
evamuttarata uttaram

Verse: 14 
Sentence: a    
prādeśena vitastyā paścātpuccʰam

Verse: 15 
Sentence: a    
ekavidʰaḥ pratʰamo 'gniḥ /
Sentence: b    
dvividʰo dvitīyaḥ /
Sentence: c    
trividʰastr̥tīyaḥ /
Sentence: d    
ta evamevodyantyaikaśatavidʰāt

Verse: 16 
Sentence: a    
tadu ha vai saptavidʰameva cinvīta saptavidʰo vāva prākr̥to 'gnistata ūrdʰvamekottarāniti vājasaneyakam

Verse: 17 
Sentence: a    
syonā pr̥tʰivi bʰavānr̥kṣarā niveśanī /
Sentence: b    
yaccʰā naḥ śarma sapratʰāḥ //
Sentence: c    
baḍittʰā parvatānāmityetābʰyāṃ vimitamagnimākramante

Paragraph: 18 
Verse: 1 
Sentence: a    
saṃ varatrādadʰātaneti saṃpreṣyati

Verse: 2 
Sentence: a    
niṣkr̥tāhāvamavaṭamityavaṭādudakamāhāveṣūtsiñcati

Verse: 3 
Sentence: a    
teṣu balīvardānpāyayanti

Verse: 4 
Sentence: a    
udyojanamantaryāmamīṣāṃ kʰagalyaṃ śapʰam /
Sentence: b    
aṣṭrāṃ tālaṃ pratīnāhamubʰe maṇḍūkyau yujāviti yugalāṅgalaṃ saṃprasārayati

Verse: 5 
Sentence: a    
sīrā yuñjantīti dvābʰyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ

Verse: 6 
Sentence: a    
uṣṭārayoḥ pilvayoratʰo ābandʰanīyayoḥ /
Sentence: b    
sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktānabʰimantryodastʰādʰojiddʰanajidaśvajiddʰiraṇyajitsūnr̥tayā parīvr̥taḥ /
Sentence: c    
ekacakreṇa savitā ratʰenorjo bʰāgaṃ pr̥tʰivīmetvāpr̥ṇanniti lāṅgalamuccʰrayati

Verse: 7 
Sentence: a    
brahma jajñānamityeṣā //
Sentence: b    
anāptā vaḥ pratʰamā yasyāṃ karmāṇi kr̥ṇvate /
Sentence: c    
vīrānno atra dabʰaṃstadva etatpuro dadʰe //
Sentence: d    
paryū ṣu pra dʰanva vājasātaye pari vr̥trāṇi sakṣaṇiḥ /
Sentence: e    
dviṣastaradʰyai r̥ṇayā na īyase //
Sentence: f    
sahasradʰāre 'va te samasvarandivo nāke madʰujihvā asaścataḥ /
Sentence: g    
asya spaśo na ni miṣanti bʰūrṇayaḥ padepade pāśinaḥ santi setava iti brahmavarmāṇi juhoti

Verse: 8 
Sentence: a    
malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtʰamasi taṃ tvā prapadye

Paragraph: 19 
Verse: 1 
Sentence: a    
gāyatrīṃ lomabʰiḥ praviśāmi /
Sentence: b    
triṣṭubʰaṃ tvacā praviśāmi /
Sentence: c    
jagatīṃ māṃsena praviśāmi /
Sentence: d    
anuṣṭubʰamastʰnā praviśāmi /
Sentence: e    
paṅktiṃ majjñā praviśāmi /
Sentence: f    
aindrāgnaṃ varma bahulaṃ yadugraṃ viśve devā nātividʰyanti sūrāḥ /
Sentence: g    
tannastrāyatāṃ tanno viśvato mahadāyuṣmanto jarāmupagaccʰema devā iti vimitamagnimākrmante

Verse: 2 
Sentence: a    
lāṅgalaṃ pavīravamiti dvābʰyāṃ kr̥ṣati

Verse: 3 
Sentence: a    
kīnāśā balīvardānajanti

Verse: 4 
Sentence: a    
puccʰāccʰiro 'dʰi kr̥ṣati

Verse: 5 
Sentence: a    
kāmaṃ kāmadugʰo dʰukṣveti pradakṣiṇamāvartayaṃstisrastisraḥ sītāḥ saṃhitāḥ kr̥ṣati

Verse: 6 
Sentence: a    
madʰye saṃbʰinnā bʰavanti

Verse: 7 
Sentence: a    
dakṣiṇātpakṣāduttaram /
Sentence: b    
uttarasmāddakṣiṇam /
Sentence: c    
dakṣiṇāyai śroṇeruttaramaṃsam /
Sentence: d    
uttarāyai dakṣiṇam /
Sentence: e    
etadvā viparītam

Verse: 8 
Sentence: a    
vimucyadʰvamagʰniyā devayānā atāriṣma tamasaspāramasya /
Sentence: b    
jyotirāpāma suvaraganmeti dakṣiṇe 'ṃsa uttare balīvardānvimucya tānudīcaḥ prāco votsr̥jyādʰvaryave dadāti

Verse: 9 
Sentence: a    
caturaśramasaṃbʰinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti

Verse: 10 
Sentence: a    
pañcadaśodapātrānninayati /
Sentence: b    
dvādaśa kr̥ṣṭe trīnakr̥ṣṭe

Verse: 11 
Sentence: a    
jātā oṣadʰaya iti caturdaśabʰiroṣadʰīrvapati

Verse: 12 
Sentence: a    
anusītamityuktam

Verse: 13 
Sentence: a    
tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godʰūmā veṇuśyāmākanīvārā jartilaśca gavīdʰukā āraṇyajā markaṭakā vijñeyāḥ

Verse: 14 
Sentence: a    
gārmutasaptamāḥ kulattʰasaptamā sapta grāmyāḥ kr̥ṣṭe /
Sentence: b    
saptāraṇyā akr̥ṣṭe

Paragraph: 20 
Verse: 1 
Sentence: a    
yāmoṣadʰīnāṃ nādʰigaccʰettasyāḥ stʰāne stʰāne yavānmadʰumiśvānvapet

Verse: 2 
Sentence: a    
uptā me 'sīti manasā dʰyāyet

Verse: 3 
Sentence: a    
adʰigatāyāṃ yaḥ pratʰama idʰma āgaccʰettasminnenāmupasaṃnahyet

Verse: 4 
Sentence: a    
ye vanaspatīnāṃ pʰalagrahayastānidʰma upasaṃnahya prokṣet

Verse: 5 
Sentence: a    
no hiṃsījjanitā yaḥ pr̥tʰivyā iti catasr̥bʰirdigbʰyo loṣṭānsamasyati ye 'ntarvidʰādbahirvidʰamāpannā bʰavanti

Verse: 6 
Sentence: a    
yaṃ dviṣyādyatra sa syāttasyai diśo jagʰanyaṃ loṣṭamāharediṣamūrjamahamita ādada iti

Verse: 7 
Sentence: a    
gʰr̥tena sīteti sītāntarālānyabʰimr̥śati /
Sentence: b    
uttaravediṃ

Verse: 8 
Sentence: a    
uttaravedimupavapati yāvānagniḥ

Verse: 9 
Sentence: a    
vyāgʰāraṇāntāṃ kr̥tvāgne tava śravo vaya iti ṣaḍbʰiḥ sikatā nyupya cita stʰa paricita ityaparimitābʰiḥ śarkarābʰirāhavanīyaciterāyatanaṃ pariśrayati yatʰā gārhapatyasyaivam

Verse: 10 
Sentence: a    
trisaptābʰiḥ paśukāmasya /
Sentence: b    
triṇavābʰirbʰrātr̥vyavataḥ /
Sentence: c    
daśabʰirdaśabʰirannādyakāmasya /
Sentence: d    
aparimitābʰiraparimitakāmasya

Verse: 11 
Sentence: a    
yaṃ kāmayetāpaśuḥ syādityaparimitya tasyetyuktam

Verse: 12 
Sentence: a    
āpyāyasva sametu ta iti sikatā vyūhati

Verse: 13 
Sentence: a    
uttarayā triṣṭubʰā rājanyasya

Verse: 14 
Sentence: a    
asāvi somo aruṣo vr̥ṣā harī rajeva dasmo abʰi acikradat /
Sentence: b    
punāno vāraṃ paryetyavyayaṃ śyeno na yoniṃ gʰr̥tavantamāsadamiti jagatyā vaiśayasya

Paragraph: 21 
Verse: 1 
Sentence: a    
ātitʰyāyā dʰrauvādityetadādi karma pratipadyate

Verse: 2 
Sentence: a    
paurvāhṇikībʰyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇyānaḍuhe prācīnagrīva uttaralomni pratʰamasyāściteriṣṭakāḥ saṃsādayati /
Sentence: b    
api tisraḥ svayamātr̥ṇāstisraśca viśvajyotiṣaḥ

Verse: 3 
Sentence: a    
darbʰāgramuṣṭinājyena vyavokṣya samudyamya cityagnibʰyaḥ praṇīyamānebʰyo 'nubrūhīti saṃpreṣyati /
Sentence: b    
praṇīyamānebʰyo 'nubrūhīti

Verse: 4 
Sentence: a    
pratʰamāyāṃ triranūktāyāṃ hiraṇyagarbʰaḥ samavartatāgra iti prāñco 'śvapratʰamā abʰipravrajanti

Verse: 5 
Sentence: a    
śvetamaśvaṃ purastānnayanti

Verse: 6 
Sentence: a    
prajāpatistvā sādayatu tayā devatayāṅgirasvaddʰruvā sīdetyuttaravedimabʰimr̥śya mayi gr̥hṇāmyagre agniṃ yo no agniḥ pitara iti dvābʰyāmātmannagniṃ gr̥hītvā yāste agne samidʰa iti svayaṃcityābʰimr̥śati

Verse: 7 
Sentence: a    
iṣṭakābʰiragniṃ cinotyadʰvaryuryajamāno

Verse: 8 
Sentence: a    
svayaṃ cinvannātmannagniṃ gr̥hīte na svayaṃcityābʰimr̥śati

Verse: 9 
Sentence: a    
prācīrupadadʰāti pratīcīrupadadʰātīti gaṇeṣu rītivādaḥ

Verse: 10 
Sentence: a    
prācīmupadadʰāti pratīcīmupadadʰātīti karturmukʰavādaḥ

Verse: 11 
Sentence: a    
dakṣiṇataḥ śveto 'śvastiṣṭhati

Verse: 12 
Sentence: a    
tamālabʰyendraṃ viśvā avīvr̥dʰannityuttareṇa puccʰāpyayamantarvidʰa ākramaṇaṃ pratīṣṭakāmupadadʰyāt

Verse: 13 
Sentence: a    
uttarataḥ paścādvopacāro 'gniḥ

Verse: 14 
Sentence: a    
vāṅma āsanniti sarvatrārohanpratyavarohaṃśca japati /
Sentence: b    
sakr̥dvāntataḥ

Paragraph: 22 
Verse: 1 
Sentence: a    
tattvā yāmi brahmaṇā vandamāna iti śālāmukʰīye hutvā prāñcamaśvamabʰyastʰādviśvā iti dakṣiṇena padā darbʰastambamākramayya pradakṣiṇamāvartayitvā yadakranda iti punarevākramayati

Verse: 2 
Sentence: a    
apāṃ pr̥ṣṭhamasītyaśvasya pade puṣkaraparṇamuttānamupadʰāyāpāṃ nidʰiṃ gāyeti saṃpreṣyati

Verse: 3 
Sentence: a    
brahma jajñānamiti puṣkaraparṇa upariṣṭānnirbādʰaṃ rukmamupadʰāya hiraṇyagarbʰaḥ samavartatāgra iti tasminhiraṇmayaṃ puruṣaṃ prācīnamuttānaṃ dakṣiṇenātr̥ṇaṃ prāṅmukʰa upadʰāya puruṣasāma gāyeti saṃpreṣyati

Verse: 4 
Sentence: a    
drapsaścaskandeti puruṣamabʰimr̥śya namo astu sarpebʰya iti tisr̥bʰirabʰimantrya kr̥ṇuṣva pāja iti pañcabʰiruttaravedivatpuruṣaṃ vyāgʰārya srucāvupadadʰātītyuktam

Verse: 5 
Sentence: a    
api vāgnestvā tejasā sādayāmītyājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
Sentence: b    
indrasya tvaujasā sādayāmīti dadʰnaḥ pūrṇāmaudumbarīmuttareṇa puruṣam

Verse: 6 
Sentence: a    
agnirmūrdʰeti kārṣmaryamayīmupatiṣṭhate /
Sentence: b    
bʰuvo yajñasyetyaudumbarīm /
Sentence: c    
etadvā viparītam

Verse: 7 
Sentence: a    
mūrdʰanvatībʰyāmupadadʰāti yajurbʰyāmupatiṣṭhata ityeke

Verse: 8 
Sentence: a    
atra puruṣavadrukmaṃ vyāgʰārya

Paragraph: 23 
Verse: 1 
Sentence: a    
dʰruvāsi dʰaruṇāstr̥teti svayamatr̥ṇāmabʰimr̥śyāśvenopagʰrāpya prajāpatistvā sādayatu pr̥tʰivyāḥ pr̥ṣṭha ityaviduṣā brāhmaṇena saha madʰye 'gnerupadadʰāti /
Sentence: b    
bʰūriti caitayā vyāhr̥tyā

Verse: 2 
Sentence: a    
cittiṃ juhomīti svayamātr̥ṇāyāṃ hutvānuprāṇiti

Verse: 3 
Sentence: a    
avidvānbrāhmaṇo varaṃ dadātyekaṃ dvau trīnvā

Verse: 4 
Sentence: a    
āsīnaḥ pratʰamāṃ svayamātr̥ṇāmupadadʰāti /
Sentence: b    
ūrdʰvajñurdvitīyām /
Sentence: c    
tiṣṭhaṃstr̥tīyām

Verse: 5 
Sentence: a    
svayamātr̥ṇāyāṃ sāma gāyeti saṃpreṣyati

Verse: 6 
Sentence: a    
evaṃ dvitīyāṃ tr̥tīyāṃ copadʰāya saṃpreṣyati

Verse: 7 
Sentence: a    
yadi manyeta yajamānaḥ pūrvo mātikrānto bʰrātr̥vya iti pratʰo 'sītyupahitāṃ prācīmudūhet /
Sentence: b    
yadi vāparaḥ pr̥tʰivyasīti pratīcīm /
Sentence: c    
sadr̥ṅmadi bʰūrasi bʰuvanamasīti vicālayet

Verse: 8 
Sentence: a    
tejo 'si tejo me yaccʰeti hiraṇyeṣṭakām

Verse: 9 
Sentence: a    
pr̥tʰivyudapuramanneneti maṇḍaleṣṭakām

Verse: 10 
Sentence: a    
bʰūrasi bʰuvanasya retaḥ /
Sentence: b    
iṣṭakā svargo lokaḥ /
Sentence: c    
vācā tvānvārohāmi /
Sentence: d    
agnirjyotirjyotiragniḥ /
Sentence: e    
tayā devatayāṅgirasvaddʰruvā sīda //
Sentence: f    
sūrasi suvanasya retaḥ /
Sentence: g    
iṣṭakā svargo lokaḥ /
Sentence: h    
manasā tvānvārohāmi /
Sentence: i    
sūryo jyotirjyotiḥ sūryaḥ /
Sentence: j    
tayā devatayāṅgirasvaddʰruvā sīdetyanvārohe dve

Paragraph: 24 
Verse: 1 
Sentence: a    
kāṇḍātkāṇḍātprarohantīti dvābʰyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambamapraccʰinnāgraṃ yatʰāsyopahitasya svayamātr̥ṇāyāmagraṃ prāpnuyāditi

Verse: 2 
Sentence: a    
prabāhugiṣṭakāyāṃ hiraṇyaśakalāvadʰyūhya yāste agne sūrye ruca iti dvābʰyāṃ vāmabʰr̥tam

Verse: 3 
Sentence: a    
virāḍ jyotiriti tisro retaḥsicaḥ

Verse: 4 
Sentence: a    
tāsāṃ dve pratʰamāyāṃ cityāṃ yūna upadadʰyāt /
Sentence: b    
sarvā madʰyamāyām vivayasaḥ /
Sentence: c    
ekāṃ pratʰamāyāmekāmuttamāyāṃ stʰavirasya

Verse: 5 
Sentence: a    
anyatarāmupadadʰyāddveṣyasya

Verse: 6 
Sentence: a    
yajuṣemāṃ cāmūṃ copadadʰāti /
Sentence: b    
manasā madʰyamām

Verse: 7 
Sentence: a    
br̥haspatistvā sādayatu pr̥tʰivyāḥ pr̥ṣṭhe jyotiṣmatīmiti viśvajyotiṣam

Verse: 8 
Sentence: a    
agneryānyasīti dve saṃyānyau

Verse: 9 
Sentence: a    
madʰuśca mādʰavaśceti dve r̥tavye samānatayādevate

Verse: 10 
Sentence: a    
sarvāsvr̥tavyāsvavakāmanūpadadʰāti

Verse: 11 
Sentence: a    
avakāsu sādayatītyeke

Verse: 12 
Sentence: a    
aṣāḍhāsīti dvābʰyāmaṣāḍhāmupariṣṭāllakṣmāṇam

Verse: 13 
Sentence: a    
yaṃ kāmayeta vasīyāntsyādityuttaralakṣmāṇaṃ tasyetyuktam

Verse: 14 
Sentence: a    
gʰarmeṣṭakāmupadʰāya kulāyinīm

Verse: 15 
Sentence: a    
tayoḥ pravargye mantrau

Paragraph: 25 
Verse: 1 
Sentence: a    
madʰu vātā r̥tāyata iti tisr̥bʰirdadʰnā madʰumiśreṇa kūrmamabʰyajya mahī dyauḥ pr̥tʰivī ca na iti purastātsvayamātr̥ṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukʰa upadadʰāti

Verse: 2 
Sentence: a    
catasra āśāḥ pracarantvagnaya iti vopadʰāyāvakābʰiḥ parītaṃsya jālena praccʰādya śaṅkubʰiḥ pariṇihatyāpāṃ gambʰīraṃ gaccʰa tvā sūryaḥ parītāpsīnmo agnirvaiśvānaraḥ /
Sentence: b    
agʰoraḥ prajā abʰivipaśyānu tvā divyā vr̥ṣṭiḥ sacatām //
Sentence: c    
saṃsarpa trīnsamudrānsvargāṃllokānapāṃpatirvr̥ṣabʰa iṣṭakānām /
Sentence: d    
tatra gaccʰa yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yatʰāyatʰamityupahitamabʰimantrayate

Paragraph: 26 
Verse: 1 
Sentence: a    
yacciddʰi tvaṃ gr̥hegr̥ha ulūkʰalaka yujyase /
Sentence: b    
iha dyumattamaṃ vada jayatāmiva dundubʰiriti prādeśamātraṃ catuḥsraktyaudumbaramulūkʰalamuttare 'ṃse prayunakti

Verse: 2 
Sentence: a    
aparimitaṃ musalam

Verse: 3 
Sentence: a    
uta sma te vanaspate vāto vi vātyagramit /
Sentence: b    
atʰo indrāya pātave sunu somamulūkʰaleti sarvauṣadʰasya pūrayitvāvahatyedaṃ viṣṇurvicakrama iti madʰye 'gnerupadadʰāti

Verse: 4 
Sentence: a    
tadviṣṇoḥ paramaṃ padamiti musalam

Verse: 5 
Sentence: a    
divo viṣṇaviti śūrpam

Verse: 6 
Sentence: a    
syūtā dvebʰiramr̥tenāgā ukʰāṃ svasāramadʰi vedimastʰāt /
Sentence: b    
satyaṃ pūrvairr̥ṣibʰiścākupāno 'gniḥ pravidvāniha tatkarotviti gʰr̥tenokʰāṃ pūrayati /
Sentence: c    
dadʰnā madʰunā sikatābʰirvā sarvairvā

Verse: 7 
Sentence: a    
saṃsr̥jya na riktāmavekṣeta /
Sentence: b    
śugviddʰā bʰavati

Verse: 8 
Sentence: a    
atʰāsyāṃ paya ānayati

Verse: 9 
Sentence: a    
saṃnyupya pūraṇameke samāmananti

Verse: 10 
Sentence: a    
yaṃ kāmayeta kṣodʰukaḥ syādityūnāṃ tasyetyuktam

Verse: 11 
Sentence: a    
dʰruvāsi pr̥tʰivīti madʰye 'gnerupadadʰāti

Verse: 12 
Sentence: a    
pr̥tʰivi pr̥tʰivyāṃ sīda mātā mātari mātā syonā syonāyāmukʰāṃ svasāramadʰi vedimastʰāt /
Sentence: b    
satyaṃ pūrvairr̥ṣibʰiścākupāno 'gniḥ pravidvāniha taddadʰātviti volūkʰalmupadadʰātīti vājasaneyakam

Verse: 13 
Sentence: a    
agne yukṣvā hi ye tava yukṣvā hi devahūtamāniti dvābʰyāmukʰāyāṃ hutvā puruṣaśirasi hiraṇyaśalkānpratyasyati

Paragraph: 27 
Verse: 1 
Sentence: a    
drapsaścaskandetyāsye /
Sentence: b    
abʰūdidaṃ viśvasya bʰuvanasyeti

Verse: 2 
Sentence: a    
r̥ce tveti dakṣiṇe 'kṣikaṭe /
Sentence: b    
ruce tveti savye

Verse: 3 
Sentence: a    
dyute tveti karṇayoḥ

Verse: 4 
Sentence: a    
bʰāse tveti dakṣiṇasyāṃ nāsikāyām /
Sentence: b    
jyotiṣe tvetyuttarasyām

Verse: 5 
Sentence: a    
samitsravantīti śr̥tātaṅkyena dadʰnā madʰumiśreṇa puruṣaśiraḥ pūrayati

Verse: 6 
Sentence: a    
sarveṣāṃ paśuśirasāṃ {F hiraṇyaśastrapratyasanaṃ} {G hiraṇyaśastkapratyasanaṃ} pūraṇaṃ ca vājasaneyinaḥ samāmananti

Verse: 7 
Sentence: a    
tasmintsuparṇo madʰukr̥tkulāyīti puruṣaśira ādāyādityaṃ garbʰamityukʰāyāṃ purastāccubukaṃ prācīnamuttānaṃ prāṅmukʰa upadʰāya citraṃ devānāmityardʰarcābʰyāmakṣikaṭayorhutvā paśuśīrṣāṇyupadadʰāti

Verse: 8 
Sentence: a    
yaṃ kāmayetāpaśuḥ syāditi viṣūcīnāni tasyetyuktam

Verse: 9 
Sentence: a    
vātasya dʰrājimiti purastātpratīcīnamaśvasya

Verse: 10 
Sentence: a    
ajasramindumiti paścātprācīnamr̥ṣabʰasya

Verse: 11 
Sentence: a    
varūtriṃ tvaṣṭuriti dakṣiṇata udīcīnaṃ vr̥ṣṇeḥ

Verse: 12 
Sentence: a    
yo agniragnerityuttarato dakṣiṇā bastasya

Verse: 13 
Sentence: a    
tānyavyavāyenotsargairupatiṣṭhate

Verse: 14 
Sentence: a    
imaṃ hiṃsīrdvipādamiti puruṣasya

Verse: 15 
Sentence: a    
imaṃ hiṃsīrekaśapʰamityaśvasya

Verse: 16 
Sentence: a    
imaṃ samudramityr̥ṣabʰasya

Verse: 17 
Sentence: a    
imāmūrṇāyumiti vr̥ṣṇeḥ

Verse: 18 
Sentence: a    
ajā hyagneriti bastasya

Verse: 19 
Sentence: a    
yadi vāyavyasya syānmukʰyasya stʰāne sarveṣāmupadʰānairupadʰāya sarveṣāmutsargairupatiṣṭheta

Verse: 20 
Sentence: a    
api tasyatasya stʰāna upadʰāya tasyatasyotsargeṇopatiṣtʰate

Verse: 21 
Sentence: a    
yaṃ kāmayeta kanīyo 'syānnaṃ syāditi saṃtarāṃ tasyetyuktam

Verse: 22 
Sentence: a    
nomo astu sarpebʰya iti dakṣiṇe 'ṃse sarpaśira upadadʰyādviṣūcīnaṃ paśuśīrṣaiḥ

Verse: 23 
Sentence: a    
api yajureva vadennopadadʰyāt

Paragraph: 28 
Verse: 1 
Sentence: a    
cʰandastatpr̥tʰivyagnirdevatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvaddʰruvā sīda /
Sentence: b    
pramā cʰandastadantarikṣaṃ vāto devatā /
Sentence: c    
pratimā cʰandastaddyauḥ sūryo devatā /
Sentence: d    
asrīviścʰandastaddiśaḥ somo devatā /
Sentence: e    
virāṭ cʰandastadvāgvaruṇo devatā /
Sentence: f    
gāyatrī cʰandastadajā br̥haspatirdevatā /
Sentence: g    
triṣṭup cʰandastaddʰiraṇyamindro devatā /
Sentence: h    
jagatī cʰandastadgauḥ prajāpatirdevatā /
Sentence: i    
anuṣṭup cʰandastadvāyurmitro devatā /
Sentence: j    
uṣṇihā cʰandastaccakṣuḥ pūṣā devatā /
Sentence: k    
paṅktiścʰandastatkr̥ṣiḥ parjanyo devatā /
Sentence: l    
br̥hatī cʰandastadaśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvaddʰruvā sīdetyetābʰirdvādaśabʰistrirabʰyāsaṃ purastātpratīcīṃ puruṣātkr̥tiṃ cinoti

Verse: 2 
Sentence: a    
puruṣaśiro 'syāḥ śiro bʰavati

Verse: 3 
Sentence: a    
sahasraśīrṣā puruṣa ityupahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate

Verse: 4 
Sentence: a    
apasyā upadadʰāti /
Sentence: b    
apāṃ tvemantsādayāmīti pañca purastātpratīcīḥ /
Sentence: c    
arṇave sadane sīdeti pañca dakṣiṇata udīcīḥ /
Sentence: d    
apāṃ tvā sadane sādayāmīti pañca paścātprācīḥ /
Sentence: e    
gāyatrī cʰanda iti pañcottarato dakṣiṇāḥ

Paragraph: 29 
Verse: 1 
Sentence: a    
ye yajñaṃ samagr̥bʰṇandevā devebʰyaspari /
Sentence: b    
tāngāyatrī nayatu prajānatī svarge loke amr̥taṃ duhānā //
Sentence: c    
ye jyotīṃṣi saṃdadʰati svarārohanto amr̥tasya lokam /
Sentence: d    
te yantu prajānanto yajñaṃ vidānāḥ sukr̥tasya loke //
Sentence: e    
ye paśvo medʰyāso yajñasya yonimabʰisaṃbabʰūvuḥ /
Sentence: f    
tāndadante kavayo vipaścito yajñaṃ vidānāḥ sukr̥tasya loke //
Sentence: g    
yaḥ pantʰā vitato devayānaścʰandobʰirvigr̥hīta eti /
Sentence: h    
tenātiṣṭhaddivamantarikṣaṃ yajñaṃ gr̥hītvā sukr̥tasya lokam //
Sentence: i    
yo yajñaḥ sahasradʰāro dyāvāpr̥tʰivyoradʰi nirmitaḥ /
Sentence: j    
tenaitu yajamānaḥ svastyā divo 'dʰi pr̥ṣṭhamastʰāditi pañca hiraṇyeṣṭakāḥ pratidiśam /
Sentence: k    
ekāṃ madʰye

Verse: 2 
Sentence: a    
āyave svāhāyoṣkr̥te svāhāyoṣpatvane svāhā viṣṇave svāhā br̥hapsataye svāheti pañcopadʰāyādbʰyaḥ saṃbʰūtaḥ pr̥tʰivyai rasācca viśvakramaṇaḥ samavartatādʰi /
Sentence: b    
tasya tvaṣṭā vidadʰadrūpameti tatpuruṣasya viśvamājānamagra ityetāmupadʰāyartasadasi satyasadasi tejaḥsadasi varcaḥsadasi yaśaḥsadasi gr̥ṇānāsi /
Sentence: c    
dʰāmāsi dʰāmyai tvā dʰāmabʰyastvā dʰāmasu sīda /
Sentence: d    
sanirasi sanyai tvā saneyam /
Sentence: e    
vittirasi vittyai tvā videyam /
Sentence: f    
śaktirasi śaktyai tvā śakeyam /
Sentence: g    
bʰūtirasi bʰūtyai tvā bʰūyāsam /
Sentence: h    
karmāsi karmaṇe tvā kriyāsam

Paragraph: 30 
Verse: 1 
Sentence: a    
gūrdo 'si gūrdāya tvā gūrdebʰyastvā gūrde sīda /
Sentence: b    
kṣatraṃ pāhi kṣatraṃ pinva kṣatraṃ jinva kṣatraṃ yaccʰa kṣatraṃ dr̥ṃha kṣatramasi kṣatrāya tvā kṣatrebʰyastvā kṣatre sīda /
Sentence: c    
viśveṣu tvā pārtʰiveṣu sādayāmi /
Sentence: d    
viśveṣu tvāntarikṣeṣu sādayāmi /
Sentence: e    
viśveṣu tvā divyeṣu sādayāmi /
Sentence: f    
viśveṣu tvā deveṣu sādayāmi /
Sentence: g    
viśvāsu tvāpsu sādyāmi /
Sentence: h    
viśvāsu tvauṣadʰīṣu sādayāmi /
Sentence: i    
viśveṣu tvā vanaspatiṣu sādayāmi /
Sentence: j    
viśvāsu tvā dikṣu sādayāmi /
Sentence: k    
divi sīda /
Sentence: l    
svarjidasi pr̥tanājidasi bʰūrijidasyabʰijidasi viśvajidasi sarvajidasi satrājidasi dʰanajidasi bʰrāḍasi vibʰrāḍasi prabʰrāḍasi /
Sentence: m    
sapatnahanaṃ tvā vajraṃ sādayāmi /
Sentence: n    
abʰimātihanaṃ tvā vajraṃ sādayāmi /
Sentence: o    
arātihanaṃ tvā vajraṃ sādayāmi /
Sentence: p    
yātuhanaṃ tvā vajraṃ sādayāmi /
Sentence: q    
piśācahanaṃ tvā vajraṃ sādayāmi /
Sentence: r    
rakṣohaṇaṃ tvā vajraṃ sādayāmi /
Sentence: s    
śatruhaṇamamitrahaṇaṃ bʰrātr̥vyahaṇamasurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
Sentence: t    
udvadasyuditirasyudyatyasyākramamāṇāsyākrāmantyasyākrāntirasi saṃkramamāṇāsi saṃkrāmantyasi saṃkrāntirasi svargyāsi svarasi /
Sentence: u    
iṣi sīdorji sīda bʰage sīda draviṇe sīda subʰūte sīda pr̥tʰivyā yajñiye sīda viṣṇoḥ pr̥ṣṭhe sīdeḍāyāḥ pade sīda gʰr̥tavati sīda pinvamāne sīda

Paragraph: 31 
Verse: 1 
Sentence: a    
saṃvatsare sīda parivatsare sīdedāvatsare sīdeduvatsare sīdedvatsare sīda vatsare sīda /
Sentence: b    
ekasyāṃ sīda daśasu sīda śate sīda sahasre sīdāyute sīda niyute sīda prayute sīdārbude sīda nyarbude sīda samudre sīda madʰye sīda padme sīdānte sīda parārdʰe sīda /
Sentence: c    
pinvamānāsi pinvamānāya tvā pinvamānebʰyastvā pinvamāne sīda /
Sentence: d    
r̥tamasyr̥tāya tvartebʰyastvarte sīda /
Sentence: e    
satyamasi satyāya tvā satyebʰyastvā satye sīda /
Sentence: f    
saṃdʰirasi saṃdʰaye tvā saṃdʰibʰyastvā saṃdʰiṣu sīda /
Sentence: g    
saṃśliḍasi saṃśliṣe tvā saṃśliḍbʰyastvā saṃśliṭsu sīda /
Sentence: h    
saṃpadasi saṃpade tvā saṃpadbʰyastvā saṃpatsu sīdetyetābʰyāmanuvākābʰyāṃ pratimantramr̥ṣīṣṭakāḥ sādanapravādaiśca paryāyaiḥ

Paragraph: 32 
Verse: 1 
Sentence: a    
ayaṃ puro bʰuva iti pañcāśataṃ prāṇabʰr̥taḥ /
Sentence: b    
daśadaśa pratidiśamakṣṇayā daśa /
Sentence: c    
madʰye 'ntarāmupadʰāya bāhyāṃbāhyām

Verse: 2 
Sentence: a    
prācī diśāmiti pañcāśatamapānabʰr̥to yatʰā prāṇabʰr̥taḥ /
Sentence: b    
bāhyāmupadʰāyāntarāmantarām

Verse: 3 
Sentence: a    
āyuṣaḥ prāṇaṃ saṃtanu /
Sentence: b    
prāṇādapānaṃ saṃtanu /
Sentence: c    
apānādvyānaṃ saṃtanu /
Sentence: d    
vyānāccakṣuḥ saṃtanu /
Sentence: e    
cakṣuṣaḥ śrotraṃ saṃtanu /
Sentence: f    
śrotrānmanaḥ saṃtanu /
Sentence: g    
manaso vācaṃ saṃtanu /
Sentence: h    
vāca ātmānaṃ saṃtanu /
Sentence: i    
ātmanaḥ pr̥tʰivīṃ saṃtanu /
Sentence: j    
pr̥tʰivyā antarikṣaṃ saṃtanu /
Sentence: k    
antarikṣāddivaṃ saṃtanu /
Sentence: l    
divaḥ suvaḥ saṃtanviti dvādaśa saṃtatīḥ

Verse: 4 
Sentence: a    
pr̥tʰivī vaśāmāvāsyā garbʰo vanaspatayo jarāyvagnirvatso 'gnihotraṃ pīyuṣaḥ /
Sentence: b    
antarikṣaṃ vaśā dʰātā garbʰo rudro jarāyu vāyurvatso gʰrmaḥ pīyūṣaḥ /
Sentence: c    
dyaurvaśā stanayitnurgarbʰo nakṣatrāṇi jarāyu sūryo vatso vr̥ṣṭiḥ pīyūṣaḥ /
Sentence: d    
r̥gvaśā br̥hadratʰaṃtare garbʰaḥ praiṣanivido jarāyu yajño vatso dakṣiṇāḥ pīyūṣaḥ /
Sentence: e    
viḍvaśā rājanyo garbʰaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśā

Verse: 5 
Sentence: a    
artʰeta stʰādʰvagato 'gnirvastejiṣṭhena tejasā devatābʰirgr̥hṇāmīti kumbʰaṃ kumbʰīṃ cādbʰiḥ pūrayitvā śarma ca stʰa varma ca stʰa devasya vaḥ savituḥ prasave madʰumatīḥ sādayāmīti purastādanusītamupadʰāya jyotiṣe vāmiti hiraṇyaśalkau pratyasyati

Verse: 6 
Sentence: a    
evamuttarā uttarairmantraiḥ pratidiśamanusītam /
Sentence: b    
catasro madʰye

Verse: 7 
Sentence: a    
śukrā stʰa vīryāvatīrindrasya va indriyāvato devatābʰirgr̥hṇāmi

Paragraph: 33 
Verse: 1 
Sentence: a    
r̥taṃ ca stʰa satyaṃ ca stʰa devasya vaḥ savituḥ prasave madʰumatīḥ sādayāmi /
Sentence: b    
cakṣuṣe vām //
Sentence: c    
mandarā stʰābʰibʰuvo viśveṣāṃ vo devānāṃ devatābʰirgr̥hṇāmi /
Sentence: d    
sapatnagʰnīśca stʰābʰimātigʰnīśca stʰa devasya vaḥ savituḥ prasave madʰumatīḥ sādayāmi /
Sentence: e    
retase vām //
Sentence: f    
adʰipati stʰaujasvānādityānāṃ vo devānāṃ devatābʰirgr̥hṇāmi /
Sentence: g    
rakṣogʰnīśca stʰārātigʰnīśca stʰa devasya vaḥ savituḥ prasave madʰumatīḥ sādayāmi /
Sentence: h    
prajābʰyo vām //
Sentence: i    
kṣatrabʰr̥ta stʰaujasvinīrmitrāvaruṇayorvo brahmaṇā devatābʰirgr̥hṇāmi /
Sentence: j    
vasu ca stʰa vāmaṃ ca stʰa devasya vaḥ savituḥ prasave madʰumatīḥ sādayāmi /
Sentence: k    
tejase vām //
Sentence: l    
vrajakṣita stʰordʰvaśrito br̥haspatervo brahmaṇā devatābʰirgr̥hṇāmi /
Sentence: m    
bʰūtaṃ ca stʰa bʰavyaṃ ca stʰa devasya vaḥ savituḥ prasave madʰumatīḥ sādayāmi /
Sentence: n    
carcase vāmiti kumbʰeṣṭakānāṃ grahaṇasādanapratyasanāḥ

Verse: 2 
Sentence: a    
hiraṇyavarṇā ityupahitā abʰimantrayate

Verse: 3 
Sentence: a    
divi śrayasveti bārhaspatyaṃ naivāraṃ payasi caruṃ madʰye kumbʰeṣṭakānāmupadadʰāti

Verse: 4 
Sentence: a    
samanyā yantītyeṣā /
Sentence: b    
hiraṇyavarṇaḥ sa hiraṇyasaṃdr̥gapāṃ patiḥ sedu hiraṇyavarṇaḥ /
Sentence: c    
hirṇyayātpari yonerniṣadyā hiraṇyadā dadatyannamasmā ityetābʰyāṃ ca naivāram

Verse: 5 
Sentence: a    
trivr̥tte agne śirastanme agne śiraḥ /
Sentence: b    
pañcadaśau te agne bāhū tau me agne bāhū /
Sentence: c    
saptadaśaste agna ātmā sa me agna ātmā /
Sentence: d    
ekaviṃśau te agne ūrū tau me agne ūrū /
Sentence: e    
triṇavau te agne aṣṭhīvantau tau me agne aṣṭhīvantau /
Sentence: f    
trayastriṃśaṃ te agne pratiṣṭhānaṃ tanme agne pratiṣṭhānamityetāḥ śirasi pakṣayormadʰye puccʰe vopadadʰāti

Verse: 6 
Sentence: a    
trivr̥tte agne śirastena pāhīti saṃnamayaṃstāṃtāmupatiṣṭhate yajamānaḥ

Verse: 7 
Sentence: a    
tvāmagne vr̥ṣabʰamityr̥ṣabʰamupadʰāya lokaṃ pr̥ṇa asya sūdadohasa ityaviśiṣṭamaparimitābʰirlokaṃpr̥ṇābʰiḥ praccʰādayati

Verse: 8 
Sentence: a    
sarvānvarṇāniṣṭakānāṃ kuryāditi

Paragraph: 34 
Verse: 1 
Sentence: a    
lekʰādʰikāro bʰavati vijñāyate ca

Verse: 2 
Sentence: a    
dakṣiṇāvr̥tastā dakṣiṇata upadadʰyāt /
Sentence: b    
savyāvr̥ta uttarataḥ /
Sentence: c    
r̥julekʰāḥ paścātpurastācca /
Sentence: d    
tryālikʰitā madʰye

Verse: 3 
Sentence: a    
citau hiraṇyaṃ nidʰāya cittimacittimiti citikḷptyābʰimr̥śati

Verse: 4 
Sentence: a    
yatte 'citaṃ yadu citaṃ te agne yadūnaṃ yadvātrātiriktam /
Sentence: b    
viśve devā aṅgirasaścinavannādityāste citimāpūrayantu //
Sentence: c    
yāste agne samidʰaḥ //
Sentence: d    
cittimacittim //
Sentence: e    
vayamagne dʰanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
Sentence: f    
grāvā vadedabʰi somasyāṃśunendraṃ śikṣemendunā sutena //
Sentence: g    
rāyaspoṣaṃ no dʰehi jātaveda ūrjo bʰāgaṃ madʰumatsūnr̥tāvat /
Sentence: h    
dadʰāma yajñaṃ sunavāma somaṃ yajñena tvāmupaśikṣema śakra //
Sentence: i    
īśānaṃ tvā śuśrumo vayaṃ dʰanānāṃ dʰanapate gomadagne /
Sentence: j    
aśvāvadbʰūri puṣṭaṃ hiraṇyavadannamadʰyehi mahyam //
Sentence: k    
duhāṃ te dyauḥ pr̥tʰivī payo 'jagarastvā sodako visarpatu /
Sentence: l    
prajāpatinātmānamāprīṇe rikto ma ātmā //
Sentence: m    
yo rudro agnau yo apsu ya oṣadʰīṣu yo rudro viśvā bʰuvanāviveśa /
Sentence: n    
tasmai rudrāya namo astu devā ityetābʰiḥ svayaṃcityābʰimr̥śati

Verse: 5 
Sentence: a    
uttarataḥ kr̥ṣṇo 'śvastiṣṭhati /
Sentence: b    
śyāvo

Verse: 6 
Sentence: a    
tamālabʰya cātvālātpurīṣmāhr̥tya pr̥ṣṭo divīti vaiśvānaryarcā citāvanubyūhati

Verse: 7 
Sentence: a    
citirbʰavati

Paragraph: 35 
Verse: 1 
Sentence: a    
yo apsvantaragniryo vr̥tre yaḥ puruṣe yo aśmani /
Sentence: b    
ya āviveśa bʰuvanāni viśvā tebʰyo agnibʰyo hutamastvetat //
Sentence: c    
yaḥ some antaryo goṣvantarvayāṃsi ya āviveśa yo mr̥geṣu /
Sentence: d    
ya āviveśa dvipado yaścatuṣpadastebʰyo agnibʰyo hutamastvetat //
Sentence: e    
pr̥ṣṭo divītyeṣā //
Sentence: f    
yenendrasya ratʰaṃ saṃbabʰūvuryo vaiśvānara uta vaiśvadevyaḥ /
Sentence: g    
dʰīro yaḥ śakraḥ paribʰūradābʰyastebʰyo agnibʰyo hutamastvetat //
Sentence: h    
yaṃ hutādamagniṃ yamu kāmamāhuryaṃ dātāraṃ pratigrahītāramāhuḥ /
Sentence: i    
yo devānāṃ devatamastapojāstebʰyo agnibʰyo hutamastvetat //
Sentence: j    
ukṣānnāya vaśānnāyetyetābʰiḥ ṣaḍbʰiścitiṃcitimupadʰāyābʰijuhoti

Verse: 2 
Sentence: a    
agne bʰūrīṇītyāgneyyā dʰāmaccʰadā citiṃcitimupadʰāyābʰijuhoti

Verse: 3 
Sentence: a    
upatiṣṭhata ityeke

Verse: 4 
Sentence: a    
āgneyyā gāyatryā pratʰamāṃ citimabʰimr̥śedityuktam

Verse: 5 
Sentence: a    
agne devām̐ ihā vaha jajñāno vr̥ktabarhiṣe /
Sentence: b    
asi hotā na īḍyaḥ //
Sentence: c    
aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddʰaḥ sve duroṇe /
Sentence: d    
citrabʰānū rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam //
Sentence: e    
medʰākāraṃ vidatʰasya prasādʰanamagniṃ hotāraṃ paribʰūtamaṃ matim /
Sentence: f    
tvāmarbʰasya haviṣaḥ samānamittvā maho vr̥ṇate naro nānyaṃ tvat //
Sentence: g    
manuṣvattvā ni dʰīmahi manuṣvatsamidʰīmahi /
Sentence: h    
agne manuṣvadaṅiro devāndevāyate yaja //
Sentence: i    
agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
Sentence: j    
agnī rāye svābʰuvaṃ sa prīto yāti vāryamiṣaṃ stotr̥bʰya ā bʰaretyetā āmnātā bʰavanti

Verse: 6 
Sentence: a    
ṣaḍupasadaḥ

Verse: 7 
Sentence: a    
dvyahaṃdvyahamekaikenopasanmantreṇa juhoti

Verse: 8 
Sentence: a    
anūpasadamagniṃ cinotidvyaham

Verse: 9 
Sentence: a    
uttamā citiḥ

Verse: 10 
Sentence: a    
trīṇi catustanāni vratāni /
Sentence: b    
trīṇi tristanāni /
Sentence: c    
trīṇi dvistanāni /
Sentence: d    
ekamekastanam

Verse: 11 
Sentence: a    
āparāhṇikībʰyāṃ pracarya śvetamaśvaṃ pariṇīya vasanti vasanti


Chapter: 17 

Paragraph: 1 
Verse: 1 
Sentence: a    
śvo bʰūte paurvāhṇikībʰyāṃ pracarya dvitīyāṃ citiṃ cinoti

Verse: 2 
Sentence: a    
dʰruvakṣitiriti pañcāśvinīrupadadʰāti

Verse: 3 
Sentence: a    
sajūrr̥tubʰiriti pañcartavyā āśvinīranūpadʰāya

Verse: 4 
Sentence: a    
prāṇaṃ me pāhīti pañca prāṇabʰr̥ta r̥tavyā anūpadʰāya

Verse: 5 
Sentence: a    
apaspinveti pañcāpasyā anuparihāram

Verse: 6 
Sentence: a    
vāyoryānyasīti dve saṃyānyau

Verse: 7 
Sentence: a    
śukraśca śuciśceti dve r̥tavye samānatayādevate

Verse: 8 
Sentence: a    
tryavirvaya iti pañca dakṣiṇasyāṃ śroṇyām /
Sentence: b    
paṣṭhavāḍvaya iti pañcottarasyām /
Sentence: c    
basto vaya iti dakṣiṇe 'ṃse /
Sentence: d    
vr̥ṣṇirvaya ityuttare /
Sentence: e    
vyāgʰro vaya iti dakṣiṇe pakṣe /
Sentence: f    
siṃho vaya ityuttare /
Sentence: g    
etadvā viparītam /
Sentence: h    
puruṣo vaya iti madʰye /
Sentence: i    
viṣṭambʰo vaya iti catasro vayasyāḥ purastātpratīcīḥ

Verse: 9 
Sentence: a    
yaṃ kāmayetāpaśuḥ syāditi vayasyāstasyetyuktam

Verse: 10 
Sentence: a    
r̥ṣabʰādiścityantaḥ

Verse: 11 
Sentence: a    
śvo bʰūte paurvāhṇikībʰyāṃ pracarya tr̥tīyāṃ citiṃ cinoti

Verse: 12 
Sentence: a    
indrāgnī avyatʰamānāmiti svayamātr̥ṇāmabʰimr̥śyāśvenopagʰrāpya viśvakarmā tvā sādayatvantarikṣasya pr̥ṣṭha ityaviduṣā brāhmaṇena saha madʰye 'gnerupadadʰāti /
Sentence: b    
bʰuva iti caitayā vyāhr̥tyā

Verse: 13 
Sentence: a    
cittiṃ juhomīti svayamātr̥ṇāyāṃ hutvā vyaniti

Verse: 14 
Sentence: a    
jyotirasi jyotirme yaccʰeti hiraṇyeṣṭakām

Verse: 15 
Sentence: a    
adʰidyauriti maṇḍaleṣṭakām

Verse: 16 
Sentence: a    
viśvakarmā tvā sādayatvantarikṣasya pr̥ṣṭhe jyotiṣmatīmiti viśvajyotiṣam

Verse: 17 
Sentence: a    
antarikṣasya yānyasīti dve saṃyānyau

Paragraph: 2 
Verse: 1 
Sentence: a    
nabʰaśca nabʰasyaśceti catasra r̥tavyāḥ /
Sentence: b    
dvedve samānatayādevate

Verse: 2 
Sentence: a    
rājñyasi prācī digiti pañca diśyāḥ pratidiśamekāṃ madʰye

Verse: 3 
Sentence: a    
āyurme pāhīti daśa prāṇabʰr̥taḥ purastādupadʰāya

Verse: 4 
Sentence: a    
ṣaṭtriṃśataṃ br̥hatīḥ /
Sentence: b    
cʰanda iti dvādaśa dakṣiṇataḥ /
Sentence: c    
pr̥tʰivī cʰanda iti dvādaśa paścāt /
Sentence: d    
agnirdevateti dvādaśottarataḥ

Verse: 5 
Sentence: a    
mūrdʰāsi rāḍiti sapta vālakʰilyāḥ purastātpratīcīḥ /
Sentence: b    
yantrī rāḍiti sapta paścātprācīḥ

Verse: 6 
Sentence: a    
akṣṇayā dveṣyasya prasavāya tvopayāmāya tvā kāṭāya tvārṇavāya tvā dʰarṇasāya tvā draviṇāya tvā sindʰave tvā samudrāya tvā sarasvate tvā viśvavyacase tvā subʰūtāya tvāntarikṣāya tveti dvādaśa bʰūteṣṭakāḥ

Verse: 7 
Sentence: a    
r̥ṣabʰādiścityantaḥ

Verse: 8 
Sentence: a    
śvo bʰūte paurvāhṇikībʰyāṃ pracarya caturtʰīṃ citiṃ cinoti

Verse: 9 
Sentence: a    
āśustrivr̥dagnerbʰāgo 'sītyetābʰyāmanuvākābʰyāṃ yatʰābrāhmaṇamupadʰāyāntarikṣamasyantarikṣāya tveti dve saṃyānyau

Verse: 10 
Sentence: a    
sahaśca sahasyaścetidve r̥tavye samānatayādevate

Verse: 11 
Sentence: a    
ekayāstuvateti saptadaśa sr̥ṣṭīḥ

Verse: 12 
Sentence: a    
iyameva pratʰamā vyauccʰaditi ṣoḍaśa vyuṣṭīḥ

Verse: 13 
Sentence: a    
r̥ṣabʰādiścityantaḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
śvo bʰūte paurvāhṇikībʰyāṃ pracarya pañcamīṃ catiṃ cinoti

Verse: 2 
Sentence: a    
agne jātānpra ṇudā naḥ sapatnāniti purastādupadadʰāti /
Sentence: b    
sahasā jātāniti paścāt /
Sentence: c    
catuścatvāriṃśa stoma iti dakṣiṇataḥ /
Sentence: d    
ṣoḍaśa stoma ityuttarataḥ

Verse: 3 
Sentence: a    
iṣṭakāyāṃ purīṣamadʰyūhya pr̥tʰivyāḥ purīṣamasīti madʰye 'gneḥ purīṣavatīm

Verse: 4 
Sentence: a    
evaścʰando varivaścʰanda iti catvāriṃśataṃ virājo daśadaśa pratidiśamakṣṇayā

Verse: 5 
Sentence: a    
raśmirasi kṣayāya tvā kṣayaṃ jinveti stomabʰāgāḥ /
Sentence: b    
saptasapta pratidiśam /
Sentence: c    
avaśiṣṭā madʰye

Verse: 6 
Sentence: a    
rājñyasi prācī digiti pañca nāksadaḥ pratidiśamekāṃ madʰye

Verse: 7 
Sentence: a    
tāsu purīṣamadʰyūhyāyaṃ puro harikeśa iti pañcacoḍā abʰyupadadʰāti /
Sentence: b    
dveṣyaṃ manasā dʰyāyanpaścātprācīmuttamām

Verse: 8 
Sentence: a    
āyostvā sadane sādayāmīti svayamātr̥ṇāmabʰimr̥śyāśvenopagʰrāpya parameṣṭhī tvā sādayatu divaḥ pr̥ṣṭha ityaviduṣā brāhmaṇena saha madʰye 'gnerupadadʰāti /
Sentence: b    
suvariti caitayā vyāhr̥tyā

Verse: 9 
Sentence: a    
cittiṃ juhomīti svayamātr̥ṇāyāṃ hutvāpānya protʰadaśva ityuttare 'ṃse vikarṇīm

Verse: 10 
Sentence: a    
tenānyābʰiriṣṭakābʰirabʰyupadadʰāti

Paragraph: 4 
Verse: 1 
Sentence: a    
suvarasi suvarme yaccʰeti hiraṇyeṣṭakām

Verse: 2 
Sentence: a    
dyauraparājiteti maṇḍaleṣṭakām

Verse: 3 
Sentence: a    
atraikāṃ retaḥsicaṃ stʰāvirasya

Verse: 4 
Sentence: a    
prajāpatistvā sādayatu divaḥ pr̥ṣṭhe jyotiṣmatīmiti viśvajyotiṣam

Verse: 5 
Sentence: a    
tapaśca tapasyaśceti dve r̥tvye samānatayādevate

Verse: 6 
Sentence: a    
devānāṃ yānyasi devānāṃ devayānyasīti dve saṃyānyau

Verse: 7 
Sentence: a    
saṃyānyāvr̥tavye viśvajyotiṣaṃ retaḥsicaṃ hiraṇyeṣṭakāṃ maṇḍaleṣṭakāṃ vikarṇīṃ svayamātr̥ṇāmityevamanupūrvā eke samāmananti

Verse: 8 
Sentence: a    
āparāhṇikībʰyāṃ pracaryaudumbariḥ samidʰo gʰr̥te vāsayati

Verse: 9 
Sentence: a    
śvo bʰūte paurvāhṇikībʰyāṃ pracarya pañcamyāściteḥ śeṣaṃ yājñasenīṃ citiṃ cinoti

Verse: 10 
Sentence: a    
agnirmūrdʰeti tisro gāyatrīḥ purastādupadadʰāti /
Sentence: b    
evamuttarāṇi trīṇitrīṇi /
Sentence: c    
triṣṭubʰo dakṣiṇataḥ /
Sentence: d    
jagatīḥ paścāt /
Sentence: e    
anuṣṭubʰa uttarataḥ /
Sentence: f    
br̥hatīruṣṇihāḥ paṅktīrakṣarapaṅktīriti viṣurūpāṇi cʰandāṃsi yatʰāvakāśam /
Sentence: g    
aticcʰandasaṃ madʰye /
Sentence: h    
dvipadā antataḥ

Verse: 11 
Sentence: a    
anyatra sāhasrātpaśukāmasya gocitiṃ cinoti

Verse: 12 
Sentence: a    
sahasraṃ pādamātrīriṣṭakāḥ

Verse: 13 
Sentence: a    
tāḥ pratʰamāyāṃ cityāṃ madʰyamāyāmuttamāyāṃ vopadadʰyāt

Paragraph: 5 
Verse: 1 
Sentence: a    
agne gobʰirna ā gahītyanuvākena pratimantraṃ punaḥ punarabʰyāsam

Verse: 2 
Sentence: a    
indrāgnibʰyāṃ tvā sayujā yujā yunajmītyaṣṭau sayujaḥ

Verse: 3 
Sentence: a    
rohiteṣu tvā jīmūteṣu sādayāmyaruṇeṣu tvā kr̥ṣṇeṣu tvā nīleṣu tvā siteṣu tvā jīmūteṣu sādayāmīti pañca jīmūtāḥ

Verse: 4 
Sentence: a    
ambā nāmāsīti sapta kr̥ttikāḥ

Verse: 5 
Sentence: a    
purovātasanirasīti pañca vr̥ṣṭisanīranuparihāram

Verse: 6 
Sentence: a    
salilāya tvetyaṣṭāvādityeṣṭakāḥ

Verse: 7 
Sentence: a    
r̥ce tvā ruce tveti pañca gʰr̥teṣṭakā anuparihāram

Verse: 8 
Sentence: a    
ādityeṣṭakābʰigʰr̥tapiṇḍānvyatiṣaktāniti vājasaneyakam

Verse: 9 
Sentence: a    
yaśodāṃ tveti pañca yaśodāḥ

Verse: 10 
Sentence: a    
bʰūyaskr̥dasīti pañca bʰūyaskr̥taḥ

Verse: 11 
Sentence: a    
apsuṣadasīti pañcāgnirūpāṇi

Verse: 12 
Sentence: a    
pr̥tʰivyāstvā draviṇe sādayāmīti pañca draviṇodāḥ

Verse: 13 
Sentence: a    
prāṇaṃ me pāhīti ṣaḍāyuṣyāḥ

Verse: 14 
Sentence: a    
agne yatte paraṃ hr̥nnāmetyagnerhr̥dayam

Verse: 15 
Sentence: a    
yāvā ayāvā iti saptartavyāḥ

Verse: 16 
Sentence: a    
devyasīṣṭaka āyurdā upaśīvarī /
Sentence: b    
māmupaśeṣva jāyeva patimitsadā //
Sentence: c    
devyasīṣṭake prāṇadā apānadā vyānadāścakṣurdā śrotradā vāgdā ātmadāḥ pr̥tʰividā antarikṣadā dyaurdā svardāḥ kumārīdāḥ prapʰarvidāḥ pratʰamaupaśadā yuvatidā upaśīvarī /
Sentence: d    
māmupaśeṣva jāyeva patimitsadeti ṣoḍaśopaśīvarīḥ

Paragraph: 6 
Verse: 1 
Sentence: a    
abʰīṣāccābʰiṣavī cābʰivayāścordʰvavayāśca br̥hadvayāśca savayāśca sahvāṃśca sahamānaśca sahasvāṃsca sahīyāṃśceti daśendranāmāni

Verse: 2 
Sentence: a    
agninā viśvāṣāḍiti dvāviṃśatimindratanūḥ

Verse: 3 
Sentence: a    
prajāpatirmanasāndʰo 'ccʰeta iti trayastriṃśataṃ yajñatanūḥ

Verse: 4 
Sentence: a    
jyotiṣmatīṃ tvā sādayāmīti dvādaśa jyotiṣmatīḥ

Verse: 5 
Sentence: a    
pūrṇā paścāditi paurṇamāsīṃ purastādupadʰāya kr̥ttikā nakṣatramiti nakṣatreṣṭakāḥ purastātpratīcīrasaṃspr̥ṣṭāḥ

Verse: 6 
Sentence: a    
pūrvāmupadʰāyāparāmaparāmā viśākʰābʰyām

Verse: 7 
Sentence: a    
dakṣiṇena svayamātr̥ṇāṃ rītiṃ pratipādayati

Verse: 8 
Sentence: a    
yatte devā adadʰurityamāvāsyāṃ paścādupadʰāyāvaśiṣṭānāṃ pūrvāṃpūrvāmāpabʰaraṇībʰyaḥ

Verse: 9 
Sentence: a    
uttareṇa svayamātr̥ṇāṃ rītiṃ pratipādayati

Verse: 10 
Sentence: a    
paurṇamāsīmantataḥ

Verse: 11 
Sentence: a    
r̥ce tvā ruce tveti sarvāsu nakṣatreṣṭakāsvanuṣajati

Paragraph: 7 
Verse: 1 
Sentence: a    
hiraṇyagarbʰaḥ samavartatāgra ityaṣṭau saritaḥ

Verse: 2 
Sentence: a    
viśvakarmā diśāṃ patiriti pañca hiraṇyeṣṭakāḥ pratidiśamekāṃ madʰye

Verse: 3 
Sentence: a    
prāṇāya tvā cakṣuṣe tveti catasraḥ svayamātr̥ṇāḥ pratidiśam

Verse: 4 
Sentence: a    
agna ā yāhi vītaye /
Sentence: b    
agniṃ dūtaṃ vr̥ṇīmahe //
Sentence: c    
agnināgniḥ samidʰyate //
Sentence: d    
agnirvr̥trāṇi jaṅgʰanat //
Sentence: e    
agne stomaṃ manāmahe sidʰramadya divispr̥śam /
Sentence: f    
devasya draviṇasyava iti pañcāhnāṃ rūpāṇi

Verse: 5 
Sentence: a    
atʰa vratamupadadʰāti

Verse: 6 
Sentence: a    
prācyā tvā diśā sādayāmīti pañcātmeṣṭakāḥ pratidiśamekāṃ madʰye

Verse: 7 
Sentence: a    
saṃyacca pracetāśceti pañca vaiśvadevīrātmani dveṣyaṃ manasā dʰyāyan

Verse: 8 
Sentence: a    
kayā naścitra ā bʰuvadūtī sadāvr̥dʰaḥ sakʰā /
Sentence: b    
kayā śaciṣṭhayā vr̥tā //
Sentence: c    
kastvā satyo madānaṃ maṃhiṣṭho matsadandʰasaḥ /
Sentence: d    
dr̥ḍhā cidāruje vasu //
Sentence: e    
abʰī ṣu ṇaḥ sakʰīnāmavitā jaritr̥̄ṇām /
Sentence: f    
śataṃ bʰavāsyūtibʰiriti vāmadevyam

Paragraph: 8 
Verse: 1 
Sentence: a    
dakṣiṇata ātmani

Verse: 2 
Sentence: a    
indro dadʰīco astʰabʰirvr̥trāṇyapratiṣkutaḥ /
Sentence: b    
vavakṣurugro astr̥ta ityatʰarvaśiro daśātiṣaktāḥ

Verse: 3 
Sentence: a    
pūrvārdʰe vidyate śiraso nirūhaṇam /
Sentence: b    
na vidyata ityaparam

Verse: 4 
Sentence: a    
abʰi tvā śūra nonumo 'dugdʰā iva dʰenavaḥ /
Sentence: b    
īśānamasya jagataḥ suvardr̥śamīśānamindra tastʰuṣaḥ /
Sentence: c    
īśānamindra tashuṣaḥ //
Sentence: d    
na tvāvām̐ anyo divyo na pārtʰivaḥ /
Sentence: e    
na jāto na janiṣyate aśvāyanto magʰavannindra vājinaḥ /
Sentence: f    
gavyantastvā havāmaha iti ratʰaṃtaraṃ dakṣiṇe pakṣe 'dʰyātmannapavargaḥ

Verse: 5 
Sentence: a    
pratʰamāmupadʰāya dvitīyāmatʰa viśayām

Verse: 6 
Sentence: a    
ardʰamātmanyardʰaṃ pakṣe

Verse: 7 
Sentence: a    
tvāmiddʰi havāmahe sātā vājasya kāravaḥ /
Sentence: b    
tvāṃ vr̥treṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ /
Sentence: c    
tvāṃ kāṣṭhāsvarvataḥ //
Sentence: d    
sa tvaṃ naścitra vajrahasta dʰr̥ṣṇuyā /
Sentence: e    
mahastavāno adrivaḥ /
Sentence: f    
mahastavāno adrivaḥ /
Sentence: g    
gāmaśvaṃ ratʰyamindra saṃ kira /
Sentence: h    
satrā vājaṃ na jigyuṣa iti br̥haduttare pakṣe

Verse: 8 
Sentence: a    
tasya ratʰaṃtaravatkalpaḥ

Paragraph: 9 
Verse: 1 
Sentence: a    
yajñāyajñā vo agnaye girāgirā ca dakṣase /
Sentence: b    
prapra vayamamr̥taṃ jātavedasaṃ priyaṃ mitraṃ na śamsiṣam /
Sentence: c    
priyaṃ mitraṃ na śaṃsiṣam /
Sentence: d    
ūrjo napātaṃ sa hināyamasmayuḥ /
Sentence: e    
dāśema havyadātaye /
Sentence: f    
dāśema havyadātaye /
Sentence: g    
bʰuvadvājeṣvavitā bʰuvadvr̥dʰaḥ /
Sentence: h    
uta trātā tanūnāmiti yajñāyajñiyaṃ puccʰe

Verse: 2 
Sentence: a    
tasya ratʰaṃtaravatkalpaḥ

Verse: 3 
Sentence: a    
tvāmagne vr̥ṣabʰamityr̥ṣabʰamupadʰāya saṃvatsarasya pratimāmiti prājāpatyām

Verse: 4 
Sentence: a    
śatāyudʰāya śatavīryāyeti pañcājyānīḥ pratidiśamekāṃ madʰye

Verse: 5 
Sentence: a    
indrasya vajro 'sīti catasro vajriṇīḥ pratidiśamaśmana iṣuhasta upadadʰāti

Verse: 6 
Sentence: a    
indrasya vajro 'si vārtragʰnastanūpā naḥ pratispaśaḥ /
Sentence: b    
yo na upariṣṭādagʰāyurabʰidāsatyetaṃ so 'śmānamr̥ccʰatviti madʰye pañcamīmeke samāmananti

Verse: 7 
Sentence: a    
pr̥tʰivyai tvāntarikṣāya tvā dive tveti tisro lokeṣṭakāḥ

Verse: 8 
Sentence: a    
agnaye tvā pavamānāyāgnaye tvā pāvakāyāgnaye tvā śucaya iti tisraḥ pāvamānīḥ

Paragraph: 10 
Verse: 1 
Sentence: a    
r̥cā tvā cʰandasā sādayāmi vaṣaṭkāreṇa tvā cʰandasā sādayāmi hiṅkāreṇa tvā cʰandasā sādayāmi prastāvena tvā cʰandasā sādayāmi pratihāreṇa tvā cʰandasā sādayāmyudgītʰena tvā cʰandasā sādayāmi nidʰanena tvā cʰandasā sādayāmīti sapta ccʰandasyāḥ

Verse: 2 
Sentence: a    
ange yaśasvinniti catasro rāṣṭrabʰr̥taḥ purastādupadʰāya hiraṇyeṣṭakābʰiḥ sarvato mukʰamupadadʰāti

Verse: 3 
Sentence: a    
gāyatrīṃ purastādupadadʰātītyuktam

Verse: 4 
Sentence: a    
atʰaikeṣām /
Sentence: b    
gāyatrīṃ purastādupadadʰāti triṣṭubʰaṃ dakṣiṇato jagatīṃ paścādanuṣṭubʰamuttarataḥ paṅktiṃ madʰye /
Sentence: c    
ityetābʰiḥ sarvābʰiḥ sarvato mukʰamupadadʰāti

Verse: 5 
Sentence: a    
gāyatryādayo bʰavanti paṅktyudayanāḥ

Verse: 6 
Sentence: a    
agnirmūrdʰā /
Sentence: b    
bʰuvaḥ /
Sentence: c    
janasya gopāḥ /
Sentence: d    
tvāṃ citraśravastama /
Sentence: e    
agne tamadyāśvamityetā āmnātā bavanti

Verse: 7 
Sentence: a    
agna ā yāhi vītaya iti caitābʰiḥ sarvato mukʰamupadadʰāti

Verse: 8 
Sentence: a    
lokaṃpr̥ṇābʰirityeke

Verse: 9 
Sentence: a    
atra vikarṇīṃ svayamātr̥ṇāṃ copadadʰyāt

Verse: 10 
Sentence: a    
lokaṃpr̥ṇādiścityantaḥ

Verse: 11 
Sentence: a    
agne yukṣvā hi ye tava /
Sentence: b    
yukṣvā hi devahūtamāniti dvābʰyāṃ saṃcitamagnimabʰimr̥śya vasvastvā rudraiḥ purastātpāntvityetairyatʰāliṅgaṃ saṃcitamagnimājyena prokṣati /
Sentence: c    
madʰya uttamena prāṅmukʰaḥ

Paragraph: 11 
Verse: 1 
Sentence: a    
sahasrasya pramā asīti sahasreṇa hiraṇyaśalkairūrdʰvastiṣṭhanpratidiśamagniṃ prokṣati dvābʰyāṃdvābʰyāṃ śatābʰyām /
Sentence: b    
madʰya uttamābʰyāṃ prāṅmukʰaḥ

Verse: 2 
Sentence: a    
imā me agna iṣṭakā dʰenavaḥ santvitīṣṭakā debūryajamānaḥ kurute

Verse: 3 
Sentence: a    
aiḍikyā cityādʰvaryuragnimabʰimr̥śya śatarudrīyaṃ juhoti jartilayavāgvā gavīdʰukayavāgvā jartilairgavīdʰukasaktubʰiḥ kusayasarpiṣājākṣīreṇa mr̥gīkṣīreṇa vārkaparṇenodaṅtiṣṭan /
Sentence: b    
uttarasya pakṣasyottarāparasyāṃ sraktyāṃ vikarṇyāṃ svayamātr̥ṇāyāmanuparicāraṃ

Verse: 4 
Sentence: a    
namaste rudra manyava ityetānanuvākāṃstraidʰaṃ vibʰajyāpi pratʰamādupakramya namastakṣabʰya iti jānudagʰne dʰārayamāṇo ratʰakārebʰyaśca va ityupakramya namaḥ svāyudʰāyeti nābʰidagʰne śeṣeṇa prāgavatānebʰya āsyadagʰne hutvā sahasrāṇi sahasraśa iti daśāvatānānhutvānvārohāñjuhoti

Verse: 5 
Sentence: a    
namo rudrebʰyo ye pr̥tʰivyāmiti jānudagʰne dʰārayamāṇo namo rudrebʰyo ye 'ntarikṣa iti nābʰidagʰne namo rudrebʰyo ye divītyāsyadagʰne hutvaitāneva yajamānaṃ vācayitvaitāneva viparītānpratyavarohānhutvā saṃcare paśūnāmarkaparṇamudasyati

Verse: 6 
Sentence: a    
yaṃ dviṣyāttasya saṃcare yasya rudraḥ prajāṃ paśūnvābʰimanyetodaṅ paretya rudrāñjapaṃścaredityayajñasaṃyuktaḥ kalpaḥ

Paragraph: 12 
Verse: 1 
Sentence: a    
yo rudro agnāviti raudraṃ gāvīdʰukaṃ carum

Verse: 2 
Sentence: a    
etena yajuṣā yasyāmiṣṭakāyāṃ śatarudrīyaṃ juhoti tasyāṃ pratiṣṭhāpayati

Verse: 3 
Sentence: a    
tisr̥dʰanvamayācitaṃ yajamāno brāhmaṇāya dattvā yatte rudra puro dʰanurityetairyatʰāliṅgamupatiṣṭhate

Verse: 4 
Sentence: a    
udakumbʰamādāyādʰvaryuraśmannūrjamiti triḥ pradakṣiṇamagniṃ pariṣiñcanparyeti

Verse: 5 
Sentence: a    
nidʰāya kumbʰamaśmāste kṣudamuṃ te śugr̥ccʰatu yaṃ dviṣma iti trirapariṣiñcanpratiparyeti

Verse: 6 
Sentence: a    
yadyabʰicaredidamahamamuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyāmuttarasyāṃ sraktyāṃ kumbʰaṃ prakṣiṇuyāt

Verse: 7 
Sentence: a    
avakā vetasaśākʰāṃ maṇḍūkaṃ ca dīrgʰavaṃśe prabadʰya samudrasya tvāvākayeti saptabʰiraṣṭābʰirvāgniṃ vikarṣati

Verse: 8 
Sentence: a    
vikarṣannevānugamayitvā maṇḍūkasya prāṇānsarvānsaṃlobʰyotkara udasyati

Verse: 9 
Sentence: a    
yaṃ dviṣyāttametairupaspr̥śet

Verse: 10 
Sentence: a    
pr̥ṣṭhairupatiṣṭhate /
Sentence: b    
gāyatreṇa purastāt /
Sentence: c    
br̥hadratʰaṃtarābʰyāṃ pakṣau /
Sentence: d    
r̥tustʰāyajñāyajñiyena puccʰam /
Sentence: e    
dakṣiṇasyāṃ śroṇyāṃ vāravantīyena /
Sentence: f    
uttarasyāṃ vāmadevyena

Verse: 11 
Sentence: a    
apipakṣe prajāpateḥ sāmānr̥caṃ gāyati

Verse: 12 
Sentence: a    
pitā mātariśveti saṃcitoktʰyena hotānuśaṃsati

Verse: 13 
Sentence: a    
hotaryakāmayamāne 'dʰvaryuḥ stutaśastrayordohe yajamānaṃ vācayati

Verse: 14 
Sentence: a    
stutasya stutamasītyatra pravargyamudvāsayati

Paragraph: 13 
Verse: 1 
Sentence: a    
juhvāṃ pañcagr̥hītaṃ gr̥hītvā svayaṃ kr̥ṇvāna iti dve

Verse: 2 
Sentence: a    
atisargaṃ dadato mānavāyarjuṃ pantʰāmanupaśyamānāḥ /
Sentence: b    
ajuṣanta maruto yajñametaṃ vr̥ṣṭiṃ devānāmamr̥taṃ svarvidam //
Sentence: c    
āvartamāno bʰuvanasya madʰye prajā vikurvañjanayanvirūpāḥ /
Sentence: d    
saṃvatsaraḥ parameṣṭhī dʰr̥tavrato yajñaṃ naḥ pātu rajasaḥ purastāt //
Sentence: e    
prajāṃ dadātu parivatasaro no dʰātā dadātu sumanasyamānaḥ /
Sentence: f    
bahvīḥ sākaṃ bahudʰā viśvarūpā ekavratā māmabʰisaṃviśantviti pañcānvārohānhutvāparaṃ pañcagr̥hītaṃ gr̥hītvā kārṣṇī upānahāvupamuñcate /
Sentence: g    
ekāṃ

Verse: 3 
Sentence: a    
cite tveti dakṣiṇām /
Sentence: b    
anucite tvetyuttarām

Verse: 4 
Sentence: a    
evaṃ yajamānaḥ

Verse: 5 
Sentence: a    
apāmidaṃ nyayanam /
Sentence: b    
namaste harase śociṣa iti dvābʰyāmagnimadʰirohati /
Sentence: c    
pr̥tʰivīmākramiṣamityetairyajamānaḥ

Verse: 6 
Sentence: a    
nr̥ṣade vaḍiti pañcabʰiruttaravedivadagniṃ svayamātr̥ṇāṃ vyāgʰārya ye devā devānāmiti dvābʰyāmanuparicāraṃ dadʰnā madʰumiśreṇa darbʰagrumuṣṭināgniṃ vyavokṣya kūrmapr̥ṣantaṃ kr̥tvā prāṇadā apānadā iti pratyavaruhyāgnistigmeneti dvābʰyāmagnaye 'nīkavata ekāmāhutiṃ hutvā

Paragraph: 14 
Verse: 1 
Sentence: a    
ṣoḍaśagr̥hītena srucaṃ pūrayitvā vaiśvakarmaṇāni juhoti

Verse: 2 
Sentence: a    
ya imā viśvā bʰuvanāni juhvat /
Sentence: b    
cakṣuṣaḥ pitā manasā hi dʰīra iti nānāsūktābʰyāṃ dve āhutī

Verse: 3 
Sentence: a    
yaṃ kāmayeta ciraṃ pāpmano nirmucyetetyekaikaṃ tasyetyuktam

Verse: 4 
Sentence: a    
yadyenamudake bʰīrvidnedudakāñjalimādāya samudrāya vayunāyetyapsu juhuyādityayajñasaṃyuktaḥ kalpaḥ

Verse: 5 
Sentence: a    
udenamuttarāṃ nayetyaudumbarīḥ samidʰo gʰr̥toṣitāstisr̥bʰistisra ādʰāya paśubandʰavadagniṃ praṇayati

Verse: 6 
Sentence: a    
udu tvā viśve devā ityagnimudyamya pañca diśo daivīriti pañcabʰirharatyāgnīdʰrāt

Verse: 7 
Sentence: a    
āśuḥ śiśāna iti dakṣiṇato brahmā daśarcenānveti /
Sentence: b    
maitrāvaruṇaḥ pratiprastʰātā

Verse: 8 
Sentence: a    
yaṃ kāmayeta rāṣṭraṃ syāditi tametena saṃnahyānviyāt /
Sentence: b    
saṃgrāme saṃyatte hotavyam /
Sentence: c    
taijano māndʰuko vedʰmo bʰavatītyayajñasaṃyuktaḥ kalpaḥ

Verse: 9 
Sentence: a    
vimāna eṣa divo madʰya āsta iti dvābʰyāmāgnīdʰre 'śmānaṃ nidʰāyendraṃ viśvā avīvr̥dʰanniti catasr̥bʰirāpuccʰādgatvā

Paragraph: 15 
Verse: 1 
Sentence: a    
prācīmanu pradiśamiti pañcabʰiragnimadʰiruhya naktoṣāsāgne sahasarākṣeti dvābʰyāṃ saṃhitābʰyāṃ dadʰnaḥ pūrṇāmaudumbarīṃ svayamātr̥ṇāyāṃ juhoti

Verse: 2 
Sentence: a    
naktoṣāseti kr̥ṣṇāyai śvetavatsāyai payasā juhoti

Verse: 3 
Sentence: a    
payasā vyāgʰārayatītyeke

Verse: 4 
Sentence: a    
ūrṇāvantaṃ pratʰamaḥ sīda yonimiti hoturabʰijñāya paśukānsaṃbʰārānnyupya suparṇo 'si garutmāniti tisr̥bʰiḥ svayamātr̥ṇāyāmagniṃ pratiṣṭhāpya preddʰo agne dīdihi puro na ityaudumbarīṃ samidʰamādadʰāti

Verse: 5 
Sentence: a    
vidʰema te parame janmannagna iti vaikaṅkatīm

Verse: 6 
Sentence: a    
tāṃ saviturvareṇyasya citrāmiti śamīmayīm

Verse: 7 
Sentence: a    
cittiṃ juhomi /
Sentence: b    
agne tamadyāśvamiti dve āhutī hutvā dvādaśagr̥hītena srucaṃ pūrayitvā sapta te agne samidʰaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti

Verse: 8 
Sentence: a    
tāṃ juhvadiha so 'stviti digbʰyo 'gniṃ manasā dʰyāyati

Paragraph: 16 
Verse: 1 
Sentence: a    
ā vediprokṣātkr̥tvā vaiśvānarasya tantraṃ prakramayati

Verse: 2 
Sentence: a    
vedaṃ kr̥tvāgniṃ paristīrya pāṇiprakṣālanādi karma pratipadyate

Verse: 3 
Sentence: a    
yatʰārtʰaṃ pātrayogaḥ

Verse: 4 
Sentence: a    
nirvapaṇakāle vaiśvānaraṃ dvādaśakapālaṃ nirupya sapta mārutānsaptakapālānnirvapati

Verse: 5 
Sentence: a    
tūṣṇīmupacaritā bʰavanti

Verse: 6 
Sentence: a    
saṃpraiṣakāle patnīvarjaṃ saṃpreṣyati

Verse: 7 
Sentence: a    
ājyagrahaṇakāle dʰruvāyāmeva gr̥hṇāti

Verse: 8 
Sentence: a    
prokṣaṇīnāmabʰimantraṇādi karma pratipadyate

Verse: 9 
Sentence: a    
staraṇakāle 'pareṇāgniṃ barhiḥ stīrtvā dʰruvāṃ sruvaṃ ca sādayati

Verse: 10 
Sentence: a    
etāvasadatāmiti mantraṃ saṃnamati

Verse: 11 
Sentence: a    
vedaṃ nidʰāya sāmidʰenībʰyaḥ pratipadyate

Verse: 12 
Sentence: a    
na saṃpreṣyati na saṃmārṣṭi na prayājānyajati

Verse: 13 
Sentence: a    
ājyabʰāgābʰyāṃ pracarya juhvāmupastīrya kr̥tsnaṃ vaiśvānaramavadāya dvirabʰigʰāryoccairvaiśvānarasyāśrāvayati

Verse: 14 
Sentence: a    
upāṃśu mārutānsarvahutāñjuhoti

Verse: 15 
Sentence: a    
īdr̥ṅ cānyādr̥ṅ ceti saptabʰirgaṇairāsīno hastena gaṇena gaṇamanudrutya mārutāñjuhoti

Verse: 16 
Sentence: a    
madʰye 'raṇye'nuvākyena gaṇenagaṇena juhotītyeke

Verse: 17 
Sentence: a    
mārutaiḥ sarvato vaiśvānaraṃ paricinotītyeke

Verse: 18 
Sentence: a    
svatavāṃśca pragʰāsī ca sāṃtapanaśca gr̥hamedʰī ca krīḍī ca sākī corjiṣī cetyeṣa ṣaṣṭha āmnātaḥ

Verse: 19 
Sentence: a    
mitāsaśca saṃmitāsaśca na ti sarvatrānuṣajati

Paragraph: 17 
Verse: 1 
Sentence: a    
yadi kāmayeta kṣatraṃ viśa ojīyaḥ syāditi grāme 'nuvākyasya trīṇi catvāri padānyanudrutyāraṇye'nuvākyamanudrutya grāme'nuvākyasya śeṣeṇa juhuyāt

Verse: 2 
Sentence: a    
evamāditastribʰirgaṇairhutvāraṇye'nuvākyena juhuyāt

Verse: 3 
Sentence: a    
yatʰā pūrvairevaṃ tribʰiruttarairgaṇaiḥ

Verse: 4 
Sentence: a    
yadi kāmayeta viṭ kṣatrādojīyasī syāditi yatʰāsamāmnātamāditastribʰirgaṇairhutvāraṇye'nuvākyasya ṣaṭsu padāntarāleṣu ṣaḍgaṇānopyāraṇye'nuvākyena juhuyāt

Verse: 5 
Sentence: a    
yatʰā pūrvairevaṃ tribʰiruttarirgaṇaiḥ

Verse: 6 
Sentence: a    
na saṃpreṣyati na saṃmārṣṭi nānūyājānyajati

Verse: 7 
Sentence: a    
yaṃ kāmayeta kṣatreṇāsya kṣatraṃ hanyātprasvādāyatanāccyaveteti tasyāraṇye'nuvākyenāgniṣṭhaṃ ratʰavāhanaṃ vyaṅgayedityayajñasaṃyuktaḥ kalpaḥ

Verse: 8 
Sentence: a    
agnāviṣṇū sajoṣaseti caturgr̥hītaṃ hutvaudubarīṃ srucaṃ vyāyāmamātrīṃ mr̥dā pradigdʰāṃ paścādāsecanavatīṃ gʰr̥tasya pūrayitvā vājaśca me prasavaśca ma iti saṃtatāṃ vasordʰārāṃ juhotyā mantrasamāpanāt

Verse: 9 
Sentence: a    
yaṃ kāmayeta prāṇānasyānnādyaṃ vi cʰindyāmiti vigrāhaṃ tasyetyuktam

Verse: 10 
Sentence: a    
yadājyamuccʰiṣyeta tasminbrahmaudanaṃ paktvā caturo brāhmaṇānbʰojayet /
Sentence: b    
catuḥśarāvaṃ vaudanaṃ paktvā tadvyañjanaṃ bʰojayet

Verse: 11 
Sentence: a    
prāśitavadbʰaścatasro dʰenūrdadyāt

Verse: 12 
Sentence: a    
samudrādūrmiriti tisraḥ

Paragraph: 18 
Verse: 1 
Sentence: a    
tridʰā hitaṃ paṇibʰirguhyamānaṃ gavi devāso gʰr̥tamanvavindan /
Sentence: b    
indra ekaṃ sūrya ekaṃ jajāna venādekaṃ svadʰayā niṣṭatakṣuḥ //
Sentence: c    
etā arṣanti hr̥dyātsamudrāccʰatavrajā ripuṇā nāvacakṣe /
Sentence: d    
gʰr̥tasya dʰārā abʰi cākaśīmi hiraṇyayo vetaso madʰya āsām //
Sentence: e    
samyak sravanti sarito na dʰenā antarhr̥dā manasā pūyamānāḥ /
Sentence: f    
ete arṣantyūrmayo gʰr̥tasya mr̥gā iva kṣipaṇorīṣamāṇāḥ //
Sentence: g    
sindʰoriva prādʰvane śūgʰanāso vātapramiyaḥ patayanti yajvāḥ /
Sentence: h    
gʰr̥tasya dʰārā aruṣo na vājī kāṣṭhā bʰindannūrmibʰiḥ pinvamānaḥ //
Sentence: i    
abʰi pravanta samaneva yoṣāḥ kalpāṇyaḥ smayamānāso agnim /
Sentence: j    
gʰr̥tasya dʰārāḥ samidʰo nasanta juṣāṇo haryati jātavedāḥ //
Sentence: k    
kanyā iva vahatumetavā u añjyañjānā abʰi cākaśīmi /
Sentence: l    
yatra somaḥ sūyate yatra yajño gʰr̥tasya dʰārā abʰi tatpavante //
Sentence: m    
abʰyarṣata suṣṭutiṃ gavyamājimasmāsu bʰadrā draviṇāni dʰatta /
Sentence: n    
imaṃ yajñaṃ nayata devatā no gʰr̥tasya dʰārā madʰumatpavante //
Sentence: o    
dʰāmante viśvaṃ bʰuvanamadʰi śritamantaḥ samudre hr̥dyantarāyuṣi /
Sentence: p    
apāmanīke samitʰe ya ābʰr̥tastamaśyāma madʰumantaṃ ta ūrmimiti hutāṃ hūyamānāṃ yajamāno 'numantrayate

Paragraph: 19 
Verse: 1 
Sentence: a    
vājaprasavīyaṃ juhoti

Verse: 2 
Sentence: a    
sapta grāmyā oṣadʰayaḥ saptāraṇyāḥ

Verse: 3 
Sentence: a    
pr̥tʰagannāni dravīkr̥tyaudumbareṇa sruveṇa vājasyemaṃ prasavaḥ suṣuva iti grāmyā hutvāraṇyā juhoti

Verse: 4 
Sentence: a    
hutvāhutvā pātryāṃ saṃpātam avanayati

Verse: 5 
Sentence: a    
dakṣiṇaṃ praty apipakṣam audumbarīm āsandīṃ pratiṣṭhāpya tasyāṃ kr̥ṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānam agnimanvārabdʰaṃ saṃpātair abʰiṣiñcati

Verse: 6 
Sentence: a    
vyāgʰracarmaṇi rājanyam /
Sentence: b    
bastājine vaiśyam /
Sentence: c    
kr̥ṣṇājine brahmavarcasakāmam

Verse: 7 
Sentence: a    
bastājine puṣṭikāmam ity eke

Verse: 8 
Sentence: a    
devasya tvety anudrutyāgnes tvā sāmrājyenābʰiṣiñcāmīti brāhmaṇam /
Sentence: b    
indrasyeti rājanyam /
Sentence: c    
br̥haspater iti vaiśyam

Verse: 9 
Sentence: a    
rājanyavaiśyayor mantraviparyāsam eke samāmananti

Verse: 10 
Sentence: a    
prāṅmukʰam āsīnaṃ pratyaṅmukʰas tiṣṭhañ śīrṣato 'bʰiṣicyā mukʰād anvavasrāvayati

Verse: 11 
Sentence: a    
tadāhurhotavyameva nahi suṣuvāṇaḥ kaṃcana pratyavarohatīti

Verse: 12 
Sentence: a    
naktoṣāseti kr̥ṣṇāyai śvetavatsāyai payasā hutvā ṣaḍbʰiḥ paryāyairdvādaśa rāṣṭrabʰr̥to juhoti

Paragraph: 20 
Verse: 1 
Sentence: a    
r̥tāṣāḍr̥tadʰāmeti paryāyam anudrutya tasmai svāheti pratʰamām āhutiṃ juhoti /
Sentence: b    
tābʰyaḥ svāhety uttarām

Verse: 2 
Sentence: a    
evamitarānparyāyānvibʰajati

Verse: 3 
Sentence: a    
bʰuvanasya pata iti paryāyāṇāṃ saptamyāhutīnāṃ trayodaśī

Verse: 4 
Sentence: a    
etena vyākʰyātam

Verse: 5 
Sentence: a    
bʰuvanasya pata iti ratʰamukʰe pañcāhutīrjuhoti /
Sentence: b    
daśa

Verse: 6 
Sentence: a    
uparyāhavanīye ratʰaśiro dʰāryamāṇamabʰijuhotītyeke

Verse: 7 
Sentence: a    
abʰihutamudyamyādʰvaryorāvasatʰaṃ haranti

Verse: 8 
Sentence: a    
anunayanti trīn aśvān /
Sentence: b    
caturo

Verse: 9 
Sentence: a    
tān saratʰān adʰvaryave dadāti

Verse: 10 
Sentence: a    
vaḍabā ity ekeṣām /
Sentence: b    
vaḍabe ity ekeṣām

Verse: 11 
Sentence: a    
samudro 'si nabʰasvānityañjalinā trīṇi vātanāmāni juhoti

Verse: 12 
Sentence: a    
nahyetasyāvadānamastīti vijñāyate

Verse: 13 
Sentence: a    
kr̥ṣṇājinapuṭena vātaṃjuhotīty eke

Verse: 14 
Sentence: a    
agna udadʰe ta iṣauryuvā nāmeti pañcājyāhutīrhutvā samīcī namāsi prācī digiti dadʰnā madʰumiśreṇa ṣaṭ sarpāhutīranuparicāram

Verse: 15 
Sentence: a    
hetayo nāma stʰeti ṣaṇmahāhutīryatʰā sarpāhutīḥ

Verse: 16 
Sentence: a    
suvarna gʰarma svāheti pañcārkāhutīḥ

Verse: 17 
Sentence: a    
yāste agne sūrye ruca iti tisro rucaḥ

Verse: 18 
Sentence: a    
vedyāstaraṇādi saumikaṃ karma pratipadyate

Verse: 19 
Sentence: a    
yatprāgdʰiṣṇiyanivapanāttatkr̥tvā

Paragraph: 21 
Verse: 1 
Sentence: a    
mamāgne varco vihaveṣvastvityanuvākena pratimantramiṣṭakābʰirdʰiṣṇiyāṃścinoti

Verse: 2 
Sentence: a    
aśmanavamā āgnīdʰrīya upadadʰāti

Verse: 3 
Sentence: a    
dvādaśa ṣoḍaśaikaviṃśatiṃ caturviṃśatiṃ hotrīye /
Sentence: b    
ekādaśa brāhmaṇāccʰaṃsīye /
Sentence: c    
ṣaṇmārjālīye

Verse: 4 
Sentence: a    
aṣṭāvaṣṭāvanyeṣu dʰiṣṇiyeṣūpadadʰātīti vijñāyate

Verse: 5 
Sentence: a    
caturaśrāḥ parimaṇḍalā dʰiṣṇiyāḥ

Verse: 6 
Sentence: a    
teṣāṃ yāvatya iṣṭakāstāvatīḥ śarkarāḥ pariśritāḥ

Verse: 7 
Sentence: a    
tava śriye vyajihīta parvato gavāṃ gotramudasr̥jo yadaṅgiraḥ /
Sentence: b    
indreṇa yujā tamasā parīvr̥taṃ br̥haspate nirapāmaubjo arṇavam //
Sentence: c    
br̥haspate ati yadaryo arhāt //
Sentence: d    
brāhaspatiḥ samajayadvasūni maho vrajāngomato deva eṣaḥ /
Sentence: e    
apaḥ siṣāsantsuvarapratīto br̥haspatirhantyamitramarkairiti tisro brahmasadane

Verse: 8 
Sentence: a    
yamo dādʰāra pr̥tʰivīṃ yamo viśvamidaṃ jagat /
Sentence: b    
yamāya sarvamittastʰe yat prāṇadvāyurakṣitam //
Sentence: c    
yatʰā pañca yatʰā ṣaḍyatʰā pañcadaśarṣayaḥ /
Sentence: d    
yamaṃ yo vidyātsa brūyādyatʰaika r̥ṣirvijānate //
Sentence: e    
trikadrukebʰiḥ patati ṣaḍurvīrekamidbr̥hat /
Sentence: f    
gāyatrī triṣṭup cʰandāṃsi sarvā yama āhiteti tisro mārjālīye

Paragraph: 22 
Verse: 1 
Sentence: a    
mr̥ḍā no rudrota no mayaskr̥dʰi //
Sentence: b    
aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
Sentence: c    
sumnāyannidvaśo asmākamā carāriṣṭavīrā juhavāma te haviḥ //
Sentence: d    
tveṣaṃ vayaṃ rudraṃ yajñasādʰanaṃ vaṅkuṃ kavimavase ni hvayāmahe /
Sentence: e    
āre asmadamatiṃ heḍso asyatu sumatimidvayamasyā vr̥ṇīmaha iti tisraścātvāle

Verse: 2 
Sentence: a    
havyaṃ prīṇīhi havyaṃ śrīṇīhi havyaṃ paca havyaṃ śrapaya havyamasi havyāya tvā havyebʰyastvā havye sīdetyaṣṭau śāmitre

Verse: 3 
Sentence: a    
ava te heḍaḥ /
Sentence: b    
uduttamam /
Sentence: c    
tattvā yāmīti tisro 'vabʰr̥tʰe

Verse: 4 
Sentence: a    
tāsu pracaranti

Verse: 5 
Sentence: a    
kʰaṇḍāḥ kr̥ṣṇā lakṣmaṇāścotkara udasyati

Verse: 6 
Sentence: a    
avaśiṣṭāśca bʰittvā yatprāgyūpasaṃmānāttatkr̥tvaikayūpamekādaśa yūpānsaṃminoti

Verse: 7 
Sentence: a    
teṣāṃ pūrvedyuragniṣṭham /
Sentence: b    
atraivetarān /
Sentence: c    
śvo

Verse: 8 
Sentence: a    
ekayūpe vaikādaśinānupākaroti

Verse: 9 
Sentence: a    
agnīṣomīyasya paśupuroḍāśam aṣṭau devasuvāṃ havīṃṣy anunirvapati

Verse: 10 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Paragraph: 23 
Verse: 1 
Sentence: a    
purastātprātaranuvākādagniṃ yunajmīti tisr̥bʰirabʰimr̥śannagniṃ yunakti

Verse: 2 
Sentence: a    
yadyenaṃ pūrvo bʰrātr̥vyo 'bʰīva syādaṣṭau gāyatrīḥ purastādbahiṣpavamānādupadadʰyāt /
Sentence: b    
ekādaśa triṣṭubʰaḥ purastānmādʰyaṃdināt /
Sentence: c    
dvādaśa jagatīḥ purastādārbʰavāt

Verse: 3 
Sentence: a    
yadi vāpara etadviparītam /
Sentence: b    
upariṣṭātpavamānebʰya upadʰīyante

Verse: 4 
Sentence: a    
paśukāla āgneyaṃ savanīyaṃ paśumupākaroti /
Sentence: b    
aikādaśinānvā

Verse: 5 
Sentence: a    
dakṣiṇākāle hiraṇyapātraṃ madʰoḥ pūrṇaṃ śatamānasya kr̥taṃ citraṃ dvānāmityavekṣyāśvenāvagʰrāpya brahmaṇe dadāti

Verse: 6 
Sentence: a    
adʰvaryave kalpāṇīr dakṣiṇā dadāti

Verse: 7 
Sentence: a    
yadyasyāgniṃ cinoti yajñāyajñīyasya stotra ekayāprastutaṃ bʰavati

Verse: 8 
Sentence: a    
atʰa namaste astu hiṃsīriti dvābʰyāmagnimabʰimr̥śyaikādaś samiṣṭayajūṃṣi juhoti

Verse: 9 
Sentence: a    
navādʰvarikāṇi hutveṣṭo yajño bʰr̥gubʰiriti daśamaikādaśe juhoti

Verse: 10 
Sentence: a    
anūbandʰyāvapāyāṃ hutāyāmaudumbarīṃ srucaṃ gʰr̥tasya pūrayitvemaṃ stanamūrjasvantaṃ dʰayāpāmityagnervimokaṃ juhoti

Verse: 11 
Sentence: a    
hute saktuhome yadākūtāditi daśākūtīrhutvā pratyavaruhya punarmanaḥ punarāyurāgātpunaḥ prāṇaḥ punarākūtamāgāt /
Sentence: b    
vaiśvānaro raśmibʰirvāvr̥dʰāno 'ntastiṣṭhatvamr̥tasya gopā ityupatiṣṭhate

Verse: 12 
Sentence: a    
ye 'gnayaḥ purīṣyā iti prayāsyannāptibʰiragniṃ yajamāna upatiṣṭhate

Paragraph: 24 
Verse: 1 
Sentence: a    
upa tvāgne divediva iti tisr̥bʰiranyeṣāmagnīn dr̥ṣṭvāgniṃ citvā sautrāmaṇyā yajeta /
Sentence: b    
maitrāvaruṇyā cāmikṣayā

Verse: 2 
Sentence: a    
saṃvatsaraṃ na kaṃcana pratyavarohenna ca rāmāmupeyāt /
Sentence: b    
na pakṣiṇo 'śnīyāt

Verse: 3 
Sentence: a    
yāvajjīvaṃ ca mastiṣkasya nāśnīyānna ca varṣati dʰāvet

Verse: 4 
Sentence: a    
yadi dʰāvedupāvarteta

Verse: 5 
Sentence: a    
na dvitīyaṃ citvānyasya striyamupeyāt /
Sentence: b    
na tr̥tīyaṃ citvā kāṃcana /
Sentence: c    
bʰāryāṃ vopeyāt

Verse: 6 
Sentence: a    
agniṃ citvaitasminsaṃvatsare yo nardʰnuyātsa kratumāharamāṇa ekacitīkaṃ cinvīta

Verse: 7 
Sentence: a    
salilāya tvetyaṣṭau nānāmantrā uttaravedyāmupadadʰyāt /
Sentence: b    
yatʰārtʰaṃ lokaṃpr̥ṇā atʰa purīṣam

Verse: 8 
Sentence: a    
atʰa yo na pratitiṣṭhetsa kratumāharamāṇa ekacitīkameva cinvīta

Verse: 9 
Sentence: a    
saṃyacca pracetāśceti pañca nānāmantrā uttaravedyāmupadadʰyāt /
Sentence: b    
yatʰārtʰaṃ lokaṃpr̥ṇā atʰa purīṣam

Verse: 10 
Sentence: a    
viparītau kāmāveke samāmananti

Verse: 11 
Sentence: a    
punaścitistriṣvartʰeṣu śrūyate /
Sentence: b    
śravaṇārtʰe samr̥ddʰyartʰe saṃtānārtʰe

Verse: 12 
Sentence: a    
śravaṇārtʰāṃ vyākʰyāsyāmaḥ

Verse: 13 
Sentence: a    
yadīṣṭyā yadi paśunā yadi somena yajeta yo 'sya purāgnistamanvavasāya yajeta

Verse: 14 
Sentence: a    
api yenarṣaya ityaṣṭau nānāmantrā uttaravedyāmupadadʰyāt /
Sentence: b    
yatʰārtʰaṃ lokaṃpr̥ṇā atʰa purīṣam

Paragraph: 25 
Verse: 1 
Sentence: a    
api vottaravedyāmuparyagnau dʰāryamāṇe prajāpatistvā sādayatu tayā devatayāṅgirasvaddʰruvā sīdetyuttaravedimabʰimr̥śet

Verse: 2 
Sentence: a    
api tisraḥ svayamātr̥ṇāḥ

Verse: 3 
Sentence: a    
tāsāmupadʰānakalpaḥ

Verse: 4 
Sentence: a    
svayamātr̥ṇā sāmapurīṣam /
Sentence: b    
evaṃ vihitā dvitīyā /
Sentence: c    
apurīṣā tr̥tīyā

Verse: 5 
Sentence: a    
api tisraḥ svayamātr̥ṇāstisraśca viśvajyotiṣaḥ

Verse: 6 
Sentence: a    
tasāmupadʰānakalpaḥ

Verse: 7 
Sentence: a    
svayamātr̥ṇā sāmapurīṣamatʰa viśvajyotiḥ /
Sentence: b    
evaṃ vihitā dvitīyā /
Sentence: c    
tr̥tīyasyāṃ tu viśvajyotiḥ pratʰamātʰa svayamātr̥ṇātʰa sāmapurīṣam

Verse: 8 
Sentence: a    
api vāṣṭau lokaṃpr̥ṇāḥ purīṣam /
Sentence: b    
ekādaśa lokaṃpr̥ṇāḥ purīṣam /
Sentence: c    
dvādaśa lokaṃpr̥ṇāḥ purīṣam

Verse: 9 
Sentence: a    
agniṃ citvā yaḥ somena yajeta sa etā ekatriṃśataṃ lokaṃpr̥ṇā uttaravedyāmupadʰāya yajeta

Verse: 10 
Sentence: a    
samr̥ddʰyartʰāyāṃ tu dvitīyaṃ cinvāno dvitīyasyāṃ citau yenarṣaya ityaṣṭau nānāmantrā uttaravedyāmupadadʰyāt /
Sentence: b    
aṣṭau ca lokaṃpr̥ṇā atʰa purīṣam

Verse: 11 
Sentence: a    
śvo bʰūta etāścaiva nānāmantrā ekādaśa ca lokaṃpr̥ṇā atʰa purīṣam

Verse: 12 
Sentence: a    
śvo bʰūta etāścaiva nānāmantrā dvādaśa ca lokaṃpr̥ṇā atʰa purīṣam

Verse: 13 
Sentence: a    
saṃtānārtʰāyāṃ tu tr̥tīyaṃ cinvānastr̥tīyasyāṃ citau yenarṣaya ityaṣṭau nānāmantrā uttaravedyāmupadadʰyāt /
Sentence: b    
yatʰārtʰaṃ lokaṃpr̥ṇā atʰa purīṣam

Paragraph: 26 
Verse: 1 
Sentence: a    
atʰo kʰalvāhurna cetavyeti /
Sentence: b    
rudro eṣa yadagnirityuktam

Verse: 2 
Sentence: a    
cʰandaścitamiti kāmyāḥ /
Sentence: b    
te śulbeṣvanukrāntāḥ

Verse: 3 
Sentence: a    
tāpaścite 'gnau saṃvatsaraṃ dīkṣāḥ /
Sentence: b    
saṃvatsaramupasadaḥ

Verse: 4 
Sentence: a    
purastādupasadāmāgneyamaṣṭākapālamiti pañca caturaścaturo māsānekaikenopasanmantreṇa juhoti

Verse: 5 
Sentence: a    
anūpasadamagniṃ cinoti

Verse: 6 
Sentence: a    
dvaudvau māsāvekaikā citiḥ /
Sentence: b    
catura uttamā

Verse: 7 
Sentence: a    
catustanaṃ tristanaṃ dvistanamekastanamiti trīṃstrīnmāsānvratāni

Verse: 8 
Sentence: a    
r̥ṣīṇāmāgneyena saṃvatsaramupadʰāna āste

Verse: 9 
Sentence: a    
vijñāyata etadvā r̥ṣīṇāmāgneyaṃ yadyājñasenī citiriti

Verse: 10 
Sentence: a    
yāni daśatayīṣvāgneyāni sūktāni syustairupadadʰyāt

Verse: 11 
Sentence: a    
sūktaparimāṇā nānāmantrā iṣṭakāḥ /
Sentence: b    
yatʰārtʰaṃ lokaṃpr̥ṇā atʰa purīṣam

Verse: 12 
Sentence: a    
tr̥tīye saṃvatsare 'bʰijitā viśvajitā yajeta

Verse: 13 
Sentence: a    
sarvavedasaṃ dadāti

Verse: 14 
Sentence: a    
udavasāya rohiṇīṃ vatsaccʰavīṃ sakarṇapuccʰāvaccʰātāṃ sakʰurāṃ sakʰurikāṃ bahirlomaḥ paridʰāyoṣṇīṣeṇa pradakṣiṇaṃ śiro veṣṭayitvaudumbaraṃ camasamādatte /
Sentence: b    
audumbarīṃ cābʰrīṃ vaiṇavīṃ kalmāṣīṃ pūrvavatpramāṇām

Verse: 15 
Sentence: a    
araṇyaudumbare tisro rātrīrvasato mūlapʰalabʰakṣau /
Sentence: b    
kʰanitreṇa jīvataḥ /
Sentence: c    
mūlaṃparikʰāyaitasminpātre 'vadʰāyānyo'nyamapyādadataḥ patnī yajamānaśca

Verse: 16 
Sentence: a    
na mr̥nmayena pibataḥ

Verse: 17 
Sentence: a    
samūhakena kʰanātakena yajamāno bʰakṣamiccʰeta /
Sentence: b    
upavīkṣāyeṇopavikr̥ntena patnītyeke

Verse: 18 
Sentence: a    
niṣāde tisro rātrīrvasataḥ /
Sentence: b    
vaiśye tisraḥ /
Sentence: c    
rājanye tisraḥ /
Sentence: d    
brāhmaṇe tisrastisraḥ

Verse: 19 
Sentence: a    
saṃvatsaraṃ na yācet /
Sentence: b    
na ca dīyamānaṃ pratyācakṣīta

Verse: 20 
Sentence: a    
na cetsaṃvatsaraṃ dvādaśāhaṃ dvādaśāham

Chapter: 18 

Paragraph: 1 
Verse: 1 
Sentence: a    
śaradi vājapeyena yajeta brāhmaṇo rājanyo varddʰikāmaḥ

Verse: 2 
Sentence: a    
nityavad eke samāmananti

Verse: 3 
Sentence: a    
prajāpatim āpnoti

Verse: 4 
Sentence: a    
tasya ṣoḍaśivat kalpaḥ

Verse: 5 
Sentence: a    
sarvaḥ saptadaśo bʰavati

Verse: 6 
Sentence: a    
saptadaśa dīkṣāḥ /
Sentence: b    
tisra upasadaḥ /
Sentence: c    
ekaviṃśīṃ prasutaḥ

Verse: 7 
Sentence: a    
trayodaśa dīkṣāḥ /
Sentence: b    
tisra upasadaḥ /
Sentence: c    
saptadaśīṃ prasutaḥ

Verse: 8 
Sentence: a    
saptadaśāratnir bailvo yūpaḥ kʰādiro tūparaś caturaśro godʰūmapiṣṭacaṣālo godʰūmakalāpī

Verse: 9 
Sentence: a    
yat prāg upasadbʰyas tasmin kr̥te pratiprastʰātā surāyāḥ kalpena surāṃ saṃdadʰāti

Verse: 10 
Sentence: a    
parisrud bʰavati

Verse: 11 
Sentence: a    
kʰarakāle pratiprastʰātā dakṣiṇasya havirdʰānasyādʰastāt paścād akṣaṃ surāgrahārtʰaṃ dvitīyaṃ kʰaraṃ karoti

Verse: 12 
Sentence: a    
raśanākāle saptadaśabʰir vāsobʰir yūpaṃ veṣṭayati

Verse: 13 
Sentence: a    
pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti

Verse: 14 
Sentence: a    
teṣāṃ pūrveṇa kalpo vyākʰyātaḥ

Verse: 15 
Sentence: a    
ṣoḍaśipātraṃ prayujya tatsamīpe saptadaśa prājāpatyāṇi somagrahapātrāṇi prayunakti

Verse: 16 
Sentence: a    
teṣāṃ ṣoḍaśipātravatkalpaḥ

Verse: 17 
Sentence: a    
aparasmin kʰare pratiprastʰātā saptadaśopayāmān mr̥nmayāni surāgrahapātrāṇi prayunakti

Paragraph: 2 
Verse: 1 
Sentence: a    
grahakāla aindram atigrāhyaṃ gr̥hītvopayāmagr̥hīto 'si nr̥ṣadaṃ tveti pañcaindran atigrāhyān gr̥hṇāti

Verse: 2 
Sentence: a    
teṣāṃ pūrvavatkalpaḥ

Verse: 3 
Sentence: a    
ṣoḍaśinaṃ gr̥hītvāyā viṣṭhā janayan karvarāṇīti saptadaśa prājāpatyān somagrahān gr̥hṇāti

Verse: 4 
Sentence: a    
teṣāṃ pūrvavatkalpaḥ

Verse: 5 
Sentence: a    
kuvid aṅgety aparasmin kʰare pratiprastʰātā saptadaśabʰir upayāmaiḥ surāgrahān gr̥hṇāti

Verse: 6 
Sentence: a    
viparīte grahaṇyāv eke samāmananti

Verse: 7 
Sentence: a    
vyatiṣaṅgaṃ somagrahaiḥ surāgrahān gr̥hṇāti

Verse: 8 
Sentence: a    
pūrvo 'dʰvaryur gr̥hṇāti /
Sentence: b    
jagʰanyaḥ pratiprastʰātā

Verse: 9 
Sentence: a    
puro 'kṣaṃ somagrahān sādayati /
Sentence: b    
paścād akṣaṃ surāgrahān

Verse: 10 
Sentence: a    
deva savitaḥ pra suveti savanādausavanādau juhoti /
Sentence: b    
karmaṇaḥkarmaṇo purastāt

Verse: 11 
Sentence: a    
hiraṇyamālina r̥tvijaḥ sutye 'hani pracaranti

Verse: 12 
Sentence: a    
paśukāle trīn kratupaśūn upākr̥tya mārutīṃ vaśām upākaroti /
Sentence: b    
sārasvatīṃ ca meṣīm apannadatīm

Verse: 13 
Sentence: a    
sārasvataṃ meṣam upākr̥tya saptadaśa prājāpatyān paśūn upākaroti śyāmāṃs tūparān ekarūpān

Verse: 14 
Sentence: a    
paryagnikr̥tānāṃ sārasvatyantān pūrvān ālabʰante

Verse: 15 
Sentence: a    
sārasvataprabʰr̥tīn uttarān dʰārayanti

Verse: 16 
Sentence: a    
pratipaśu barhiṣīty uktam

Verse: 17 
Sentence: a    
prāṅ māhendrāt kr̥tvā mādʰyaṃdinīyān puroḍāśān nirupya sārasvatasya paśupuroḍāśaṃ nirupya bārhaspatyaṃ naivāraṃ saptadaśaśarāvaṃ caruṃ nirvapati /
Sentence: b    
dvādaśa mantreṇa /
Sentence: c    
tūṣṇīm itarāṇi

Verse: 18 
Sentence: a    
payasi śrapayati

Verse: 19 
Sentence: a    
dākṣiṇau homau hutvā

Paragraph: 3 
Verse: 1 
Sentence: a    
indrasya vajro 'sīti ratʰam upāvahr̥tyāpsv antar ity aśvān apsu snāpayanti

Verse: 2 
Sentence: a    
apāṃ napād iti rarāṭāni pratimārṣṭi

Verse: 3 
Sentence: a    
vāyur tvā manur tveti praṣṭivāhinaṃ ratʰaṃ yunakti /
Sentence: b    
tūṣṇīm itarān ṣoḍaśa ratʰān

Verse: 4 
Sentence: a    
dakṣiṇākāle saptadaśa ratʰān dadāti /
Sentence: b    
saptadaśānāṃsi saptadaśāśvān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśājāḥ saptadaśāvīḥ saptadaśa vāsāṃsi saptadaśa gavāṃ śatāni

Verse: 5 
Sentence: a    
atʰaikeṣām /
Sentence: b    
saptadaśa gavāṃ śatāni dadāti /
Sentence: c    
saptadaśānāṃsi yuktāni saptadaśāśvaratʰān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubʰīn

Verse: 6 
Sentence: a    
eṣa āpto vājapeyaḥ

Verse: 7 
Sentence: a    
atʰa kuruvājapeyaḥ

Verse: 8 
Sentence: a    
vayasovayasaḥ saptadaśa saptadaśāni dadāti

Verse: 9 
Sentence: a    
ekahāyanaprabʰr̥ty ā pañcahāyanebʰyo vayāṃsi

Verse: 10 
Sentence: a    
anudiṣṭāsu dakṣiṇāsu yajuryuktam adʰvaryave dadāti

Verse: 11 
Sentence: a    
śeṣaḥ sādʰāraṇaḥ

Verse: 12 
Sentence: a    
agreṇāhavanīyam udīcaḥ prāco ratʰān avastʰāpayanti

Verse: 13 
Sentence: a    
teṣāṃ dakṣiṇo yajuryuktaḥ

Verse: 14 
Sentence: a    
agreṇāgnīdʰraṃ rājaputro 'vastʰāya saptadaśa pravyādʰān iṣum asyati

Verse: 15 
Sentence: a    
yatra jagʰanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti

Paragraph: 4 
Verse: 1 
Sentence: a    
prāṅ māhendrāt kr̥tvā naivāre sarpir ānīya cātvāle 'vadadʰāti

Verse: 2 
Sentence: a    
taṃ rājaputro gopāyati

Verse: 3 
Sentence: a    
cātvāle ratʰākṣākr̥ti kāṣṭhaṃ nikʰāya tasminn audumbaraṃ ratʰacakraṃ saptadaśāraṃ pratimuñcati

Verse: 4 
Sentence: a    
uttarasyāṃ vediśroṇyāṃ saptadaśa dundubʰīn prabadʰnanti

Verse: 5 
Sentence: a    
viṣṇoḥ kramo 'sīti ratʰaṃ yajamāno 'bʰyaiti

Verse: 6 
Sentence: a    
aṅkau nyaṅkāv iti ratʰacakre abʰimr̥śati /
Sentence: b    
pakṣasī

Verse: 7 
Sentence: a    
indrāya vācaṃ vadateti dundubʰīn saṃhrādayanti

Verse: 8 
Sentence: a    
devasyāhaṃ savituḥ prasave br̥haspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ ratʰacakraṃ brahmārohati

Verse: 9 
Sentence: a    
tam āha vājināṃ sāma gāyeti

Verse: 10 
Sentence: a    
tasya cakraṃ triḥ pradakṣiṇam āvartayati

Verse: 11 
Sentence: a    
vartamāne brahmā gāyati

Verse: 12 
Sentence: a    
devasyāhaṃ savituḥ prasave br̥haspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati

Verse: 13 
Sentence: a    
vājasr̥ta itarān ratʰān

Verse: 14 
Sentence: a    
vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto br̥haspater bʰāgam ava jigʰrateti naivāram aśvau dʰuryāv avagʰrāpayati /
Sentence: b    
sarvān

Verse: 15 
Sentence: a    
br̥haspater bʰāge ni mr̥ḍḍhvam iti praprotʰeṣu ca lepān nimārṣṭi

Verse: 16 
Sentence: a    
aśvājanīty aśvājanīm ādāyādʰvaryur yajuryuktam adʰiruhyārvāsi saptir asīti tayāśvān samavakṣiṇoti

Verse: 17 
Sentence: a    
anabʰyāsādayanta itare ratʰāḥ paścād anuyānti

Verse: 18 
Sentence: a    
vājino vājaṃ dʰāvateti catasr̥bʰir dʰāvato 'numantrayate

Verse: 19 
Sentence: a    
agnir ekākṣareṇeti dʰāvatsūjjitīr yajamānaṃ vācayati

Verse: 20 
Sentence: a    
lakṣaṇaṃ prāpyodañca āvr̥tya pradakṣiṇam āvartayante

Verse: 21 
Sentence: a    
mitadrava iti catasr̥bʰiḥ pratyādʰāvato 'numantrayate

Paragraph: 5 
Verse: 1 
Sentence: a    
ā vājasya prasavo jagamyād iti pratyāsr̥teṣu hutvā punar naivāram avagʰrāpayati /
Sentence: b    
sasr̥vāṃsa iti lepāṃś ca nimārṣṭi

Verse: 2 
Sentence: a    
iyaṃ vaḥ satyā saṃdʰābʰūd iti dundubʰivimocanīyaṃ homaṃ juhoti

Verse: 3 
Sentence: a    
sevān vopaspr̥śati

Verse: 4 
Sentence: a    
kr̥ṣṇalaṃkr̥ṣṇalaṃ vājasr̥dbʰyaḥ prayaccʰati

Verse: 5 
Sentence: a    
tāni pratyādāya brahmaṇe dadāti /
Sentence: b    
madʰuṣṭhālaṃ ca sauvarṇaṃ śatamānasya kr̥tam

Verse: 6 
Sentence: a    
atra māhendrasya stotram upākaroti

Verse: 7 
Sentence: a    
aprastute kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridʰatte

Verse: 8 
Sentence: a    
kṣatrasya yonir asīti darbʰamayaṃ patnī

Verse: 9 
Sentence: a    
jāya ehīti yajamānaḥ patnīm āmantrayate

Verse: 10 
Sentence: a    
rohāva hītītarā pratyāha

Verse: 11 
Sentence: a    
trir āmantrayate /
Sentence: b    
triḥ pratyāha

Verse: 12 
Sentence: a    
ahaṃ nāv ubʰayoḥ suvo rokṣyāmīti yajamāno 'ntataḥ

Verse: 13 
Sentence: a    
vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabʰiḥ kalpaiḥ sarajase niśraṇyā yūpaṃ yajamāna ārohati

Verse: 14 
Sentence: a    
suvar devām̐ aganmety agraṃ prapya japati

Verse: 15 
Sentence: a    
sam ahaṃ prajayā saṃ mayā prajeti gr̥hān prekṣate

Verse: 16 
Sentence: a    
tam āśvattʰair āsapuṭair ūṣapuṭair ubʰayair vaiśyāḥ pratidiśam arpayanti /
Sentence: b    
mahartvijo dīrgʰavaṃśeṣu prabadʰya

Verse: 17 
Sentence: a    
annāya tveti purastād adʰvaryuḥ /
Sentence: b    
annādyāya tveti dakṣiṇato brahmā /
Sentence: c    
vājāya tveti paścād dʰotā /
Sentence: d    
vājajityāyai tvety uttarata udgātā

Verse: 18 
Sentence: a    
mukʰato 'bʰigʰnanti

Verse: 19 
Sentence: a    
hantāraṃhantāram abʰiparyāvartate

Verse: 20 
Sentence: a    
iyaṃ te rāṇ mitrāya yantrāya dʰartrāya kr̥ṣyai kṣemāya rayyai poṣāyeti pratyavarohati

Verse: 21 
Sentence: a    
agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya

Paragraph: 6 
Verse: 1 
Sentence: a    
tasmiñ cʰatamānaṃ hiraṇyaṃ nidʰāyāmr̥taṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate

Verse: 2 
Sentence: a    
puṣṭir asi prajananam asīti bastājine savyam

Verse: 3 
Sentence: a    
tasmād āsandīm ārohati

Verse: 4 
Sentence: a    
divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abʰimantrayate

Verse: 5 
Sentence: a    
saptabʰiḥ sapta pūrvān annahomāñ johoti

Verse: 6 
Sentence: a    
māhendrasya stotraṃ pratyabʰiṣicyate yatʰāgnicityāyām

Verse: 7 
Sentence: a    
mādʰyaṃdinasya savanasya madʰyama uktʰyaparyāye brahmasāmny upākr̥te 'tra sārasvataprabʰr̥tīn uttarān ālabʰante

Verse: 8 
Sentence: a    
teṣām anabʰigʰāritābʰir vapābʰiḥ pracarati

Verse: 9 
Sentence: a    
sārasvatasya vapayā pracarya samavadāyetareṣāṃ vapābʰiḥ pracarati

Verse: 10 
Sentence: a    
sārasvatasya paśupuroḍāśena pracarya naivāreṇa pracarati

Verse: 11 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 12 
Sentence: a    
mahartvijo haviruccʰiṣṭāśā bʰavanti

Verse: 13 
Sentence: a    
āgnīdʰre haviḥśeṣān bʰakṣayanti

Verse: 14 
Sentence: a    
atra sārasvatyantānāṃ daivatena pracarati saṃvādādyeḍayāḥ /
Sentence: b    
kāle

Verse: 15 
Sentence: a    
ṣoḍaśinā pracarya hotr̥camasamukʰyāṃś camasān unnīya br̥hataḥ stotram upākaroti

Verse: 16 
Sentence: a    
pracaraṇakāle hotr̥camasam adʰvaryur ādatte /
Sentence: b    
camasāṃś camasādʰvaryavaḥ /
Sentence: c    
r̥tvija itarān somagrahān

Verse: 17 
Sentence: a    
surāgrahāṇāṃ mukʰyaṃ pratiprastʰātādatte /
Sentence: b    
vājasr̥ta itarān surāgrahān

Paragraph: 7 
Verse: 1 
Sentence: a    
saṃpr̥ca stʰa saṃ bʰadreṇa pr̥ṅkteti prāṅ adʰvaryuḥ somagrahair uddravati /
Sentence: b    
vipr̥ca stʰa vi pāpmanā pr̥ṅkteti pratyaṅ pratiprastʰāṭ surāgrahaiḥ

Verse: 2 
Sentence: a    
āhavanīyanyante somagrahair avatiṣṭhante /
Sentence: b    
mārjālīyanyante surāgrahaiḥ

Verse: 3 
Sentence: a    
pracarati somagrahaiḥ

Verse: 4 
Sentence: a    
vaṣaṭkārānuvaṣaṭkārau surāgrahān anuprakampayanti

Verse: 5 
Sentence: a    
vyākʰyātaḥ somasya bʰakṣaḥ

Verse: 6 
Sentence: a    
virāṭcʰandasa iti bʰakṣamantraṃ namati

Verse: 7 
Sentence: a    
mārutyā avadānīyāni somagrahāṃś cartvigbʰya upaharanti /
Sentence: b    
anavadānīyāni surāgrahāṃś ca vājasr̥dbʰyaḥ

Verse: 8 
Sentence: a    
tāni dakṣiṇasyāṃ vediśroṇyāṃ vimātʰīkr̥tya bʰakṣayanti

Verse: 9 
Sentence: a    
kakudo rājaputro dʰruvagopo naivāragopo prāśnīyāt /
Sentence: b    
sarvaṃ kakudam upariṣṭāt sarvasomebʰyaḥ

Verse: 10 
Sentence: a    
atra sārasvataprabʰr̥tīnāṃ daivatena pracarati

Verse: 11 
Sentence: a    
yajñāraṇye pracarantīti vijñāyate

Verse: 12 
Sentence: a    
tad yatreṣṭā anūyājā bʰavanty avyūḍhāḥ srucaḥ /
Sentence: b    
tad etaiḥ pracareyuḥ /
Sentence: c    
tad u tatʰā na kuryāt /
Sentence: d    
hvalati etad yajño yad evaṃ kurvantīti

Verse: 13 
Sentence: a    
tasmād yatraiva pūrveṣāṃ vapābʰiś careyus tad itareṣām /
Sentence: b    
yatro haiva havirbʰis tad dʰavirbʰiḥ

Verse: 14 
Sentence: a    
saṃtiṣṭhate vājapeyaḥ

Verse: 15 
Sentence: a    
teneṣṭvā sautrāmaṇyā yajeta /
Sentence: b    
maitrāvaruṇyā vāmikṣayā

Verse: 16 
Sentence: a    
yāvaj jīvaṃ na kaṃcana pratyavarohet

Verse: 17 
Sentence: a    
br̥haspatisavena pratyavarohaṇīyena yajeta

Verse: 18 
Sentence: a    
śvetaccʰattrī ha bʰavatīti vijñāyate

Paragraph: 8 
Verse: 1 
Sentence: a    
rājā svargakāmo rājasūyena yajeta

Verse: 2 
Sentence: a    
śatasahasraṃ dakṣiṇā

Verse: 3 
Sentence: a    
agniṣṭomaḥ pañcāpavargaḥ pratʰamamahaḥ

Verse: 4 
Sentence: a    
pañca sahasrāṇi pavitre dadāti /
Sentence: b    
triṃśatamabʰiṣecanīye /
Sentence: c    
triṃśataṃ daśapeye /
Sentence: d    
daśa keśavapanīye /
Sentence: e    
viṃśatiṃ vyuṣṭidvirātre /
Sentence: f    
pañca kṣatrasya dʰr̥tau

Verse: 5 
Sentence: a    
api catvāryabʰiṣecanīye

Verse: 6 
Sentence: a    
pratisāhasrāṇītarāṇyahāni

Verse: 7 
Sentence: a    
ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvr̥cabrāhmaṇaṃ bʰavhati

Verse: 8 
Sentence: a    
tatʰā dakṣiṇā atinayedyatʰāsyāhāni svakālāni syuḥ

Verse: 9 
Sentence: a    
śeṣamanudiśati

Verse: 10 
Sentence: a    
śvo bʰūta ānumatādibʰiraṣṭābʰiranvahaṃ yajate

Verse: 11 
Sentence: a    
piṃṣannānumataṃ paścāduttarataśca vyavaśātayati

Verse: 12 
Sentence: a    
ye pratyañcaḥ śamyāyā avaśīyante tannairr̥tamekakapālam

Verse: 13 
Sentence: a    
ya udañcastānudaṅ paretya valmīkavapāmuddʰatyedamahamamuṣyāmuṣyāyaṇasya kṣetriyamavayaja iti śuktyā valmīkavapāyāṃ hutvedamahamamuṣyāmuṣyāyaṇasya kṣetriyamapidadʰāmīti tayaiva śuktyā valmīkavapāmapidadʰyāt

Verse: 14 
Sentence: a    
valmīkavapayā juhoti valmīkavapayāpidadʰātītyeke

Verse: 15 
Sentence: a    
ānumatamāsādya nairr̥tena pracarati

Verse: 16 
Sentence: a    
vīhi svāheti gārhaptye hutvā dakṣiṇāgnerekolmukaṃ dʰūpāyaddʰarati

Verse: 17 
Sentence: a    
dakṣiṇamaparamavāntaradeśaṃ gatvā svakr̥ta iriṇe pradare vopasamādʰāyaiṣa te nirr̥te bʰāga ityaṅguṣṭhābʰyāṃ visraṃsikākāṇḍābʰyāṃ nairr̥taṃ sarvahutaṃ juhoti

Verse: 18 
Sentence: a    
kr̥ṣṇaṃ vāsaḥ kr̥ṣṇatūṣaṃ dakṣiṇā

Verse: 19 
Sentence: a    
kr̥ṣṇaṃ vāso bʰinnāntamityeke

Verse: 20 
Sentence: a    
apratīkṣamāyanti nirr̥tyā antarhityā iti vijñāyate

Paragraph: 9 
Verse: 1 
Sentence: a    
svāhā namo ya idaṃ cakāreti punaretya gārhapatye hutvānumatena pracarati

Verse: 2 
Sentence: a    
dʰenurdakṣiṇā

Verse: 3 
Sentence: a    
ādityaṃ carumityetābʰiranvahamiṣṭvā cāturmāsyānyālabʰate

Verse: 4 
Sentence: a    
taiḥ saṃvatsaraṃ yajate

Verse: 5 
Sentence: a    
na śunāsīrīyaṃ pratisamasyati

Verse: 6 
Sentence: a    
tataścaturhaviṣendraturīyeṇa yajate

Verse: 7 
Sentence: a    
āgneyamaṣṭākapālamiti

Verse: 8 
Sentence: a    
vahinī dʰenurdakṣiṇā

Verse: 9 
Sentence: a    
tayā bʰrātr̥vyavantaṃ priyaṃ yājayet

Verse: 10 
Sentence: a    
etasyā eva rātrerniśāyāṃ pañcedʰmīyena yajate

Verse: 11 
Sentence: a    
caturdʰāhavanīyaṃ pratidiśaṃ vyuddʰr̥tya madʰye pañcamaṃ kr̥tvā pr̥tʰagidʰmānupasamādʰāya juhvāṃ pañcagr̥hītaṃ gr̥hītvā ye devāḥ puraḥsada ityetairyatʰāliṅgaṃ juhoti /
Sentence: b    
madʰye pañcamena

Verse: 12 
Sentence: a    
samūḍhaṃ rakṣa iti madʰya idʰmānupasamūhyaikadʰopasamādʰāyāparaṃ pañcagr̥hītaṃ gr̥hītvāgnaye rakṣogʰne svāhetyuttarāḥ pañcāhutīrjuhoti

Verse: 13 
Sentence: a    
praṣṭivāhī ratʰo dakṣiṇā /
Sentence: b    
pañcavāhī

Verse: 14 
Sentence: a    
tena yajeta yo rakṣobʰyo bibʰīyātpiśācebʰyo

Verse: 15 
Sentence: a    
vyuṣṭāyāṃ purāgnihotrādapāmārgahomena caranti

Verse: 16 
Sentence: a    
apāṃ nyayanādapāmārgānāhr̥tya tānsaktūnkr̥tvā dakṣiṇāgnerkolmukaṃ dʰūpāyaddʰarati

Verse: 17 
Sentence: a    
uttaramaparamavāntaradeśaṃ gatvā svakr̥ta iriṇe pradare vopasamādʰāya devasya tvetyanudrutya rakṣaso vadʰaṃ juhomīti parṇamayena sruveṇa juhoti

Verse: 18 
Sentence: a    
hataṃ rakṣa iti sruvamanuprahr̥tyāvadʰiṣma rakṣa ityupatiṣṭhate

Verse: 19 
Sentence: a    
yadvaste taddakṣiṇā /
Sentence: b    
varo

Verse: 20 
Sentence: a    
apratīkṣamāyanti rakṣasāmantarhityā iti vijñāyate

Paragraph: 10 
Verse: 1 
Sentence: a    
agnihotraṃ hutvā devikāhavīṃṣi nirvapati

Verse: 2 
Sentence: a    
dʰātre puroḍāśaṃ dvādaśakapālamiti pañca

Verse: 3 
Sentence: a    
mitʰunau gāvau dakṣiṇā

Verse: 4 
Sentence: a    
paśurapyatropālambʰyo dʰātre /
Sentence: b    
na

Verse: 5 
Sentence: a    
āgnāvaiṣṇavamekādaśakapālamiti trīṇi havīṃṣi

Verse: 6 
Sentence: a    
teṣāṃ pratʰamena grāmakāmo yajeta /
Sentence: b    
dvitīyena brahmavarcasakāmaḥ /
Sentence: c    
tr̥tīyena paśukāmaḥ

Verse: 7 
Sentence: a    
vīrajananamityeke

Verse: 8 
Sentence: a    
vaiśvānaraṃ dvādaśakapālaṃ nirvapati

Verse: 9 
Sentence: a    
hiraṇyaṃ dakṣiṇā

Verse: 10 
Sentence: a    
dʰāruṇaṃ yavamayaṃ sarvataḥ prādeśamātraṃ carum

Verse: 11 
Sentence: a    
aśvo 'vyuptavaho dakṣiṇā

Verse: 12 
Sentence: a    
bārhaspatyaṃ carumiti dvādaśānvahaṃ ratnināṃ havīṃṣi

Verse: 13 
Sentence: a    
yasya gr̥he nirvapati tata iṣṭipariveṣaṇaṃ dakṣiṇā ca

Verse: 14 
Sentence: a    
bʰagāya caruścaturtʰo vāvātāyai gr̥he

Verse: 15 
Sentence: a    
vicittagarbʰā paṣṭhauhī dakṣṇiṇā

Verse: 16 
Sentence: a    
nairr̥taḥ sarvato 'ṅguṣṭhaparvamātraścarurityeke

Verse: 17 
Sentence: a    
vaiṣṇavaṃ trikapālaṃ trayodaśaṃ takṣaratʰakārayorgr̥he

Verse: 18 
Sentence: a    
sarvāyasāni dakṣiṇā

Verse: 19 
Sentence: a    
takṣṇo ratʰakārasya vetyeke

Verse: 20 
Sentence: a    
raudraṃ gāvīdʰukaṃ carumakṣāvāpasya gr̥he /
Sentence: b    
govidartasya

Verse: 21 
Sentence: a    
kesarapāśābʰidʰānī dakṣiṇā /
Sentence: b    
kr̥pāṇo vālābʰivītaḥ śabalo

Verse: 22 
Sentence: a    
trivatsa iti vijñāyate

Verse: 23 
Sentence: a    
asirvālāvr̥to vārdʰrīvālapratigratʰitā govyaccʰinī barāsī dāmatūṣā śabalo vatsataraḥ

Verse: 24 
Sentence: a    
aśvaḥ śoṇakarṇa ityeke

Verse: 25 
Sentence: a    
adʰvane svāheti pālākalasya gr̥he juhoti

Verse: 26 
Sentence: a    
anr̥tadūtaṃ bruvate

Verse: 27 
Sentence: a    
trayaścarmamayā bāṇavanto dakṣiṇā /
Sentence: b    
dʰanurvā vetraveṣṭitam

Verse: 28 
Sentence: a    
yajamānasya gr̥ha indrāya sutrāmṇe puroḍāśamekādaśakapālaṃpratinirvapati /
Sentence: b    
indrāyāṃhomuca ekādaśakapālam

Verse: 29 
Sentence: a    
r̥ṣabʰo dakṣiṇā

Verse: 30 
Sentence: a    
niṣkaḥ kavacamityeke

Paragraph: 11 
Verse: 1 
Sentence: a    
ayaṃ no rājā vr̥trahā rājā bʰūtvā vr̥traṃ vadʰyāditi purastātsviṣṭakr̥to 'dʰvaryurjapati

Verse: 2 
Sentence: a    
svayamavapannāyā aśvattʰaśākʰāyai maitraṃ pātraṃ catuḥsraktiṃ karoti

Verse: 3 
Sentence: a    
śvetāṃ śretavatsāmāmastye dr̥tau duhanti

Verse: 4 
Sentence: a    
tatsvayaṃmūrtaṃ saṃyogena parivahanti

Verse: 5 
Sentence: a    
tatsvayaṃmatʰitamātape viṣajanti

Verse: 6 
Sentence: a    
tatasvayaṃvilīnamājyaṃ bʰavati

Verse: 7 
Sentence: a    
śvo bʰūte 'bʰiṣecanīyasyovatʰyasya dīkṣāḥ prakramayati

Verse: 8 
Sentence: a    
maitrābārhaspatyā dīkṣaṇīyā

Verse: 9 
Sentence: a    
svayaṃkr̥tā vedirbʰavati /
Sentence: b    
svayaṃdinaṃ barhiḥ /
Sentence: c    
svayaṃkr̥ta idʰmaḥ

Verse: 10 
Sentence: a    
atʰaikeṣām //
Sentence: b    
ardʰaṃ vedyāḥ kurvanti /
Sentence: c    
ardʰaṃ svayaṃkr̥tam //
Sentence: d    
ardʰaṃ barhirdāti /
Sentence: e    
ardʰaṃ svayaṃdinamupasaṃnahyati //
Sentence: f    
ardʰamidʰmasya vr̥ścati /
Sentence: g    
ardʰaṃ svayaṃvr̥kṇam

Verse: 11 
Sentence: a    
saṃlobʰyaṃ barhiḥ /
Sentence: b    
saṃcārya idʰma ityeke

Verse: 12 
Sentence: a    
pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ stʰāne prayunakti

Verse: 13 
Sentence: a    
triṣpʰalīkr̥tāṃstaṇḍulānvibʰāgamantreṇa vivinakti karṇāṃścākarṇāṃśca

Verse: 14 
Sentence: a    
kṣodiṣṭhāṃśca stʰaviṣṭhāṃścetyeke

Verse: 15 
Sentence: a    
ye karṇāḥ sa payasi bārhaspatyaḥ

Verse: 16 
Sentence: a    
yadā śr̥to bʰavatyatʰainaṃ maitreṇa pātreṇāpidadʰāti

Verse: 17 
Sentence: a    
tasminsvayaṃvilīnamānayati

Verse: 18 
Sentence: a    
pavitravatyājye 'karṇānāvapati

Verse: 19 
Sentence: a    
tāvuttarādʰarau karoti

Verse: 20 
Sentence: a    
evaṃ sahaśr̥tau bʰavataḥ

Verse: 21 
Sentence: a    
bārhaspatyamāsādya maitramāsādayati

Verse: 22 
Sentence: a    
evaṃ pracarati

Verse: 23 
Sentence: a    
śitipr̥ṣṭho bārhaspatyasya dakṣiṇā /
Sentence: b    
aśvo maitrasya /
Sentence: c    
caiva śvetā śvetavatsā

Paragraph: 12 
Verse: 1 
Sentence: a    
tatʰābʰiṣecanīyasyoktʰyasya dīkṣāḥ pravardʰayati yatʰā saṃvatsarasya daśarātre śiṣṭe daśapeyo bʰaviṣyatīti

Verse: 2 
Sentence: a    
saha somau krīṇātyabʰiṣecanīyāya daśapeyāya ca /
Sentence: b    
saha parivahati

Verse: 3 
Sentence: a    
ardʰaṃ rājñaḥ purohitasya gr̥he daśapeyārtʰaṃ nidadʰāti

Verse: 4 
Sentence: a    
agnīṣomīyasya paśupuroḍāśam aṣṭau devasuvāṃ havīṃṣy anunirvapati

Verse: 5 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 6 
Sentence: a    
purastāt sviṣṭakr̥taḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gr̥hṇāti

Verse: 7 
Sentence: a    
atʰainaṃ ratnibʰya āvedayatyeṣa vo bʰaratā rājeti /
Sentence: b    
eṣa vaḥ kuravo rājeti kauravyam /
Sentence: c    
eṣa vaḥ pañcālārājeti pāñcālam /
Sentence: d    
eṣa vaḥ kurupañcālā rājeti kurupāñcālān /
Sentence: e    
eṣa vo janatārājetyanyānrājñaḥ

Verse: 8 
Sentence: a    
somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati

Verse: 9 
Sentence: a    
prati tyan nāma rājyam adʰāyīti vāruṇībʰyāṃ yajamāno mukʰaṃ vimr̥ṣṭe

Verse: 10 
Sentence: a    
viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati

Verse: 11 
Sentence: a    
prāṅ māhendrāt kr̥tvā mādʰyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati /
Sentence: b    
vaiśvadevīṃ cāmikṣām

Verse: 12 
Sentence: a    
tasyāraṇye'nuvākyatr̥tīyairgaṇaiḥ kapālānyupadadʰāti /
Sentence: b    
īdr̥ṅ cānyādr̥ṅ cetyetābʰyām /
Sentence: c    
madʰye 'raṇye'nuvākyena

Verse: 13 
Sentence: a    
abʰivāsyāpāṃ grahān gr̥hṇāti

Verse: 14 
Sentence: a    
āgnīdʰre vāyavyair gr̥hyante

Verse: 15 
Sentence: a    
ṣoḍaśa saptadaśa homā hūyante

Verse: 16 
Sentence: a    
tāvanta eva grahā gr̥hyante

Paragraph: 13 
Verse: 1 
Sentence: a    
artʰeta stʰeti sārasvatiṣv apsu hutvaitenaiva mantreṇa gr̥hṇāti

Verse: 2 
Sentence: a    
evam uttaraiḥ /
Sentence: b    
yena juhoti tena gr̥hṇāti

Verse: 3 
Sentence: a    
apāṃ patir iti samudriyāḥ saindʰavīrvā yo vānyaḥ puṃnadaḥ syāt

Verse: 4 
Sentence: a    
puruṣe paśau vābʰyavete pratīpamanya ūrmiryudʰyati /
Sentence: b    
anvīpamanyaḥ

Verse: 5 
Sentence: a    
vr̥ṣāsīti yaḥ pratīpam /
Sentence: b    
vr̥ṣaseno 'sīti yo 'nvīpam

Verse: 6 
Sentence: a    
vrajakṣita stʰeti kūpyānām

Verse: 7 
Sentence: a    
marutāmoja stʰeti yāḥ pratīpaṃ gaccʰanti /
Sentence: b    
hrādunīnāṃ

Verse: 8 
Sentence: a    
prahāvarī stʰeti utsyanditvā tatraiva pratyavasicyante

Verse: 9 
Sentence: a    
paivāhiṇī stʰeti parinadīnām

Verse: 10 
Sentence: a    
sūryavarcasa ity ātapati varṣyāṇām

Verse: 11 
Sentence: a    
sūryatvacasa iti yāsu rūpāṇi paridr̥śyante

Verse: 12 
Sentence: a    
māndā iti stʰāvarāṇām

Verse: 13 
Sentence: a    
vāśā iti pruṣvāṇām

Verse: 14 
Sentence: a    
śakvarīriti gorulbyānām

Verse: 15 
Sentence: a    
viśvabʰr̥ta iti payasaḥ

Verse: 16 
Sentence: a    
janabʰr̥ta iti dadʰnaḥ

Verse: 17 
Sentence: a    
agnestejasyā iti gʰr̥tasya

Verse: 18 
Sentence: a    
apāmoṣadʰīnāṃ rasa iti madʰunaḥ

Verse: 19 
Sentence: a    
apo devīr madʰumatīr agr̥hṇann iti sarvatra home grahaṇe cānuṣajati

Verse: 20 
Sentence: a    
rāṣṭradā stʰa rāṣṭraṃ datta svāheti homasaṃyukte /
Sentence: b    
rāṣṭradā stʰa rāṣṭramamuṣmai datteti grahaṇasaṃyukte

Verse: 21 
Sentence: a    
devīrāpa iti vaitase sate grahānsamavanīyānādʰr̥ṣṭāḥ sidatetyantarā hoturdʰiṣṇiyaṃ brāhmaṇāccʰaṃsinaśca sādayitvānibʰr̥ṣṭamasīti tasmiñcʰatamānaṃ hiraṇyamavadʰāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadʰamādo dyumninīrūrja etā iti caturṣu pātreṣu vyānayati /
Sentence: b    
pālāśa audumbara āśvattʰe naiyagrīdʰe ca

Verse: 22 
Sentence: a    
yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdʰrīye juhoti

Paragraph: 14 
Verse: 1 
Sentence: a    
kṣatrasyolbam asīti tārpyaṃ yajamānaḥ paridʰatte /
Sentence: b    
kṣatrasya yonir asīti pāṇḍaram uṣṇīṣaṃ dvitīyam

Verse: 2 
Sentence: a    
śvetaṃ pāṇḍaram ity ācakṣate

Verse: 3 
Sentence: a    
trīṇy eke pāṇḍaratārpyoṣṇīṣāṇi

Verse: 4 
Sentence: a    
śirasi voṣṇīṣam

Verse: 5 
Sentence: a    
atʰainam ekaśatena darbʰapañjīlaiḥ pavayati /
Sentence: b    
ekaśatenāṅkte

Verse: 6 
Sentence: a    
pañcāśatā dakṣiṇamakṣi /
Sentence: b    
ekapañcāśatottaram

Verse: 7 
Sentence: a    
atʰainaṃ dadʰyāśayati /
Sentence: b    
audumbaraṃ śaṣpāṇi ca

Verse: 8 
Sentence: a    
aṅkte 'bʰyaṅkte 'śnāti vāsaḥ paridʰatta ityevamanupūrvāṇyeke samāmananti

Verse: 9 
Sentence: a    
āgnīdʰra etāni karmāṇi kriyante

Verse: 10 
Sentence: a    
apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bʰaratā rājety uktvendrasya vajro 'sīti dʰanur yajamānāya prayaccʰati

Verse: 11 
Sentence: a    
śatrubādʰanā stʰeti trīn bāṇavataḥ

Verse: 12 
Sentence: a    
pāta pratyañcam iti pradīyamānān anumantrayate

Verse: 13 
Sentence: a    
pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayaccʰann adʰvaryur japati

Verse: 14 
Sentence: a    
mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyaccʰate /
Sentence: b    
varuṇo 'sīti savyam

Verse: 15 
Sentence: a    
etad viparītam

Verse: 16 
Sentence: a    
hiraṇyavarṇāv ity udyatāv abʰimantrayate

Verse: 17 
Sentence: a    
atʰainaṃ pañcabʰir diśo vyāstʰāpayati

Paragraph: 15 
Verse: 1 
Sentence: a    
samidʰam ā tiṣtʰeti /
Sentence: b    
manasā cānuprakrāmati

Verse: 2 
Sentence: a    
atra mārutaṃ nirvapet

Verse: 3 
Sentence: a    
taṃ barhiṣadaṃ kr̥tvainā vyāgʰraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubʰagāya /
Sentence: b    
samudraṃ na suhavaṃ tastʰivāṃsaṃ marmr̥jyante dvīpinamapsvantariti spʰyena puroḍāśamabʰicarannihanti

Verse: 4 
Sentence: a    
yatspʰya āśliṣyati yacca pratiśīryate tadviṣṇave śipiviṣṭāya juhoti

Verse: 5 
Sentence: a    
agreṇa praśāsturdʰiṣṇiyaṃ kʰādirīmaudumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣirasīti tasyāṃ śārdūlacarma prācīnagrīvamuttaralomāstīryāmr̥tamasīti tasmiñcʰatamānaṃ hiraṇyaṃ nidʰāya didyonmā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakr̥ṣṇalena yajamānasya śīrṣannadʰi nidʰatte

Verse: 6 
Sentence: a    
tamārohanyajamāno 'veṣṭā dandaśūkā iti dakṣiṇena padā sīsaṃ paṇḍakāya pratyasyati /
Sentence: b    
nirastaṃ namuceḥśira iti savyena lohitāyasaṃ keśavāpāya

Verse: 7 
Sentence: a    
tau bahirvedi nirasyataḥ

Verse: 8 
Sentence: a    
agnaye svāheti ṣaṭ pārtʰāni purastād abʰiṣekasya juhoti

Verse: 9 
Sentence: a    
pr̥tʰivyai svāheti ṣaḍ bʰūtānām aveṣṭīḥ

Verse: 10 
Sentence: a    
ūrdʰvabāhuṃ tiṣṭhantaṃ māhendrasya stotraṃ praty abʰiṣiñcati

Verse: 11 
Sentence: a    
<somo rājā> \ ity abʰimantrya <somasya tvā dyumnenābʰiṣiñcāmi> \ iti

Paragraph: 16 
Verse: 1 
Sentence: a    
pālāśena purastād adʰvaryuḥ

Verse: 2 
Sentence: a    
evam itare

Verse: 3 
Sentence: a    
audumbareṇa dakṣiṇato brahmā /
Sentence: b    
rājanyo

Verse: 4 
Sentence: a    
āśvattʰena paścād vaiśyaḥ

Verse: 5 
Sentence: a    
naiyagrodʰenottarato janyamitram

Verse: 6 
Sentence: a    
<kṣatrāṇāṃ kṣatrapatir asi> \ ity abʰiṣicyamānam abʰimantrayate

Verse: 7 
Sentence: a    
samāvavr̥trann iti ye 'bʰiṣicyamānasya lepā vyavasravanti

Verse: 8 
Sentence: a    
tān pātrair unmārṣṭi

Verse: 9 
Sentence: a    
indrasya yonir asi janadʰā iti kr̥ṣṇaviṣāṇayā vāsāṃsi vicacr̥te /
Sentence: b    
ekaṃ dve sarvāṇi

Verse: 10 
Sentence: a    
tānyutkara udasyatyati divaspāhīti

Verse: 11 
Sentence: a    
indrāya svāheti ṣaṭ pārtʰāny upariṣṭād abʰiṣekasya juhoti

Verse: 12 
Sentence: a    
adbʰyaḥ svāheti ṣaḍ bʰūtānām aveṣṭīḥ

Verse: 13 
Sentence: a    
atra prarekaṃ juhuyāt

Verse: 14 
Sentence: a    
yāṃ bʰāryāṃ kāmayeta rāṣṭramasyai prajā syāditi tasyā aupāsane pratihitamārambʰayitvā ye pātreṣu lepā vyavasr̥tāstebʰyo nāmavyatiṣañjanīyau homau juhuyātprajāpate na tvadetānīti

Verse: 15 
Sentence: a    
asāvamuṣya putro 'muṣyā asau putra iti nāmanī vyatiṣajati

Verse: 16 
Sentence: a    
nāmānīty eke

Paragraph: 17 
Verse: 1 
Sentence: a    
indrasya vajro 'sīti ratʰam upāvahr̥tya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ ratʰaṃ yunakti

Verse: 2 
Sentence: a    
viṣṇoḥ kramo 'sīti ratʰaṃ yajamāno 'bʰyeti

Verse: 3 
Sentence: a    
yaḥ kṣatriyaḥ pratihitaḥ so 'nvārabʰate

Verse: 4 
Sentence: a    
pra sasāhiṣe puruhūtetyetayaiva dakṣiṇato brahmānveti

Verse: 5 
Sentence: a    
marutāṃ prasave jeṣam iti prayāti

Verse: 6 
Sentence: a    
sadʰanū rājanyaḥ purastāduttarato vāvastʰito bʰavati

Verse: 7 
Sentence: a    
tasmā etān iṣūn asyaty āptaṃ mana iti

Verse: 8 
Sentence: a    
ekaikamutsr̥jya taṃ jitvā samahamindriyeṇa vīryeṇeti pradakṣiṇamāvartate

Verse: 9 
Sentence: a    
yataḥ prayāti tadavatiṣṭhate

Verse: 10 
Sentence: a    
indrasya varjo 'sīti dʰanurārtnyā patnīmaśvāṃścopanudati

Verse: 11 
Sentence: a    
eṣa vajro vājasāstena nau putro vājaṃ sediti dʰanuḥ patnyai prayaccʰati

Verse: 12 
Sentence: a    
paśūnāṃ manyurasīti vārāhī upānahāvupamucya namo mātra ityavarokṣyanpr̥tʰivīmabʰimantryāvaruhya maṇīnpratimuñcate /
Sentence: b    
iyadasīti rājatam /
Sentence: c    
ūrgasītyaudumbaram /
Sentence: d    
yuṅṅasīti sauvarṇam

Verse: 13 
Sentence: a    
madʰye sauvarṇameke samāmananti

Verse: 14 
Sentence: a    
agnaye gr̥hapataye svāheti ratʰavimocanīyānhomānhutvā haṃsaḥ śuciṣaditi saha saṃgrahītrā ratʰavāhane ratʰamatyādadʰāti

Verse: 15 
Sentence: a    
āhite saṃgrahītāvarohati

Paragraph: 18 
Verse: 1 
Sentence: a    
mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
Sentence: b    
varuṇo 'sīti savyam

Verse: 2 
Sentence: a    
etad viparītam

Verse: 3 
Sentence: a    
samahaṃ viśvairdevairiti vaiśvadevyāmāmikṣāyāṃ hastāvupāvaharate

Verse: 4 
Sentence: a    
sadasi sanme bʰūyā iti maitrāvaruṇīmāmikṣāmeke samāmananti

Verse: 5 
Sentence: a    
agreṇāgnīdʰraṃ caturapasrāvaṃ vimitaṃ viminvanti purastādunnataṃ paścānninatam

Verse: 6 
Sentence: a    
syonāsi suṣadeti tasminkʰādirīmāsandīṃ pratiṣṭhāpya kṣatrasya nābʰirasīti tasyāṃ kr̥ttyadʰīvāsamāstīryāvanahani viśi dr̥ṃhetyavanahyati

Verse: 7 
Sentence: a    
syonāmā sīda suṣadāmā sīdeti tāmāsādya yajamāno tvāhiṃsīnmā hiṃsīdityupaviśati

Verse: 8 
Sentence: a    
niṣasāda dʰr̥tavrata ityāsīnamabʰimantrayate

Verse: 9 
Sentence: a    
tamr̥tvijo tarninaśca sarvataḥ paryupaviśanti /
Sentence: b    
purastādadʰvaryuḥ /
Sentence: c    
dakṣiṇato brahmā /
Sentence: d    
paścāddʰotā /
Sentence: e    
uttarata udgātā

Verse: 10 
Sentence: a    
upaviṣṭeṣu brahmā3n ity adʰvaryuṃ rājāmantrayate

Verse: 11 
Sentence: a    
tvaṃ rājan brahmāsītītaraḥ pratyāha

Verse: 12 
Sentence: a    
evaṃ brahmāṇaṃ hotāramudgātāraṃ ca

Verse: 13 
Sentence: a    
uttareṇottareṇa mantreṇetare pratyāhuḥ

Verse: 14 
Sentence: a    
indrasya vajro 'sīti spʰyaṃ brahmā rājñe prayaccʰati /
Sentence: b    
rājā pratihitāya pratihitaḥ purohitāya /
Sentence: c    
purohito ratnibʰyaḥ

Verse: 15 
Sentence: a    
tamavaraparaṃ saṃprayaccʰanti /
Sentence: b    
antato 'kṣāvāpāya

Verse: 16 
Sentence: a    
tenākṣāvāpo 'dʰidevanamuddʰatyāvokṣyākṣānnivapet

Paragraph: 19 
Verse: 1 
Sentence: a    
sauvarṇānparaḥśatānparaḥsahasrānvā

Verse: 2 
Sentence: a    
brāhmaṇarājanyavaiśyaśūdrāścatvārastadyogāḥ paṣṭhauhīṃ vidīvyanta odanamudbruvate

Verse: 3 
Sentence: a    
tadetasya karmaṇaḥ pūrvāvagnivāhau dakṣiṇā

Verse: 4 
Sentence: a    
tau brahmaṇe deyau

Verse: 5 
Sentence: a    
audbʰidyaṃ rājña iti tebʰyaścatuḥśatānsauvarṇānakṣānudupya vijitya diśo 'bʰyayaṃ rājābʰūditi pañcākṣānrājñe prayaccʰati

Verse: 6 
Sentence: a    
maṅgalyanāmno rājāhvayati /
Sentence: b    
suślokā3ṃ iti saṃgrahītāram /
Sentence: c    
sumaṅgalā3ṃ iti bʰāgadugʰam /
Sentence: d    
satyarājā3n iti kṣattāram

Verse: 7 
Sentence: a    
tānāhūya catuṣpatkṣetraṃ brahmaṇe dadāti

Verse: 8 
Sentence: a    
ta upadraṣṭāro bʰavanti

Verse: 9 
Sentence: a    
atra nāmavyatiṣañjanīyau homau juhuyāt

Verse: 10 
Sentence: a    
śaunaḥśepamākʰyāpayate /
Sentence: b    
r̥co gātʰāmiśrāḥ paraḥśatāḥ paraḥsahasrā

Verse: 11 
Sentence: a    
hiraṇyakaśipāvāsīno hotā śaṃsati

Verse: 12 
Sentence: a    
hiraṇyakūrcayostiṣṭhannadʰvaryuḥ pratigr̥ṇāti

Verse: 13 
Sentence: a    
omityr̥caḥ pratigaraḥ /
Sentence: b    
tatʰeti gātʰāyāḥ

Verse: 14 
Sentence: a    
apavr̥tte śaunaḥśepe hiraṇyakaśipu hotre dadāti /
Sentence: b    
hiraṇyakūrcāvadʰvaryave /
Sentence: c    
abʰiṣecanīyau ca rukmau

Verse: 15 
Sentence: a    
atra mārutena vaiśvadevyā ca pracarati

Verse: 16 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 17 
Sentence: a    
upahūtāyāmiḍāyāmunmucya maṇīnbrahmaṇe dadāti

Paragraph: 20 
Verse: 1 
Sentence: a    
māhendrasya pracaraṇādi karma pratipadyate

Verse: 2 
Sentence: a    
samānamāvabʰr̥tʰāt

Verse: 3 
Sentence: a    
avabʰr̥tʰena pracaryāpāṃ naptre svāhetyapsu juhoti

Verse: 4 
Sentence: a    
ūrjo naptre svāhetyantarā darbʰastambe stʰāṇau valmīkavapāyāṃ hutvāgnaye gr̥hapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśāmanūbandʰyāmālabʰate

Verse: 5 
Sentence: a    
tasyāḥ paśupuroḍāśaṃ naivāraṃ catuṣpadyāḥ sūnāyā nirvapati

Verse: 6 
Sentence: a    
śakaṭapratyāmnāyo bʰavatīti vijñāyate

Verse: 7 
Sentence: a    
śvobʰūte 'pareṇa saumikaṃ devayajanaṃ daśabʰiḥ saptabʰirvā saṃsr̥pāṃ havirbʰiryajeta /
Sentence: b    
āgneyamaṣṭākapālamiti

Verse: 8 
Sentence: a    
pūrvaṃpūrvaṃ devayajanamadʰyavasyati

Verse: 9 
Sentence: a    
yatra pūrvasyā āhavanīyastatrottarasyā gārhapatyaḥ

Verse: 10 
Sentence: a    
uttamāyāḥ prāgvaṃśa āhavanīyaḥ /
Sentence: b    
bahirgārhapatyaḥ

Verse: 11 
Sentence: a    
tayeṣṭvāparāhṇe daśapeyasya tantraṃ prakramayati

Verse: 12 
Sentence: a    
sadyo dīkṣayanti

Verse: 13 
Sentence: a    
sadyaḥ somaṃ krīṇanti

Verse: 14 
Sentence: a    
apo dīkṣāyāḥ stʰāne dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate

Verse: 15 
Sentence: a    
daśabʰirvatsataraiḥ sāṇḍaiḥ somaṃ krīṇāti

Verse: 16 
Sentence: a    
na paṇate na parivahati

Verse: 17 
Sentence: a    
krayamevāpākaroti

Verse: 18 
Sentence: a    
ekā dīkṣā tisra upasadaḥ

Verse: 19 
Sentence: a    
purastādupasadāṃ saumyaṃ caruṃ nirvapati /
Sentence: b    
antarā tvāṣṭramaṣṭākapālam /
Sentence: c    
upariṣṭādvaiṣṇavaṃ trikapālam

Verse: 20 
Sentence: a    
tāsāṃ tadeva prastaraparidʰi yadupasadām

Verse: 21 
Sentence: a    
bʰārgavo hotā bʰavati

Verse: 22 
Sentence: a    
śrāyantīyaṃ brahmasāmaṃ bʰavati

Verse: 23 
Sentence: a    
vāravantīyamagniṣṭomasāmam

Verse: 24 
Sentence: a    
sārasvatīrapo gr̥hṇāti

Paragraph: 21 
Verse: 1 
Sentence: a    
śvobʰūte pātrasaṃsādanakāle daśa camasānadʰikānprayunakti

Verse: 2 
Sentence: a    
tānunnayanakāla unnayati

Verse: 3 
Sentence: a    
bʰakṣaṇakāle daśadaśaikaikasmiṃścamase brāhmaṇāḥ somapāḥ somaṃ bʰakṣayantyā daśamātpuruṣādaviccʰinnasomapītʰāḥ

Verse: 4 
Sentence: a    
ā daśamātpuruṣādanvākʰyāyaṃ sa bʰakṣasya kartā bʰavati

Verse: 5 
Sentence: a    
śataṃ brāhmaṇāḥ somapāḥ sadaḥ prasarpanti

Verse: 6 
Sentence: a    
dakṣiṇākāle hiraṇyaprākāśāvadʰvaryave dadāti /
Sentence: b    
hiraṇyasrajamudgātre /
Sentence: c    
rukmaṃ hotra iti yatʰāsamāmnātam

Verse: 7 
Sentence: a    
atʰaikeṣām /
Sentence: b    
vehāyamānāmivonnetre dadāti /
Sentence: c    
r̥ṣabʰaṃ grāvastute /
Sentence: d    
bastaṃ subrahmaṇyāya /
Sentence: e    
neṣṭuranaḍvāndeyaḥ /
Sentence: f    
agnīdʰe 'nyaḥ /
Sentence: g    
stʰūri yavācitamaccʰāvākāyeti

Verse: 8 
Sentence: a    
daśāmaveṣṭyodavasyati

Verse: 9 
Sentence: a    
āgneyamaṣṭākapālamiti pañca

Verse: 10 
Sentence: a    
tayā brāhmaṇo rājanyo vaiśyo tejaskāmo yajeta

Verse: 11 
Sentence: a    
yadi brāhmaṇo yajeta bārhaspatyaṃ madʰye kr̥tvāhutimāhutiṃ hutvā tamabʰigʰārayet /
Sentence: b    
yadi rājanya aindram /
Sentence: c    
yadi vaiśyo vaiśvadevam

Verse: 12 
Sentence: a    
aparāhṇe dvipaśunā paśubandʰena yajeta

Verse: 13 
Sentence: a    
ādityāṃ malhāṃ garbʰiṇīmālabʰate /
Sentence: b    
mārutīṃ pr̥śniṃ paṣṭhauhīm

Verse: 14 
Sentence: a    
uccairādityāyā āśrāvayati /
Sentence: b    
upāṃśu mārutyā pracarati

Verse: 15 
Sentence: a    
āśrutapratyāśrutānyupāṃśu

Verse: 16 
Sentence: a    
śvobʰute sātyadūtānāṃ trihaviṣamiṣṭiṃ nirvapati /
Sentence: b    
aśvibʰyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālamiti

Verse: 17 
Sentence: a    
tisr̥dʰanvaṃ śuṣkadr̥tirdakṣiṇā

Paragraph: 22 
Verse: 1 
Sentence: a    
daṇḍo vārāhī upānahāvityeke

Verse: 2 
Sentence: a    
daṇḍo śuṣko dr̥tirjaradupānahau

Verse: 3 
Sentence: a    
tānyabʰyavasnāpya pratirājabʰyaḥ prahiṇoti

Verse: 4 
Sentence: a    
abʰyaṣikṣi rājābʰūvamityāvedayate

Verse: 5 
Sentence: a    
aparāhṇe ṣaḍbʰiḥ prayujāṃ havirbʰiryajate /
Sentence: b    
āgneyamaṣṭākapālamiti

Verse: 6 
Sentence: a    
dakṣiṇo ratʰavāhanavāho dakṣiṇā

Verse: 7 
Sentence: a    
śvo bʰūte ṣaḍbʰiruttaraiḥ

Verse: 8 
Sentence: a    
uttaro ratʰavāhanavāho dakṣiṇā

Verse: 9 
Sentence: a    
saṃvatsaramagnihotraṃ hutvā keśavapanīyenātirātreṇa yajate

Verse: 10 
Sentence: a    
ye keśinaḥ pratʰamāḥ sattramāsateti vapanapravādā mantrāḥ

Verse: 11 
Sentence: a    
teṣāmādipravādairādito vāpayate /
Sentence: b    
antapravādairantataḥ

Verse: 12 
Sentence: a    
anantaraṃ vyuṣṭidvirātreṇa yajate

Verse: 13 
Sentence: a    
agniṣṭomaḥ pūrvamaharbʰavati /
Sentence: b    
atirātra uttaram

Verse: 14 
Sentence: a    
paurṇamāsyāṃ pūrvamaharbʰavati /
Sentence: b    
vyaṣṭakāyāmuttaram

Verse: 15 
Sentence: a    
amāvāsyāyāṃ pūrvamahaḥ /
Sentence: b    
uddr̥ṣṭa uttaram

Verse: 16 
Sentence: a    
āpūryamāṇapakṣasya ye puṇye ahanī syātām

Verse: 17 
Sentence: a    
pañca pūrve 'hannaikādaśinānālabʰante /
Sentence: b    
ṣaḍuttare

Verse: 18 
Sentence: a    
kṣatrāṇāṃ dʰr̥tistriṣṭomo 'gniṣṭomaḥ pañcāpavargaḥ

Verse: 19 
Sentence: a    
tenāntato yajeta

Verse: 20 
Sentence: a    
saṃtiṣṭhate rājasūyaḥ

Verse: 21 
Sentence: a    
teneṣṭvā sautrāmaṇyā yajeta /
Sentence: b    
maitrāvaruṇyā vāmikṣayā

Verse: 22 
Sentence: a    
nānāvabʰr̥tʰānyahānyanyatra dvirātrasya pratʰamātpratʰamāt

Chapter: 19 

Paragraph: 1 
Verse: 1 
Sentence: a    
tryahe purastātsīsena klībāccʰaṣpāṇi krītvā kṣaume vāsasyupanahya nidʰāya sautrāmaṇyāstantraṃ prakramayati

Verse: 2 
Sentence: a    
tasyā nirūḍhapaśubandʰāvatkalpaḥ

Verse: 3 
Sentence: a    
agnīnanvādʰāya vedaṃ kr̥tvāgnīnparistīrya pāṇiprakṣālanādi karma pratipadyate

Verse: 4 
Sentence: a    
yatʰārtʰaṃ pātrāṇi prayunakti /
Sentence: b    
stʰālīṃ kapālānāṃ stʰāne

Verse: 5 
Sentence: a    
nirvapaṇakāle 'śvibʰyāṃ sarasvatyā indrāya sutrāmṇe prabʰūtānvrīhīnnirvapati

Verse: 6 
Sentence: a    
vyākʰyātaścarukalpaḥ

Verse: 7 
Sentence: a    
śrapayitvāgreṇa gārhapatyamavaṭaṃ kʰātvā tasminsurāyāḥ kalpena surāṃ saṃdadʰāti

Verse: 8 
Sentence: a    
parisrudbʰavati

Verse: 9 
Sentence: a    
svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsr̥jati

Verse: 10 
Sentence: a    
tisro rātrīḥ saṃsr̥ṣṭā vasati

Verse: 11 
Sentence: a    
ekayupaṃ cʰinatti

Verse: 12 
Sentence: a    
na vedaṃ karoti

Verse: 13 
Sentence: a    
purastātkr̥tenārtʰānkurute

Verse: 14 
Sentence: a    
saumikyā veditr̥tīye yajata iti vijñāyate

Verse: 15 
Sentence: a    
uttaravedyāṃ kriyamāṇāyāṃ pratiprastʰātā cātvālātpurīṣamāhr̥tya dakṣiṇenottaravediṃ kʰaraṃ kr̥tvāgreṇānvāhāryapacanaṃ surāgrahārtʰaṃ dvitīyaṃ kʰaraṃ karoti

Verse: 16 
Sentence: a    
agnau praṇīyamāne pratiprastʰātā dakṣiṇāgneragnimāhr̥tya dakṣiṇenottaravediṃ kʰare nyupyopasamādadʰāti

Verse: 17 
Sentence: a    
pātrasaṃsādanakāle 'śvibʰyāṃ sarasvatyā indrāya sutrāmṇe trīni pātrāṇi prayunakti /
Sentence: b    
sataṃ vālasrāvaṃ śyenapattraṃ śrapaṇāni ca

Verse: 18 
Sentence: a    
prāk paśūpākaraṇātkr̥tvodbʰidya surāṃ brāhmaṇasya mūrdʰankʰare sādayitvā punātu te parisrutamiti vālamayena pavitreṇa surāṃ pāvayati

Verse: 19 
Sentence: a    
prāṅ somo atidruta iti somavāminaḥ /
Sentence: b    
pratyaṅ somo atidruta iti somātipavitasya

Verse: 20 
Sentence: a    
pūtāṃ yatʰāyatanaṃ sādayitvaikayūpe paśūnupākaroti

Paragraph: 2 
Verse: 1 
Sentence: a    
āśvinaḥ dʰūmramajaṃ sārasvataṃ meṣamaindramr̥ṣabʰaṃ vr̥ṣṇiṃ bārhaspatyam

Verse: 2 
Sentence: a    
caturtʰaṃ somavāminaḥ somātipavitasya

Verse: 3 
Sentence: a    
hutāsu vapāsu niṣkamr̥ṣabʰaṃ sātvarīṃ ca vaḍabāṃ dadāti

Verse: 4 
Sentence: a    
naṣṭapratyāsr̥tāṃ bruvate

Verse: 5 
Sentence: a    
anuśiśurvaḍabā dakṣiṇā

Verse: 6 
Sentence: a    
haritarajatau ca śatamānāvityeke

Verse: 7 
Sentence: a    
cātvāle mārjayitvāparasminkʰare surāgrahāngr̥hṇanti

Verse: 8 
Sentence: a    
kuvidaṅgeti sarveṣāmekā purorugekā puro'nuvākyaikaḥ praiṣa ekā yājyā

Verse: 9 
Sentence: a    
upayāmagr̥hīto 'shyaccʰidraṃ tvāccʰidreṇāśvibʰyāṃ juṣṭaṃ gr̥hṇāmītyāśvinamadʰvaryurgr̥hṇāti /
Sentence: b    
etenaiva sarasvatyā iti sārasvataṃ pratiprastʰātāgnīdʰro /
Sentence: c    
indrāya tvetyaindraṃ brahmā yajamāno

Verse: 10 
Sentence: a    
kvalasaktubʰiḥ siṃhalomabʰiścāśvinaṃ śrīṇāti /
Sentence: b    
badarasaktubʰiḥ śārdūlalomabʰiśca sārasvatam /
Sentence: c    
karkandʰusaktubʰirvr̥kalomabʰiścaindram

Verse: 11 
Sentence: a    
tadabʰāve siṃhāvadʰvaryurmanasā dʰyāyet /
Sentence: b    
śārdūlau pratiprastʰātā /
Sentence: c    
vr̥kau yajamānaḥ

Verse: 12 
Sentence: a    
sarvāñcʰyenapattreṇa parimr̥jyaiṣa te yoniriti yatʰādevataṃ yatʰāyatanaṃ sādayati

Verse: 13 
Sentence: a    
payograhā syuḥ

Verse: 14 
Sentence: a    
paśukāni vājyāni gr̥hītvā grahāngr̥hṇīyuḥ

Verse: 15 
Sentence: a    
tataḥ puroḍāśānnirvapati /
Sentence: b    
bārhaspatyasya paśupuroḍāśaṃ nirupyaindramekādaśakapālamiti

Verse: 16 
Sentence: a    
trīṃstānādādya grahaiḥ pracaranti

Verse: 17 
Sentence: a    
ye gr̥hṇantyadʰvaryuḥ saṃpreṣyati

Verse: 18 
Sentence: a    
aśvibʰyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāmanubrūhi /
Sentence: b    
aśvibʰyāṃ sarasvatyā indrāya sutrāmṇe somānāṃ surāmṇāṃ preṣyeti saṃpraiṣau /
Sentence: c    
somānsurāmṇaḥ prastʰitānpreṣyeti

Verse: 19 
Sentence: a    
yuvaṃ surāmamaśvinā namucāvāsure sacā /
Sentence: b    
vipipānā śubʰaspatī indraṃ karmasvāvatam //
Sentence: c    
putramiva pitarāvaśvinobʰendrāvataṃ karmaṇā daṃsanābʰiḥ /
Sentence: d    
yatsurāmaṃ vyapibaḥ śacībʰiḥ sarasvatī tvā magʰavannabʰīṣṇāditi sarvadevatye yājyānuvākye bʰavataḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
somasyāgne vīhītyanuyajati

Verse: 2 
Sentence: a    
ahāvyagne havirāsye te srucīva gʰr̥taṃ camū iva somaḥ /
Sentence: b    
vājasaniṃ rayimasme suvīraṃ praśataṃ dʰehi yaśasaṃ br̥hantam //
Sentence: c    
aysminnaśvāsa r̥ṣabʰāsa ukṣaṇo vaśā meṣā avasr̥ṣṭāsa āhutāḥ /
Sentence: d    
kīlālape somapr̥ṣṭhāya vedʰase hr̥dā matiṃ janaye cārumagnaya iti hutāṃ hūyamānāṃ yajamāno 'numantrayate

Verse: 3 
Sentence: a    
brāhmaṇaṃ parikrīṇīyāduccʰeṣaṇasya pātāram

Verse: 4 
Sentence: a    
nānā hi vāṃ devahitaṃ sado mitaṃ saṃsr̥kṣātʰāṃ parame vyoman /
Sentence: b    
surā tvamasi śuṣmiṇī soma eṣa hiṃsīḥ svāṃ yonimāviśan //
Sentence: c    
yadatra śiṣṭaṃ rasinaḥ sutasya yadindro apibaccʰacībʰiḥ /
Sentence: d    
ahaṃ tadasya manasā śivena somaṃ rājānamiha bʰakṣayāmīti svayaṃ pibet

Verse: 5 
Sentence: a    
dve srutī aśr̥ṇavaṃ pitr̥̄ṇāmahaṃ devānāmuta martyānām /
Sentence: b    
tābʰyāmidaṃ viśvaṃ bʰuvanaṃ sametyantarā pūrvamaparaṃ ca ketumiti valmīkavapāyāmavanayet

Verse: 6 
Sentence: a    
dakṣiṇe 'gnau śatātr̥ṇāṃ stʰālīṃ prabaddʰāṃ dʰārayati

Verse: 7 
Sentence: a    
tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yanme manaḥ parāgatamiti tasmiñcʰatamānaṃ hiraṇyaṃ nidʰāya somapratīkāḥ pitarastr̥pṇuteti tasminsurāśeṣamānayati /
Sentence: b    
somapratīkāḥ pitaro madantāṃ vyaśema devahitaṃ yadāyuḥ /
Sentence: c    
indrapīto vicakṣaṇo vyaśema devahitaṃ yadāyuriti

Verse: 8 
Sentence: a    
sravantīṃ saumībʰiḥ pitr̥matībʰistisr̥bʰistisr̥bʰiruttarottarābʰipatiṣṭhante

Verse: 9 
Sentence: a    
tvaṃ soma pracikita ityetā āmnātā bʰavanti

Verse: 10 
Sentence: a    
purastādadʰvaryuḥ /
Sentence: b    
dakṣiṇato brahmā /
Sentence: c    
paścāddʰotā

Verse: 11 
Sentence: a    
yadagne kavyavāhaneti kāvyavāhanībʰirdakṣiṇe 'gnau śatātr̥ṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate

Paragraph: 4 
Verse: 1 
Sentence: a    
atʰa yadi rājanyo vaiśyo nādriyeta dakṣiṇamagniṃ praṇayitum

Verse: 2 
Sentence: a    
svayametaṃ surāśeṣaṃ vratayannāsīta

Verse: 3 
Sentence: a    
bārhaspatyasya paśupuroḍāśena pracarya paśubʰiḥ pracarya puroḍāśaiḥ pracarati

Verse: 4 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 5 
Sentence: a    
agnīdaupayajānaṅgārānāharetyetadādi pāśukaṃ karma pratipadyate

Verse: 6 
Sentence: a    
hr̥dayaśūlairmāsareṇa pātraiścāvabʰr̥tʰamavayanti

Verse: 7 
Sentence: a    
māsaramr̥jīṣakalpena pratipādayati

Verse: 8 
Sentence: a    
balkasaṃ māsara ityācakṣate

Verse: 9 
Sentence: a    
yaste deva varuṇa gāyatraccʰandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabʰr̥tʰe pravidʰyati /
Sentence: b    
etenaiva triṣṭupcʰandā iti sārasvatasya /
Sentence: c    
jagatīcʰandā ity aindrasya /
Sentence: d    
anuṣṭupcʰandā iti sataṃ vālasrāvaṃ śyenapattraṃ ca /
Sentence: e    
paṅkticcʰandā iti śūlān

Verse: 10 
Sentence: a    
tūṣṇīṃ pratyāyanam

Verse: 11 
Sentence: a    
tayā somavāminaṃ somātipavitaṃ rājānamaparudʰyamānamaparuddʰamabʰiṣicyamānamabʰiṣiṣicānaṃ yājayet

Verse: 12 
Sentence: a    
abʰicaryamāṇo yajeta /
Sentence: b    
abʰicarannannādyakāmaḥ prajākāmaḥ paśukāmo

Verse: 13 
Sentence: a    
sarveṣvabʰiṣekeṣvāmnātā

Verse: 14 
Sentence: a    
tayā brāhmaṇo rājanyo vaiśyo tejaskāmo yajeta

Paragraph: 5 
Verse: 1 
Sentence: a    
atʰātaḥ kaukikīṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
tasyāḥ pūrvavatkalpaḥ

Verse: 3 
Sentence: a    
nirvapaṇakāla aindraṃ paśumālabʰate

Verse: 4 
Sentence: a    
r̥ṣabʰo dakṣiṇā

Verse: 5 
Sentence: a    
ādityaṃ carum

Verse: 6 
Sentence: a    
vatsaḥ

Verse: 7 
Sentence: a    
purastādeva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākānkrītvā kṣaume vāsasyupanaddʰānvrīhīṃstokmāni kurvanti /
Sentence: b    
yavānīṣadupataptān

Verse: 8 
Sentence: a    
cūrṇāni tāni dadʰnodaśvitā saṃsr̥jya darbʰaiḥ paritaṃsya nidadʰāti

Verse: 9 
Sentence: a    
sa māsaraḥ

Verse: 10 
Sentence: a    
teṣāmeva stʰūlacūrṇāni saṃsrāveṇābʰiṣiktāni sa nagnahuḥ

Verse: 11 
Sentence: a    
śyāmākānsaktūnkr̥tvā surāyāḥ saṃdʰānakāle tokmairmāsareṇa nagnahunā ca surāṃ saṃsr̥jya saktūnāṃ tr̥tīyena parikīrya parīto ṣiñcatā sutamityekasyā gordugdʰena pariṣicyāpareṇa tr̥tīyena parikīryaitayaiva dvayordugdʰenāpareṇa tr̥tīyena parikīryaitayaiva tisr̥ṇāṃ dugdʰena tisro rātrīḥ saṃsr̥ṣṭā vasati

Paragraph: 6 
Verse: 1 
Sentence: a    
avaṭastʰāne kārotarameke samāmananti

Verse: 2 
Sentence: a    
baidalaścarmanaddʰo bʰavati

Verse: 3 
Sentence: a    
tasminbaidalaṃ śuṇḍāmukʰamavadadʰāti

Verse: 4 
Sentence: a    
tasya bilaṃ carmaṇā pariṇaddʰaṃ bʰavati

Verse: 5 
Sentence: a    
tasmin yadāsravati parisrud bʰavati

Verse: 6 
Sentence: a    
pātrasaṃsādanakāle 'śvibʰyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti

Verse: 7 
Sentence: a    
trayānsaktūnyavagodʰūmānāmupavākāsaktūṃśca śyenapattre vāle droṇe

Verse: 8 
Sentence: a    
ajāvilomnāmadʰvaryoḥ pavitraṃ bʰavati /
Sentence: b    
goaśvānāṃ pratiprastʰātuḥ

Verse: 9 
Sentence: a    
ājyaṃ nirupyādʰvaryudroṇe prabʰūtaṃ payo nirvapati

Verse: 10 
Sentence: a    
mantravadityāśmaratʰyaḥ /
Sentence: b    
tūṣṇīmityālekʰanaḥ

Verse: 11 
Sentence: a    
ājyamutpūya vālena paya utpunāti

Verse: 12 
Sentence: a    
prāṅ somo atidruta iti somavāminaḥ /
Sentence: b    
pratyaṅ somo atidruta iti somātipavitasya

Verse: 13 
Sentence: a    
brahma kṣatraṃ pavata iti surāṃ pratiprastʰātā

Verse: 14 
Sentence: a    
paśukānyājyāni gr̥hītvādʰvaryuḥ payograhāngr̥hṇāti

Verse: 15 
Sentence: a    
kuvidaṅgeti sarveṣāmekā purorugekā puro'nuvākyaikaḥ praiṣa ekā yājyā

Paragraph: 7 
Verse: 1 
Sentence: a    
upayāmagr̥hīto 'syaśvibʰyāṃ tvā juṣṭaṃ gr̥hṇāmīti gr̥hītvā yavasaktubʰiḥ śrītvā pavitreṇa parimr̥jyaiṣa te yonistejase tveti sādayitvopayāmagr̥hīto 'si sarasvatyai tvā juṣṭaṃ gr̥hṇāmīti gr̥hītvā godʰūmasaktubʰiḥ śrītvā pavitreṇa parimr̥jyaiṣa te yonirvīryāya tveti sādayitvopayāmagr̥hīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gr̥hṇāmīti gr̥hītvopavākāsaktubʰiḥ śrītvā pavitreṇa parimr̥jyaiṣa te yonirbalāya tveti sādayitvottarairyatʰāliṅgamupatiṣṭhate

Verse: 2 
Sentence: a    
surāyāṃ vāla ānīyamānāyāṃ dʰārāyāḥ pratiprastʰātā surāgrahāngr̥hṇāti

Verse: 3 
Sentence: a    
nānā hi vāṃ devahitaṃ sadaḥ kr̥tamiti sarveṣāmekā purorugekā puro'nuvākyaikaḥ praiṣa ekā yājyā

Verse: 4 
Sentence: a    
upayāmagr̥hīto 'syāśvinaṃ tejo 'śvibʰyāṃ tvā juṣṭaṃ gr̥hṇāmīti gr̥hītvā pavitreṇa parimr̥jyaiṣa te yonirmodāya tveti sādayati

Verse: 5 
Sentence: a    
upapayāmagr̥hīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gr̥hṇāmīti gr̥hītvā pavitreṇa parimr̥jyaiṣa te yonirānandāya tveti sādayati

Verse: 6 
Sentence: a    
upayāmagr̥hīto 'syaindraṃ balamindrāya tvā sutrāmṇe juṣṭaṃ gr̥hṇāmīti gr̥hītvā pavitreṇa parimr̥jyaiṣa te yonirmahase tveti sādayati

Verse: 7 
Sentence: a    
surāvaccʰrayaṇāni

Verse: 8 
Sentence: a    
sannānanuvākaśeṣeṇādʰvaryuryajamānaścopatiṣṭhate /
Sentence: b    
uttareṇa cānuvākena

Paragraph: 8 
Verse: 1 
Sentence: a    
pūrvavatpaśūnupākaroti

Verse: 2 
Sentence: a    
bārhaspatyavarjaṃ samānamā paryagnikaraṇāt

Verse: 3 
Sentence: a    
madʰyame paryagnikaraṇaparyāya ulmukaikadeśaṃ kʰare nyupyopasamādadʰāti

Verse: 4 
Sentence: a    
śeṣeṇa paryagnikr̥tvaitadeva paśuśrapaṇārtʰaṃ praṇayati

Verse: 5 
Sentence: a    
hutāsu vapāsu catvārimśadgā dakṣiṇā dadāti /
Sentence: b    
anuśśuṃ ca vaḍabām

Verse: 6 
Sentence: a    
atra grahāngr̥hṇīyuḥ

Verse: 7 
Sentence: a    
uktaḥ saṃpraiṣaḥ

Verse: 8 
Sentence: a    
sarva āhavanīye hūyerannityāśmaratʰyaḥ /
Sentence: b    
dakṣiṇe 'gnau surāgrahā ityālekʰanaḥ

Verse: 9 
Sentence: a    
surāvantamiti payograhāñjuhoti /
Sentence: b    
yaste rasaḥ saṃbʰr̥ta iti surāgrahān

Verse: 10 
Sentence: a    
tūṣṇīmanuvaṣaṭkr̥te hutvā yamaśvinā namucerityāśvinamadʰvaryurbʰakṣayati

Verse: 11 
Sentence: a    
yadatra riptamiti sārasvataṃ pratiprastʰātāgnīdʰraśca

Verse: 12 
Sentence: a    
idaṃ havirityaindraṃ brahmā yajamānaśca

Verse: 13 
Sentence: a    
vyākʰyātā surāyāḥ pratipattiḥ

Verse: 14 
Sentence: a    
dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitr̥pitāmahaprapitāmahebʰyo dadāti pitr̥bʰyaḥ svadʰāvibʰyaḥ svadʰā nama iti

Verse: 15 
Sentence: a    
punantu pitaraḥ somyāsa ityupatiṣṭhate

Paragraph: 9 
Verse: 1 
Sentence: a    
atʰāhutī juhutaḥ /
Sentence: b    
ye samānā ityadʰvaryuḥ /
Sentence: c    
ye sajātā iti pratiprastʰātā

Verse: 2 
Sentence: a    
manotākāle pr̥tʰak pātreṣu paśūnāṃ yūṣāṇi nidadʰāti

Verse: 3 
Sentence: a    
purastātsviṣṭakr̥taḥ śr̥ṅgaśapʰairupahomāñjuhoti

Verse: 4 
Sentence: a    
aṣṭāvaṣṭāvekaikasya kuṣṭhikāśapʰāḥ

Verse: 5 
Sentence: a    
āśvinasya yūṣeṇa kuṣṭhikāṃ śapʰaṃ ca pūrayitvā sīsena tantramityaṣṭarcena pratimantraṃ dvābʰyāṃdvābʰyāṃ kuṣṭhikāśapʰābʰyāṃ juhoti

Verse: 6 
Sentence: a    
uttamāyāṃ śr̥ṅge anuṣajati

Verse: 7 
Sentence: a    
hutvāhutvā sveṣvabʰiṣecanapātreṣu saṃpātānavanīyāhavanīye kuṣṭhikāśapʰānpravidʰyati

Verse: 8 
Sentence: a    
evamuttareṇāṣṭarcena sārasvatasya

Verse: 9 
Sentence: a    
sarveṇānuvākenaindrasya

Verse: 10 
Sentence: a    
audumbaryāsandyaratnimātraśīrṣaṇyānūcyā nābʰidagʰnapādā mauñjavivānā

Verse: 11 
Sentence: a    
mitro 'si varuṇo 'sīti tāṃ yajamānāyātane pratiṣṭhāpayati

Verse: 12 
Sentence: a    
āsādanopaveśanābʰimantraṇāni rājasūyavat

Verse: 13 
Sentence: a    
tasyāṃ prāṅmukʰamāsīnaṃ pratyaṅmukʰastiṣṭhannāśvinasaṃpātairabʰiṣiñcati devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāmaśvinorbʰaiṣajyena tejase brahmavarcasāyābʰiṣiñcāmīti

Verse: 14 
Sentence: a    
evamuttareṇa mantreṇa sārasvatasya

Verse: 15 
Sentence: a    
uttamenaindrasya

Paragraph: 10 
Verse: 1 
Sentence: a    
ko 'si katamo 'sīti pāṇī saṃmr̥śyādʰvaryurvyāhr̥tīrjuhoti

Verse: 2 
Sentence: a    
atra rājasūyavanmaṅgalyanāmna āhūya śiro me śrīriti yatʰāliṅgamaṅgāni saṃmr̥śya jaṅgʰābʰyāṃ padbʰyāmiti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ityāhutīrhutvā lomāni prayatirmameti yatʰāliṅgamaṅgāni saṃmr̥śate

Verse: 3 
Sentence: a    
sviṣṭakr̥tprabʰr̥ti samānamāvabʰr̥tʰām

Verse: 4 
Sentence: a    
yaddevā devaheḍanamityavabʰr̥tʰe pañcāhutīrjuhotītyāśmaratʰyaḥ /
Sentence: b    
āhavanīye hūyerannityālekʰanaḥ

Verse: 5 
Sentence: a    
avabʰr̥tʰa nicaṅkaṇetyavabʰr̥tʰaṃ yajamāno 'bʰimantrya sumitrā na āpo drupadādivenmumucāna ityāplutyodvayaṃ tamasasparītyādityamupastʰāya pratiyuto varuṇasya pāśa ityudakāntaṃ pratyasyati

Verse: 6 
Sentence: a    
paśuvatasamidʰa upastʰānaṃ ca

Verse: 7 
Sentence: a    
samāvavarttītyupastʰāya bʰūḥ svāhetyāhutiṃ hutvā pūrvavatpitr̥yajñaḥ

Verse: 8 
Sentence: a    
indrāya vayodʰase paśumālabʰate

Verse: 9 
Sentence: a    
r̥ṣabʰo dakṣiṇā

Verse: 10 
Sentence: a    
ādityaṃ carum

Verse: 11 
Sentence: a    
dʰenuḥ

Verse: 12 
Sentence: a    
vijñāyate ca /
Sentence: b    
vatsaṃ pūrvasyāṃ dadāti /
Sentence: c    
mātaramuttarasyām

Verse: 13 
Sentence: a    
saṃtiṣṭhate kaukilī

Verse: 14 
Sentence: a    
tayā svargakāmo yajeta

Paragraph: 11 
Verse: 1 
Sentence: a    
sāvitraṃ svargakāmaś cinvīta

Verse: 2 
Sentence: a    
paśubandʰe cīyate

Verse: 3 
Sentence: a    
ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvaduttamamaṅguliparu tāvatīḥ śarkarā vābʰyaktāścatasraḥ svayamātr̥ṇā aparimitā lokaṃpr̥ṇāḥ

Verse: 4 
Sentence: a    
ṣaḍḍhotāramityetadādi pāśukaṃ karma pratipadyate

Verse: 5 
Sentence: a    
veditr̥tīye yajata iti vijñāyate

Verse: 6 
Sentence: a    
prāguttarātparigrāhātkr̥tvottaravedideśasya madʰye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ ratʰacakramātraṃ sāvitraṃ parilikʰyā samūlaṃ haritaṃ darbʰastambamāhr̥tya madʰye 'gnernikʰāya juhvāṃ pañcagr̥hītaṃ gr̥hītvā sajūrabdo 'yāvabʰiriti darbʰastambe pañcāhutīrhutvoddʰatyāvokṣya vyāgʰāraṇāntāmuttaravediṃ kr̥tvā likʰāyā abʰyantaraṃ nava parimaṇḍalā lekʰā likʰitvā sikatābʰiravakīrya darbʰaiḥ praccʰādya dadʰnā madʰumiśreṇa śarkarābʰiriti bāhyāṃ lekʰāṃ saṃpūrya vasati

Verse: 7 
Sentence: a    
hute prātaragnihotre prajāpatistvā sādayatu tayā devatayāṅgirasvaddʰruvā sīdetyuttaravedimabʰimr̥śya mayi gr̥hṇāmyagre agniṃ yo no agniḥ pitara iti dvābʰyāmātmannagniṃ gr̥hītvā yāste agne samidʰa iti svayaṃdityābʰimr̥śyāgnerbʰasmāsīti sikatā nivapati /
Sentence: b    
saṃjñānamityūṣān

Verse: 8 
Sentence: a    
tānnivapanyadadaścandramasi kr̥ṣṇaṃ tadihāstviti manasā dʰyāyati

Verse: 9 
Sentence: a    
saṃ vaḥ priyāstanuva ityūṣānsikatāśca saṃsr̥jya cita stʰa paricita ityaparimitābʰiḥ śarkarābʰiḥ pariśrityā pyāyasva sametu ta iti sikatā vyūhati

Verse: 10 
Sentence: a    
na lekʰāḥ saṃlobʰayanti

Verse: 11 
Sentence: a    
abʰyantaraṃ jagʰanārdʰa udapātramupadadʰāti vāktvā samudra upadadʰe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti

Paragraph: 12 
Verse: 1 
Sentence: a    
navamyāṃ bāhyāyāṃ lekʰāyāṃ pañcadaśa pūrvapakṣasyāhānyupadadʰāti saṃjñānaṃ vijñānamiti

Verse: 2 
Sentence: a    
teṣāmantarāleṣveteṣāmahnāṃ pañcadaśa {F muhūrtān} {G mūhūrtān} upadadʰāti citraḥ keturiti

Verse: 3 
Sentence: a    
atʰāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīrupadadʰāti darśā dr̥ṣṭeti

Verse: 4 
Sentence: a    
tāsāmantarāleṣvetāsāṃ rātrīṇāṃ pañcadaśa muhūrtānupadadʰāti dātā pradāteti

Verse: 5 
Sentence: a    
atʰāntarasyāṃ pañcadaśāparapakṣasyāhānyupadadʰāti prastutaṃ viṣṭutamiti

Verse: 6 
Sentence: a    
teṣāmantarāleṣveteṣāmahnāṃ pañcadaśa muhūrtānupadadʰāti savitā prasaviteti

Verse: 7 
Sentence: a    
atʰāntarasyāṃ pñcadaśāparapakṣasya rātrīrupadadʰāti sutā sunvatīti

Verse: 8 
Sentence: a    
tāsāmantarāleṣvetāsāṃ rātrīṇāṃ pañcadaśa muhūrtānupadadʰātyabʰiśāstānumanteti

Verse: 9 
Sentence: a    
atʰāntarasyāṃ dvādaśa pūrvapakṣānupadadʰāti pavitraṃ pavayiṣyanniti

Verse: 10 
Sentence: a    
atʰāntarasyāṃ dvādaśāparapakṣānupadadʰāti sahasvānsahīyāniti

Verse: 11 
Sentence: a    
atʰāntarasyāṃ trayodaśa māsanāmānyupadadʰātyaruṇo 'ruṇarajā iti

Verse: 12 
Sentence: a    
atʰa sikatā upadadʰātyejatkā jovatkā iti

Verse: 13 
Sentence: a    
atʰāntarasyāṃ pañcadaśa muhūrtānupadadʰātīdānīṃ tadānīmiti

Verse: 14 
Sentence: a    
atʰāntarasyāṃ ṣaḍyajñakratūṃstrīṇi caturnāmānyupadadʰātyagniṣṭoma uktʰyo agnirr̥turiti

Verse: 15 
Sentence: a    
atʰa nābʰyāṃ catvāri saṃvatsaranāmānyupadadʰāti prajāpatiḥ saṃvatsaro mahānka iti

Verse: 16 
Sentence: a    
catasraḥ svayamātr̥ṇā dikṣūpadadʰāti bʰūragniṃ ca pr̥tʰivīṃ ca māṃ ceti

Verse: 17 
Sentence: a    
lokaṃ pr̥ṇeti lokaṃpr̥ṇā upadadʰāti

Verse: 18 
Sentence: a    
cātvālātpurīṣamāhr̥tya pr̥ṣṭo divīti vaiśvānaryarcā citāvanuvyūhati

Verse: 19 
Sentence: a    
citirbʰavati

Verse: 20 
Sentence: a    
ārohaṇaṃ japati /
Sentence: b    
avarohaṇaṃ japati

Verse: 21 
Sentence: a    
upastʰānenopatiṣṭhate tvameva tvāṃ vettʰa yo 'si so 'sīti

Verse: 22 
Sentence: a    
sāhasravatkaroti

Verse: 23 
Sentence: a    
dʰenūḥ kr̥tvā yajamānaḥ saṃhāravihārābʰyāmupatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti

Verse: 24 
Sentence: a    
uttarata uttamāyāmiṣṭakāyāmarkaparṇenājākṣīraṃ juhoti

Verse: 25 
Sentence: a    
tvamagne rudra iti śatarudrīyasya rūpamasaṃcare paśūnāmarkaparṇa udasyati valmīkavapāyāṃ vāvadadʰāti

Verse: 26 
Sentence: a    
jagʰanenāgniṃ prāṅmukʰa upaviśya saṃcitoktʰyena hotānuśaṃsati bʰūrbʰuvaḥ svarityanuvākena

Paragraph: 13 
Verse: 1 
Sentence: a    
agnipraṇayanādi pāśukaṃ karma pratipadyate samānamātimuktibʰyaḥ

Verse: 2 
Sentence: a    
atimuktīrhutvā caturgr̥hītaṃ juhoti

Verse: 3 
Sentence: a    
tvamagne rudra iti śatarudrīyasya rūpam /
Sentence: b    
aparaṃ caturgr̥hītam

Verse: 4 
Sentence: a    
agnāviṣṇū iti vasordʰārāyāḥ /
Sentence: b    
aparaṃ caturgr̥hītam

Verse: 5 
Sentence: a    
annapata ityannahomaḥ /
Sentence: b    
aparaṃ caturgr̥hītam

Verse: 6 
Sentence: a    
sapta te agne samidʰaḥ sapta jihvā iti viśvaprīḥ

Verse: 7 
Sentence: a    
aparaṃ caturgr̥hītaṃ vasūnāṃ tvādʰītena rudrāṇāmūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ dratunā marutāmemnā juhomi svāheti

Verse: 8 
Sentence: a    
tāsāṃ saṃsrāveṇa yajamāno mukʰaṃ vimr̥ṣṭe rājñī virājñītyanuvākena

Verse: 9 
Sentence: a    
atʰaikaviṃśatimāhutīrjuhotyasave svāhā vasave svāhetyanuvākena pratimantram

Verse: 10 
Sentence: a    
barhiṣaḥ saṃbʰaraṇādi pāśukaṃ karma pratipadyate samānamā vapāyā homāt

Verse: 11 
Sentence: a    
hutāyāṃ vapāyāmanviṣṭakaṃ paṣṭhauhīrdakṣiṇā dadāti

Verse: 12 
Sentence: a    
yadyetāvatīrdakṣiṇā notsaheta mantʰānetāvataḥ pāyayedbrāhmaṇān /
Sentence: b    
odanānvāśayet

Verse: 13 
Sentence: a    
teno haivāsya sa kāma upāpto bʰavati

Verse: 14 
Sentence: a    
paṣṭhauhīṃ tvantarvatīṃ dadyāddʰiraṇyaṃ vāsaśca

Verse: 15 
Sentence: a    
yatprāṅ manotāyāstatkr̥tvaudumbarapātreṇa yuṣṇo mr̥tyave grahaṃ gr̥hṇāti

Verse: 16 
Sentence: a    
vipaścite pavamānāyeti grahaṇasādanau

Verse: 17 
Sentence: a    
nāciketa eva mr̥tyugrahaḥ syādityaparam

Verse: 18 
Sentence: a    
tasya sviṣṭakr̥tamanu homaḥ

Verse: 19 
Sentence: a    
hoṣyannapa upaspr̥śedvidyudasi vidya me pāpmānamiti

Verse: 20 
Sentence: a    
atʰa juhotyapa mr̥tyumapa kṣudʰamiti

Verse: 21 
Sentence: a    
atʰa hutvopaspr̥śedvr̥ṣṭirasi vr̥śca me pāpmkānamiti

Verse: 22 
Sentence: a    
tasyeḍāmanu bʰakṣaḥ

Verse: 23 
Sentence: a    
bʰakṣayati bʰakṣo 'syamr̥tabʰakṣa iti

Verse: 24 
Sentence: a    
bʰakṣayitvā prāṇanihavānātmanpratiṣṭhāpayate mandrābʰibʰūtirityanuvākaśeṣeṇa

Verse: 25 
Sentence: a    
samānamata ūrdʰvaṃ pāśukaṃ karma

Verse: 26 
Sentence: a    
saṃtiṣṭhate sāvitraḥ

Paragraph: 14 
Verse: 1 
Sentence: a    
etena nāciketo vyākʰyātaḥ

Verse: 2 
Sentence: a    
nātra lekʰā bʰavanti

Verse: 3 
Sentence: a    
ekaviṃśatirhiraṇyeṣṭakāḥ śarkarā vābʰyaktā upadʰānakāle nābʰyāmevopadʰīyante caturaśraṃ parimaṇḍalaṃ loko 'si svargo 'sītyanuvākena pratimantram

Verse: 4 
Sentence: a    
taṃ haitameke paśubandʰa evottaravedyāṃ cinvata iti brāhmaṇavyākʰyātā vikārāḥ

Verse: 5 
Sentence: a    
tānanukramiṣyāmaḥ

Verse: 6 
Sentence: a    
paśubandʰe some sattre sahasre sarvavedase yatra bʰūyiṣṭhā āhutayo hūyeraṃstatra cetavyaḥ

Verse: 7 
Sentence: a    
sattre pratiṣṭhāmīpsanyaśaḥ prajāṃ paśūnsvargamr̥ddʰimīpsanyatʰāvakāśaṃ yatʰāsamāmnātam

Verse: 8 
Sentence: a    
sarvatra purastādupakramaḥ pradakṣiṇamuttarato 'pavargaḥ

Verse: 9 
Sentence: a    
paśukāmaḥ pāṅktameva cinvīta /
Sentence: b    
pañcapañca pratidiśamekāṃ madʰye

Verse: 10 
Sentence: a    
jyaiṣṭhyamīpsanyaśaḥ prajāṃ trivr̥tameva /
Sentence: b    
sapta purastāttisro dakṣiṇataḥ sapta paścāttisra uttarata ekāṃ madʰye

Verse: 11 
Sentence: a    
jyaiṣṭhyakāmo madʰyātprakramyordʰvāṃ rītiṃ pratipādayet

Verse: 12 
Sentence: a    
svargakāmaḥ paścātprakramya prācīṃ rītiṃ pratipādayet

Verse: 13 
Sentence: a    
sa yadīccʰettejasvī yaśasvī brahmavarcasī syāmiti prāgdakṣiṇebʰyaḥ prāṅā hoturdʰiṣṇyādutsarpedyeyaṃ prāgādyaśasvatī prorṇotu tejasā yaśasā brahmavarcaseneti

Verse: 14 
Sentence: a    
atʰa yadīccʰedbʰūyiṣṭhaṃ me śraddadʰīranbʰūyiṣṭhā dakṣiṇā nayeyuriti dakṣiṇāsu nīyamānāsu prācyehi prācyehīti

Verse: 15 
Sentence: a    
prācī juṣāṇā vetvājyasya svāheti sruveṇopahatyāhavanīye juhuyāt

Verse: 16 
Sentence: a    
svayamātr̥ṇādi samānamuttaram

Verse: 17 
Sentence: a    
saṃtiṣṭhate nāciketaḥ

Verse: 18 
Sentence: a    
etena cāturhotro vyākʰyātaḥ

Verse: 19 
Sentence: a    
yāvatpadaṃ hiraṇyeṣṭakāḥ śarkarā vābʰyaktāḥ

Verse: 20 
Sentence: a    
upadʰānakāle 'greṇa darbʰastambaṃ daśahotāraṃ pratimantramudañcamupadadʰāti /
Sentence: b    
hr̥dayaṃ grahaṃ catvāri padāni saṃbʰārāṇāṃ dve patnīnām

Verse: 21 
Sentence: a    
evaṃ dakṣiṇataḥ prāñcaṃ caturhotāram

Verse: 22 
Sentence: a    
paścādudañcaṃ pañcahotāram

Verse: 23 
Sentence: a    
uttarataḥ prāñcaṃ ṣaḍḍhotāram

Verse: 24 
Sentence: a    
upariṣṭātprāñcaṃ saptahotāram

Verse: 25 
Sentence: a    
pañcātra padāni saṃbʰārāṇāmavaśiṣṭāni ca patnīnām

Verse: 26 
Sentence: a    
svayamātr̥ṇādi samānamuttaram

Verse: 27 
Sentence: a    
saṃtiṣṭhate cāturhotraḥ

Paragraph: 15 
Verse: 1 
Sentence: a    
etena vaiśvasr̥jo vyākʰyātaḥ

Verse: 2 
Sentence: a    
yāvanmantraṃ hiraṇyeṣṭakāḥ śarkarā vābʰyaktāḥ

Verse: 3 
Sentence: a    
upadʰānakāle 'greṇottaranābʰiṃ yaccāmr̥taṃ yacca martyamityetaistribʰiranuvākairabʰidakṣiṇamagniṃ paricinoti

Verse: 4 
Sentence: a    
tisro citayastribʰiranuvākaiḥ

Verse: 5 
Sentence: a    
svayamātr̥ṇādi samānamuttaramanyatrānuśaṃsanāt

Verse: 6 
Sentence: a    
r̥cāṃ prācī mahatī digucyata ityanenānuvākenānuśaṃsati

Verse: 7 
Sentence: a    
rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādʰyānāṃ ṣaḍahavarjiteṣu viśvasr̥jāmayane prajāpateḥ sahasrasaṃvatsarayośca vaiśvasr̥jo 'gnirniyataḥ

Verse: 8 
Sentence: a    
abʰiprayāyaṃ cedabʰicinuyuruttaravedideśametairmantrairabʰimr̥śet

Verse: 9 
Sentence: a    
yo 'sya supriyaḥ suvicita iva syāttasmai vaiśvasr̥jam /
Sentence: b    
tr̥tīye paryāye

Verse: 10 
Sentence: a    
sāvitranāciketacāturhotravaiśvasr̥jāruṇaketukānsamasyansaumye 'pyadʰvare cinvīta

Verse: 11 
Sentence: a    
sāvitraḥ pratʰamā citiḥ /
Sentence: b    
lokaṃpr̥ṇā dvitīyā /
Sentence: c    
nāciketastr̥tīyā /
Sentence: d    
lokaṃpr̥ṇā caturtʰī /
Sentence: e    
cāturhotraḥ pañcamī /
Sentence: f    
vaiśvasr̥jaḥ ṣaṣṭhī /
Sentence: g    
āruṇaketukaḥ saptamī

Verse: 12 
Sentence: a    
savanīyayūṣṇo mr̥tyave grahaṃ gr̥hṇāti

Verse: 13 
Sentence: a    
ya etānagnīnpr̥tʰak samāsena cinvāna ubʰayīrdakṣiṇā dadāti kratudakṣiṇā yatʰāsamāmnātamagnidakṣināśceti

Verse: 14 
Sentence: a    
atra pr̥tʰagaprayujya na samasyante

Verse: 15 
Sentence: a    
agniṃ citvā sautrāmaṇyā yajeta /
Sentence: b    
maitrāvaruṇyā vāmikṣayā

Verse: 16 
Sentence: a    
āruṇaketuko brāhmaṇavyākʰyātaḥ

Verse: 17 
Sentence: a    
divaḥśyenībʰiranvahaṃ svargakāmo yajeta /
Sentence: b    
apādyābʰiśca

Verse: 18 
Sentence: a    
brāhmaṇavyākʰyātāḥ

Paragraph: 16 
Verse: 1 
Sentence: a    
kāmyaiḥ paśubʰiramāvāsyāyāṃ paurṇamāsyāṃ yajeta

Verse: 2 
Sentence: a    
teṣāṃ nirūḍhapaśubandʰavatkalpaḥ

Verse: 3 
Sentence: a    
vāyavyaṃ śvetamiti te brāhmaṇavyākʰyātāḥ

Verse: 4 
Sentence: a    
teṣāmāvāpikeṣu stʰāneṣu yatʰādevataṃ ṣaḍr̥co nidadʰāti /
Sentence: b    
vapāyāḥ puroḍāśasya haviṣa iti dvedve

Verse: 5 
Sentence: a    
pīvo 'nnāṃ rayivr̥dʰaḥ sumedʰā ityetāni yatʰāpūrvaṃ yatʰāliṅgamāmnātāni bʰavanti

Verse: 6 
Sentence: a    
sarveṣvābʰicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā r̥tvijaḥ pracaranti malhā iti

Verse: 7 
Sentence: a    
maṇilā ityartʰaḥ

Verse: 8 
Sentence: a    
viṣama ālabʰeteti viṣamaṃ devayajanaṃ syātpaśuṃ viṣama ālabʰeta

Verse: 9 
Sentence: a    
daśarṣabʰāyā daivate mīmāṃsā

Verse: 10 
Sentence: a    
ādityā syātprājāpatyā vaikādaśinadevatā yaddevatā garbʰiṇayaḥ

Verse: 11 
Sentence: a    
paryāriṇīti parihārasūrbʰavati

Verse: 12 
Sentence: a    
spʰyo yūpa iti spʰyākr̥tiyūpa agnyāgāriko

Verse: 13 
Sentence: a    
tvāṣṭraṃ vaḍabamiti yaṃ pumāṃsaṃ santamārohati

Verse: 14 
Sentence: a    
apāṃ cauṣahīnāṃ ca saṃdʰāviti prāvr̥ṣi śaratpratipattau /
Sentence: b    
api vāpāṃ cauṣadʰīnāṃ ca saṃdʰau

Verse: 15 
Sentence: a    
viśākʰo yūpa iti yadūrdʰvaṃ raśanāyāstadviśākʰam /
Sentence: b    
yadvoparādubʰe śākʰe aṣṭāśrī sacaṣāle syātām

Verse: 16 
Sentence: a    
prāśr̥ṅgo 'vāśr̥ṅga ukṣā vaśā vehaddʰenurvatsa r̥ṣabʰo 'naḍvānpunarutsr̥ṣṭo gomr̥ga iti gavyāḥ

Verse: 17 
Sentence: a    
annāya vehatamālabʰate /
Sentence: b    
vāce vehatam /
Sentence: c    
śraddʰāyai vehatam /
Sentence: d    
brahmaṇa r̥ṣabʰam

Verse: 18 
Sentence: a    
ā gāvo agmannityupahomāḥ

Verse: 19 
Sentence: a    
mr̥tyave vehatam

Verse: 20 
Sentence: a    
tatra bʰartāramupajuhuyāt

Verse: 21 
Sentence: a    
sūryācandramobʰyāṃ yamau śvetaṃ kr̥ṣṇam caikayūpe

Verse: 22 
Sentence: a    
adbʰyo vehatam

Verse: 23 
Sentence: a    
tatra salilamupajuhuyāt

Verse: 24 
Sentence: a    
bʰagāya vāśitāmiti

Verse: 25 
Sentence: a    
ya ūrdʰvamāśvinātpaśavasteṣāṃ sūktakrameṇa vidʰiḥ

Paragraph: 17 
Verse: 1 
Sentence: a    
r̥ṣabʰe goṣu jīrṇe yūnaḥ karṇamājapetpiśaṅgarūpastannasturīpamityetābʰyām

Verse: 2 
Sentence: a    
atʰainaṃ goṣvapisr̥jatyetaṃ yuvānamiti

Verse: 3 
Sentence: a    
atʰa jīrṇamālabʰate prājāpatyamaindraṃ tvāṣṭraṃ

Verse: 4 
Sentence: a    
namo mahimna ityupākaraṇe 'nuvartayate

Verse: 5 
Sentence: a    
tr̥tīyayā vapāṃ juhoti /
Sentence: b    
caturtʰyā haviḥ /
Sentence: c    
pañcamyā sauviṣṭakr̥tam

Verse: 6 
Sentence: a    
āgneyamaṣṭākapālaṃ nirupyājāṃ vaśāmālabʰate

Verse: 7 
Sentence: a    
vāyavyāmālabʰeta bʰūtikāma ityuktāni daivatāni

Verse: 8 
Sentence: a    
vāyavyayopākarotyā vāyo bʰūṣa śucipā iti

Verse: 9 
Sentence: a    
ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti

Verse: 10 
Sentence: a    
tvaṃ turīyā vaśinī vaśāsītyudīcīṃ nīyamānāmanumantrayate

Verse: 11 
Sentence: a    
ajāsi rayiṣṭheti nihanyamānām

Verse: 12 
Sentence: a    
tantuṃ tanvanniti vapāṃ juhoti

Verse: 13 
Sentence: a    
anulbaṇaṃ vayata joguvāmapa iti haviḥ

Verse: 14 
Sentence: a    
manaso havirasīti haviḥśeṣānprāśnanti

Verse: 15 
Sentence: a    
eṣā trayāṇāmevāvaruddʰetyuktam

Verse: 16 
Sentence: a    
tasyai etasyā ekamevādevayajanaṃ yadālabdʰāyāmabʰro bʰavati

Verse: 17 
Sentence: a    
yadālabdʰāyāmabʰraḥ syādapsu praveśayetsarvāṃ yajamāna evānvahaṃ prāśnīyāt

Verse: 18 
Sentence: a    
jayābʰyātānā rāṣṭrabʰr̥ta iti brāhmaṇavyākʰyātāḥ

Verse: 19 
Sentence: a    
asminbrahmannityabʰyātāneṣvanuṣajati

Verse: 20 
Sentence: a    
yena karmaṇertsettatra hotavyā r̥dʰnotyeva tena karmaṇeti vijñāyate

Paragraph: 18 
Verse: 1 
Sentence: a    
kāmyābʰiriṣṭibʰiramāvāsyāyāṃ paruṇamāsyāṃ yajeta

Verse: 2 
Sentence: a    
brāhmaṇavyākʰyātāḥ

Verse: 3 
Sentence: a    
samidʰyamānavatīṃ samiddʰavatīṃ cāntareṇa pr̥tʰupājavatyau dʰāyye dadʰāti /
Sentence: b    
yatʰādiṣṭaṃ vānupadāvājyabʰāgau

Verse: 4 
Sentence: a    
yatkāmeṣṭistatpravādau syātāṃ tadartʰatvāttalliṅgatvāt /
Sentence: b    
taddevatau /
Sentence: c    
prākr̥tau

Verse: 5 
Sentence: a    
anādeśe prakr̥tiḥ pratyetavyā

Verse: 6 
Sentence: a    
anuṣṭubʰau saṃyājye

Verse: 7 
Sentence: a    
tvāṃ citraśravastama //
Sentence: b    
tvāmagne haviṣmanto devaṃ martāsa īḍate /
Sentence: c    
manye tvā jātavedasaṃ sa havyā vakṣyānuṣagityete āmnāte bʰavataḥ

Verse: 8 
Sentence: a    
ubʰā vāmindrāgnī āhuvadʰyā ityetāsāṃ yatʰāpūrvamāmnātā yājyānuvākyā liṅgairniyamyante

Verse: 9 
Sentence: a    
pūrvasinnardʰarce devatā purastāllakṣmā puro'nuvākyā /
Sentence: b    
upariṣṭāllakṣmā yājyā

Verse: 10 
Sentence: a    
etadvā viparītam

Verse: 11 
Sentence: a    
avaśiṣṭā vikalpārtʰāḥ

Verse: 12 
Sentence: a    
upahomā tatra saṃdigdʰāḥ

Verse: 13 
Sentence: a    
anukramiṣyāmaḥ

Verse: 14 
Sentence: a    
agnaye rakṣogʰne puroḍāśamaṣṭākapālamamāvāsyāyāṃ niśāyāṃ nirvapettasyāḥ sādguṇyasāmartʰyāt

Verse: 15 
Sentence: a    
amāvāsyāyāḥ kālāpanayaḥ syāt

Verse: 16 
Sentence: a    
kr̥ṇuṣva pāja iti rakṣogʰnīḥ parācīḥ sāmidʰenīranvāha

Verse: 17 
Sentence: a    
vi jyotiṣeti yājyānuvākye bʰavataḥ

Paragraph: 19 
Verse: 1 
Sentence: a    
ādityaṃ caruṃ nirvapetsaṃgrāmamupaprayāsyan

Verse: 2 
Sentence: a    
vaiśvānaraṃ dvādaśakapālaṃ nirvapetsaṃgrāmāyatanaṃ gatvā

Verse: 3 
Sentence: a    
yayā rajjvottamāṃ gāmājettayā bʰrātr̥vyagavīmabʰidadʰyādgoṣṭhe vāsya nyasyet

Verse: 4 
Sentence: a    
balbajānapīdʰme saṃnahyet

Verse: 5 
Sentence: a    
tānsahedʰmena prokṣet

Verse: 6 
Sentence: a    
sarasvatyājyabʰagetyājyahavirbʰavati

Verse: 7 
Sentence: a    
ājyaṃ prokṣaṇamājyena mārjayanata iti sarvaprokṣaṇamārjanānītyājyena

Verse: 8 
Sentence: a    
mānavī r̥cau dʰāyye kruyāt /
Sentence: b    
makṣū devavata ityetāsāṃ dve

Verse: 9 
Sentence: a    
etāmeva nirvapedāyatanaṃ gatvā

Verse: 10 
Sentence: a    
bʰrātr̥vyakṣetraṃ gatvaitāmiṣṭiṃ nirvapet

Verse: 11 
Sentence: a    
tatra dakṣiṇamardʰaṃ vedyā uddʰatya tadevārdʰena barhiṣa str̥ṇīyāt /
Sentence: b    
ardʰamidʰmasyābʰyādadʰyāt

Verse: 12 
Sentence: a    
aindramekādaśakapālaṃ nirvapenmārutaṃ saptakapālaṃ grāmakāmaḥ

Verse: 13 
Sentence: a    
āhavanīya aindramadʰiśrayati /
Sentence: b    
gārhapatye mārutam

Verse: 14 
Sentence: a    
kāla aindramāsādayati /
Sentence: b    
sāmidʰenīṣvanūcyamānāsu mārutam

Verse: 15 
Sentence: a    
atʰa yatrendrāyānubrūhītyaindrī puro'uvākyā /
Sentence: b    
maruto yajeti mārutī yājyā /
Sentence: c    
marudbʰyo 'nubrūhīti mārutī puro'nuvākyā /
Sentence: d    
indraṃ yajetyaindrī yājyā

Verse: 16 
Sentence: a    
aindramekādaśakapālaṃ nirvapedvaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ

Verse: 17 
Sentence: a    
tatraindrasya pratʰamamavadānamavadāyobʰe vaiśvadevasyāvadyet /
Sentence: b    
atʰaindrasyāvaśiṣṭamupariṣṭāt

Verse: 18 
Sentence: a    
indrāya viśvebʰyo devebʰyo 'nubrūhīndraṃ viśvāndevānyajeti saṃpreṣyati

Verse: 19 
Sentence: a    
bʰareṣvindramiti yājyānuvākye bʰavataḥ

Paragraph: 20 
Verse: 1 
Sentence: a    
upādʰāyyapūrvayaṃ vāso dakṣiṇā

Verse: 2 
Sentence: a    
citrāntamityartʰaḥ

Verse: 3 
Sentence: a    
saṃjñānīṃ pr̥tʰaṅnirupya sarvataḥ samavadāya sarvā devatā anudrutya saṃpreṣyati

Verse: 4 
Sentence: a    
agniḥ pratʰamo vasubʰiriti sarvadevatye yājyānumākye bʰavataḥ

Verse: 5 
Sentence: a    
aparuddʰo 'prarudʰyamāno dʰārayadvatīyaṃ nirupyāsīta yāvadenaṃ nāparundʰyuḥ

Verse: 6 
Sentence: a    
atʰāparudʰyamāno 'dite 'numanyasvetyaparoddʰuḥ padamādāya gaccʰet

Verse: 7 
Sentence: a    
yaḥ parastādgrāmyavādī syāttasya gr̥hādvrīhīnāharet

Verse: 8 
Sentence: a    
śuklāṃśca kr̥ṣṇāṃsca vicinuyāt

Verse: 9 
Sentence: a    
ye śuklāḥ syustamādityaṃ caruṃ nirvapet

Verse: 10 
Sentence: a    
ye kr̥ṣṇāstānkr̥ṣṇājina upanahya nidʰāya haviṣkr̥tā vācaṃ visr̥jyopa preta marutaḥ sudānava iti yajamānamabʰyaiti

Verse: 11 
Sentence: a    
satyāśīriti yajamānasyottare vāsasi padaikadeśaṃ nivapati

Verse: 12 
Sentence: a    
iha mana ityurasi śeṣaṃ ninayati

Verse: 13 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Verse: 14 
Sentence: a    
yadi nāvagaccʰedimamahamādityebʰyo bʰāgaṃ nirvapāmyāmuṣmādamuṣyai viśo 'vagantorityaparoddʰurnāma gr̥hṇīyāttasyai ca viśaḥ

Verse: 15 
Sentence: a    
yadi nāvagaccʰedāśvattʰānmayūkʰānsapta madʰyameṣāyāmupahanyādidamahamādityānbadʰnāmyāmuṣmādamuṣyai viśo 'vagantoriti /
Sentence: b    
trīnprācaścatura udīcaḥ

Verse: 16 
Sentence: a    
yadi nāvagaccʰedetamevādityaṃ caruṃ nirvapet

Verse: 17 
Sentence: a    
idʰme 'pi mayūkʰānsaṃnahyet

Verse: 18 
Sentence: a    
tānsahedʰmenābʰyādadʰyāt

Verse: 19 
Sentence: a    
avagataḥ kr̥ṣṇānāṃ vrīhīṇāṃ vāruṇaṃ caruṃ nirvapati

Verse: 20 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 21 
Verse: 1 
Sentence: a    
prājāpatyāṃ śatakr̥ṣṇalāṃ nirvapedāyuṣkāmaḥ

Verse: 2 
Sentence: a    
śataṃ hiraṇyakr̥ṣṇalāni kākiṇyā māṣeṇa saṃmitāni

Verse: 3 
Sentence: a    
tāni pavitravatyājya āvapati

Verse: 4 
Sentence: a    
dʰarmamātraṃ śrapaṇam

Verse: 5 
Sentence: a    
pracaraṇakāle 'ṣṭau devatāyā avadyati /
Sentence: b    
catvāri sviṣṭakr̥ti /
Sentence: c    
dve prāśitreṣṭāviḍāyām

Verse: 6 
Sentence: a    
caturdʰākaraṇakāle sarvāṇi prāśitre samopyaikadʰā brahmaṇa upaharati

Verse: 7 
Sentence: a    
tāni brahmā bʰakṣayati

Verse: 8 
Sentence: a    
bʰakṣāpanaya itareṣām

Verse: 9 
Sentence: a    
sauryaṃ caruṃ rukmābʰyāṃ parigr̥hyāsādayati

Verse: 10 
Sentence: a    
tasya prayājeprayāje kr̥ṣṇalaṃ juhoti

Verse: 11 
Sentence: a    
apohya rukmau caruṇā pracarati

Verse: 12 
Sentence: a    
etāveva rukmau dakṣiṇā

Verse: 13 
Sentence: a    
agnaye dātre puroḍāśamaṣṭākapālamiti trīni

Verse: 14 
Sentence: a    
teṣāṃ prājāpatyaṃ saṃṣr̥ṣṭahavistr̥tīyaṃ bʰavati

Verse: 15 
Sentence: a    
dadʰi madʰu gʰr̥tamāpo dʰānāstaṇḍulā ityekeṣāmājyavikāraḥ

Verse: 16 
Sentence: a    
madʰūdake saṃsr̥ṣṭe mukʰye svādʰarmyam

Verse: 17 
Sentence: a    
gʰr̥taṃ na pūtamubʰe suścandreti yājyānuvākye bʰavataḥ

Verse: 18 
Sentence: a    
āgneyasya ca saumyasya caindre samāśleṣayediti saṃhitāni havīṃṣyadʰiśrayedityartʰaḥ

Verse: 19 
Sentence: a    
lepau vāsminsamāśleṣayet

Verse: 20 
Sentence: a    
brahmanviśaṃ vināśayeyamiti sarvaṃ brāhmaṇaspatyaṃ bʰavati

Verse: 21 
Sentence: a    
mārutī yājyānuvākye kuryāt

Verse: 22 
Sentence: a    
atʰaitaṃ tridʰātumekādaśasūttāneṣu kapāleṣvadʰiśrayati

Paragraph: 22 
Verse: 1 
Sentence: a    
pratʰamaṃ puroḍāśamadʰiśritya paritapanāntaṃ kr̥tvā tasminnuttaraṃ jyāyāṃsamadʰiśritya tadantameva kr̥tvā tasminnuttaraṃ jyāyāṃsamadʰiśrayati

Verse: 2 
Sentence: a    
pracaraṇakāle dakṣiṇārdʰātpratʰamāṃ devatāṃ yajet /
Sentence: b    
madʰyāddvitīyām /
Sentence: c    
uttarārdʰāttr̥tīyām

Verse: 3 
Sentence: a    
sarveṣāmabʰigamayannavadyatītyuktam

Verse: 4 
Sentence: a    
prācyāṃ diśi tvamindreti tisra r̥co vyatyāsamanvāha

Verse: 5 
Sentence: a    
pratʰamāmanūcya madʰyamayā yajet /
Sentence: b    
madʰyamāmanūcyottamayā yajet /
Sentence: c    
uttamāmanūcya pratʰamayā yajet

Verse: 6 
Sentence: a    
evaṃ sarvā yājyāḥ puro'nuvākyāśca bʰavanti

Verse: 7 
Sentence: a    
sarvapr̥ṣṭhāṃ nirvapati

Verse: 8 
Sentence: a    
yadindrāya rātʰaṃtarāyeti yatʰāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣvadʰiśrayati

Verse: 9 
Sentence: a    
pracaraṇakāle pūrvārdʰātpratʰamāṃ devatāṃ yajati

Verse: 10 
Sentence: a    
evamitarāḥ pradakṣiṇamuttarāpavargam

Verse: 11 
Sentence: a    
samantaṃ prayavadyatītyuktam

Verse: 12 
Sentence: a    
abʰi tvā sūra nonuma iti ṣaḍr̥co vyatyāsamanvāha

Verse: 13 
Sentence: a    
na br̥hatyā vaṣaṭkuryāt

Verse: 14 
Sentence: a    
anuvākyāyāścatvāryakṣarāṇi yājyāṃ gamayet

Verse: 15 
Sentence: a    
anuṣṭubʰaṃ ca ha etatsaṃpādayanti paṅktiṃ ceti te manyāmahe

Verse: 16 
Sentence: a    
abʰi tvā śūra nonumo 'dugdʰā iva dʰenavaḥ /
Sentence: b    
īśānamasya jagataḥ suvardr̥śamīśānamomityanūcya [ndratastʰuṣa] stvāmiddʰi havāmaha iti yajet

Paragraph: 23 
Verse: 1 
Sentence: a    
tvāmiddʰi havāmahe sātā vājasya kāravaḥ /
Sentence: b    
tvāṃ vr̥treṣvindra satpatiṃ narastvāṃ kāṣṭhomityanūcya [svarvato] 'bʰi tvā śūra nonuma iti yajet

Verse: 2 
Sentence: a    
kadācana starīrasītyāsāṃ caturtʰīṃ dadʰāti

Verse: 3 
Sentence: a    
agnaye bʰrājasvate puroḍāśamaṣṭākapālamityuktam

Verse: 4 
Sentence: a    
caturdʰākaraṇakāle sauryāṃstrīnpiṇḍānuddʰr̥tyodu tyaṃ jātavedasaṃ sapta tvā harito ratʰe citraṃ devānāmudagādanīkamiti piṇḍānyajamānāya prayaccʰati

Verse: 5 
Sentence: a    
tānyajamānaḥ prāśnāti

Verse: 6 
Sentence: a    
vaiśvadevīṃ sāṃgrahaṇīṃ nirvapedgrāmakāmaḥ

Verse: 7 
Sentence: a    
navanīte śrapayati

Verse: 8 
Sentence: a    
dʰruvo 'sītyetaiḥ pratimantraṃ paridʰīnparidadʰāti

Verse: 9 
Sentence: a    
āmanamasītyupahomaḥ

Verse: 10 
Sentence: a    
yo jyogāmayāvī syādyo kāmayeta sarvamāyuriyāmiti tasmā etāmiṣṭiṃ nirvapet /
Sentence: b    
āgneyādīni pañca

Verse: 11 
Sentence: a    
pātrasaṃsādanakāle kʰādiraṃ pātraṃ catuḥsrakti prayunakti /
Sentence: b    
sauvarṇaṃ ca pravartaṃ śatamānasya kr̥tam

Verse: 12 
Sentence: a    
atʰo kʰalu yāvatīḥ samā eṣyanmanyeta tāvanmānaṃ syāt

Verse: 13 
Sentence: a    
yannavamaittannavanītamabʰavadityājyamavekṣyājyagrahaṇakāle tūṣṇīṃ kʰādire caturgr̥hītaṃ gr̥hītvā sādanakāla uttareṇa dʰruvāṃ kʰādiraṃ sādayitvā tasminpravartamavadadʰāti

Paragraph: 24 
Verse: 1 
Sentence: a    
upahomakāle śvinoḥ prāṇo 'sītyetaiḥ pratimantraṃ catura upahomāñjuhoti

Verse: 2 
Sentence: a    
hutvāhutvā pravartamabʰigʰārayati rāḍasi virāḍasi samrāḍasi svarāḍasīti

Verse: 3 
Sentence: a    
yatkʰādira ājyaṃ tadagreṇāhavanīyaṃ paryāhr̥tya dakṣiṇasyāṃ vediśroṇyāṃ sādayati

Verse: 4 
Sentence: a    
tadyajamāno 'vekṣate gʰr̥tasya dʰārāmamr̥tasya pantʰāmiti

Verse: 5 
Sentence: a    
atʰāsya brahmā dakṣiṇaṃ hastaṃ gr̥hṇāti

Verse: 6 
Sentence: a    
brahmaṇa itara r̥tvijo hastamanvārabʰya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti

Verse: 7 
Sentence: a    
atʰa yajamāno hiraṇyādgʰr̥taṃ niṣpibati

Verse: 8 
Sentence: a    
imamagna āyuṣe varcase kr̥dʰīti prāśnantamabʰimantrayate

Verse: 9 
Sentence: a    
uddʰr̥tya hiraṇyaṃ prakṣālyāyuṣṭe viśvato dadʰaditi yajamānāya prayaccʰati

Verse: 10 
Sentence: a    
tadyajamāna ācamya pratigr̥hya pradakṣiṇaṃ dakṣiṇe karṇa ābadʰnātyāyurasi viśvāyurasi sarvāyurasi sarvamāyurasi sarvaṃ ma āyurbʰūyātsarvamāyurgeṣamiti

Verse: 11 
Sentence: a    
agnirāyuṣmānityanuvākaśeṣeṇāsyādʰvaryurdadṣiṇaṃ hastaṃ gr̥hṇāti

Verse: 12 
Sentence: a    
siddʰamiṣṭiḥ saṃtiṣṭhate

Paragraph: 25 
Verse: 1 
Sentence: a    
aindrāvaruṇaṃ puroḍāśaṃ nirupyaindrāvaruṇīṃ payasyāṃ nirvapet

Verse: 2 
Sentence: a    
udvāsyālaṃkr̥tya payasyāyāṃ puroḍāśamavadadʰāti

Verse: 3 
Sentence: a    
etayaiva praccʰādyāsādayati

Verse: 4 
Sentence: a    
atʰāsmātpratidiśaṃ payasyāṃ vyūhati vāmindrāvaruṇā yatavyā tanūrity

Verse: 5 
Sentence: a    
etaireva punaḥ samūhati

Verse: 6 
Sentence: a    
amuktamiti mantrāntānsaṃnamati

Verse: 7 
Sentence: a    
sahaiva payasyāyāḥ puroḍāśasyāvadyati

Verse: 8 
Sentence: a    
yo vāmindrāvaruṇāvagnau srāma ityupahomāḥ

Verse: 9 
Sentence: a    
agnaye saṃvargāya puroḍāśamaṣṭākapālamityuktam

Verse: 10 
Sentence: a    
yukṣvā hi devahūtamāniti pañcadaśa sāmidʰenīranvāha

Verse: 11 
Sentence: a    
nityayā paridadʰāti

Verse: 12 
Sentence: a    
kuvitsu no gaviṣṭaya iti yājyānuvākye

Verse: 13 
Sentence: a    
yasyājuṣadvidmā hi ta iti saṃyājye

Verse: 14 
Sentence: a    
citrāpūrṇamāse citrāmiṣṭiṃ nirvapet /
Sentence: b    
āgneyādīni sapta

Verse: 15 
Sentence: a    
agne gobʰirna ā gahītyupahomāḥ

Verse: 16 
Sentence: a    
puṣkaleṣu nakṣatreṣūdavasāya kārīryā vr̥ṣṭikāmo yajeta

Verse: 17 
Sentence: a    
agnīnanvādʰāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutamasi marutāmoja iti kr̥ṣṇaṃ vāsaḥ kr̥ṣṇatūṣaṃ paridʰatte

Verse: 18 
Sentence: a    
ramayata marutaḥ śyenamāyinamiti paścādvātaṃ pratimīvati

Verse: 19 
Sentence: a    
purovātameva janayatyehi vāteti

Verse: 20 
Sentence: a    
kr̥ṣṇo 'śvaḥ purastātpratyaṅmukʰo 'vastʰito bʰavati

Verse: 21 
Sentence: a    
tametena vāsasābʰipinaṣṭyabʰikrandeti

Verse: 22 
Sentence: a    
yadi krandedvidʰūnuyāccʰakr̥nmūtraṃ kuryādvarṣiṣyatīti vidyāt

Paragraph: 26 
Verse: 1 
Sentence: a    
purovāto varṣannityaṣṭau vātanāmāni hutvāntarvedi kr̥ṣṇājinaṃ prācīnagrīvamuttaralomāstīrya tasminkʰarjūrasaktūnkarīrasaktūnvā māndā vāśā iti kr̥ṣṇamadʰuṣā saṃyutya tisraḥ piṇḍīḥ kr̥tvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kr̥ṣṇājinasyāntānvr̥ṣṇo aśvasya saṃdānamasīti kr̥ṣṇena dāmnopanahyati

Verse: 2 
Sentence: a    
utkare prāgīṣaṃ trigadʰamano 'vastʰitaṃ bʰavati

Verse: 3 
Sentence: a    
cʰadīṃṣītyartʰaḥ

Verse: 4 
Sentence: a    
devā vasavyā iti pūrvasyāṃ gadʰāyāṃ kr̥ṣṇājinamābadʰnīyāt

Verse: 5 
Sentence: a    
ahorātrāvāsaktaṃ bʰavati

Verse: 6 
Sentence: a    
yadi varṣetpiṇḍīreva juhuyāt

Verse: 7 
Sentence: a    
yadi na varṣeddevāḥ śarmaṇyā iti madʰyamāyāmābadʰnīyāt

Verse: 8 
Sentence: a    
ahorātrāvāsaktaṃ bʰavati

Verse: 9 
Sentence: a    
yadi varṣetpiṇḍīreva juhuyāt

Verse: 10 
Sentence: a    
yadi na varṣeddevāḥ sapītaya iti jagʰanyāyāmābadʰnīyāt

Verse: 11 
Sentence: a    
ahorātrāvāsaktaṃ bʰavati

Verse: 12 
Sentence: a    
yadi varṣetpiṇḍīreva juhuyāt

Verse: 13 
Sentence: a    
yadi na varṣeccʰvo bʰūte dʰāmaccʰadādīni trīṇi havīṃsi nirvapati kr̥ṣṇānāṃ vrīhīṇām

Verse: 14 
Sentence: a    
tānyāsādyotkare kr̥ṣṇājinamāsādayati

Verse: 15 
Sentence: a    
kr̥ṣṇoṣṇīṣāḥ kr̥ṣṇavasanā nivītā r̥tvijaḥ pracaranti

Verse: 16 
Sentence: a    
tvaṃ tyā cidacyuteti yājyānuvākyāḥ

Verse: 17 
Sentence: a    
upahomakāle divā cittamaḥ kr̥ṇvantītyetaiḥ pratimantraṃ piṇḍīrābadʰnāti

Verse: 18 
Sentence: a    
juhotītyeke

Verse: 19 
Sentence: a    
atʰāsāṃ dʰūmamanumantrayate

Paragraph: 27 
Verse: 1 
Sentence: a    
asitavarṇā harayaḥ suparṇā iti

Verse: 2 
Sentence: a    
utkare kr̥ṣṇāmāmapakvāṃ stʰālīmadbʰiḥ pūrayati sr̥jā vr̥ṣṭimiti

Verse: 3 
Sentence: a    
yadi bʰidyeta varṣiṣyatīti vidyāt

Verse: 4 
Sentence: a    
anasa upastambʰane śaṅkau kr̥ṣṇāvirbaddʰā bʰavati

Verse: 5 
Sentence: a    
abjā asīti tāṃ prokṣati

Verse: 6 
Sentence: a    
tasyāmaśvavadvijñānamupaiti

Verse: 7 
Sentence: a    
utkare varṣāhūstambaṃ pratiṣṭhāpyonnambʰaya pr̥tʰivīmiti varṣāhvāṃ juhoti

Verse: 8 
Sentence: a    
apāṃ pūrṇāṃ srucaṃ juhotītyeke

Verse: 9 
Sentence: a    
atʰainamāhavanīye 'nupraharati

Verse: 10 
Sentence: a    
atʰāsya dʰūmamanumantrayate hirṇyakeśo rajaso visāra iti

Verse: 11 
Sentence: a    
ye devā divibʰāgā ityuparyāhavanīye kr̥ṣṇājinamavadʰūnotyūrdʰvagrīvaṃ bahiṣṭādviśasanam

Verse: 12 
Sentence: a    
kr̥ṣṇaṃ vāsaḥ kr̥ṣṇo 'śvaḥ kr̥ṣṇāvirdakṣiṇā

Verse: 13 
Sentence: a    
atʰa savakārīryāgneya evāṣṭākapālo 'nupasargaḥ

Verse: 14 
Sentence: a    
tasyopahomā vātanāmāni yābʰiḥ piṇḍīrābadʰnāti juhoti yābʰyāṃ ca dʰūmamanumantrayate

Verse: 15 
Sentence: a    
pūrvavattridʰātumadʰiśrayati /
Sentence: b    
yavamayastu madʰye

Verse: 16 
Sentence: a    
aindrāvaiṣṇavaṃ havirbʰavati

Verse: 17 
Sentence: a    
praso agna ityuṣṇihakakubʰau dʰāyye dadʰāti

Verse: 18 
Sentence: a    
agne trī te vājinā trī ṣadʰastʰeti trivatyā paridadʰāti

Verse: 19 
Sentence: a    
saṃ vāṃ karmaṇobʰā jigyatʰuriti yājyānuvākye

Verse: 20 
Sentence: a    
uttare saṃyājye

Verse: 21 
Sentence: a    
hiraṇyaṃ tārpyaṃ dʰenuriti dakṣiṇā

Verse: 22 
Sentence: a    
aindrābārhaspatyaṃ caruṃ nirvapedrājanye jāte

Verse: 23 
Sentence: a    
hiraṇmayaṃ dāma dakṣiṇā dakṣiṇā

Chapter: 20 

Paragraph: 1 
Verse: 1 
Sentence: a    
rājā sārvabʰaumo 'śvamedʰena yajeta /
Sentence: b    
apyasārvabʰaumaḥ

Verse: 2 
Sentence: a    
citrā nakṣatraṃ puṇyanāma

Verse: 3 
Sentence: a    
devayajanamadʰyavasyati yatrāpaḥ purastātsukʰāḥ sūpāvagāhā anapasvarīḥ

Verse: 4 
Sentence: a    
caitryāṃ paurṇamāsyāṃ sāṃgrahaṇyeṣṭyā yajate /
Sentence: b    
tasyā yottarāmāvāsyā tasyāṃ saṃjñānyā

Verse: 5 
Sentence: a    
vaiśākʰyāṃ paruṇamāsyāṃ prājāpatyamr̥ṣabʰaṃ tūparaṃ sarvarūpaṃ sarvebʰyaḥ kāmebʰya ālabʰate

Verse: 6 
Sentence: a    
tasyā yottarāmāvāsyā tasyāmapadātīnmahartvija āvahanti

Verse: 7 
Sentence: a    
anvahamitarānāvahantyā subrahmaṇyāyāḥ

Verse: 8 
Sentence: a    
amāvāsyāmiṣṭvā devayajanamabʰiprapadyate

Verse: 9 
Sentence: a    
keśaśmaśru vapate

Verse: 10 
Sentence: a    
nakʰāni nikr̥ntate

Verse: 11 
Sentence: a    
dato dʰāvate

Verse: 12 
Sentence: a    
snāti

Verse: 13 
Sentence: a    
ahataṃ vāsaḥ paridʰatte

Verse: 14 
Sentence: a    
vācaṃ yatvopavasati

Verse: 15 
Sentence: a    
ye rātayaste jāgarayanti

Verse: 16 
Sentence: a    
vāgyatasyaitāṃ rātrimagnihotraṃ juhvati

Verse: 17 
Sentence: a    
draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ kʰyātre nama upakʰyātre namo 'nukʰyātre namaḥ śr̥ṇvate nama upaśr̥ṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bʰūtāya namo bʰaviṣyate namaścakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namastapase namaḥ śāntāya nama ityekaviṃśatyā namaskārairudyantamādityamupatiṣṭhate

Paragraph: 2 
Verse: 1 
Sentence: a    
namo 'gnaye pr̥tʰivikṣita ityetaiśca yatʰāliṅgam

Verse: 2 
Sentence: a    
ye te pantʰānaḥ savitariti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasamidʰmamabʰyādʰāyaikādaśa pūrṇāhutīrjuhoti /
Sentence: b    
hiraṇyagarbʰaḥ samavartatāgra ityaṣṭau /
Sentence: c    
devā deveṣu parākramadʰvamiti tisraḥ

Verse: 3 
Sentence: a    
catuṣṭayya āpo digbʰyaḥ samābʰr̥tāḥ

Verse: 4 
Sentence: a    
tāsu brahmaudanaṃ pacati

Verse: 5 
Sentence: a    
pātryāṃ rājataṃ rukmaṃ nidʰāya tasminbrahmaudanamuddʰr̥tya prabʰūtena sarpiṣopasicya sauvarṇaṃ rukmamupariṣṭātkr̥tvā karṣannanuccʰindaṃścaturbʰya ārṣeyebʰyo manartvigbʰya upohati

Verse: 6 
Sentence: a    
prāśitavadbʰyaścaturaḥ sāhasrānsauvarṇānniṣkāndadāti caturaścāśvatarīratʰānetau ca rukmau

Verse: 7 
Sentence: a    
dvādaśāratnistrayodaśāratnirvā darbʰamayī mauñjī raśanā

Verse: 8 
Sentence: a    
tāṃ brahmaudanoccʰeṣeṇānakti

Verse: 9 
Sentence: a    
aśvasya rūpāṇi samāmananti /
Sentence: b    
kr̥ṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo

Verse: 10 
Sentence: a    
yasya śvetasyālpaṃ kr̥ṣṇaṃ syāttamālabʰeta /
Sentence: b    
mātr̥mantaṃ prtr̥mantaṃ pr̥ṣṭhe vahe ca dāntaṃ somapaṃ somapayoḥ putram

Verse: 11 
Sentence: a    
vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tr̥ṇādyātsomaṃ pāyayanti /
Sentence: b    
etau vai samapau yau śiśū jātau purā tr̥ṇādyātsomaṃ pāyayantīti

Verse: 12 
Sentence: a    
adʰvaryuṃ rājyāya paridadāti

Paragraph: 3 
Verse: 1 
Sentence: a    
brāhmaṇā rājānaścāyaṃ vo 'dʰvaryū rājā /
Sentence: b    
mamāpacitiḥ va etasmin /
Sentence: c    
yadva eṣa karoti tadvaḥ kr̥tamasaditi

Verse: 2 
Sentence: a    
yāvadyajñamadʰvaryū rājā bʰavati

Verse: 3 
Sentence: a    
devasya tvā savituḥ prasava iti raśanāmādāyemāmagr̥bʰṇanraśanāmr̥tasyetyabʰimantrya brahmannaśvaṃ medʰyaṃ bʰantsyāmi devebʰyo medʰāya prajāpataye tena rādʰyāsamiti brahmāṇamāmantrayate

Verse: 4 
Sentence: a    
taṃ badʰāna devebʰyo medʰāya prajāpataye tena rādʰnuhīti pratyāha

Verse: 5 
Sentence: a    
abʰidʰā asītyaśvamabʰidadʰāti

Verse: 6 
Sentence: a    
ānayanti śvānaṃ caturakṣaṃ viṣvagbandʰena baddʰam

Verse: 7 
Sentence: a    
pituranujāyāḥ putraḥ purastānnayati /
Sentence: b    
māturanujāyāḥ putraḥ paścāt

Verse: 8 
Sentence: a    
saidʰrakaṃ musalam

Verse: 9 
Sentence: a    
pauṃścaleyaḥ peśasā jānu veṣṭayitvā paścādanveti

Verse: 10 
Sentence: a    
apo 'śvamabʰyavagāhayanti śvānaṃ ca

Verse: 11 
Sentence: a    
yatra śuno 'pratiṣṭhā tadadʰvaryuḥ prasauti jahīti

Verse: 12 
Sentence: a    
yo arvantamiti saidʰrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti

Verse: 13 
Sentence: a    
tamaśvasyādʰaspadamupāsyati paro martaḥ para śveti

Verse: 14 
Sentence: a    
dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vr̥trahanniti brahmā yajamānasya hastaṃ gr̥hṇāti

Verse: 15 
Sentence: a    
abʰi kr̥tvendra bʰūradʰa jmannityadʰvaryuryajamānaṃ vācayati

Verse: 16 
Sentence: a    
āharantyaiṣīkamudūhaṃ varatrayā vibaddʰam

Verse: 17 
Sentence: a    
tasminnārdrā vetasaśākʰopasaṃbaddʰā bʰavati

Verse: 18 
Sentence: a    
taṃ dve śate dakṣiṇato dʰārayataḥ /
Sentence: b    
dve uttarataḥ

Verse: 19 
Sentence: a    
tenāśvaṃ purastātpratyañcamabʰyudūhanti

Paragraph: 4 
Verse: 1 
Sentence: a    
śatena rājaputraiḥ sahādʰvaryuḥ purastātpratyaṅ tiṣṭhanprokṣatyanenāśvena medʰyeneṣṭvāyaṃ rājā vr̥traṃ vadʰyāditi

Verse: 2 
Sentence: a    
śtenārājabʰirugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhanprokṣatyanenāśvena medʰyeneṣṭvāyaṃ rājāpratidʰr̥ṣyo 'stviti

Verse: 3 
Sentence: a    
śatena sūtagrāmaṇibʰiḥ saha hotā paścātprāṅ tiṣṭhanprokṣatyanenāśvena medʰyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstviti

Verse: 4 
Sentence: a    
śatena kṣattr̥saṃgrahītr̥bʰiḥ sahodgātottarato dakṣiṇā tiṣṭhanprokṣatyanenāśvena medʰyeneṣṭvāyaṃ rājā sarvamāyuretviti

Verse: 5 
Sentence: a    
atraitamaiṣīkamapaplāvyānudakamaśvamākramayyāntarā stʰānamākramaṇaṃ cedaṃ viṣṇuḥ pra tadviṣṇurdivo viṣṇavityaśvasya pade tisrovaiṣṇavīrhutvāśvasya stokānanumantrayate 'gnaye svāhā somāya svāheti

Verse: 6 
Sentence: a    
śatakr̥tva etamanuvākamāvartayati daśadaśasaṃpātam /
Sentence: b    
aparimitakr̥tvo

Paragraph: 5 
Verse: 1 
Sentence: a    
atʰainaṃ pratidiśaṃ prokṣati

Verse: 2 
Sentence: a    
prajāpataye tvā juṣṭaṃ prokṣāmīti purastātpratyaṅ tiṣṭhan

Verse: 3 
Sentence: a    
indrāgnibʰyāṃ tveti dakṣiṇata udaṅ

Verse: 4 
Sentence: a    
vāyave tveti paścātprāṅ

Verse: 5 
Sentence: a    
viśvebʰyastvā devebʰya ityuttarato dakṣiṇā

Verse: 6 
Sentence: a    
devebʰyastvetyadʰastāt

Verse: 7 
Sentence: a    
sarvebʰyastvā devebʰya ityupariṣṭāt

Verse: 8 
Sentence: a    
pr̥tʰivyai tvāntarikṣāya tvā dive tveti śeṣam

Verse: 9 
Sentence: a    
vibʰūrmātrā prabʰūḥ pitretyaśvasya dakṣiṇe karṇe yajamānamaśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibʰyāmiti pūrvahomānhutvā bʰūrasi bʰuve tvā bʰavyāya tvā bʰaviṣyate tvetyaśvamutsr̥jya devā āśāpālā iti ratnibʰyaḥ paridadāti

Verse: 10 
Sentence: a    
śataṃ kavacino rakṣanti

Verse: 11 
Sentence: a    
aparyāvartayanto 'śvamanucaranti

Verse: 12 
Sentence: a    
catuḥśatā ityekeṣām

Verse: 13 
Sentence: a    
śataṃ talpyā rājaputrāḥ saṃnaddʰāḥ saṃnaddʰasāratʰinaḥ śatamugrā arājānaḥ saṃnaddʰāḥ saṃnaddʰasāratʰinaḥ śataṃ vaiśyā vipatʰinaḥ śataṃ śūdrā varūtʰinaḥ

Verse: 14 
Sentence: a    
te 'śvasya goptāro bʰavanti

Verse: 15 
Sentence: a    
yadyadbrāhmaṇajātamupeyustānpr̥ccʰeyuḥ kiyadyūyamaśvamedʰasya vittʰeti

Verse: 16 
Sentence: a    
yo na vidyāttaṃ jitvā tasya gr̥hātkʰādaṃ pānaṃ copanivapeyuḥ

Verse: 17 
Sentence: a    
yadabrāhmaṇānāṃ kr̥tānnaṃ tadeṣāmannam

Verse: 18 
Sentence: a    
ratʰakārakule vasatirbʰavati

Verse: 19 
Sentence: a    
iha dʰr̥tiḥ svāheti sāyamaśvasya caturṣu patsu catasro dʰr̥tīrjuhoti

Paragraph: 6 
Verse: 1 
Sentence: a    
savitre prātaraṣṭākapālaṃ nirvapati

Verse: 2 
Sentence: a    
tasya purastātsviṣṭakr̥ta āyanāya svāhā prāyaṇāya svāhetyuddrāvāñjuhoti

Verse: 3 
Sentence: a    
īṃkārāya svāheṃkr̥tāya svāhetyaśvacaritāni

Verse: 4 
Sentence: a    
añjyetāya svāhā kr̥ṣṇāya svāhā śvetāya svāhetyaṣṭācatvāriṃśatamaśvarūpāṇi /
Sentence: b    
ekamatiriktam

Verse: 5 
Sentence: a    
atra brāhmaṇo vīṇāgātʰī gāyatītyadadā ityayajatʰā ityapaca iti tisraḥ

Verse: 6 
Sentence: a    
savitre prasavitra ekādaśakapālaṃ madʰyamdine /
Sentence: b    
savitra āsavitre dvādaśakapālamaparāhṇe

Verse: 7 
Sentence: a    
dakṣiṇenāhavanīyaṃ hotā hiraṇyakaśipāvupaviśati pāriplavaṃ bʰauvanyavaṃ cācikʰyāsan

Verse: 8 
Sentence: a    
taṃ dakṣiṇena hiraṇyakaśipvorbrahmā yajamānaśca

Verse: 9 
Sentence: a    
purastādadʰvaryurhairaṇye kūrce

Verse: 10 
Sentence: a    
dakṣiṇato vīṇāgaṇakina upopaviśanti

Verse: 11 
Sentence: a    
upaviṣṭeṣvadʰvaryo3 ityadʰvaryuṃ hotāmantrayate

Verse: 12 
Sentence: a    
ho3yi hotarityadʰvaryuḥ pratigr̥ṇāti /
Sentence: b    
oṃ hotariti

Verse: 13 
Sentence: a    
saṃstʰitayoradʰvaryuḥ saṃpreṣyati vīṇāgṇakinaḥ pūrvaiḥ saha sukr̥dbʰī rājbʰirimaṃ yajamānaṃ saṃgāyateti

Verse: 14 
Sentence: a    
sāyaṃ dʰr̥tiṣu hūyamānāsu rājanyo vīṇāgātʰī gāyatītyajinā ityayudʰyataḥ ityamuṃ saṃgrāmamahanniti tisraḥ

Paragraph: 7 
Verse: 1 
Sentence: a    
sāyaṃprātarbrāhmāṇau vīṇāgātʰinau gāyetām

Verse: 2 
Sentence: a    
evametāni sāvitrādīni saṃvatsaraṃ karmāṇi kriyante

Verse: 3 
Sentence: a    
sakr̥dvāśvacaritāni juhoti

Verse: 4 
Sentence: a    
triṃśimāsa eṣa saṃvatsaro bʰavati

Verse: 5 
Sentence: a    
apavr̥ttāsviṣṭiṣu vīṇāgātʰibʰyāṃ śatamanoyuktaṃ ca dadāti

Verse: 6 
Sentence: a    
śate cānoyukte cetyeke

Verse: 7 
Sentence: a    
ūrdʰvamekādaśānmāsādāśvattʰe vraje 'śvaṃ badʰnanti

Verse: 8 
Sentence: a    
tasmai baddʰāya yavasamāharanti

Verse: 9 
Sentence: a    
yadyaśvamupatapadvindedāgneyamaṣṭākapālaṃ nirvapetsaumyaṃ caruṃ sāvitramaṣṭākapālam

Verse: 10 
Sentence: a    
pauṣṇaṃ caruṃ yadi śloṇaḥ

Verse: 11 
Sentence: a    
raudraṃ caruṃ yadi mahatī devatābʰimanyeta

Verse: 12 
Sentence: a    
vaiśvānraṃ dvādaśakapālaṃ nirvapenmr̥gākʰare yadi nāgaccʰet

Verse: 13 
Sentence: a    
yadyadʰīyādagnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabʰāgaḥ

Verse: 14 
Sentence: a    
yadi vaḍabāmadʰīyātprājāpatyaṃ caruṃ dvādaśakapālaṃ

Verse: 15 
Sentence: a    
yadi naśyedvāyavyaṃ carum

Verse: 16 
Sentence: a    
yadi senābʰītvarī vindetendrāya jayata ekādaśakapālam

Verse: 17 
Sentence: a    
yadi prāsahā nayeyurindrāya prasahvana ekādaśakapālam

Verse: 18 
Sentence: a    
yadyandʰaḥ syātsauryaṃ carumekakapālaṃ

Verse: 19 
Sentence: a    
yadi śvabʰre 'vapatedvaiṣṇavaṃ carum

Verse: 20 
Sentence: a    
yadyavijñātena yakṣmaṇā mriyeta prājāpatyaṃ caruṃ dvādaśakapālaṃ

Paragraph: 8 
Verse: 1 
Sentence: a    
yadamitrā aśvaṃ vinderanhanyetāsya yajñaḥ

Verse: 2 
Sentence: a    
atʰānyamānīya prokṣeyuḥ

Verse: 3 
Sentence: a    
etasya saṃvatsarasya yottamāmāvāsyā tasyāmukʰāṃ saṃbʰarati

Verse: 4 
Sentence: a    
traidʰātavīyā dīkṣaṇīyā

Verse: 5 
Sentence: a    
ākūtyai prayuje 'gnaye svāheti catvāryaudgrahaṇāni juhoti

Verse: 6 
Sentence: a    
svāhādʰimādʰītāya svāheti trīṇi vaiśvadevāni

Verse: 7 
Sentence: a    
so 'yaṃ dīkṣāhutikālo vivr̥ddʰaḥ

Verse: 8 
Sentence: a    
sapatāhamanvahamaudgrahaṇairvaiśvadevaiścottaraiḥ pracarati

Verse: 9 
Sentence: a    
ṣaḍuttame 'hanyaudgrahaṇāni juhoti /
Sentence: b    
sarvasmai svāheti pūrṇāhutimuttamām

Verse: 10 
Sentence: a    
ṣaḍahamāgnāvaiṣṇavena pracarati

Verse: 11 
Sentence: a    
saptamyāmāgnikyā trihaviṣeti vājasaneyakam

Verse: 12 
Sentence: a    
bʰuvo devānāṃ karmaṇetyr̥tudīkṣābʰiḥ kr̥ṣṇājinamārohantamabʰimantrayate

Verse: 13 
Sentence: a    
ā brahmanbrāhmaṇo brahmavarcasī jāyatāṃ jajñi bījamiti jātamukʰyamupatiṣṭhate

Verse: 14 
Sentence: a    
visr̥ṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devairimaṃ yajamānaṃ saṃgāyateti

Verse: 15 
Sentence: a    
evaṃ sadaupavasatʰāt

Verse: 16 
Sentence: a    
prajāpatinā sutyāsvavabʰr̥tʰodayanīyānubandʰyodavasānīyāsviti

Verse: 17 
Sentence: a    
devairantataḥ

Paragraph: 9 
Verse: 1 
Sentence: a    
vedikāle dvistāvā vediḥ /
Sentence: b    
tristāvo 'gnirekaviṃśo

Verse: 2 
Sentence: a    
vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapr̥ṣṭhāṃ nirvapati

Verse: 3 
Sentence: a    
samiddiśāmāśayā na iti yatʰāliṅgaṃ yājyānuvākyāḥ

Verse: 4 
Sentence: a    
kastvā yunakti sa tvā yunaktviti paridʰīnyunakti

Verse: 5 
Sentence: a    
asya yajñasyarddʰyai mahyaṃ saṃnatyā iti sarvatrānuṣajati

Verse: 6 
Sentence: a    
ratʰavāhane havirdʰāne rājjudālamekaviṃśatyaratnimagniṣṭhaṃ minoti

Verse: 7 
Sentence: a    
pautudravāvabʰitaḥ /
Sentence: b    
trayo bailvā dakṣiṇataḥ /
Sentence: c    
traya uttarataḥ /
Sentence: d    
trayaḥ kʰādirā dakṣiṇataḥ /
Sentence: e    
traya uttarataḥ /
Sentence: f    
trayaḥ pālāśā dakṣiṇataḥ /
Sentence: g    
traya uttarataḥ

Verse: 8 
Sentence: a    
kʰādirāḥ pālāśā vāntata ityeke

Verse: 9 
Sentence: a    
ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bʰavati

Verse: 10 
Sentence: a    
catuṣṭayya āpo digbʰyaḥ samābʰr̥tāḥ

Verse: 11 
Sentence: a    
tāsāṃ vasatīvarīrgr̥hṇāti

Verse: 12 
Sentence: a    
śvobʰūte pratāyate gotamacatuṣṭomayoḥ pūrvo ratʰamtarasāmā

Verse: 13 
Sentence: a    
paśukāla āgneyaṃ savanīyaṃ paśumupākaroti /
Sentence: b    
aikādaśinānvā

Verse: 14 
Sentence: a    
dakṣiṇākāle yadabrāhmaṇānāṃ dikṣu vittaṃ tattryahe samaśaḥ prativibʰajyānvahaṃ dadāti

Paragraph: 10 
Verse: 1 
Sentence: a    
prācīṃ diśamdʰvaryave /
Sentence: b    
dakṣiṇāṃ brahmaṇe /
Sentence: c    
pratīcīṃ hotre /
Sentence: d    
udīcīmudgātre /
Sentence: e    
yadanyadbʰūmeḥ puruṣebʰyaśca /
Sentence: f    
api prācīṃ hotre /
Sentence: g    
pratīcīmadʰvaryave

Verse: 2 
Sentence: a    
mahiṣīṃ brahmaṇe dadāti /
Sentence: b    
vāvātāṃ hotre /
Sentence: c    
parivr̥ktīmudgātre /
Sentence: d    
pālākalīmadʰvaryava iti vijñāyate

Verse: 3 
Sentence: a    
patnīsaṃyājāntamahaḥ saṃtiṣṭhate

Verse: 4 
Sentence: a    
saṃstʰite 'hanyabʰita āhavanīyaṃ ṣaṭtriṃśatamāśvattʰānupatalpānminvanti

Verse: 5 
Sentence: a    
astamita āditye ṣaṭtriṃśatamadʰvaryava upatalpānadʰiruhya kʰādiraiḥ sruvaiḥ sarvāṃ rātrimannahomāñjuhvati /
Sentence: b    
ājyaṃ madʰu taṇḍulānpr̥tʰukāṃllājānkarambʰāndʰānāḥ saktūnmasūsyāni prayaṅgutaṇḍulāniti

Verse: 6 
Sentence: a    
catuṣṭayameke samāmananti /
Sentence: b    
ājyena juhoti lājairjuhoti dʰānābʰirjuhoti saktubʰirjuhoti

Verse: 7 
Sentence: a    
ekasmai svāhetyeteṣāmanuvākānāmayuja ājyena yujo 'nnena /
Sentence: b    
ājyenāntataḥ

Verse: 8 
Sentence: a    
atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogameke samāmananti

Paragraph: 11 
Verse: 1 
Sentence: a    
vibʰūrmātrā prabʰūḥ pitretyaśvanāmāni

Verse: 2 
Sentence: a    
āyanāya svāhā prāyaṇāya svāhetyuddrāvān

Verse: 3 
Sentence: a    
agnaye svāhā somāya svāheti pūrvahomān

Verse: 4 
Sentence: a    
pr̥tʰivyai svāhāntarikṣāya svāhetyetaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ

Verse: 5 
Sentence: a    
pr̥tʰivyai svāhāntarikṣāya svāhetyekaviṃśiṇīṃ dīkṣām

Verse: 6 
Sentence: a    
bʰuvo devānāṃ karmaṇetyr̥tudīkṣāḥ

Verse: 7 
Sentence: a    
agnaye svāhā vāyave svāhetyetaṃ hutvārvāṅyajñaḥ saṃ krāmatvityāptīḥ

Verse: 8 
Sentence: a    
bʰūtaṃ bʰavyaṃ bʰaviṣyaditi paryāptīḥ

Verse: 9 
Sentence: a    
ā me gr̥hā bʰavantvityābʰūḥ

Verse: 10 
Sentence: a    
agninā tapo 'nvabʰavadityanubʰūḥ

Verse: 11 
Sentence: a    
svāhādʰimādʰītāya svāheti samastāni vaiśvadevāni

Verse: 12 
Sentence: a    
dadbʰyaḥ svāhā hanūbʰyāṃ svāhetyaṅgahomān

Verse: 13 
Sentence: a    
añjyetāya svāhā kr̥ṣṇāya svāhā śvetāya svāhetyaśvarūpāṇi

Verse: 14 
Sentence: a    
oṣadʰībʰyaḥ svāhā mulebʰyaḥ svāhetyoṣadʰihomān

Verse: 15 
Sentence: a    
vanaspatibʰyaḥ svāheti vanaspatihomān

Verse: 16 
Sentence: a    
meṣastvā pacatairavatvityapāvyāni

Verse: 17 
Sentence: a    
kūpyābʰyaḥ svāhādbʰyaḥ svāhetyapāṃ homān

Verse: 18 
Sentence: a    
ambʰobʰyaḥ svāhā nabʰobʰyaḥ svāhā mahobʰyaḥ svāhetyambʰāṃsi nabʰāṃsi mahāṃsi

Paragraph: 12 
Verse: 1 
Sentence: a    
namo rājñe namo varuṇāyeti yavyāni

Verse: 2 
Sentence: a    
mayobʰūrvāto abʰi vātūsrā iti gavyāni

Verse: 3 
Sentence: a    
prāṇāya svāhā vyānāya svāheti saṃtatihomān

Verse: 4 
Sentence: a    
sitāya svāhāsitāya svāheti pramuktīḥ

Verse: 5 
Sentence: a    
pr̥tʰivyai svāhāntarikṣāya svāhetyetaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān

Verse: 6 
Sentence: a    
yaḥ prāṇato ya ātmadā iti mahimānau

Verse: 7 
Sentence: a    
ā brahmanbrāhmaṇo brahmavarcasī jāyatāmiti samastāni brahmavarcasāni

Verse: 8 
Sentence: a    
jajñi bījamityetaṃ hutvāgnaye samanamatpr̥tʰivyai samanamaditi saṃnatihomān

Verse: 9 
Sentence: a    
bʰūtāya svāhā bʰaviṣyate svāheti bʰūtābʰavyau homau

Verse: 10 
Sentence: a    
yadakrandaḥ pratʰamaṃ jāyamāna ityaśvastomīyaṃ hutvaikasmai svāhetyetānanuvākānpunaḥpunarabʰyāsaṃ rātriśeṣaṃ hutvoṣase svāhetyuṣasi /
Sentence: b    
vyuccʰantyai svāheti vyuccʰantyāṃ /
Sentence: c    
vyuṣṭyai svāheti vyuṣṭāyām /
Sentence: d    
udeṣyate svāhetyupodayam /
Sentence: e    
udyate svāhetyudyati /
Sentence: f    
uditāya svāhā suvargāya svāhā lokāya svāhetyudite hutvā prajñātānannapariśeṣānnidadʰāti

Paragraph: 13 
Verse: 1 
Sentence: a    
pratāyata ekaviṃśa uktʰyo mahānāmnīsāmā

Verse: 2 
Sentence: a    
antareṇāgrayaṇoktʰyau somamabʰiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gr̥hṇāti /
Sentence: b    
rājatena pūrvaṃ sauvarṇenottaram

Verse: 3 
Sentence: a    
sūryaste mahimeti pūrvaṃ sādayati /
Sentence: b    
candramāste mahimetyuttaram

Verse: 4 
Sentence: a    
āyuryajñasya pavate madʰu priyaṃ pitā devānāṃ janitā vibʰāvasuḥ /
Sentence: b    
dadʰāti ratnaṃ svadʰayorapīcyaṃ madʰintamo matsara indriyo rasa ityaśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgniste vājinyuṅṅanu tvārabʰa iti vāladʰāvaśvamanvārabʰya bahiṣpavamānaṃ sarpantyagnirmūrdʰeti

Verse: 5 
Sentence: a    
udgātāramaparudʰyāśvamudgītʰāya vr̥ṇīte

Verse: 6 
Sentence: a    
tasmai vaḍabā uparundʰanti

Verse: 7 
Sentence: a    
yadabʰihiṅkaroti sa udgītʰaḥ /
Sentence: b    
yatpratyabʰihiṅkurvanti sa upagītʰaḥ

Verse: 8 
Sentence: a    
udagāsīdaśvo medʰyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāramupaśikṣyemāṃ devatāmudgāyantīmanūdgāyeti saṃpreṣyati

Verse: 9 
Sentence: a    
tena hiraṇyena stotramupākaroti

Verse: 10 
Sentence: a    
barhiḥstʰāne bʰavati

Verse: 11 
Sentence: a    
namo rajñe namo varuṇāyeti vetasaśākʰayāśvatūparagomr̥gānagniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ

Verse: 12 
Sentence: a    
plakṣaśākʰābʰiritarānpaśūnaśve prayaṅgyān /
Sentence: b    
āgneyaṃ kr̥ṣṇagrīvaṃ purastāllalāṭe /
Sentence: c    
pauṣṇamanvañcaṃ /
Sentence: d    
aindrāpauṣṇamupariṣṭādgrīvāsu /
Sentence: e    
āgneyau kr̥ṣṇagrīvau bāhuvoḥ /
Sentence: f    
tvāṣṭrau lomaśasaktʰau saktʰyoḥ /
Sentence: g    
śitipr̥ṣṭhau bārhaspatyau pr̥ṣṭhe /
Sentence: h    
sauryayāmau śvetaṃ kr̥ṣṇaṃ ca pārśvayoḥ /
Sentence: i    
dʰātre pr̥ṣodaramadʰastāt /
Sentence: j    
sauryaṃ balakṣaṃ puccʰe

Verse: 13 
Sentence: a    
anyatrāgniṣṭhādaṣṭādaśinaḥ

Paragraph: 14 
Verse: 1 
Sentence: a    
rohito dʰūmrarohita iti navanava prativibʰajyaindrāgnadaśamāneke samāmananti

Verse: 2 
Sentence: a    
evamāraṇyān

Verse: 3 
Sentence: a    
tānyūpāntarāleṣu dʰārayanti

Verse: 4 
Sentence: a    
indrāya rājñe sūkara ityekādaśa daśata ālabʰyante

Verse: 5 
Sentence: a    
vasantāya kapiñjalānālabʰate /
Sentence: b    
grīṣmāya kalaviṅkān /
Sentence: c    
varṣābʰyastittirīn /
Sentence: d    
śarade vartikāḥ /
Sentence: e    
hemantāya kakarān /
Sentence: f    
śiśirāya vikirān

Verse: 6 
Sentence: a    
kr̥ṣṇā bʰaumāḥ /
Sentence: b    
dʰūmrā āntarikṣāḥ /
Sentence: c    
br̥hanto daivāḥ /
Sentence: d    
śabalā vaidyutāḥ /
Sentence: e    
sidʰmāstārakā iti pañcadaśinaḥ

Verse: 7 
Sentence: a    
kr̥ṣṇagrīvā āgneyāḥ /
Sentence: b    
babʰravaḥ saumyāḥ /
Sentence: c    
upadʰvastāḥ sāvitrāḥ /
Sentence: d    
sārasvatyo vatsartayaḥ /
Sentence: e    
pauṣṇāḥ śyāmāḥ /
Sentence: f    
pr̥śnayo mārutāḥ /
Sentence: g    
bahurūpā vaiśvadevāḥ /
Sentence: h    
vaśā dyāvāpr̥tʰivyāḥ

Verse: 8 
Sentence: a    
kr̥ṣṇagrīvā ityuktam

Verse: 9 
Sentence: a    
etā aindrāgnāḥ /
Sentence: b    
pr̥śnayo mārutāḥ /
Sentence: c    
kr̥ṣṇā vāruṇāḥ /
Sentence: d    
kāyāstūparāḥ

Verse: 10 
Sentence: a    
agnaye 'nīkavate pratʰamajānālabʰate /
Sentence: b    
marudbʰyaḥ sāmtapanebʰyaḥ savātyān /
Sentence: c    
marudbʰyo gr̥hamedʰibʰyo bāṣkān /
Sentence: d    
marudbʰyaḥ krīḍibʰyaḥ saṃsr̥ṣṭān /
Sentence: e    
marudbʰyaḥ svatavadbʰyo 'nusr̥ṣṭān

Verse: 11 
Sentence: a    
kr̥ṣṇagrīvā ityuktam

Verse: 12 
Sentence: a    
etā aindrāgnāḥ /
Sentence: b    
prāśr̥ṅgā aindrāḥ /
Sentence: c    
bahurūpā vaiśvakarmaṇā

Verse: 13 
Sentence: a    
pitr̥bʰyaḥ somavadbʰyo babʰrūndʰūmrānūkāśān /
Sentence: b    
pitr̥bʰyo barhiṣadbʰyo dʰūmrānbabʰrvanūkāśān /
Sentence: c    
pitr̥bʰyo 'gniṣvāttebʰyo dʰūmrānrohitāṃstraiyambakān

Verse: 14 
Sentence: a    
kr̥ṣṇāḥ pr̥ṣanta ityeke

Paragraph: 15 
Verse: 1 
Sentence: a    
śvetā ādityāḥ

Verse: 2 
Sentence: a    
kr̥ṣṇagrīvā ityuktam

Verse: 3 
Sentence: a    
etā aindrāgnāḥ /
Sentence: b    
bahurūpā vaiśvadevāḥ /
Sentence: c    
prāśr̥ṅgāḥ śunāsīrīyāḥ /
Sentence: d    
śvetā vayavyāḥ /
Sentence: e    
śvetāḥ sauryā iti cāturmāsyāḥ paśavaḥ

Verse: 4 
Sentence: a    
dvayānaikādaśinānālabʰante /
Sentence: b    
prākr̥tānāśvamedʰikāṃśca

Verse: 5 
Sentence: a    
agnaye 'nīkavata ityāśvamedʰikān /
Sentence: b    
somāya svarājña iti dvaṃdvinaḥ

Verse: 6 
Sentence: a    
upākr̥tāya svāhetyupākr̥te juhoti /
Sentence: b    
ālabdʰāya svāheti niyukte /
Sentence: c    
hutāya svāheti hute

Verse: 7 
Sentence: a    
patnayo 'śvamalaṃkurvanti /
Sentence: b    
mahiṣī vāvātā parivr̥ktīti

Verse: 8 
Sentence: a    
śataṃśatamekaikasyāḥ sacivāḥ /
Sentence: b    
rājaputrīrdārāścogrāṇāmarājñāṃ sūtagrāmaṇyāmiti

Verse: 9 
Sentence: a    
sahasraṃsahasraṃ maṇayaḥ suvarṇarajatasāmudrāḥ

Verse: 10 
Sentence: a    
vāleṣu maṇīnāvayanti /
Sentence: b    
bʰūriti sauvarṇānmahiṣī prāgvahāt /
Sentence: c    
bʰuva iti rājatānvāvātā pratyagvahātprāk śroṇeḥ /
Sentence: d    
suvariti sāmudrānparivr̥ktī pratyak śroṇeḥ

Verse: 11 
Sentence: a    
vāleṣu kumāryaḥ śaṅkʰamaṇīnupagratʰnantyaprasraṃsāya /
Sentence: b    
na

Verse: 12 
Sentence: a    
atʰāsya svadeśānājyenābʰyañjanti /
Sentence: b    
vasavastvāñjantu gāyatreṇa cʰandaseti gaulgulavena mahiṣī /
Sentence: c    
rudrā iti kāsāmbavena vāvātā /
Sentence: d    
ādityā iti maustakr̥tena parivr̥ktī

Verse: 13 
Sentence: a    
gaulgulavena surabʰiraśvo medʰamupākr̥taḥ /
Sentence: b    
devām̐ upapreṣyanvājinvarcodā lokajidbʰava //
Sentence: c    
kāsāmbavena surabʰiraśvo medʰamupākr̥taḥ /
Sentence: d    
devām̐ upapreṣyanvājinvarcodā lokajidbʰava //
Sentence: e    
maustakr̥tena surabʰiraśvo medʰamupākrtaḥ /
Sentence: f    
devām̐ upapreṣyanvājinvarcodā lokajidbʰavetyetaiśca pratimantram

Paragraph: 16 
Verse: 1 
Sentence: a    
yuñjanti bradʰnamiti dakṣiṇasyāṃ yugadʰuryetamaśvaṃ yunakti

Verse: 2 
Sentence: a    
yuñjantyasya kāmyeti praṣṭī

Verse: 3 
Sentence: a    
ketuṃ kr̥ṇvannaketava iti ratʰe dʰvajamavagūhati

Verse: 4 
Sentence: a    
jīmūtasyeveti kavacamadʰyūhate

Verse: 5 
Sentence: a    
dʰanvanā iti dʰanurādatte

Verse: 6 
Sentence: a    
vakṣyantīveti jyāmabʰimr̥śati

Verse: 7 
Sentence: a    
te ācarantīti dʰanorārtnī saṃmr̥śati

Verse: 8 
Sentence: a    
bahvīnāṃ pitā bahurasya putra iti pr̥ṣṭha iṣudʰiṃ ninahyati

Verse: 9 
Sentence: a    
ratʰe tiṣṭhannayati vājina iti sāratʰimabʰimantrayate

Verse: 10 
Sentence: a    
tivrāngʰoṣānkr̥ṇvate vr̥ṣapāṇaya ityaśvān

Verse: 11 
Sentence: a    
svāduṣaṃsadaḥ pitaro vayodʰā iti tisr̥bʰiḥ pitr̥̄nupatiṣṭhate

Verse: 12 
Sentence: a    
r̥jīte pari vr̥ṅgdʰi na ityātmānaṃ pratyabʰimr̥śyā jaṅgʰantītyaśvājanimādāyāhiriva bʰogairiti hastagʰnamabʰimantrayate

Verse: 13 
Sentence: a    
vanaspate vīḍvaṅgo hi bʰūyā iti pañcabʰī ratʰam

Verse: 14 
Sentence: a    
āmūraja pratyāvartayemāḥ ketumaditi dundubʰīnsaṃhrādayanti

Verse: 15 
Sentence: a    
ākrānvājī kramairatyakramīdvājītyudagudakāntamabʰiprayāya ye te pantʰānaḥ savitarityadʰvaryuryajamānaṃ vācayati

Verse: 16 
Sentence: a    
svayaṃ vājinnapo 'vajigʰretyapo 'śvamavagʰrāpya yadvāto apo agamaditi pradakṣiṇamāvartayati

Verse: 17 
Sentence: a    
yataḥ prayāti tadavatiṣṭhate

Verse: 18 
Sentence: a    
vi te muñcāmītyetamaśvaṃ vimucya ratʰavāhanaṃ havirasya nāmeti ratʰavāhane ratʰamatyādʰāya dyauste pr̥ṣṭhamityaśvasya pr̥ṣṭhaṃ saṃmārṣṭi

Verse: 19 
Sentence: a    
lajī3ñcʰācī3nyaśo mamā3ṃ iti patnayo 'śvāyānnapariśeṣānupavapanti

Verse: 20 
Sentence: a    
yayopanyupatamatti tasyai prajā rāṣṭraṃ bʰavati

Paragraph: 17 
Verse: 1 
Sentence: a    
ākrānvājī kramairatyakramīdvājī dyauste pr̥ṣṭhamityaśvamabʰimantrya yatʰopākr̥taṃ niyujya prokṣyopapāyayati

Verse: 2 
Sentence: a    
yadyupapāyyamāno na pibedagniḥ paśurāsīdityupapāyayet

Verse: 3 
Sentence: a    
samiddʰo añjankr̥daraṃ matīnāmityaśvasyāpriyo bʰavanti

Verse: 4 
Sentence: a    
meṣastvā pacatairavatviti paryagnau kriyamāṇe 'pāvyāni juhoti

Verse: 5 
Sentence: a    
paryagnikr̥tānāraṇyānutsr̥janti

Verse: 6 
Sentence: a    
vaḍabe puruṣī ca

Verse: 7 
Sentence: a    
ajaḥ puro nīyate 'śvasya

Verse: 8 
Sentence: a    
vetasaśākʰāyāṃ tārpyaṃ kr̥ttyadʰīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmamupariṣṭātkr̥tvā tasminnaśvatūparagomr̥gānnigʰnanti /
Sentence: b    
plakṣaśākʰāsvitarānpaśūn

Verse: 9 
Sentence: a    
śyāmūlena kṣaumeṇa vaśvaṃ saṃjñapayanti /
Sentence: b    
spandyābʰiritarānpaśūn

Verse: 10 
Sentence: a    
prāṇāya svāhā vyānāya svaheti saṃjñapyamāne paśāvāhutī juhoti /
Sentence: b    
saṃjñapte

Verse: 11 
Sentence: a    
yāmena sāmnā prastotānupatiṣṭhate

Verse: 12 
Sentence: a    
ambe ambālyambika iti pratiprastʰātā patnīrudānayati

Verse: 13 
Sentence: a    
dakṣiṇānkeśapakṣānudgratʰya savyānprasrasya dakṣiṇānūrūnāgʰnānāḥ sigbʰirabʰidʰūnvatyastriḥ pradakṣiṇamaśvaṃ pariyantyavantī stʰeti

Verse: 14 
Sentence: a    
savyānudgratʰya dakṣiṇānprasrasya savyānūrūnāgʰnānā anabʰidʰūnvatyastriḥ pratipariyanti

Verse: 15 
Sentence: a    
pradakṣiṇamantato yatʰā purastāt

Verse: 16 
Sentence: a    
navakr̥tvaḥ saṃprādayanti

Verse: 17 
Sentence: a    
ambe ambālyambika iti mahiṣyaśvamupasaṃviśya

Paragraph: 18 
Verse: 1 
Sentence: a    
gaṇānāṃ tvā gaṇapatiṃ havāmaha ityabʰimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāttatremāṃścaturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate

Verse: 2 
Sentence: a    
tau saha caturaḥ padaḥ saṃ pra sārayāvahā iti padaḥ saṃprasārayate

Verse: 3 
Sentence: a    
subʰage kāmpīlavāsinīti kṣaumeṇa vāsasādʰvaryurmahiṣīmaśvaṃ ca praccʰādya vr̥ṣā vāmityabʰimantrayate

Verse: 4 
Sentence: a    
utsaktʰyorgr̥daṃ dʰehīti prajananena prajananaṃ saṃdʰāyāmbe ambālyambika iti mahiṣyaśvaṃ garhate

Verse: 5 
Sentence: a    
ūrdʰvāmenāmuccʰrayatāditi patnayo 'bʰimedʰante

Verse: 6 
Sentence: a    
trirmahiṣī garhate /
Sentence: b    
triḥ patnayo 'bʰimedʰanta uttarayottarayarcā

Verse: 7 
Sentence: a    
dadʰikrāvṇo akāriṣamiti sarvāḥ surabʰimatīmr̥camantato japitvāpohiṣṭhīyābʰirmārjayitvā gāyatrī triṣṭubiti dvābʰyāṃ sauvarṇībʰiḥ sūcībʰirmahiṣyaśvasyāsipatʰānkalpayati prākkroḍāt /
Sentence: b    
evamuttarābʰyāṃ rājatībʰirvāvātā pratyakkroḍātprāṅnābʰeḥ /
Sentence: c    
evamuttarābʰyāṃ lauhībʰiḥ sīsābʰirvā parivr̥ktī śeṣam

Verse: 8 
Sentence: a    
tūṣṇīṃ tūparagomr̥gayorasipatʰānkalpayanti

Verse: 9 
Sentence: a    
kastvā cʰyati kastvā vi śāstītyaśvasya tvacamāccʰyati

Verse: 10 
Sentence: a    
candraṃ nāma medaḥ /
Sentence: b    
taduddʰarati

Verse: 11 
Sentence: a    
nāśvasya vapā vidyate

Verse: 12 
Sentence: a    
uddʰaratītareṣām

Verse: 13 
Sentence: a    
karṇaṃ cʰittvā tryaṅgeṣūpasaṃnahyati

Verse: 14 
Sentence: a    
nāśvasya gudo vidyate

Verse: 15 
Sentence: a    
śr̥tāsu vapāsūttarata upariṣṭādagnervetasaśākʰāyāmaśvatūparagomr̥gāṇāṃ vapāḥ sādayati

Paragraph: 19 
Verse: 1 
Sentence: a    
dakṣiṇataḥ plakṣaśākʰāsvitareṣāṃ paśūnāṃ

Verse: 2 
Sentence: a    
pūrvau parivapyamahimānau hutvāśvatūparagomr̥gāṇāṃ vapāḥ samavadāya saṃpreṣyati

Verse: 3 
Sentence: a    
prajāpataye 'śvasya tūparasya gomr̥gasya vapānāṃ medasāmanubrūhi /
Sentence: b    
prajāpataye 'śvasya tūparasya gomr̥gasya vapānāṃ medasāṃ preṣyeti saṃpraiṣau /
Sentence: c    
candravapayormedasāmanubrūhi candravapayormedasāṃ preṣyeti

Verse: 4 
Sentence: a    
samavadāyetareṣāṃ vapāḥ saṃpreṣyati

Verse: 5 
Sentence: a    
viśvebʰyo devebʰya usrāṇāṃ cʰāgānāṃ meṣāṇāṃ vapānāṃ medasāmanubrūhi /
Sentence: b    
viśvebʰyo devebʰya usarāṇāṃ cʰāgānāṃ meṣāṇāṃ vapānāṃ medasāṃ preṣyeti saṃpraiṣau

Verse: 6 
Sentence: a    
uttaru parivapyamahimānau hutvā cātvāle mārjayitvābʰito 'gniṣṭhaṃ brahmodyāya paryupaviśete /
Sentence: b    
dakṣiṇo brahmā /
Sentence: c    
uttaro hotā

Verse: 7 
Sentence: a    
kiṃ svidāsītpūrvacittirityetasyānuvākasya pr̥ṣṭāni hotuḥ pratijñātāni brahmaṇaḥ

Verse: 8 
Sentence: a    
brahmaṇa udañcaṃ vijayaṃ saṃjñāpayanti

Verse: 9 
Sentence: a    
prajāpataye 'śvasya tūparasya gomr̥gasyāstʰi loma ca tiryagasaṃbʰindantaḥ sūkaraviśasaṃ viśamateti saṃpraiṣavatkurvanti

Verse: 10 
Sentence: a    
aśvasya lohitaṃ sviṣṭakr̥dartʰaṃ nidadʰāti

Verse: 11 
Sentence: a    
śapʰaṃ gomr̥gakaṇṭhaṃ ca māhendrasya stotraṃ pratyabʰiṣiñcati

Verse: 12 
Sentence: a    
hiraṇyagarbʰaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastādabʰiṣekasya juhoti /
Sentence: b    
ayaṃ puro bʰuva iti ṣaṭ ca prāṇabʰr̥taḥ

Verse: 13 
Sentence: a    
vyāgʰracarmaṇi siṃhacarmaṇi vābʰiṣicyate

Paragraph: 20 
Verse: 1 
Sentence: a    
r̥ṣabʰacarmābʰiṣicyamānasyopari dʰārayanti

Verse: 2 
Sentence: a    
sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena sauvarṇena śatamānena śatakṣareṇa śatakr̥ṣṇalena yajamānasya śīrṣannadʰinidadʰāti

Verse: 3 
Sentence: a    
prajāpatestvā prasave pr̥tʰivyā nābʰāvantarikṣasya bāhubʰyāṃ divo hastābʰyāṃ prajāpatestvā parameṣṭhinaḥ svārājyenābʰiṣiñcāmīti mahimnoḥ saṃsrāveṇābʰiṣiñcati

Verse: 4 
Sentence: a    
vāyavyairabʰiṣiñcatītyeke

Verse: 5 
Sentence: a    
madʰuśca mādʰavaśceti māsanāmabʰirabʰiṣicyamānamabʰijuhoti

Verse: 6 
Sentence: a    
vasantāya svāhā grīṣmāya svāhetyr̥tubʰyaḥ ṣaṭ

Verse: 7 
Sentence: a    
vi na indra mr̥dʰo jahi nīcā yaccʰa pr̥tanyataḥ /
Sentence: b    
yo asmām̐ abʰidāsatyadʰaraṃ gamayā tamaḥ //
Sentence: c    
vi rakṣo vi mr̥dʰo nuda vi vr̥trasya hanū ruja /
Sentence: d    
vi manyumindra vr̥trahannamitrasyābʰidāsata iti vaimr̥dʰībʰyāmā yajamāno mukʰaṃ vimr̥ṣṭe

Verse: 8 
Sentence: a    
ūrdʰvā asya samidʰo bʰavantīti prājāpatyābʰirāprībʰirabʰiṣicyamānasya hastaṃ gr̥hṇāti

Verse: 9 
Sentence: a    
prajāpatiścarati garbʰe antaḥ /
Sentence: b    
prajāpatiṃ pratʰamaṃ yajñiyānāṃ devānāmagre yajataṃ yajadʰvam /
Sentence: c    
sa no dadātu draviṇaṃ suvīryaṃ rāyaspoṣaṃ vi ṣyatu nābʰimasme //
Sentence: d    
taveme lokāḥ pradiśo diśaśca parāvato nivata udvataśca /
Sentence: e    
prajāpate viśvasr̥jjīvadʰanya idaṃ no deva pratiharya havyamiti ṣaṭ prājāpatyā upariṣṭādabʰiṣekasya juhoti

Verse: 10 
Sentence: a    
prācī diśāmiti ṣaṭ cāpānabʰr̥taḥ

Verse: 11 
Sentence: a    
atra yajamāno jāgatānviṣṇukramānkrāmati

Paragraph: 21 
Verse: 1 
Sentence: a    
paśukāla uttarata upariṣṭādagnervaitase kaṭe 'śvaṃ prāñcaṃ yatʰāṅgaṃ cinoti

Verse: 2 
Sentence: a    
evaṃ purastātpratyañcaṃ tūparam /
Sentence: b    
paścātprācīnaṃ gomr̥gam

Verse: 3 
Sentence: a    
dakṣiṇataḥ plakṣaśākʰāsvitarānpaśūnāptādayati

Verse: 4 
Sentence: a    
vapāvaccaryā

Verse: 5 
Sentence: a    
haviṣa ityantau namati

Verse: 6 
Sentence: a    
ākrānvājī kramairatyakramīdvājī dyauste pr̥ṣṭhamiti vaitasena kaṭenāśvatūparagomr̥gānsarvahutānhutveluvardāya svāhā balivardāya svāhetyaśvamabʰijuhoti

Verse: 7 
Sentence: a    
atra kaṭamanupraharati

Verse: 8 
Sentence: a    
ye 'śvasya hutasya gandʰamājigʰranti sarve te puṇyalokā bʰavantīti vijñāyate

Verse: 9 
Sentence: a    
haviṣā pracaryājyamavadānaṃ kr̥tvā sogāndaṃṣṭrābʰyāṃ maṇḍūkāñjambʰyebʰirityetaiścaturdaśabʰiranuvākaiḥ pratimantraṃ śarīrahomāñjuhoti

Verse: 10 
Sentence: a    
divākīrtyaṃ pañcadaśam /
Sentence: b    
araṇye'nuvākyaṃ ṣoḍaśam /
Sentence: c    
dyauste pr̥ṣṭhamityetaṃ saptadaśamājyenaiva

Verse: 11 
Sentence: a    
yadakrandaḥ pratʰamaṃ jāyamāna ityetaistribʰiranuvākaiḥ ṣaṭtriṃśatamaśvastomīyāñjuhoti

Verse: 12 
Sentence: a    
kramairatyakramīdityetāṃ ṣaṭtriṃśīm

Verse: 13 
Sentence: a    
aṣṭādaśa juhotītyeke

Verse: 14 
Sentence: a    
imā nu kaṃ bʰuvanā sīṣadʰemeti dvipadāḥ

Verse: 15 
Sentence: a    
antato 'śvasya lohitena śr̥tena sviṣṭakr̥taṃ yajati

Paragraph: 22 
Verse: 1 
Sentence: a    
gomr̥gakaṇṭhena pratʰamāmāhutiṃ juhoti /
Sentence: b    
aśvaśapʰena dvitīyām /
Sentence: c    
ayasmayena kamaṇḍalunā tr̥tīyām

Verse: 2 
Sentence: a    
patnīsaṃyājāntamahaḥ saṃtiṣṭhate

Verse: 3 
Sentence: a    
śvo bʰūte pratāyate sarvastomo 'tirātro br̥hatsāmā

Verse: 4 
Sentence: a    
paśukāle gavyānaikādaśinānālabʰante prājāpatyānvaiśvadevānvā /
Sentence: b    
prājāpatyamr̥ṣabʰaṃ tūparaṃ sarvarūpaṃ sarvebʰyaḥ kāmebʰyo dvādaśamupālambʰyam

Verse: 5 
Sentence: a    
samānamāvabʰr̥tʰāt

Verse: 6 
Sentence: a    
avabʰr̥tʰena pracaryātreyaṃ śipiviṣṭaṃ kʰalatiṃ viklidʰaṃ śuklaṃ piṅgākṣaṃ tilakāvalamavabʰr̥tʰamabʰyavanīya tasya mūrdʰañjuhoti mr̥tyave svāha bʰrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ

Verse: 7 
Sentence: a    
tasmai śatamanoyuktaṃ ca dadāti

Verse: 8 
Sentence: a    
śate cānoyukte cetyeke

Verse: 9 
Sentence: a    
saha puṇyakr̥taḥ pāpakr̥taśca hastasaṃrabdʰā grāmamabʰyudāyanti /
Sentence: b    
sarve te puṇyalokā bʰavantīti vijñāyate

Verse: 10 
Sentence: a    
saurīrnava śvetā vaśā anūbandʰyā bʰavanti

Verse: 11 
Sentence: a    
atʰaikeṣām /
Sentence: b    
rohiṇīraindrīḥ sarurīḥ śvetāḥ śitipr̥ṣṭhā bārhaspatyāḥ

Verse: 12 
Sentence: a    
atra dvaṃdvina ālabʰate

Verse: 13 
Sentence: a    
cʰagalaḥ kalmāṣaḥ kikidīvirvidīgaya iti te trayastvāṣṭrāḥ

Verse: 14 
Sentence: a    
pātnīvata āgneya aindrāgna āśvinaste viśālayūpa ālabʰyante

Paragraph: 23 
Verse: 1 
Sentence: a    
atʰaikeṣām /
Sentence: b    
traitānāṃ pratʰamajaṃ kālakābʰrumaśvibʰyāṃ madʰyame viśālayūpa ālabʰate /
Sentence: c    
teṣāmeva madʰyamajamūrje dakṣiṇe /
Sentence: d    
uttamajaṃ pr̥tʰivyā uttare

Verse: 2 
Sentence: a    
teṣāṃ paśupuroḍāśānagnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mr̥gāreṣṭimanunirvapati

Verse: 3 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 4 
Sentence: a    
agnermanve pratʰamasya pracetasa iti yatʰāliṅgaṃ yājyānuvākyāḥ

Verse: 5 
Sentence: a    
traidʰātavīyayodavasyati

Verse: 6 
Sentence: a    
tasyāṃ sahasraṃ dadāti

Verse: 7 
Sentence: a    
udavasāya viśālayūpameke samāmananti

Verse: 8 
Sentence: a    
tadāhurdvādaśa brahmaudanānsaṃstʰite nirvapeddvādaśabʰirveṣṭibʰiryajeteti

Verse: 9 
Sentence: a    
tadu tatʰā na kuryāt /
Sentence: b    
dvādaśaiva brahmaudanānsaṃstʰite nirvapet /
Sentence: c    
teṣvanvahaṃ dvādaśāni śatāni dadāti

Verse: 10 
Sentence: a    
piśaṅgāstrayo vāsantā ityr̥tupaśubʰiḥ saṃvatsaraṃ yajate

Verse: 11 
Sentence: a    
atʰaikeṣām /
Sentence: b    
āgneyā vāsantāḥ /
Sentence: c    
aindrā graiṣmāḥ /
Sentence: d    
mārutāḥ pārjanyā vārṣikāḥ /
Sentence: e    
aindrāvaruṇāḥ śāradāḥ /
Sentence: f    
aindrābārhaspatyā haimantikāḥ /
Sentence: g    
aindrāvaiṣṇavāḥ śaiśirāḥ

Verse: 12 
Sentence: a    
saṃvatsarāya nivakṣasa iti dvayordvayormāsayoḥ paśubandʰena yajate

Verse: 13 
Sentence: a    
saṃtiṣṭhate 'śvamedʰaḥ

Paragraph: 24 
Verse: 1 
Sentence: a    
pañcāhaḥ puruṣamedʰaḥ

Verse: 2 
Sentence: a    
brāhmaṇo rājanyo yajeta

Verse: 3 
Sentence: a    
ojo vīryamāpnoti /
Sentence: b    
sarvā vyaṣṭīrvyaśnute

Verse: 4 
Sentence: a    
ekādaśasu yūpeṣvekādaśāgnīṣomīyāḥ

Verse: 5 
Sentence: a    
pañcaśāradīyavadahāni /
Sentence: b    
agniṣṭomo vopottamaḥ

Verse: 6 
Sentence: a    
deva savitaḥ //
Sentence: b    
tatsavituḥ //
Sentence: c    
viśvāni deva savitariti tisraḥ sāvitrīrhutvā madʰyame 'hanpaśūnupākaroti

Verse: 7 
Sentence: a    
dvayānaikādaśinānupākr̥tya puruṣān

Verse: 8 
Sentence: a    
brahmaṇe brāhmaṇamālabʰata ityetadyatʰāsamāmnātam

Verse: 9 
Sentence: a    
tānyūpāntarāleṣu dʰārayanti

Verse: 10 
Sentence: a    
upākr̥tāndakṣiṇato 'vastʰāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati

Verse: 11 
Sentence: a    
paryagnikr̥tānudīco nītvotsr̥jyājyena taddevatā āhutīrhutvā dvayairaikādaśinaiḥ saṃstʰāpayati

Verse: 12 
Sentence: a    
dakṣiṇākāle yadabrāhmaṇānāṃ dikṣu vittaṃ tatsabʰūmi dadāti yatʰāśvamedʰe

Verse: 13 
Sentence: a    
brāhmaṇo yajamānaḥ sarvavedasam

Verse: 14 
Sentence: a    
etasminnevāhanyaśvamedʰavadabʰiṣekaḥ

Verse: 15 
Sentence: a    
ekādaśānūbandʰyāḥ saurīrvaiśvadevīḥ prājāpatyā

Verse: 16 
Sentence: a    
traidʰātavīyayodavasāya pr̥tʰagaraṇīṣvagnīnsamāropyottaranārāyaṇenādityamupastʰāyāraṇyamavatiṣṭheta

Verse: 17 
Sentence: a    
grāmaṃ praviśya traidʰātavīyayā yajeta

Paragraph: 25 
Verse: 1 
Sentence: a    
sautrāmaṇyā maitrāvaruṇyā cāmikṣayā sākaṃprastʰāyīyena pañcabilena caruṇā pañcaśāradīyeneti

Verse: 2 
Sentence: a    
pañcabilasya carorvijñāyate /
Sentence: b    
ājya āgneyaḥ pūrvasminbile /
Sentence: c    
dadʰanyaindro dakṣiṇe /
Sentence: d    
śr̥te pratiduhi nītamiśre vaiśvadevaḥ paścime /
Sentence: e    
apsu maitrāvaruṇa uttare /
Sentence: f    
payasi bārhaspatyo madʰyame

Verse: 3 
Sentence: a    
sarvamedʰo daśarātraḥ

Verse: 4 
Sentence: a    
rājā yajeta yaḥ kāmayeta sarvamidaṃ bʰaveyamiti

Verse: 5 
Sentence: a    
ekaśatavidʰo 'gniḥ

Verse: 6 
Sentence: a    
agniṣṭudagniṣṭomaḥ pratʰamamahaḥ /
Sentence: b    
sarvamāgneyaṃ bʰavati

Verse: 7 
Sentence: a    
indrastuduktʰyo dvitīyaḥ /
Sentence: b    
sarvamaindram

Verse: 8 
Sentence: a    
sūryastuduktʰyastr̥tīyaḥ /
Sentence: b    
sarvaṃ sauryam

Verse: 9 
Sentence: a    
vaiśvadeva uktʰyaścaturtʰaḥ /
Sentence: b    
sarvaṃ vaiśvadevam

Verse: 10 
Sentence: a    
āśvamedʰikaṃ madʰyamaṃ pañcamamahaḥ /
Sentence: b    
tasminnaśvaṃ medʰyamālabʰate

Verse: 11 
Sentence: a    
pauruṣamedʰikaṃ madʰyamaṃ ṣaṣṭham /
Sentence: b    
tasminpuruṣān

Verse: 12 
Sentence: a    
aptoryāmaḥ saptamaḥ /
Sentence: b    
tasminsarvānmedʰyānālabʰate

Verse: 13 
Sentence: a    
vapā vapāvatāṃ juhoti /
Sentence: b    
tvaca utkr̥tyāvapānām

Verse: 14 
Sentence: a    
śuṣkānārdrāṃścauṣadʰivanaspatīnsaṃvr̥ścyāhavanīye 'nuprakiranti

Verse: 15 
Sentence: a    
prātaḥsavane sanneṣu nārāśaṃseṣvannamannaṃ juhoti

Verse: 16 
Sentence: a    
sarvasyāptyai sarvasyāvaruddʰyā iti vijñāyate

Verse: 17 
Sentence: a    
evaṃ mādʰyaṃdine tr̥tīyasavane ca

Verse: 18 
Sentence: a    
aṣṭamaṃ triṇavam

Verse: 19 
Sentence: a    
navamaṃ trayastriṃśam

Verse: 20 
Sentence: a    
viśvajitsarvapr̥ṣṭho 'tirātro daśamamahaḥ

Verse: 21 
Sentence: a    
dakṣiṇākāle yadabrāhmaṇānāṃ dikṣu vittaṃ tatsabʰūmi sapuruṣaṃ dadāti yatʰāśvamedʰe yatʰāśvamedʰe

Chapter: 21 

Paragraph: 1 
Verse: 1 
Sentence: a    
dvādaśāhena praiva jāyate 'bʰi svargaṃ lokaṃ jayatyeṣu lokeṣu pratitiṣṭhati

Verse: 2 
Sentence: a    
sāgnicityo bʰavati

Verse: 3 
Sentence: a    
sattramahīnaśca

Verse: 4 
Sentence: a    
dīkṣitamadīkṣitā yājayeyurahīne /
Sentence: b    
eta evartvijo yajamānaśca sattre

Verse: 5 
Sentence: a    
tasmāddvādaśāhena na yājyaṃ pāpmano vyāvr̥ttyā iti vijñāyate

Verse: 6 
Sentence: a    
r̥dʰnoti yo dvādaśāhena yajate

Verse: 7 
Sentence: a    
r̥dʰnoti yaḥ pratigr̥hṇātītyeke

Verse: 8 
Sentence: a    
r̥tvijo yajamānaṃ cādʰikr̥tya vadati

Verse: 9 
Sentence: a    
pīvā dīkṣate /
Sentence: b    
kr̥śo yajate /
Sentence: c    
yadasyāṅgānāṃ mīyate juhotyeva taditi vijñāyate

Verse: 10 
Sentence: a    
yo 'tapasvī syādasaṃśliṣṭo 'sya yajñaḥ syāt /
Sentence: b    
tapasvī syāt /
Sentence: c    
yajñameva tatsaṃśleṣayat iti vijñāyate

Verse: 11 
Sentence: a    
eko dvādaśāhena yajeta /
Sentence: b    
trayaḥ ṣaḍ dvādaśa trayodaśa

Verse: 12 
Sentence: a    
teṣāmupastsu trayodaśaṃ dīkṣayanti

Verse: 13 
Sentence: a    
tasmāddvādaśāhe trayodaśena na brahmaṇā bʰavitavyamityeke

Verse: 14 
Sentence: a    
pañcadaśa dīkṣerannardʰamāsāyatanāḥ /
Sentence: b    
saptadaśa prajākāmāḥ paśukāmā /
Sentence: c    
ekavimśatiṃ pratiṣṭhākāmā rukkāmā /
Sentence: d    
trimśataṃ māsāyatanāḥ /
Sentence: e    
trayastriṃśatamojaskāmā vīryakāmā /
Sentence: f    
catvārimśataṃ yajñakāmāḥ /
Sentence: g    
catuścatvāriṃśatamindriyakāmāḥ /
Sentence: h    
aṣṭācatvāriṃśataṃ paśukāmāḥ

Verse: 15 
Sentence: a    
aparimitā dīkṣerannityantato vadati

Verse: 16 
Sentence: a    
ye 'nye saptadaśabʰyo vādā ahīna eva te stʰāninaḥ

Verse: 17 
Sentence: a    
saptadaśānāmeva yātʰākāmī

Verse: 18 
Sentence: a    
sarve yājamāne stʰāninaḥ

Verse: 19 
Sentence: a    
sarve yājamānaṃ kuryuryatkiṃcārtvijyenāvibādʰakam

Verse: 20 
Sentence: a    
vibādʰamāna ārtvijyaṃ balīyaḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
sarva iṣṭapratʰamayajñāḥ /
Sentence: b    
api gr̥hapatireva

Verse: 2 
Sentence: a    
gr̥hapatereva parārtʰāni yatʰā yūpāñjanamr̥tuyājyeti

Verse: 3 
Sentence: a    
gr̥hapatereva sāmidʰenīkalpenāvadānakalpeneti prakrāmeyuryāni cānyānyevaṃrūpāṇi syuḥ

Verse: 4 
Sentence: a    
tvaṃ varuṇa iti vasiṣṭharājanyānāṃ paridʰānīyā

Verse: 5 
Sentence: a    
ājuhotetītareṣāṃ gotrāṇām

Verse: 6 
Sentence: a    
nārāśaṃso dvitīyaḥ prayājo vasiṣṭhaśunakānām

Verse: 7 
Sentence: a    
tanūnapāditareṣāṃ gotrāṇām

Verse: 8 
Sentence: a    
śiśire dīkṣante vasanta uttiṣṭhanti

Verse: 9 
Sentence: a    
śiśire etasya prayāṇaṃ vasanta uttʰānam

Verse: 10 
Sentence: a    
r̥dʰnoti ya evaṃvidvāñśiśire dīkṣate vasanta uttiṣṭhata iti vijñāyate

Verse: 11 
Sentence: a    
ṣaḍ vyuṣṭāścaitrasyāpūryamāṇapakṣasyātʰa dīkṣeran

Verse: 12 
Sentence: a    
sāvitrāṇi hoṣyamāṇā nirmatʰya saṃnivaperan /
Sentence: b    
tato vinivaperan

Verse: 13 
Sentence: a    
pañcapaśubʰiryakṣyamāṇāḥ saṃnivaperan /
Sentence: b    
tato vinivaperan

Verse: 14 
Sentence: a    
dīkṣiṣyamāṇāḥ saṃnivaperan

Verse: 15 
Sentence: a    
teṣāmetatsaṃnyuptā evāgnayo bʰavantyodavasānīyāyāḥ

Verse: 16 
Sentence: a    
adʰvaryurgr̥hapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati /
Sentence: b    
tata udgātāram /
Sentence: c    
tato hotāram

Verse: 17 
Sentence: a    
tatastaṃ pratiprastʰātā dīkṣayitvārdʰino dīksāyati

Verse: 18 
Sentence: a    
tatastaṃ neṣṭā dīkṣayitvā tr̥tīyino dīkṣayati

Verse: 19 
Sentence: a    
tatastamunnetā dīkṣayitvā pādino dīkṣayati

Verse: 20 
Sentence: a    
tatastaṃ pratiprastʰātā dīkṣayati

Paragraph: 3 
Verse: 1 
Sentence: a    
anyo brāhmaṇaḥ

Verse: 2 
Sentence: a    
dīkṣita ā tantrībʰāvādekaikamapavarjayati

Verse: 3 
Sentence: a    
evamanupūrvā evaiṣāṃ yājamānā dʰarmā ye kecāvibʰavinaḥ

Verse: 4 
Sentence: a    
nānāgotravyavāyādeva samānagotrāṇāmārṣeyavaraṇamabʰyāvartetetyekam /
Sentence: b    
vyavete 'pi tantramevetyaparam

Verse: 5 
Sentence: a    
sadyo dīkṣāmeke samāmananti /
Sentence: b    
anvahaṃ dīkṣāmeke

Verse: 6 
Sentence: a    
dvyahe dīkṣeta tryahe dīkṣetetyevaṃ krāmatyādvādaśāhāt

Verse: 7 
Sentence: a    
upadīkṣamāṇe sarvaṃ sadīkṣaṇīyamāvartetetyāśmaratʰyaḥ

Verse: 8 
Sentence: a    
agnīnupanyupyātmasaṃskāreṇaiva pratipadyeta tantramāhutayaḥ syurityālekʰanaḥ

Verse: 9 
Sentence: a    
patnīnāmeva stʰāne patnīrdīkṣayanti

Verse: 10 
Sentence: a    
tāsāṃ yājamānaireva dʰarmānupūrvyaṃ vyākʰyātam

Verse: 11 
Sentence: a    
adʰvaryuṃ dīkṣitā anvārabʰante /
Sentence: b    
dīkṣitānpatnayaḥ

Verse: 12 
Sentence: a    
atʰa samanvārabdʰeṣu gārhapatye juhotyapaitu mr̥tyuramr̥taṃ na āganvaivasvato no abʰayaṃ kr̥ṇotu //
Sentence: b    
parṇaṃ vanasapterivābʰi naḥ śīyatāṃ rayiḥ /
Sentence: c    
sacatāṃ naḥ śacīpatiḥ svāheti

Verse: 13 
Sentence: a    
r̥te patnībʰya itarayoḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
paraṃ mr̥tyo anu parehi pantʰāṃ yaste sva itaro devayānāt /
Sentence: b    
cakṣuṣmate śr̥ṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrāniti dakṣiṇāgnau

Verse: 2 
Sentence: a    
idamū nu śreyo 'vasānamāganma yadgojiddʰanajidaśvajidyat //
Sentence: b    
parṇaṃ vanaspaterivābʰi naḥ śīyatāṃ rayiḥ /
Sentence: c    
sacatāṃ naḥ śacīpatiḥ svāhetyāhavanīye

Verse: 3 
Sentence: a    
dvādaśāhaṃ dīkṣitā bʰavanti

Verse: 4 
Sentence: a    
na sanīhārānprahiṇvanti sattre

Verse: 5 
Sentence: a    
prāyaṇīyayā pracarya rājānaṃ krītvopanahya nidadʰāti dvādaśāhāyāptam

Verse: 6 
Sentence: a    
ṣoḍaśivatsomakrayaṇī

Verse: 7 
Sentence: a    
upasatsu dvādaśāhe saṃbʰārayajūṃṣi vyācaṣṭe

Verse: 8 
Sentence: a    
yajamānaṃ vācayatītyeke

Verse: 9 
Sentence: a    
dvādaśopasadaḥ

Verse: 10 
Sentence: a    
caturahaṃcaturahamekaikenopasanmantreṇa juhoti

Verse: 11 
Sentence: a    
anūpasadamagniṃ cinoti

Verse: 12 
Sentence: a    
dvyahaṃdvyahamekaikā citiḥ

Verse: 13 
Sentence: a    
caturahamuttamā

Verse: 14 
Sentence: a    
catustanaṃ tristanaṃ dvistanamekastanamiti tryahaṃtryahaṃ vratāni

Verse: 15 
Sentence: a    
ya eṣāṃ vratamiccʰedabʰipūrayitmā dadʰna ekaṃ sruvamunnayeta

Verse: 16 
Sentence: a    
ekaviṃśaticcʰadiḥ sadaḥ

Verse: 17 
Sentence: a    
saṃtr̥ṇe adʰiṣavaṇapʰalake bʰavataḥ

Verse: 18 
Sentence: a    
r̥jurupavasatʰaḥ

Paragraph: 5 
Verse: 1 
Sentence: a    
śvo bʰūte pratāyate jyotiṣṭomaḥ

Verse: 2 
Sentence: a    
vaiśvānaraḥ prāyaṇīyo 'tirātraḥ

Verse: 3 
Sentence: a    
samānamā rājña upāvaharaṇāt

Verse: 4 
Sentence: a    
yāvantamekasmā ahna āptaṃ manyate

Verse: 5 
Sentence: a    
tamanyasminvāsasyupanahya pratyupanahyetaramupāvaharati

Verse: 6 
Sentence: a    
evamaharahastantramagneryogavimokau

Verse: 7 
Sentence: a    
pratʰame 'hani yunakti /
Sentence: b    
uttame vimuñcati

Verse: 8 
Sentence: a    
anvahameke yogavimokau samāmananti

Verse: 9 
Sentence: a    
dakṣiṇākāle 'nvahaṃ dvādaśāni śatāni dadātyahīne

Verse: 10 
Sentence: a    
sattre tu dākṣiṇau homau hutvedamahaṃ māṃ kalyānyai kīrtyai svargāya lokāya dakṣiṇāṃ nayāmīti yajamānāḥ kr̥ṣṇājināni dʰūnvanta udañco dakṣiṇāpatʰenātiyanti

Verse: 11 
Sentence: a    
evamaharahaḥ

Verse: 12 
Sentence: a    
uttama evāhani sakʰyāni visr̥jante

Verse: 13 
Sentence: a    
kr̥ṣṇaviṣāṇāśca pravidʰyanti

Verse: 14 
Sentence: a    
pūrvasminnevāhanyuttarasmā ahne vasatīvarīryajñāyajñiyaṃ prati gr̥hṇāti

Verse: 15 
Sentence: a    
vartamāna evātirātra uttarasmā ahne payāṃsi viśāsti

Verse: 16 
Sentence: a    
yatra maitrāvaruṇasyābʰijānāti śvaḥsutyāmindrāgnibʰyāṃ viśvebʰyo devebʰyo brāhmaṇebʰyaḥ somyebʰyaḥ somapebʰyaḥ somaṃ prabrūtātsubrahmaṇya subrahmaṇyāmāhvayeti

Paragraph: 6 
Verse: 1 
Sentence: a    
tadāgnīdʰra āgnīdʰrāgāraṃ praviśya saṃpreṣyati śvaḥsutyāmindrāgnibʰyāṃ viśvebʰyo devebʰyo brāhmaṇebʰyaḥ somyebʰyaḥ somapebʰyaḥ somaṃ prabravīmi subrahmaṇya subrahmaṇyāmāhvayeti

Verse: 2 
Sentence: a    
sa vai kʰālu śvaḥsutyāmiti brūyādityāśmaratʰyaḥ /
Sentence: b    
adyasutyāmityālekʰanaḥ

Verse: 3 
Sentence: a    
tata ūrdʰvaṃ śvaḥsutyāmityeva brūyāt

Verse: 4 
Sentence: a    
patnīsaṃyājāntamahaḥ saṃtiṣṭhate

Verse: 5 
Sentence: a    
saṃstʰite 'hani brahmā vācaṃ visr̥jate

Verse: 6 
Sentence: a    
pariharanti patnībʰya udakam

Verse: 7 
Sentence: a    
yanti samiddʰārāḥ

Verse: 8 
Sentence: a    
etyāhavanīye 'bʰyādadʰati

Verse: 9 
Sentence: a    
evamaharahaḥ

Verse: 10 
Sentence: a    
tadānīmeva trivr̥tamagniṣṭomamā ratʰamtarasāmānamupayanti

Verse: 11 
Sentence: a    
ratʰaśabdena māhendrasya stotramupākaroti

Verse: 12 
Sentence: a    
śabdo mantrastʰāne bʰavati

Verse: 13 
Sentence: a    
śvo bʰūte pañcadaśamuktʰyaṃ br̥hatsāmānamupayanti

Verse: 14 
Sentence: a    
dundubʰiśabdena māhendrasya stotramupākaroti

Verse: 15 
Sentence: a    
yadyu vai stanayitnuḥ syātsa eva syāccʰabdo mantrastʰāne

Verse: 16 
Sentence: a    
śvo bʰūte saptadaśamuktʰyaṃ vairūpasāmānamupayanti

Verse: 17 
Sentence: a    
barhiḥstʰāna ādʰāvena māhendrasya stotramupākaroti

Verse: 18 
Sentence: a    
upākr̥taṃ sāmāprastutaṃ bʰavati

Verse: 19 
Sentence: a    
atʰodgātādʰāvenādʰūnute

Paragraph: 7 
Verse: 1 
Sentence: a    
śvo bʰūta ekaviṃśaṃ ṣoḍaśinaṃ vairājasāmānamupayanti

Verse: 2 
Sentence: a    
nyuṅkʰyametadaharbʰavati

Verse: 3 
Sentence: a    
barhiḥstʰāne 'raṇībʰyāṃ māhendrasya stotramupākaroti

Verse: 4 
Sentence: a    
upākr̥taṃ sāmāprastutaṃ bʰavati

Verse: 5 
Sentence: a    
atʰodgāturdakṣiṇamūrumavakābʰiḥ praccʰādya tasminnagniṃ mantʰati

Verse: 6 
Sentence: a    
taṃ jātamudgātābʰihiṅkr̥tya prastotre prayaccʰati /
Sentence: b    
taṃ so 'dʰvaryave

Verse: 7 
Sentence: a    
tamadʰvaryuruttareṇa dʰiṣṇiyānparyāhr̥tyāhavanīye prahr̥tya preddʰo agne dīdihīti virājābʰijuhoti

Verse: 8 
Sentence: a    
śvo bʰūte triṇavamuktʰyaṃ śākvarasāmānamupayanti

Verse: 9 
Sentence: a    
barhiḥstʰāne 'dbʰiravakāvāstābʰirmāhendrasya stotramupākaroti

Verse: 10 
Sentence: a    
upākr̥taṃ sāmāprastutaṃ bʰavati

Verse: 11 
Sentence: a    
atʰa tisraḥ saharṣabʰā agreṇa sado 'pareṇāgnīdʰramudīcīnaṃ dakṣiṇāpatʰenātiyanti

Verse: 12 
Sentence: a    
śvo bʰūte trayastriṃśamuktʰyaṃ raivatasāmānamupayanti

Verse: 13 
Sentence: a    
nyūṅkʰyametadaharbʰavati

Verse: 14 
Sentence: a    
svayamadʰvaryurr̥tuyājaṃ yajati /
Sentence: b    
svayaṃ gr̥hapatiḥ

Verse: 15 
Sentence: a    
adʰvaryū yajataṃ gr̥hapate yajetyabʰijñāyādʰvaryurhavirdʰānaṃ praviśya praiṣottarayarcā yajati /
Sentence: b    
r̥guttareṇa praiṣeṇa

Verse: 16 
Sentence: a    
aśvinā pibataṃ sutaṃ dīdyagnī śucivratā /
Sentence: b    
r̥tunā yajñavāhasā //
Sentence: c    
r̥tunā somaṃ pibataṃ vauṣaḍiti yadyavyūḍhaḥ

Verse: 17 
Sentence: a    
vyūḍhe tvarvāñcamadya yayyaṃ nr̥vāhaṇaṃ ratʰaṃ yuñjātʰāmiha vāṃ vimocanam /
Sentence: b    
pr̥ṅktaṃ havīṃṣi madʰunā hi kaṃ gatamatʰā somaṃ pibataṃ vājinīvasū //
Sentence: c    
r̥tunā somaṃ pibataṃ vauṣaḍiti tasya pracaritaṃ marutvatīyairbʰavati

Paragraph: 8 
Verse: 1 
Sentence: a    
agr̥hīto māhendraḥ

Verse: 2 
Sentence: a    
atʰa pratiprastʰātottareṇāgnīdʰramudīcīṃ tantiṃ vitatya tasyāṃ vatsānbadʰnāti

Verse: 3 
Sentence: a    
dakṣiṇena mārjālīyaṃ mātr̥̄ruparundʰanti

Verse: 4 
Sentence: a    
barhiḥstʰāne 'dbʰirdūrvāvāstābʰirmāhendrasya stotramupākaroti

Verse: 5 
Sentence: a    
upākr̥taṃ sāmāprastutaṃ bʰavati

Verse: 6 
Sentence: a    
atʰaitānvatsānmatr̥bʰiḥ saṃsr̥jya sāṃvāśinaṃ kurvanti

Verse: 7 
Sentence: a    
agreṇa sado 'pareṇāgnīdʰramudīcīnaṃ dakṣiṇāpatʰenātiviccʰayanti

Verse: 8 
Sentence: a    
saṃtiṣṭhate pr̥ṣṭhyaḥ ṣaḍahaḥ

Verse: 9 
Sentence: a    
saṃstʰite gʰr̥taṃ madʰu prāśnanti

Verse: 10 
Sentence: a    
yatʰohuṣo vahaṃ pratyañjyāttādr̥ktaditi vijñāyate

Verse: 11 
Sentence: a    
tatastrīṃścʰandomānuktʰyānanvahaumpayanti /
Sentence: b    
caturviṃśaṃ catuścatvāriṃśamaṣṭācatvāriṃśamiti

Verse: 12 
Sentence: a    
ratʰaṃtarasāmā pratʰamaḥ /
Sentence: b    
br̥hadratʰaṃtarasāmā dvitīyaḥ /
Sentence: c    
br̥hatsāmā tr̥tīyaḥ

Paragraph: 9 
Verse: 1 
Sentence: a    
tato daśamamaharavivākyamupayanti /
Sentence: b    
caturviṃśamagniṣṭomaṃ ratʰaṃtarasāmānam

Verse: 2 
Sentence: a    
nātra kaścana kasmaicanopahatāya vyāhate

Verse: 3 
Sentence: a    
ye bāhyā dr̥śīkavaḥ syuste vibrūyuḥ

Verse: 4 
Sentence: a    
yadi tatra na vindeyurantaḥsadasādvyucyam

Verse: 5 
Sentence: a    
yadi tatra na vindeyurgr̥hapatinā vyucyam

Verse: 6 
Sentence: a    
tadvyucyamevetyantato vadati

Verse: 7 
Sentence: a    
anuṣṭubʰā vyāheti vijñāyate

Verse: 8 
Sentence: a    
anuṣṭubʰamuktvātʰa tadbrūyāt

Verse: 9 
Sentence: a    
yasminnupahataḥ syādanuṣṭubʰā etatsaṃpādayati

Verse: 10 
Sentence: a    
dvayīretadahaḥ samidʰa āharanti /
Sentence: b    
nityā audumbarīśca

Verse: 11 
Sentence: a    
abʰyādadʰati nityāḥ

Verse: 12 
Sentence: a    
uttareṇāhavanīyamaudumbarīrupasādayanti

Verse: 13 
Sentence: a    
atʰa samanvārabdʰeṣu dvābʰyāṃ gārhapatye juhoti //
Sentence: b    
amūryā upa sūrye yābʰirvā sūryaḥ saha /
Sentence: c    
no hinvantvadʰvaram //
Sentence: d    
iha ratiriha rantiriha ramatiriha ramadʰvamiha vo ramatiḥ svāheti

Verse: 14 
Sentence: a    
upasr̥jandʰaruṇamityetābʰyāmatʰāhavanīyaṃ gatvā

Verse: 15 
Sentence: a    
aticcʰandasopatiṣṭhante 'yaṃ sahasramānavo dr̥śaḥ kavīnāṃ matirjyotirvidʰarmā /
Sentence: b    
bradʰnaḥ samīcīruṣasaḥ samairayat /
Sentence: c    
arepasaḥ samokasaḥ sacetasaḥ saretasaḥ svasare manyumantaścidākoriti

Paragraph: 10 
Verse: 1 
Sentence: a    
tataḥ prājāpatyāya manograhāya saṃprasarpanti

Verse: 2 
Sentence: a    
prasr̥pteṣūpāṃśupātreṇa gr̥hṇātyanayā tvā pr̥tʰivyā pātreṇa samudraṃ rasayā prajāpataye juṣṭaṃ gr̥hṇāmīti

Verse: 3 
Sentence: a    
ākāśādgr̥hṇīyādityekam /
Sentence: b    
tārtīyasavanikasya somasya pariśāyayedyāvantamekasmai camasagaṇāya sagrahāyāptaṃ manyetetyaparam

Verse: 4 
Sentence: a    
manasā stotropākraṇaḥ prastāva udgītʰaḥ pratihāraśca

Verse: 5 
Sentence: a    
manasā tisr̥ṇāṃ sarparājñīnāṃ ṣaṭkr̥tvaḥ pratigr̥ṇāti yadyardʰarcaśaḥ śaṃsati /
Sentence: b    
navakr̥tvo yadi paccʰaḥ

Verse: 6 
Sentence: a    
hotā caturhotr̥̄nvyācaṣṭe

Verse: 7 
Sentence: a    
omiti daśahotuḥ pratigaraḥ /
Sentence: b    
tatʰeti caturhotuḥ /
Sentence: c    
omiti pañcahotuḥ /
Sentence: d    
tatʰeti ṣaḍḍhotuḥ /
Sentence: e    
arātsma hotariti saptahotuḥ

Verse: 8 
Sentence: a    
manasāśrutapratyāśrute yājyā vaṣaṭkārānuvaṣaṭkārau ca

Verse: 9 
Sentence: a    
manasā hutvā harati bʰakṣam

Verse: 10 
Sentence: a    
te yatsamīkṣante sa samupahavaḥ

Verse: 11 
Sentence: a    
manasā bʰakṣayanti

Verse: 12 
Sentence: a    
brahmavādyaṃ vadantīti vijñāyate

Verse: 13 
Sentence: a    
viniviśya katʰā syādityekam /
Sentence: b    
gr̥hapatimeva mahartvijaḥ paryupaviśya pr̥ccʰeyurityaparam

Verse: 14 
Sentence: a    
tamadʰvaryuḥ pr̥ccʰati

Paragraph: 11 
Verse: 1 
Sentence: a    
yaddaśahotāraḥ sattramāsata kena te gr̥hapatinārdʰnuvankena prajā asr̥janteti

Verse: 2 
Sentence: a    
prajāpatinā vai te gr̥hapatinārdʰnuvaṃstena prajā asr̥janteti prativacanaḥ

Verse: 3 
Sentence: a    
brahmā pr̥ccʰati yaccaturhotāraḥ sattramāsata kena te gr̥hapatinārdʰnuvankenauṣadʰīrasr̥janteti

Verse: 4 
Sentence: a    
somena vai te gr̥hapatinārdʰnuvaṃstenauṣadʰīrasr̥janteti prativacanaḥ

Verse: 5 
Sentence: a    
hotā pr̥ccʰati yatpañcahotāraḥ sattramāsata kena te gr̥hapatinārdʰnuvankenaibʰyo lokebʰyo 'surānprāṇudanta kenaiṣāṃpaśūnavr̥ñjateti

Verse: 6 
Sentence: a    
agninā vai te gr̥hapatinārdʰnuvaṃstenaibʰyo lokebʰyo 'surānprāṇudanta tenaiṣāṃ paśūnavr̥ñjateti prativacanaḥ

Verse: 7 
Sentence: a    
hotrakāḥ pr̥ccʰanti yatṣaḍḍhotāraḥ sattramāsata kena te gr̥hapatinārdʰnuvankenartūnakalpayanteti

Verse: 8 
Sentence: a    
dʰātrā vai te gr̥hapatinārdʰnuvaṃstenartūnakalpayanteti prativacanaḥ

Verse: 9 
Sentence: a    
udgātā pr̥ccʰati yatsapatahotāraḥ sattramāsata kena te gr̥hapatinārdʰnuvankena suvarāyankenemāṃllokānsamatanvanniti

Verse: 10 
Sentence: a    
aryamṇā vai te gr̥hapatinārdʰnuvaṃstena suvarāyaṃstenemāṃllokānsamatanvanniti prativacanaḥ

Verse: 11 
Sentence: a    
api yadevaitatūṣṇīkaṃ mānasaṃ tasyaiṣa vādaḥ

Verse: 12 
Sentence: a    
yadvā hotā caturhotr̥̄nvyācaṣṭe

Verse: 13 
Sentence: a    
prajāpatiṃ parivadantīti vijñāyate

Paragraph: 12 
Verse: 1 
Sentence: a    
akuśalo ayaṃ prajāpatiryo daṃśamaśakānsasr̥je ya stenāniti prajāpatiparivādaḥ

Verse: 2 
Sentence: a    
api prajāpatiparivādānmantrānnadʰīyate

Verse: 3 
Sentence: a    
te pratyetavyāḥ //
Sentence: b    
yadaraṇyāni prajāpatiḥ puraśca sasr̥je girīn /
Sentence: c    
kartāni ca na tadbʰadraṃ yadbʰadraṃ tanma āsuva //
Sentence: d    
yadūṣā tamasā yuktā dine tekṣṇiṣṭhamātapat /
Sentence: e    
ambʰaścātyaigʰarmaśca tatʰā tapte prajāpateḥ //
Sentence: f    
yatstenānyadvr̥kāndaṃśānmaśakānyadagʰāyavaḥ /
Sentence: g    
tadu te vr̥jinaṃ tvetadvratametanna me matam //
Sentence: h    
prajāpatiṃ daśamamaharbʰajadʰvaṃ matiṃ kavīnāmr̥ṣabʰaṃ janānām /
Sentence: i    
sa suṣṭutiṃ sudraviṇaṃ dadʰānaḥ pūto vipāpmā vijahāti loka iti

Verse: 4 
Sentence: a    
atʰa vraṃ vr̥ṇīte 'do no 'stviti yatkāmayate /
Sentence: b    
uta vai brāhmaṇo 'nekakāmo bʰavati

Verse: 5 
Sentence: a    
bʰūrbʰuvaḥ suvaḥ suprajāḥ prajayā bʰūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣairityetadvidadaḥti

Verse: 6 
Sentence: a    
caturhotr̥̄nvyākʰyāya dvārau saṃvr̥tya yatʰādʰiṣṇiyaṃ patnīrvyāsādyātʰābʰyo vācamupākaroti

Verse: 7 
Sentence: a    
iha dʰr̥tiriha svadʰr̥tiriha rantiriha ramatirityaudumbarīṃ pariṣvajyodarairupaspr̥śanto vāgyatāstiṣṭhanti

Verse: 8 
Sentence: a    
adʰivr̥kṣasūrye prāñcaḥ samanvārabdʰāḥ sarpanti

Verse: 9 
Sentence: a    
yuvaṃ tamindrāparvatā puroyudʰā yo naḥ pr̥tanyādapa taṃtamiddʰataṃ vajreṇa taṃtamiddʰatam /
Sentence: b    
dūre cattāya cʰantsadgahanaṃ yadinakṣat /
Sentence: c    
asmākaṃ śatrūnpari śūra viśvato darmā darṣīṣṭa viśvata ityuttareṇa havirdʰānaṃ dakṣiṇairhastaiḥ kaṭāṃstejanīrvā niṣevamāṇāḥ prāñco gatvā pañca vacāṃsi vyāharanti vāgvāgaitu vāgupaitu vāk samaitūpa maitu vāgbʰūrbʰuvaḥ suvariti

Verse: 10 
Sentence: a    
ahnā rātriṃ dʰyātvādʰivr̥kṣasūrye subrahmaṇyayā vācaṃ visr̥jyaudumbarīḥ samidʰa ādadʰāti

Verse: 11 
Sentence: a    
saṃtiṣṭhate daśamamahaḥ

Paragraph: 13 
Verse: 1 
Sentence: a    
prāyaṇīyavadudayanīyamupayanti

Verse: 2 
Sentence: a    
nātrāhīnasaṃtatayo bʰavanti

Verse: 3 
Sentence: a    
yatpūrvasminnahanyuttarasmā ahne kriyate ahīnasaṃtatayaḥ

Verse: 4 
Sentence: a    
sattraṃ cedvapanakāle saśikʰāni vapante

Verse: 5 
Sentence: a    
udavasānīyayeṣṭvānyānr̥tvijo vr̥tvā pr̥ṣṭhaśamanīyena yajanate jyotiṣṭomenāgniṣṭomena sahasradakṣiṇena

Verse: 6 
Sentence: a    
atʰa grahakḷptiḥ

Verse: 7 
Sentence: a    
prāyaṇīyodayanīyayordaśame 'hanniti pr̥śniprāṇagrahāngr̥hṇāti /
Sentence: b    
vyatiṣaṅgaṃ somamānaiḥ

Verse: 8 
Sentence: a    
prākr̥taṃ yajurmānamanudrutya vāyurasi prāṇo nāmeti daśabʰiḥ pr̥śnigrahāṇāṃ mantrairdaśa mānāni mimīte

Verse: 9 
Sentence: a    
uttaraṃ yajurmānamanudrutyāyaṃ puro bʰuva iti daśabʰiḥ prāṇagrahāṇāṃ mantrairdaśa mānāni mimīte

Verse: 10 
Sentence: a    
evamuttarāṇi mānāni vyatiṣajati

Verse: 11 
Sentence: a    
navanavāṃśavo daśa mantrāḥ

Verse: 12 
Sentence: a    
api navabʰirnavabʰirmimīte

Verse: 13 
Sentence: a    
avaśiṣṭā vikalpārtʰāḥ

Verse: 14 
Sentence: a    
api mānamanudrutya pr̥śnī atʰa prāṇena nivapet

Verse: 15 
Sentence: a    
atʰa prāṇaṃ mānaṃ pr̥śnibʰyāṃ nivapet

Verse: 16 
Sentence: a    
atʰa pr̥śnī prāṇaṃ mānena nivapet

Verse: 17 
Sentence: a    
evaṃ vihitāvuttarau paryāyau

Verse: 18 
Sentence: a    
yaḥ pratʰamaḥ sa caturtʰaḥ /
Sentence: b    
yo dvitīyaḥ sa pañcamaḥ

Verse: 19 
Sentence: a    
navanavāṃśūngr̥hṇāti

Verse: 20 
Sentence: a    
uttareṣu triṣu pr̥ṣṭhyāhaḥsu trīnatigrāhyāngr̥hṇāti āgneyamekaviṃśa aindraṃ triṇave sauryaṃ trayastriṃśe

Verse: 21 
Sentence: a    
pūrvasmiṃstryahe vājasaneyinaḥ samāmananti

Verse: 22 
Sentence: a    
yatra gaurivītaṃ sāma tadbahūnatigrāhyāngr̥hṇāti

Paragraph: 14 
Verse: 1 
Sentence: a    
tryanīkāṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
aindravāyavāgrau prayaṇīyodayanīyau daśamaṃ cāhaḥ

Verse: 3 
Sentence: a    
atʰetareṣāṃ navānāmaindravāyavāgraṃ pratʰamamahaḥ /
Sentence: b    
atʰa śukrāgram /
Sentence: c    
atʰāgrayaṇāgram

Verse: 4 
Sentence: a    
evaṃvihitā tristryanīkā parivartate yadyavyūḍhaḥ

Verse: 5 
Sentence: a    
vyūḍhe tvaindravāyavāgrau prāyaṇīyodayanīyau /
Sentence: b    
atʰetareṣāṃ daśānāmaindravāyavāgraṃ pratʰamamahaḥ /
Sentence: c    
atʰa śukrāgram /
Sentence: d    
atʰa dve āgrayaṇāgre /
Sentence: e    
atʰaindravāyavāgram /
Sentence: f    
atʰa dve śukrāgre /
Sentence: g    
atʰāgrayaṇāgram /
Sentence: h    
atʰa dve aindravāyavāgre

Verse: 6 
Sentence: a    
atʰa praśukḷptiḥ

Verse: 7 
Sentence: a    
āgneyaṃ prāyaṇīya ālabʰante /
Sentence: b    
śvo bʰūte sārasvatīṃ meṣīm

Verse: 8 
Sentence: a    
evaṃmihitānaikādaśinānanvahamālabʰante

Verse: 9 
Sentence: a    
āgneyamudayanīye /
Sentence: b    
aindrāgnaṃ

Verse: 10 
Sentence: a    
sauryaṃ brahmavarcasakāmaḥ

Verse: 11 
Sentence: a    
yadi yūpaikādaśinī syādanvahamekaikaśo yūpānsaṃminuyāt /
Sentence: b    
sarvānvaupavasatʰye

Verse: 12 
Sentence: a    
aharaharupaśaya upāvartate

Verse: 13 
Sentence: a    
agniṣṭha udayanīye paśumupākaroti

Verse: 14 
Sentence: a    
dvādaśāgniṣṭomā ratʰaṃtarasāmānaḥ

Verse: 15 
Sentence: a    
sa bʰaratadvādaśāhaḥ

Paragraph: 15 
Verse: 1 
Sentence: a    
gavāmayanena prajāṃ bʰūtiṃ bʰūmānaṃ gaccʰantyabʰi svargaṃ lokaṃ jayantyeṣu lokeṣu pratitiṣṭhanti

Verse: 2 
Sentence: a    
tasya dvādaśāhena sattrabʰūtena kalpo vyākʰyātaḥ

Verse: 3 
Sentence: a    
saptadaśaike dīkṣāḥ samāmananti

Verse: 4 
Sentence: a    
saṃvatsarāya dīkṣiṣyamāṇā ekāṣṭakāyāṃ dīkṣerannityuktam

Verse: 5 
Sentence: a    
caturahe purastātpaurṇamāsyai dīkṣeran

Verse: 6 
Sentence: a    
māgʰyā ityāśmaratʰyaḥ /
Sentence: b    
acitryā ityālekʰanaḥ

Verse: 7 
Sentence: a    
samānamā prāyaṇīyāt

Verse: 8 
Sentence: a    
prāyaṇīyamatirātramupetya caturviṃśamuktʰyamārambʰaṇīyamupayanti

Verse: 9 
Sentence: a    
te dve śaye ahanī bʰavataḥ

Verse: 10 
Sentence: a    
atʰābʰiplavaṃ ṣaḍahamupayanti //
Sentence: b    
jyotiṣamagniṣṭomaṃ ratʰamtarasāmānam /
Sentence: c    
gāmuktʰyaṃ br̥hatsāmānam /
Sentence: d    
āyuṣamuktʰyaṃ ratʰaṃtarasāmānam /
Sentence: e    
gāmuktʰyaṃ br̥hatsāmānam /
Sentence: f    
āyuṣamuktʰyaṃ ratʰaṃtarasāmānam /
Sentence: g    
jyotiṣamagniṣṭomaṃ br̥hatsāmānam

Verse: 11 
Sentence: a    
evaṃvihitāṃścaturo 'bʰiplavānupayanti /
Sentence: b    
pr̥ṣṭhyaṃ ṣaḍahaṃ samāse

Verse: 12 
Sentence: a    
evaṃvihitānpañca māsānupayanti

Verse: 13 
Sentence: a    
tataḥ saṃbʰāryam

Verse: 14 
Sentence: a    
trīnabʰiplavān /
Sentence: b    
pr̥ṣṭhyaṃ ṣaḍaham /
Sentence: c    
abʰijitamagniṣṭomam /
Sentence: d    
trīnparaḥsāmna uktʰyānagniṣṭomānvā /
Sentence: e    
pare dve śaye ahanī

Verse: 15 
Sentence: a    
iti ṣaṇbʰāsāḥ

Verse: 16 
Sentence: a    
tato viṣuvantamupayantyekaviṃśamagniṣṭomaṃ divākīrtyasāmānam

Verse: 17 
Sentence: a    
tasyodita āditye prātaranuvākamupākaroti

Verse: 18 
Sentence: a    
divākīrtyametadaharbʰavati

Verse: 19 
Sentence: a    
uttare pakṣa āvr̥ttā gaṇā anyatra dvādaśāhīyāddaśarātrāt

Verse: 20 
Sentence: a    
tatastrīnarvāksāmna uktʰyānupayanti /
Sentence: b    
agniṣṭomānvā

Verse: 21 
Sentence: a    
viśvajitamagniṣṭomam

Verse: 22 
Sentence: a    
tāni catvāri śayānyahāni

Verse: 23 
Sentence: a    
āvr̥ttaṃ pr̥ṣṭhyaṃ ṣaḍahamupetya caturo 'bʰiplavānāvr̥ttānsamāse

Verse: 24 
Sentence: a    
evaṃvihitānpañca māsānupayanti

Paragraph: 16 
Verse: 1 
Sentence: a    
tataḥ saṃbʰāryam

Verse: 2 
Sentence: a    
dvāvabʰiplavau /
Sentence: b    
goāyuṣī /
Sentence: c    
dvādaśāhasya daśāhāni /
Sentence: d    
parāṇi catvāri śayānyahāni /
Sentence: e    
mahāvratamatirātraśca

Verse: 3 
Sentence: a    
iti dvādaśa māsāḥ

Verse: 4 
Sentence: a    
iti śāṭyāyanakam

Verse: 5 
Sentence: a    
atʰa tāṇḍakam

Verse: 6 
Sentence: a    
uttarasya pakṣasa upariṣṭādviśvajita āvr̥ttaṃ pr̥ṣṭhyaṃ ṣaḍahamupetya trīnabʰiplavānāvr̥ttān

Verse: 7 
Sentence: a    
tāni saha pūrvairaṣṭāviṃśatiḥ śayānyahāni

Verse: 8 
Sentence: a    
āvr̥ttaṃ pr̥ṣṭhyaṃ ṣaḍahamupetya caturo 'bʰiplavānāvr̥ttānsamāse

Verse: 9 
Sentence: a    
evaṃvihitāṃścaturo māsānupayanti

Verse: 10 
Sentence: a    
tataḥ saṃbʰāryau

Verse: 11 
Sentence: a    
trayo 'bʰiplavā āyurgaurdvādaśāhasya daśāhāni

Verse: 12 
Sentence: a    
parāṇyaṣṭāviṃśatiḥ śayānyahāni mahāvratamatirātraśca

Verse: 13 
Sentence: a    
iti dvādaśa māsāḥ

Verse: 14 
Sentence: a    
iti tāṇḍakam

Verse: 15 
Sentence: a    
atʰa bʰāllavikam

Verse: 16 
Sentence: a    
pūrvasya pakṣasaḥ purastāduttamātpr̥ṣṭhyādabʰijitamagniṣṭomam

Verse: 17 
Sentence: a    
uttarasya pakṣasa upariṣṭātpratʰamātpr̥ṣṭhyādviśvajitamagniṣṭomam

Verse: 18 
Sentence: a    
samānamitaraccʰāṭyāyanakena

Verse: 19 
Sentence: a    
api saṃvatsaraṃ saṃpādyottame māsi dvādaśāhīye daśarātre sakr̥tpr̥ṣṭhānyupeyuḥ

Verse: 20 
Sentence: a    
tatra pr̥ṣṭhyānāṃ stʰāne 'bʰiplavā nidʰīyeran

Verse: 21 
Sentence: a    
upariṣṭāddvādaśāhīyāddaśarātrānmahāvratam

Paragraph: 17 
Verse: 1 
Sentence: a    
tato mahāvratamupayanti pañcaviṃśamagniṣṭomam

Verse: 2 
Sentence: a    
anu ślokena stuvate

Verse: 3 
Sentence: a    
navabʰiraindrībʰirapratihr̥tābʰiradʰvaryurudgāyati /
Sentence: b    
na

Verse: 4 
Sentence: a    
bʰadraṃ sāma patnay upagāyanti

Verse: 5 
Sentence: a    
tasya pracaritaṃ marutvatīyairbʰavati

Verse: 6 
Sentence: a    
agr̥hīto māhendraḥ

Verse: 7 
Sentence: a    
atʰa pratiprastʰātā mahāvratikāni śilpāni vyāyātayati

Verse: 8 
Sentence: a    
audumbarasya vīṇādaṇḍasya daśātimatʰitāni

Verse: 9 
Sentence: a    
ekaikasminnatimatʰite daśadaśa mauñjāṃstantūnpravayati

Verse: 10 
Sentence: a    
sa vāṇaḥ śatatantuḥ

Verse: 11 
Sentence: a    
atʰaikeṣām //
Sentence: b    
bʰūstrayastriṃśattantava iti trayastriṃśatamadʰvaryuḥ pratanoti /
Sentence: c    
bʰuvastrayastriṃśattantava iti trayastriṃśataṃ hotā /
Sentence: d    
suvastrayastriṃśattantava iti trayastriṃśatamudgātā /
Sentence: e    
gr̥hapatiruttamam

Verse: 12 
Sentence: a    
audumbarīmāsandīmaugātra upanidadʰāti mauñjavivānāmadʰyadʰi hotr̥ṣadane

Verse: 13 
Sentence: a    
audumbaraṃ pleṅkʰaṃ hotre prabadʰnāti mauñjyā rajjvā

Verse: 14 
Sentence: a    
audumbare pʰalake adʰvaryava upanidadʰāti /
Sentence: b    
kūrcau

Verse: 15 
Sentence: a    
kūrceṣu hotrakā upagātāraḥ patnaya ityāsate

Verse: 16 
Sentence: a    
nikalpante patnayo 'pāgʰāṭalikāstambalavīṇāḥ piccʰolā iti

Verse: 17 
Sentence: a    
nikalpante vīṇāvādāḥ śaṅkʰānnāḌīstūṇavāniti

Verse: 18 
Sentence: a    
nikalpete brahmacārī puṃścalī cāgreṇa sadaso dakṣiṇāṃ dvārbāhumārtiṣyamāṇau

Verse: 19 
Sentence: a    
uttarasyāṃ vediśroṇyāṃ puṃścalyai māgadʰāya ca pariśrayanti

Paragraph: 18 
Verse: 1 
Sentence: a    
dikṣu dundubʰīnprabadʰnanti /
Sentence: b    
sraktiṣu mahāvedeḥ

Verse: 2 
Sentence: a    
apareṇāgnīdʰraṃ bʰūmidundubʰimavaṭaṃ kʰananti /
Sentence: b    
ardʰamantarvedyardʰaṃ bahirvedi

Verse: 3 
Sentence: a    
tamārdreṇa carmaṇottaralomnābʰivitatya śaṅkubʰiḥ pariṇihatyātraitatpuccʰakāṇḍamāhananārtʰaṃ nidadʰāti

Verse: 4 
Sentence: a    
agreṇāgnīdʰraṃ śūdrāryau nikalpete carmakarte vyāyaṃsyamānau

Verse: 5 
Sentence: a    
uttareṇāgnīdʰraṃ kaṭasaṃgʰāte tejanasaṃgʰāte vārdraṃ carma vyadʰanārtʰaṃ vitatyoccʰrayanti

Verse: 6 
Sentence: a    
agreṇāhavanīyaṃ ratʰeṣu kavacinaḥ saṃnahyante

Verse: 7 
Sentence: a    
mārjālīyanyante 'ṣṭau dāsakumārya udakumbʰairnikalpante

Verse: 8 
Sentence: a    
vāgbʰadraṃ mano bʰadraṃ māno bʰadraṃ tanno bʰadramiti triḥ parvayet

Verse: 9 
Sentence: a    
kaṭaśalākayekṣukāṇḍena veṇukāṇḍena vetasakāṇḍena vāṇaṃ saṃhrādya tena māhendrasya stotramupākaroti

Verse: 10 
Sentence: a    
udgātā vādayatīti vijñāyate

Verse: 11 
Sentence: a    
tamudgātā prastotre prayaccʰati /
Sentence: b    
taṃ so 'dʰvaryave /
Sentence: c    
tamadʰvaryuranyasmai

Verse: 12 
Sentence: a    
taṃ so 'greṇa sadaso dakṣiṇāṃ dvārbāhuṃ prativādayannāste

Paragraph: 19 
Verse: 1 
Sentence: a    
upākr̥te māhendrasya stotre sarvā vāco vadanti

Verse: 2 
Sentence: a    
utkrodaṃ yajamānāḥ kurvate

Verse: 3 
Sentence: a    
apāgʰāṭalikāstambalavīṇāḥ piccʰolā iti patnayo vādayanti

Verse: 4 
Sentence: a    
saṃpravadanti vīṇāvādāḥ śṅkʰānnāḌīstūṇavāniti

Verse: 5 
Sentence: a    
r̥tīyete brahmacārī puṃścalī ca dakṣiṇaṃ dvārbāhumāśliṣyamāṇau

Verse: 6 
Sentence: a    
saṃvarttete puṃścalī māgadʰaśca

Verse: 7 
Sentence: a    
ājiṃ dʰāvanti

Verse: 8 
Sentence: a    
dundubʰīnsamāgʰnanti /
Sentence: b    
puccʰakāṇḍena bʰūmidundubʰim

Verse: 9 
Sentence: a    
śūdrāryau carmakarte vyāyaccʰete ārdre śvete parimaṇḍale /
Sentence: b    
antarvedi brāhmaṇo bahirvedi śūdraḥ

Verse: 10 
Sentence: a    
ākrośati śūdraḥ /
Sentence: b    
praśaṃsati brāhmaṇaḥ

Verse: 11 
Sentence: a    
ime 'rātsurime subʰūtamakranniti brāhmaṇaḥ /
Sentence: b    
ima udvāsīkāriṇa ime durbʰūtamakranniti śūdraḥ

Verse: 12 
Sentence: a    
taṃ brāhmaṇaḥ saṃjityāgnīdʰre carmādʰyasyati

Verse: 13 
Sentence: a    
vipariyāntyetaccarma kavacinaḥ

Verse: 14 
Sentence: a    
teṣāmekaikaṃ saṃśāsti māparātsīrmātivyātsīriti

Verse: 15 
Sentence: a    
tate viddʰvā nātipātayanti

Verse: 16 
Sentence: a    
rājaputrā vidʰyantītyekeṣām

Verse: 17 
Sentence: a    
udañco 'parimitamadʰvānaṃ yātvā pratyāyāya vimuñcanti

Verse: 18 
Sentence: a    
atraitā dāsakumārya udakumbʰānadʰinidʰāya triḥ pradakṣiṇaṃ mārjālīyaṃ parinr̥tyanti dakṣiṇānpado nigʰnantīridaṃmadʰuṃ gāyantyaḥ

Verse: 19 
Sentence: a    
idameva sāragʰaṃ madʰvayaṃ somaḥ suto iha /
Sentence: b    
tasyeha piva tātr̥purhaimahā idaṃ madʰvidaṃ madʰvityeva gāyeyurityāśmaratʰyaḥ

Verse: 20 
Sentence: a    
atʰālekʰanaḥ

Paragraph: 20 
Verse: 1 
Sentence: a    
hillukāṃ dve gāyetām /
Sentence: b    
himbinīṃ dve /
Sentence: c    
hastāvārāṃ dve /
Sentence: d    
saṃvatsaragātʰāṃ dve

Verse: 2 
Sentence: a    
vāgveda himbinīṃ saināṃ gāyatu prāṇasya vādite /
Sentence: b    
semāngītā yajamānānihāvatu //
Sentence: c    
vāgveda hastāvārāṃ saināṃ gāyatu prāṇasya vādite /
Sentence: d    
semāngītā yajamānānihāvatviti

Verse: 3 
Sentence: a    
tataḥ saṃvatsaragātʰā //
Sentence: b    
gāva eva surabʰayo gāvo gulgulugandʰayaḥ /
Sentence: c    
gāvo dʰr̥tasya mātarastā iha santu bʰūyasīḥ //
Sentence: d    
nanu gāvo maṅkīrasya gaṅgāyā udakaṃ papuḥ /
Sentence: e    
papuḥ sarasvatīṃ nadīṃ prācīścojjagāhire //
Sentence: f    
imā vayaṃ plavāmahe śamyāḥ prataratāmiva /
Sentence: g    
nikīrya tubʰyaṃ madʰya ākarśye karśyo yatʰā //
Sentence: h    
yadā bʰaṅgyaśvinau vadata r̥taparṇaka yo 'vadʰīḥ /
Sentence: i    
āviṣkr̥tasya dūṣaṇamubʰayorakr̥tasya ca //
Sentence: j    
yadā rākʰāṭyau vadato grāmyamaṅkīradāśakau /
Sentence: k    
kṣeme vyr̥ddʰe grāmeṇānaḍvāṃstapyate vahan //
Sentence: l    
idaṃ kalmāṣyo apibannidaṃ somo asūyata /
Sentence: m    
idaṃ hiraṇyaiḥ kʰīlā āvāyansāktʰibʰiñjanam

Verse: 4 
Sentence: a    
haimahā idaṃ madʰu hilluhillviti sarvāsāmr̥ganteṣu samayaḥ

Verse: 5 
Sentence: a    
atraitā dāsakumārya udakumbʰānupaninīya yatʰārtʰaṃ gaccʰanti

Verse: 6 
Sentence: a    
māhendrasya stutamanu gʰoṣāḥ śāmyanti

Verse: 7 
Sentence: a    
arkaḥ pavitraṃ rajaso vimānaḥ punāti devānāṃ bʰuvanāni viśvā /
Sentence: b    
dyāvāpr̥tʰivī payasā saṃvidāne gʰr̥taṃ duhāte amr̥taṃ prapīne //
Sentence: c    
pavitramarko rajaso vimānaḥ punāti devānāṃ bʰuvanāni viśvā /
Sentence: d    
suvarjyotiryaśo mahadaśīmahi gādʰamuta pratiṣṭhāmiti pʰalake kūrcau vādʰiruhyādʰvaryuḥ śastraṃ pratigr̥ṇāti

Verse: 8 
Sentence: a    
saṃtiṣṭhate mahāvratam

Paragraph: 21 
Verse: 1 
Sentence: a    
vyākʰyāta udayanīyaḥ pr̥ṣṭhyaśamanīyaśca

Verse: 2 
Sentence: a    
atʰa grahakḷptiḥ

Verse: 3 
Sentence: a    
triṣu paraḥsāmasu trīnatigrāhyāngr̥hṇāti

Verse: 4 
Sentence: a    
upayāmagr̥hīto 'syadbʰyastvauṣadʰībʰyo juṣṭaṃ gr̥hṇāmīti pratʰame 'hani gr̥hṇāti /
Sentence: b    
oṣadʰībʰyastvā prajābʰya iti dvitīye /
Sentence: c    
prajābʰyastvā prajāpataya iti tr̥tīye

Verse: 5 
Sentence: a    
etānevāvr̥ttānarvāksāmasu

Verse: 6 
Sentence: a    
tānūrdʰvānāvr̥ttāṃśca viṣuvati

Verse: 7 
Sentence: a    
teṣāṃ madʰye sauryamudu tyaṃ jātavedasamiti

Verse: 8 
Sentence: a    
etasminnevāhani vaiśvakarmaṇamatigrāhyāṇāmaṣṭamaṃ gr̥hṇāti vācaspatiṃ viśvakarmāṇamūtaya iti

Verse: 9 
Sentence: a    
śvo bʰūta ādityaṃ mahīmū ṣu mātaramiti

Verse: 10 
Sentence: a    
tāvevameva vyatyāsaṃ gr̥hṇātyā mahāvratāt

Verse: 11 
Sentence: a    
tau saha mahāvrate /
Sentence: b    
prājāpatyaṃ ca pañcapātram

Verse: 12 
Sentence: a    
trayastriṃśatametadaharatigrāhyāngr̥hṇāti

Verse: 13 
Sentence: a    
daśāgneyā daśindrā daśa sauryā vaiśvakarmaṇa ādityaḥ pañcapātra iti trayastriṃśat

Verse: 14 
Sentence: a    
atigrāhyāyatane catvāryatigrāhyapātrāṇi pratidiśaṃ nihitāni bʰavanti /
Sentence: b    
madʰye pañcamam

Verse: 15 
Sentence: a    
pūrvārdʰe gr̥hṇāti

Verse: 16 
Sentence: a    
indramidgātʰina ityanudrutyopayāmagr̥hīto 'sīndrāya tvārkavate juṣṭaṃ gr̥hṇāmīti gr̥hītvaiṣa te yonirindrāya tvārkavata iti sādayati

Verse: 17 
Sentence: a    
evaṃ sarvatra grahaṇasādanau saṃnamati

Verse: 18 
Sentence: a    
abʰi tvā śūra nonuma iti dakṣiṇārdʰe

Paragraph: 22 
Verse: 1 
Sentence: a    
imā nu kaṃ bʰuvanā sīṣadʰemendraśca viśve ca devāḥ /
Sentence: b    
yajñaṃ ca nastanvaṃ ca prajāṃ cādityairindraḥ saha sīṣadʰātu /
Sentence: c    
ādityairindraḥ sagaṇo marudbʰirasmabʰyaṃ bʰeṣajā karaditi paścārdʰe

Verse: 2 
Sentence: a    
tvāmiddʰi havāmaha ityuttarārdʰe

Verse: 3 
Sentence: a    
tadidāsa bʰuvaneṣu jyeṣṭhaṃ yato jajña ugrastveṣanr̥mṇaḥ /
Sentence: b    
sadyo jajñāno ni riṇāti śatrūnanu yaṃ viśve madantyūmā iti madʰyame

Verse: 4 
Sentence: a    
tānanyasminpātra ānīya sarvānmadʰyame gr̥hṇāti tve kratumapi vr̥ñjanti viśva iti

Verse: 5 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yannānā juhuyādātmano 'ṅgāni viccʰindyāt /
Sentence: c    
yatsamāhr̥tyāhutīḥ saṃrundʰyāttadanu yajamānāḥ saṃrundʰyeran /
Sentence: d    
stokā evātmanpratyānīya hotavyāḥ /
Sentence: e    
pratyahāṅgāni dadāti nāhutīḥ saṃruṇaddʰi na yajñaṃ viccʰinattīti vijñāyate

Verse: 6 
Sentence: a    
taṃ bʰakṣayati mahaste bʰakṣayāmi {F garbʰaṃ} {G bʰargaṃ} te bʰakṣayāmi bʰujaṃ te bʰakṣayāmyannādyaṃ te bʰaksāyāmīti

Verse: 7 
Sentence: a    
tryanīkāṃ vyākʰyāsyāmaḥ

Verse: 8 
Sentence: a    
aindravāyavāgraṃ pratʰamamaharatʰa śukrāgramatʰāgrayaṇāgram

Verse: 9 
Sentence: a    
evaṃvihitā tryanīkā parivartata ita ūrdʰvā pragviṣuvataḥ

Verse: 10 
Sentence: a    
ūrdʰvaṃ viṣuvata āvr̥ttāvr̥tteṣu

Verse: 11 
Sentence: a    
śukrāgro viṣuvān

Verse: 12 
Sentence: a    
atʰa paśukḷptiḥ

Verse: 13 
Sentence: a    
āgneyaṃ prāyaṇīya ālabʰante /
Sentence: b    
śvo bʰūte sārasvatīṃ meṣīm

Verse: 14 
Sentence: a    
evaṃmihitānaikādaśinānanvahamālabʰante

Paragraph: 23 
Verse: 1 
Sentence: a    
sauryaṃ viṣuvatyupālambʰyam

Verse: 2 
Sentence: a    
teṣāmevamupākurvatāṃ dvādaśāhīyasya daśarātrasya saptadaśa uktʰye dvātriṃśatamekādaśinyo 'pavr̥jyante

Verse: 3 
Sentence: a    
navāhanyatiricyante

Verse: 4 
Sentence: a    
teṣu gavyānatiriktapaśūnālabʰante /
Sentence: b    
vaiṣṇavaṃ vāmanamekavīmśe /
Sentence: c    
aindrāgnaṃ triṇave /
Sentence: d    
vaiśvadevaṃ trayastriṃśe /
Sentence: e    
dyāvāpr̥tʰivyāṃ dʰenuṃ pratʰame cʰandome /
Sentence: f    
tasyā eva vāyavyaṃ vatsaṃ madʰyame /
Sentence: g    
ādityāmaviṃ vaśāmuttame /
Sentence: h    
maitrāvaruṇīmavivākye /
Sentence: i    
prājāpatyamr̥ṣabʰaṃ tūparaṃ mahāvrate /
Sentence: j    
āgneyamudayanīye

Verse: 5 
Sentence: a    
iti pāliṅgāyanikāḥ

Verse: 6 
Sentence: a    
atʰa kāṭhakāḥ

Verse: 7 
Sentence: a    
aikādaśinānprativibʰajyāprativibʰajya prāyaṇīyodayanīyayorālabʰante

Verse: 8 
Sentence: a    
āgneyamantardʰau ratʰaṃtarapr̥ṣṭheṣvaindraṃ br̥hatpr̥ṣṭheṣu

Verse: 9 
Sentence: a    
api vāgnendraṃ ratʰaṃtarapr̥ṣṭheṣvaindrāgnaṃ br̥hatpr̥ṣṭheṣu

Verse: 10 
Sentence: a    
teṣveva navasu gavyān

Verse: 11 
Sentence: a    
tatra vikāraḥ

Verse: 12 
Sentence: a    
bārhaspatyaṃ śitipr̥ṣṭhaṃ trayastriṃśe /
Sentence: b    
vāce pr̥śnimuttame /
Sentence: c    
vaiśvakarmaṇamr̥ṣabʰaṃ tūparaṃ mahāvrate dvirūpamubʰayataetam

Verse: 13 
Sentence: a    
kratupaśūneva samabʰyuccayavadanvahamālabʰeranyadi vibʰavaḥ paśavaḥ syuḥ /
Sentence: b    
aikādaśinānvā vihr̥tāniti vājasaneyakam

Verse: 14 
Sentence: a    
aindrāgnaṃ sarvatra

Paragraph: 24 
Verse: 1 
Sentence: a    
utsargiṇāmayanaṃ gavāmayanaṃ guṇavikr̥tam

Verse: 2 
Sentence: a    
utsr̥jyā3ṃ notsr̥jyā3mityuktam

Verse: 3 
Sentence: a    
yadyahānyutsr̥jeyuḥ pratʰamaṃ pr̥ṣṭhyaṃ saṃstʰāpyāparasmā ahne vasatīvarīḥ parihr̥tya vastīvarīṣu mr̥tpiṇḍamavadʰāyaindraṃ sāṃnāyyaṃ nirupyopavasanti

Verse: 4 
Sentence: a    
śvo bʰūte 'harutsr̥jya prājāpatyaṃ paśumālabʰante

Verse: 5 
Sentence: a    
tasya yatʰākālaṃ vapayā pracaryāgnaye vasumate puroḍāśamaṣṭākapālaṃ nirvapatyaindraṃ ca dadʰi

Verse: 6 
Sentence: a    
tayoḥ samānaṃ sviṣṭakr̥diḍam

Verse: 7 
Sentence: a    
upahūtāyāmiḍāyāṃ sāmnāyyaṃ samupahūya bʰakṣayanti

Verse: 8 
Sentence: a    
mādʰyaṃdinakāle paśupuroḍāśena pracaryendrāya marutvate puroḍāśamekādaśakapālaṃ nirvapatyaindraṃ ca carum

Verse: 9 
Sentence: a    
havirāhutiprabʰr̥tīḍāntaṃ saṃstʰāpya tr̥tīyasavanakāle paśunā pracarya vaiśvadevaṃ dvādaśakapālaṃ nirvapati vaiśvadevaṃ ca caruṃ

Verse: 10 
Sentence: a    
pūrvavaddʰaviṣī saṃstʰāpayet

Verse: 11 
Sentence: a    
api savanīyāneva puroḍāśāneteṣāṃ haviṣāṃ stʰāne /
Sentence: b    
adʰvarakalpānvā

Verse: 12 
Sentence: a    
agnīdaupayajānaṅgārānāharetyetadādi paśukaṃ karma pratipadyate

Paragraph: 25 
Verse: 1 
Sentence: a    
evamata ūrdʰvaṃ ṣaḍahairmāsānsaṃpādya saptamamutsr̥jyaitatkurvanti

Verse: 2 
Sentence: a    
pañca jyotīṃṣi prāgviṣuvata utsr̥jyante

Verse: 3 
Sentence: a    
catvārastrayastriṃśā upariṣṭādekaṃ ca jyotiḥ saṃbʰārye

Verse: 4 
Sentence: a    
pratʰamasaptamayoreva notsr̥jeyurityeke

Verse: 5 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yānyahānyutsargaprāptānyekatrikastotrāṇyeva syuḥ

Verse: 6 
Sentence: a    
ekaikāṃ vaiṣāṃ stotrīyāmutsr̥jeyuḥ /
Sentence: b    
uktʰāni

Verse: 7 
Sentence: a    
saṃvatsarasyottame 'hannekāmeva stotrīyāmutsr̥jeyuḥ /
Sentence: b    
tadutsr̥ṣṭaṃ cānutsr̥ṣṭaṃ ca bʰavatīti

Verse: 8 
Sentence: a    
atʰaikeṣām /
Sentence: b    
yadaharutsr̥jeyustadeva śvo bʰūta upeyuḥ

Verse: 9 
Sentence: a    
tadu tatʰā na kuryāt /
Sentence: b    
vikastiḥ saṃvatsarasya bʰavatīti

Verse: 10 
Sentence: a    
avabʰr̥tʰādudetya tānyevopeyuḥ

Verse: 11 
Sentence: a    
dvādaśa yadyamāvāsyāyāmutsr̥jeyuḥ /
Sentence: b    
yadyubʰayatra caturviṃśatiḥ

Verse: 12 
Sentence: a    
tadetatpautrīyaṃ paśavyamāyuṣyaṃ svargyam

Verse: 13 
Sentence: a    
saṃtiṣṭhata utsargiṇāmayanamutsargiṇāmayanam

Chapter: 22 

Paragraph: 1 
Verse: 1 
Sentence: a    
ekāheṣvahīneṣviti prākr̥tīrdakṣiṇā dadāti /
Sentence: b    
yatʰāsamāmnātaṃ

Verse: 2 
Sentence: a    
sarvakratūnāṃ prakr̥tiragniṣṭomaḥ /
Sentence: b    
nikāyināṃ tu pratʰamaḥ sarvatra /
Sentence: c    
yatʰādiṣṭaṃ

Verse: 3 
Sentence: a    
jyotirgaurāyuriti trikadrukāḥ

Verse: 4 
Sentence: a    
pratʰamo 'gniṣṭoma uktʰyā sarve

Verse: 5 
Sentence: a    
jyotiṣi sahasraṃ dadātīti /
Sentence: b    
śyaitaniyamādbr̥hatpr̥ṣṭhaḥ

Verse: 6 
Sentence: a    
gaurbʰrātr̥vyavataḥ /
Sentence: b    
āyuḥ svargakāmasya /
Sentence: c    
agniṣṭomastu bʰrātr̥vyavataḥ /
Sentence: d    
viśvajidagniṣṭomaḥ śraiṣṭhyakāmasya

Verse: 7 
Sentence: a    
sahasraṃ dakṣiṇā sarvavedasaṃ yāvatīrvā kratoḥ stotrīyāḥ

Verse: 8 
Sentence: a    
sarvavedase jyeṣṭhaṃ putramapabʰajya saṃvido vipariyāceta

Verse: 9 
Sentence: a    
yaddakṣiṇākāle sarvasvaṃ taddadyādyadanyadbʰūmeḥ puruṣebʰyaśca

Verse: 10 
Sentence: a    
uttamāṃ dakṣiṇāṃ nītvodavasāya dakṣiṇenaudumbarīṃ prāṅniṣadya brūyādyanme 'da r̥ṇaṃ yadadastatsarvaṃ dadāmīti

Verse: 11 
Sentence: a    
udavasāya rohiṇīṃ vatsaccʰavīmiti samānam

Verse: 12 
Sentence: a    
indrasyābʰijidagniṣṭomo 'nabʰijitasyābʰijityai

Verse: 13 
Sentence: a    
ubʰe br̥hadratʰaṃtare bʰavataḥ paro'kṣapr̥ṣṭho

Verse: 14 
Sentence: a    
br̥hattu hotuḥ paśavaścaikādaśaikayūpe

Verse: 15 
Sentence: a    
sahasraṃ dakṣiṇā varāṇāṃ dvādaśaṃ śatam

Verse: 16 
Sentence: a    
sarvajitāgniṣṭomena sarvamāpnoti sarvaṃ jayati

Paragraph: 2 
Verse: 1 
Sentence: a    
annādaś ca bʰavati

Verse: 2 
Sentence: a    
tasya mahāvrataṃ pr̥ṣṭhyamarkyaṃ śasyate

Verse: 3 
Sentence: a    
sahasraṃ dakṣiṇā viṃśatirvāṣṭāviṃśatīnām

Verse: 4 
Sentence: a    
catvāraḥ sāhasrāḥ

Verse: 5 
Sentence: a    
jyotiragniṣṭomo ratʰaṃtarasāmā pratʰamaḥ /
Sentence: b    
prāṇeṣvannādye ca pratitiṣṭhati //
Sentence: c    
gauruktʰyo br̥hatsāmā dvitīyaḥ /
Sentence: d    
paśuṣu pratitiṣṭhati //
Sentence: e    
sarvajyotiragniṣṭoma ubʰayasāmā tr̥tīyaḥ /
Sentence: f    
sarvamāpnoti sarvaṃ jayati //
Sentence: g    
trirātrasaṃmito 'gniṣṭomo br̥hatsāmā caturtʰaḥ /
Sentence: h    
trirātrasya pʰalamāpnoti

Verse: 6 
Sentence: a    
catvāraḥ sādyaskrāḥ

Verse: 7 
Sentence: a    
teṣāṃ viśeṣaḥ

Verse: 8 
Sentence: a    
ratʰaṃtarasāmā br̥hatsāmobʰayasāmā pratʰamaḥ

Verse: 9 
Sentence: a    
tasminkāmāḥ spardʰāyāṃ bʰrātr̥vyatistīrṣā svargaḥ paśavo

Verse: 10 
Sentence: a    
teṣāṃ pūrvedyurāgneyaḥ saumyo bārhaspatyaśca paśavaḥ

Verse: 11 
Sentence: a    
teṣāmekādaśinyāṃ rūpāṇi

Verse: 12 
Sentence: a    
tadalābʰa etāsāṃ devatānāmaṣṭākapālaḥ pratʰamaścarū cetarau

Verse: 13 
Sentence: a    
dʰārayatyāhavanīyam

Verse: 14 
Sentence: a    
vyāgʰārayatyuttaravedim

Verse: 15 
Sentence: a    
sarpiṣmadaśanam

Verse: 16 
Sentence: a    
hiraṇyaṃ mukʰe nyasyāntarorū priyāyai bʰāryāyai brahmacārī śete śva iṣṭyā paśunā yakṣya iti

Verse: 17 
Sentence: a    
r̥tvijaḥ samoḍhāḥ

Verse: 18 
Sentence: a    
tānyatʰālokaṃ vinidʰāya sarvā diśaḥ sakṣīradr̥tayo 'śvaratʰāḥ somapravākā vidʰāvanti

Verse: 19 
Sentence: a    
tebʰyo yannavanītamudiyāttadājye 'vanayet

Verse: 20 
Sentence: a    
caturyujā yojane prācyāṃ diśi /
Sentence: b    
triyujottaratastrikrośe /
Sentence: c    
dvihujā paścāddvikrośe /
Sentence: d    
dakṣiṇaikayuktena krośe

Verse: 21 
Sentence: a    
aśvatarīratʰo vaikaḥ

Verse: 22 
Sentence: a    
pradakṣiṇaṃ pūrveṇotsargaḥ

Verse: 23 
Sentence: a    
yojanādīni vādvikrośāni

Verse: 24 
Sentence: a    
aśvaratʰena dakṣiṇotsargaḥ

Verse: 25 
Sentence: a    
trivatsaḥ sāṇḍaḥ somakrayaṇaḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
udita āditye dīkṣite prāgastamayādavabʰr̥tʰaḥ

Verse: 2 
Sentence: a    
upasatsu triḥ saṃmīlet /
Sentence: b    
saṃmīlya pracaret /
Sentence: c    
api nāparāhṇikya upasadaḥ

Verse: 3 
Sentence: a    
yavorvarā vediḥ

Verse: 4 
Sentence: a    
yavānāṃ kʰala uttaravediḥ

Verse: 5 
Sentence: a    
ārohaṇe havirdʰāne

Verse: 6 
Sentence: a    
vimitaṃ sadaḥ

Verse: 7 
Sentence: a    
spʰyo yūpaḥ spʰyāgro kʰalevālī lāṅgaleṣā

Verse: 8 
Sentence: a    
kalāpi caṣālam

Verse: 9 
Sentence: a    
agnīṣomīyakāla ījānasya gr̥hādvasatīvarīrgr̥hṇīyāt

Verse: 10 
Sentence: a    
savanīyakāle saha paśūnālabʰate 'gniṣomīyaṃ savanīyamanūbandʰyāṃ ca

Verse: 11 
Sentence: a    
agnīṣomīyasya stʰāne 'gnīṣomīya ekādaśakapālaḥ /
Sentence: b    
anūbandʰyāstʰāne maitrāvaruṇyāmikṣā

Verse: 12 
Sentence: a    
tasyā dakṣiṇākāle sadaśvaḥ śveto dakṣiṇā

Verse: 13 
Sentence: a    
tamāṅgirasāya bʰrātr̥vyāya dadyāt

Verse: 14 
Sentence: a    
dveṣyaṃ brāhmaṇaṃ vr̥tvā tasmā aśvaṃ rukmapratimuktaṃ dadyāt

Verse: 15 
Sentence: a    
tadalābʰe gauḥ śvetaḥ

Verse: 16 
Sentence: a    
saṃvatsaramupariṣṭātpādāvanejanaṃ māṃsaṃ striyamanr̥tamupariśayyāmāñjanābʰyañjane ca varjayet

Verse: 17 
Sentence: a    
dīkṣā

Verse: 18 
Sentence: a    
yadi saṃvatsaraṃ na śaknuyāddvādaśāham

Paragraph: 4 
Verse: 1 
Sentence: a    
etenottare vyākʰyātāḥ

Verse: 2 
Sentence: a    
dvitīyasya pañcadaśamagniṣṭomasāma kr̥tvāmayāvinamannādyakāmaṃ prajākāmaṃ paśukāmaṃ yājayet

Verse: 3 
Sentence: a    
hīnānujāvaro 'nukriyā

Verse: 4 
Sentence: a    
tasyāṣṭādaśāvuttarau pavamānau

Verse: 5 
Sentence: a    
aśvasādaḥ somapravāko dadʰidr̥tiśca trikroṣe 'ntataḥ prāha

Verse: 6 
Sentence: a    
strīgauḥ somakrayaṇī

Verse: 7 
Sentence: a    
prakṣṇutāgro yūpaḥ

Verse: 8 
Sentence: a    
vrīhyurvarā vediḥ

Verse: 9 
Sentence: a    
vrīhīṇāṃ kʰala uttarvediḥ

Verse: 10 
Sentence: a    
bʰāradvājo hotā

Verse: 11 
Sentence: a    
viśvajiccʰilpaścaturtʰaḥ sarvapr̥ṣṭhaḥ sarvastomaḥ sarvavedasadakṣiṇaḥ

Verse: 12 
Sentence: a    
sarvasyānnādyasya prasavaṃ gaccʰati

Verse: 13 
Sentence: a    
śyenenābʰicaranyajeta

Verse: 14 
Sentence: a    
ratʰau havirdʰāne

Verse: 15 
Sentence: a    
tailvako bādʰako spʰyāgro yūpaḥ

Verse: 16 
Sentence: a    
śavanabʰye adʰiṣavaṇapʰalake bʰavataḥ

Verse: 17 
Sentence: a    
agnaye rudravate lohitaḥ paśuḥ

Verse: 18 
Sentence: a    
sādayantyupāṃśvantaryāmau

Verse: 19 
Sentence: a    
śaramayaṃ barhiḥ

Verse: 20 
Sentence: a    
auddʰavaḥ prastaraḥ

Verse: 21 
Sentence: a    
vaibʰitaka idʰmaḥ

Verse: 22 
Sentence: a    
bāṇavantaḥ paridʰayaḥ

Verse: 23 
Sentence: a    
lohitoṣṇīṣā lohitavasanā nivītā r̥tvijaḥ pracaranti

Verse: 24 
Sentence: a    
navanava dakṣiṇāḥ kūṭāḥ karṇāḥ kāṇāḥ kʰaṇḍā baṇḍāḥ

Verse: 25 
Sentence: a    
dakṣiṇākāle kaṇṭakairvitudeyuḥ

Verse: 26 
Sentence: a    
iccʰanhanyeteti ratʰaṃtaraṃ pavamāne kuryādbr̥hatpr̥ṣṭham /
Sentence: b    
jīyetetyetadviparītam

Verse: 27 
Sentence: a    
parāṃ parāvataṃ gaccʰenna pratitiṣṭhediti pūrvavatplavaṃ ca brahmasāma kuryāt

Verse: 28 
Sentence: a    
prajāpaterekatirko 'gniṣṭomaḥ sarvasya pāpmano nirdiśya gaccʰati

Verse: 29 
Sentence: a    
caturviṃśatiṃ dakṣiṇā dadāti

Paragraph: 5 
Verse: 1 
Sentence: a    
trayo vācaḥ stomāḥ

Verse: 2 
Sentence: a    
pūrvāvagniṣṭomau ratʰaṃtarasāmānau /
Sentence: b    
sarvastomo 'tirātra uttaraḥ

Verse: 3 
Sentence: a    
tasminsarvā r̥caḥ sarvāṇi sāmāni sarvāṇi yajūṃṣu prayujyante

Verse: 4 
Sentence: a    
vrātyānāṃ pravāse vrātyastomā uktʰyā ratʰaṃtarasāmānaḥ /
Sentence: b    
dvitīyo vāgniṣṭomaḥ

Verse: 5 
Sentence: a    
uṣṇīṣaṃ pratodo jyāhroḍo ratʰo vipatʰaḥ pʰalakāstīrṇo 'śvo 'śvataraśca yugyau kr̥ṣṇaśaṃ vāsaḥ kr̥ṣṇabalakṣe ajine rajato niṣkaḥ

Verse: 6 
Sentence: a    
tadgr̥hapateḥ

Verse: 7 
Sentence: a    
balūkāntāni dāmatūṣāṇītareṣām

Verse: 8 
Sentence: a    
dvedve dāmanī bʰavataḥ /
Sentence: b    
dvedve upānahau

Verse: 9 
Sentence: a    
dviṣaṃhitānyajināni

Verse: 10 
Sentence: a    
trayastriṃśatātrayastriṃśatā gr̥hapatimabʰi samāyanti

Verse: 11 
Sentence: a    
dakṣiṇā bʰavanti

Verse: 12 
Sentence: a    
api ṣaṭṣaṣṭiṃ vanvīran

Verse: 13 
Sentence: a    
atʰo kʰalvāhuryadevaiṣāṃ sātaṃ syāttaddadyustaddʰi vrātyadʰanamiti

Verse: 14 
Sentence: a    
ṣaṭṣoḍaśī ninditānām /
Sentence: b    
dviṣoḍaśī kaniṣṭhānām /
Sentence: c    
ūrdʰvastomo jyeṣṭhānām /
Sentence: d    
catuḥṣoḍaśī sarveṣām

Verse: 15 
Sentence: a    
ādityānāṃ prayatiruktʰyo nākasadāṃ pratʰamaḥ

Verse: 16 
Sentence: a    
vyāvr̥ttiṃ pāpmanā bʰrātr̥vyeṇa gaccʰanti

Verse: 17 
Sentence: a    
agniṣṭomā itare /
Sentence: b    
aṅgirasāṃ dvitīyaḥ /
Sentence: c    
sādʰyānāṃ tr̥tīyaḥ /
Sentence: d    
marutāṃ caturtʰenaujo vīryamāpnoti /
Sentence: e    
trayastriṃśaḥ pañcamaḥ

Verse: 18 
Sentence: a    
svargakāmo 'bʰibʰuvā bʰrātr̥vyamabʰibʰavati /
Sentence: b    
vinuttyā bʰrātr̥vya vinudate

Paragraph: 6 
Verse: 1 
Sentence: a    
citistomaḥ prajananakāmaḥ

Verse: 2 
Sentence: a    
gāyatreṇāgniṣṭomena ratʰaṃtarasāmnā brāhmaṇo brahmavarcasakāmaḥ

Verse: 3 
Sentence: a    
gāyatrāvagniṣṭomau pratʰamayajñau

Verse: 4 
Sentence: a    
pratʰamena brāhmaṇasya tejo brahmavarcasam /
Sentence: b    
dvitīyena kṣatriyasya rāṣṭramugramavyatʰyam /
Sentence: c    
na tu bahupaśū iva bʰavataḥ

Verse: 5 
Sentence: a    
trivr̥tāgniṣṭutāgniṣṭomenāpūto yajeta

Verse: 6 
Sentence: a    
āgneyyaḥ purorucaḥ /
Sentence: b    
āgneyī subrahmaṇyā

Verse: 7 
Sentence: a    
āgneyīṣu stuvate 'jā hiraṇyaṃ ca dakṣiṇā

Verse: 8 
Sentence: a    
etameva catuṣṭomaṃ kr̥tvā śrotriyo 'kṣahataḥ strīhataḥ kāmahataścaraṇahato yajeta

Verse: 9 
Sentence: a    
aśvaḥ śyāvo dakṣiṇā /
Sentence: b    
sa brahmaṇe deyaḥ

Verse: 10 
Sentence: a    
etasyaiva vāyavyāsu pañcadaśamagniṣṭomasāma kr̥tvāmayāvinamannādyakāmaṃ prajākāmaṃ paśukāmaṃ yājayet /
Sentence: b    
etasyaiva revatīṣu vāravantīyamagniṣṭomasāma kr̥tvā brahmavarcasakāmam /
Sentence: c    
etameva catuṣṭomaṃ kr̥tvā grāmakāmam

Verse: 11 
Sentence: a    
apravargyā bʰavantītyeke

Verse: 12 
Sentence: a    
trivr̥tānnādyakāmaḥ

Verse: 13 
Sentence: a    
pañcadaśena vīryakāmaḥ

Verse: 14 
Sentence: a    
saptadaśenāgniṣṭutāgniṣṭomena yajñavibʰraṣṭo yajeta yasminvā kratau vibʰraṃśeta

Verse: 15 
Sentence: a    
trivr̥davādyaṃ vadataḥ

Verse: 16 
Sentence: a    
pañcadaśo nihatyasya niruktaḥ

Verse: 17 
Sentence: a    
saptadaśo 'nāśyānnasya bʰojane

Verse: 18 
Sentence: a    
ekaviṃśo janaṃ yato gandʰārikaliṅgamagadʰānpāraskarānsauvīrānvā

Verse: 19 
Sentence: a    
triṇava ojaskāmaḥ

Verse: 20 
Sentence: a    
trayastriṃśaḥ svargakāmaḥ /
Sentence: b    
api jyotiṣṭoma eva

Verse: 21 
Sentence: a    
agniṣṭome sarvānkāmānkāmayeta

Paragraph: 7 
Verse: 1 
Sentence: a    
catvārastrivr̥to 'gniṣṭomā ratʰaṃtarasāmānaḥ

Verse: 2 
Sentence: a    
teṣāṃ pratʰamenāniruktena grāmakāmo yajeta

Verse: 3 
Sentence: a    
niruktaṃ prātaḥsavanamityeke

Verse: 4 
Sentence: a    
aśvaḥ śveto dakṣiṇā /
Sentence: b    
sa brahmaṇe deyaḥ

Verse: 5 
Sentence: a    
br̥haspatisavo dvitīyaḥ

Verse: 6 
Sentence: a    
brāhmaṇo brahmavarcasakāmaḥ purodʰākāmo yajeta yaṃ stʰāpatyāyābʰiṣiñceyuḥ

Verse: 7 
Sentence: a    
parisrajī hotā bʰavatyaruṇo mirmirastriśukraḥ

Verse: 8 
Sentence: a    
br̥haspate juṣasva na iti bārhaspatyamatigrāhyaṃ gr̥hṇāti

Verse: 9 
Sentence: a    
bārhaspatyaḥ paśurupālambʰyaḥ

Verse: 10 
Sentence: a    
prātaḥsavane sanneṣu nārāśaṃseṣvekādaśa dakṣiṇā vyādiśati

Verse: 11 
Sentence: a    
ājyena mādʰyaṃdine savane kr̥ṣṇājina āsīnamabʰiṣiñcati śukrāmantʰinorvā saṃsrāveṇa br̥haspate yuvamindraśca vasvo divyasyeśātʰe uta pārtʰivasya /
Sentence: b    
dʰattaṃ rayiṃ stuvate kīraye cidyūyaṃ pāta svastibʰiḥ sadā na iti

Verse: 12 
Sentence: a    
aśvadvādaśā mādʰyaṃdine /
Sentence: b    
ekādaśa tr̥tīyasavane

Verse: 13 
Sentence: a    
ubʰayīrapākaroti

Verse: 14 
Sentence: a    
api vāṣṭau prātaḥsavana ekādaśa mādʰyaṃdine dvādaśa tr̥tīyasavane /
Sentence: b    
sarvā mādʰyaṃdine

Verse: 15 
Sentence: a    
aśvaṃ tr̥tīyaśo 'nusavanaṃ nayanti

Verse: 16 
Sentence: a    
api manasetarayoḥ savanayordʰyāyet /
Sentence: b    
na manasā cana

Verse: 17 
Sentence: a    
tr̥tīyasyeṣuṃ viṣṭutiṃ kr̥tvābʰicaranyajeta

Verse: 18 
Sentence: a    
samānamitaraccʰyenena

Verse: 19 
Sentence: a    
aśvaḥ śyāvo dakṣiṇā /
Sentence: b    
sa brahmaṇe deyaḥ

Verse: 20 
Sentence: a    
caturtʰaḥ sarvasvāraḥ śunaskarṇastomaḥ

Verse: 21 
Sentence: a    
maraṇakāmo yajeta yaḥ kāmayetānāmayatā svargaṃ lokamiyāmiti

Verse: 22 
Sentence: a    
yāmyaḥ paśuḥ śukaharita upālambʰyaḥ

Verse: 23 
Sentence: a    
kr̥tānnaṃ dakṣiṇā

Verse: 24 
Sentence: a    
ārbʰave stūyamāne dakṣiṇenaudumbarīṃ pattodaśenāhatena vāsasā dakṣiṇāśirāḥ prāvr̥taḥ saṃviśannāha brāhmaṇāḥ samāpayata me yajñamiti

Verse: 25 
Sentence: a    
tadaiva saṃtiṣṭhate

Verse: 26 
Sentence: a    
bʰuvoktʰyena ratʰaṃtarasāmnā bʰūtikāmo yajeta

Verse: 27 
Sentence: a    
dʰenurdakṣiṇā

Paragraph: 8 
Verse: 1 
Sentence: a    
akṣayyaṃ ha vai cāturmāsyayājinaḥ sukr̥taṃ bʰavati

Verse: 2 
Sentence: a    
vaiśvadevasya loke trivr̥dagniṣṭomaḥ

Verse: 3 
Sentence: a    
vaiśvadevaḥ paśuḥ /
Sentence: b    
bārhaspatyānūbandʰyā

Verse: 4 
Sentence: a    
prātaḥsavanīyānvaiśvadevahavīṃṣyanunirvapati

Verse: 5 
Sentence: a    
samānaṃ tu sviṣṭakr̥diḍam

Verse: 6 
Sentence: a    
na yūpaṃ minvanti /
Sentence: b    
nottaravedimupavapanti

Verse: 7 
Sentence: a    
paridʰau paśuṃ niyuñjanti /
Sentence: b    
ulmuke barhiṣi

Verse: 8 
Sentence: a    
minvantyuttareṣu yūpān /
Sentence: b    
uttaravedimupavapanti

Verse: 9 
Sentence: a    
tataścaturṣu māseṣu varuṇapragʰāsānāṃ loke 'gniṣṭoma uktʰyaḥ /
Sentence: b    
uktʰyāvagniṣṭomau

Verse: 10 
Sentence: a    
mārutaḥ paśuḥ /
Sentence: b    
vāruṇo dvitīye /
Sentence: c    
maitrāvaruṇyanūbandʰyā

Verse: 11 
Sentence: a    
vaiśvadevavadvāruṇapragʰāsikāni haviṃṣi

Verse: 12 
Sentence: a    
mārjālīye karambʰapātraiścaranti

Verse: 13 
Sentence: a    
tataścaturṣu māseṣu sākamedʰānāṃ loke 'gniṣṭoma uktʰyo 'tirātraḥ

Verse: 14 
Sentence: a    
āgneyaḥ paśuḥ /
Sentence: b    
aindrāgno dvitīye /
Sentence: c    
aikādaśināstr̥tīye prājāpatyo /
Sentence: d    
sauryanūbandʰyā

Verse: 15 
Sentence: a    
ānīkavataḥ pratʰame 'hani prātaḥsavanīyān /
Sentence: b    
sāṃtapano mādʰyaṃdinīyān

Verse: 16 
Sentence: a    
vasatīvarīṣu parihr̥tāsu gr̥hamedʰīyena caranti

Verse: 17 
Sentence: a    
uttarasyāhna upākr̥te prātaranuvāke pūrṇadarvyeṇa caranti

Verse: 18 
Sentence: a    
kraiḍinaḥ prātaḥsavanīyān /
Sentence: b    
svātavaso mādʰyaṃdinīyān /
Sentence: c    
mahāhavistārtīyasavanikān

Verse: 19 
Sentence: a    
sanneṣu nārāśaṃseṣu pariśrite mārjālīye pitr̥yajñena caranti

Verse: 20 
Sentence: a    
traiyambakaiścaritvā pratyetyādityena caranti

Paragraph: 9 
Verse: 1 
Sentence: a    
tataścaturṣu māseṣu śunāsīrīyasya loke jyotiragniṣṭomaḥ

Verse: 2 
Sentence: a    
vāyavyaḥ paśuḥ /
Sentence: b    
āśvinayanūbandʰyā

Verse: 3 
Sentence: a    
vaiśvadevavaccʰunāsīrīyahavīṃṣi

Verse: 4 
Sentence: a    
cāturmāsyavadantarālavratāni

Verse: 5 
Sentence: a    
sarvatrāhataṃ vasāno 'vabʰr̥tʰādudeti

Verse: 6 
Sentence: a    
anvahaṃ pañcāśatpañcāśdgā dakṣiṇā dadāti /
Sentence: b    
dvādaśaṃ śatamuttame

Verse: 7 
Sentence: a    
yatʰartujā yatʰāsvaṃ caturmāsyeṣu /
Sentence: b    
vatsāmstr̥tīyasavane saha mātr̥bʰiḥ

Verse: 8 
Sentence: a    
upahavyenāgniṣṭomenāniruktena grāmakāmo yajeta

Verse: 9 
Sentence: a    
niruktaṃ prātaḥsavanamityeke

Verse: 10 
Sentence: a    
aśvaḥ śveto dakṣiṇā /
Sentence: b    
sa brahmaṇe deyaḥ

Verse: 11 
Sentence: a    
r̥tapeyenāgniṣṭomena br̥hatsāmanā svargakāmaḥ

Verse: 12 
Sentence: a    
ṣaḍ dīkṣā nava /
Sentence: b    
ṣaḍupasadaḥ

Verse: 13 
Sentence: a    
gʰr̥tavrato bʰavati

Verse: 14 
Sentence: a    
yāvatpratʰamamaṅgulikāṇḍaṃ tāvatkrīte some vratam

Verse: 15 
Sentence: a    
uttareṇottareṇa kāṇḍena vratamupaiti

Verse: 16 
Sentence: a    
naktamāhavanīyamabʰyāvr̥tyāste /
Sentence: b    
divādityam

Verse: 17 
Sentence: a    
r̥tamuktvā prasarpanti /
Sentence: b    
r̥taṃ vadanto bʰakṣayanti

Verse: 18 
Sentence: a    
audumbaraścamsaścatuḥsraktiḥ somasya pūrṇaḥ sagotrāya priyāya brahmaṇe deyaḥ

Verse: 19 
Sentence: a    
bahuhiraṇyenāgniṣṭomenānaḍuho lokamāpnoti jyotiṣmato lokāñjayati

Verse: 20 
Sentence: a    
dvādaśamānaṃ hiraṇyaṃ dīkṣaṇīyāyāṃ dadāti /
Sentence: b    
dvistāvatprāyaṇīyāyām

Verse: 21 
Sentence: a    
evamata ūrdʰvaṃ dviguṇābʰyāsenātitʰyāyāmupasatprayogeṣvagnīṣomīyasya vapāyāmagnīṣomīye savanīyasya vapāyāṃ savanīye prataḥsavane

Verse: 22 
Sentence: a    
sanneṣu nārāśaṃseṣvanaḍuccʰatamadʰikaṃ dadāti

Paragraph: 10 
Verse: 1 
Sentence: a    
hiraṇyasrajamudgātre ṣaṭpuṣkarāṃ dvādaśapuṣkarāṃ yajñāyajñīyasya stotre 'vabʰr̥tʰeṣṭyāmudayanīyāyāmanūbandʰyāyāmudavasānīyāyāṃ ca

Verse: 2 
Sentence: a    
trivr̥tāgniṣṭutāgniṣṭomena ratʰaṃtarasāmnā brāhmaṇo brahmavarcasakāmaḥ

Verse: 3 
Sentence: a    
pañcadaśenendrastomenoktʰyena br̥hatsāmnā rājanyo vīryakāmaḥ

Verse: 4 
Sentence: a    
saptadaśenāgniṣṭutāgniṣṭomena kaṇvaratʰaṃtarasāmnā vaiśyaḥ paśukāmaḥ

Verse: 5 
Sentence: a    
pratidʰuṣā prātaḥsavana ityuktam

Verse: 6 
Sentence: a    
tīvrasutoktʰyena ratʰaṃtarasāmnā br̥hatsāmnobʰayasāmnā vāmayāvinamannādyakāmaṃ prajākāmaṃ paśukāmaṃ śriyā pratyavarūḍhaṃ yājayet

Verse: 7 
Sentence: a    
śatamāśire duhanti

Verse: 8 
Sentence: a    
dakṣiṇā bʰavanti

Verse: 9 
Sentence: a    
vaiśyasavavaccʰrayaṇāni

Verse: 10 
Sentence: a    
nītamiśreṇa tr̥tīyasavane

Verse: 11 
Sentence: a    
abʰi somānunnayanti

Verse: 12 
Sentence: a    
avajigʰrantyr̥tvijo na bʰakṣayanti

Verse: 13 
Sentence: a    
tānaccʰāvākasya stotre bʰakṣayanti

Verse: 14 
Sentence: a    
brahmaṇi hotrakā upahavamiccʰante

Verse: 15 
Sentence: a    
ubʰāvadʰvaryū sarve camasādʰvaryavo 'ccʰāvākāya pratigr̥ṇanti

Verse: 16 
Sentence: a    
prācyekādaśinī saṃmīyate

Verse: 17 
Sentence: a    
yāvadyūpaṃ vedimuddʰanti

Verse: 18 
Sentence: a    
vaḍabā śvetā garbʰiṇī dakṣiṇā

Verse: 19 
Sentence: a    
marutstomena rājapurohitau sāyujyam

Verse: 20 
Sentence: a    
atʰaiṣa rāḍ /
Sentence: b    
yo rājyamāśaṃsamāno na labʰeta sa etena

Verse: 21 
Sentence: a    
virājānnādyakāmaḥ /
Sentence: b    
svarājā pratiṣṭhākāmaḥ

Paragraph: 11 
Verse: 1 
Sentence: a    
bahu pratigr̥hya yo garagīriva manyeta sa punastomena /
Sentence: b    
anāśyānnasya bʰuktvā

Verse: 2 
Sentence: a    
ayājyaṃ yājayitvetyeke

Verse: 3 
Sentence: a    
yo lagʰurivāpratiṣṭhitaḥ syātsa etena

Verse: 4 
Sentence: a    
ekaviṃśenopaccʰadena prajākāmaḥ

Verse: 5 
Sentence: a    
stotrestotra ekaikā stotrīyopajāyate

Verse: 6 
Sentence: a    
gandʰarvāpsaraso mādayantāmiti prātaḥsavane

Verse: 7 
Sentence: a    
sanneṣu nārāśaṃseṣvadʰastātpūtabʰr̥to 'ṃśumupāsyati

Verse: 8 
Sentence: a    
gandʰarvā devā mādayantāmiti mādʰyaṃdine /
Sentence: b    
gandʰarvāḥ pitaro mādayantāmiti tr̥tīyasavane

Verse: 9 
Sentence: a    
cʰadena bʰrātr̥vyavān

Verse: 10 
Sentence: a    
stotrestotra ekaikā stotrīyāpadʰvaṃsate

Verse: 11 
Sentence: a    
tāmasyāpadʰvaṃsamānāṃ {F bʰrātr̥vyo} {G bʰātr̥vyo} 'nvapadʰvaṃsata iti vijñāyate

Verse: 12 
Sentence: a    
sarvatomukʰena yaḥ kāmayeta sarvamidaṃ bʰaveyamiti

Verse: 13 
Sentence: a    
madʰye gārhapatyaḥ /
Sentence: b    
pratidiśaṃ saumikā vihārāḥ /
Sentence: c    
trivr̥tprācyāṃ diśi /
Sentence: d    
pañcadaśo dakṣiṇataḥ /
Sentence: e    
saptadaśaḥ paścāt /
Sentence: f    
ekaviṃśa uttarataḥ

Verse: 14 
Sentence: a    
rāśimarāyū catuṣṭomāvannādyakāmasya

Verse: 15 
Sentence: a    
dʰānyarāśiṃ pūrvasmindadāti /
Sentence: b    
dʰānyamarāyumuttare

Verse: 16 
Sentence: a    
gotamacatuṣṭomābʰyāṃ paśukāmaḥ

Verse: 17 
Sentence: a    
uktʰyaḥ ṣoḍaśimānuttaraḥ

Verse: 18 
Sentence: a    
napuṃsakapaśū iva bʰavataḥ

Verse: 19 
Sentence: a    
udbʰidvalabʰidbʰyāṃ paśukāmaḥ

Verse: 20 
Sentence: a    
udbʰideṣṭvā saṃvatsare valabʰidā yajeta

Verse: 21 
Sentence: a    
āgneyenāṣṭākapālenāntarālaṃ pratipadyate

Verse: 22 
Sentence: a    
ubʰayatra gāyatrīḥ saṃpūrṇā dakṣiṇā dadāti

Paragraph: 12 
Verse: 1 
Sentence: a    
aṣṭāvaṣṭau

Verse: 2 
Sentence: a    
apacitikāmo 'pacitibʰyām

Verse: 3 
Sentence: a    
ubʰayasāmānau bʰavataḥ

Verse: 4 
Sentence: a    
tayoraśvaratʰaścaturyugdakṣiṇā

Verse: 5 
Sentence: a    
sarve śatakriyo 'śvāḥ

Verse: 6 
Sentence: a    
sa rukmī prāvepī sarvābʰaraṇyaṃśumān

Verse: 7 
Sentence: a    
tasya vaiyāgʰraḥ parivāro dvaipo dʰanvadʰirārkṣaḥ kavacaḥ

Verse: 8 
Sentence: a    
adʰyāstʰātā saṃnaddʰaḥ saṃnaddʰasāratʰirāvr̥taḥ pratihitābʰyāṃ

Verse: 9 
Sentence: a    
niṣkī sragvī saṃgrahītā bʰavatīti vijñāyate

Verse: 10 
Sentence: a    
pakṣibʰyāṃ sāgnicityābʰyāṃ yaḥ kāmyeta pakṣī jyotiṣmataḥ svargāṃllokānanusaṃcareyamiti

Verse: 11 
Sentence: a    
r̥ṣabʰeṇāgniṣṭomena ratʰaṃtarasāmnā rājānaṃ sāmgrāme saṃyatte yājayet

Verse: 12 
Sentence: a    
yattatra vinderaṃstato dvādaśaśataṃ dakṣiṇā

Verse: 13 
Sentence: a    
vyomnā svargakāmaḥ

Verse: 14 
Sentence: a    
ubʰe br̥hadratʰaṃtare bʰavataḥ

Verse: 15 
Sentence: a    
sarvaḥ saptadaśo bʰavati

Verse: 16 
Sentence: a    
ekaviṃśamagniṣṭomasāma

Verse: 17 
Sentence: a    
gosavena ṣaṭtriṃśenoktʰyena ratʰaṃtarasāmnā br̥hatsāmnobʰayasāmnā svārājyakāmaḥ

Verse: 18 
Sentence: a    
kaṇvaratʰaṃtaraṃ pavamāne

Verse: 19 
Sentence: a    
ayutaṃ dakṣiṇā

Verse: 20 
Sentence: a    
dakṣiṇenāhavanīyamanuddʰate vedyai br̥hataḥ stotraṃ pratyabʰiṣicyate pratidʰuṣā revajjātaḥ sahasā vr̥ddʰaḥ kṣatrāṇāṃ kṣatrabʰr̥ttamo vayodʰāḥ /
Sentence: b    
mahānmahitve tastabʰānaḥ kṣatre rāṣṭre ca jāgr̥hi /
Sentence: c    
prajāpatestvā parameṣṭhinaḥ svārājyenābʰiṣiñcāmīti

Paragraph: 13 
Verse: 1 
Sentence: a    
teneṣṭvā saṃvatsaraṃ paśuvrato bʰavati

Verse: 2 
Sentence: a    
upavahāyodakaṃ pibettr̥ṇāni cāccʰindyāt /
Sentence: b    
upa mātaramiyādupa svasāramupa sagotrām

Verse: 3 
Sentence: a    
yatrayatrainaṃ viṣṭhā vindettadvitiṣṭheta

Verse: 4 
Sentence: a    
marutāṃ stomenānantāṃ śriyaṃ jayati

Verse: 5 
Sentence: a    
etena dvau trīnvā yājayet

Verse: 6 
Sentence: a    
agneḥ kulāyāvannādyakāmasya

Verse: 7 
Sentence: a    
indrāgniyoḥ kulāyau svargakāmasya

Verse: 8 
Sentence: a    
indrastutendrastomenoktʰyena br̥hatsāmnā rājanyo vīryakāmaḥ

Verse: 9 
Sentence: a    
r̥ṣabʰo dakṣiṇā

Verse: 10 
Sentence: a    
indrāgniyoḥ stomena rājpurohitāvubʰāvekarddʰi yājayet

Verse: 11 
Sentence: a    
tejo brahmavarcasaṃ brāhmaṇasya /
Sentence: b    
viśaṃ rājā praviśati

Verse: 12 
Sentence: a    
vigʰanena vi pāpmānaṃ bʰrātr̥vyaṃ hate /
Sentence: b    
tena sarvā mr̥dʰo vihate

Verse: 13 
Sentence: a    
vajreṇa ṣoḍaśinābʰicaran /
Sentence: b    
saṃdaṃśenābʰicaran

Verse: 14 
Sentence: a    
tayoḥ śyenena kalpo vyākʰyātaḥ

Verse: 15 
Sentence: a    
trayodaśātirātrāḥ

Verse: 16 
Sentence: a    
jyotiṣarddʰikāmaḥ

Verse: 17 
Sentence: a    
sarvastomena bubʰūṣan

Verse: 18 
Sentence: a    
aikādaśināḥ paśavaḥ

Verse: 19 
Sentence: a    
yasmātpaśavaḥ pra preva bʰraṃśerannaptoryāmeṇa /
Sentence: b    
sarvamāpnoti sarvaṃ jayati

Verse: 20 
Sentence: a    
navasaptadaśena prajākāmaḥ

Verse: 21 
Sentence: a    
viṣuvatā jyaiṣṭhineyaḥ /
Sentence: b    
jyaiṣṭhyamāpnoti

Verse: 22 
Sentence: a    
goṣṭomena bubʰūṣan

Verse: 23 
Sentence: a    
āyuṣā svargakāmaḥ

Verse: 24 
Sentence: a    
abʰijitā paśukāmaḥ

Verse: 25 
Sentence: a    
viśvajitā bʰrātr̥vyavān

Verse: 26 
Sentence: a    
trivr̥tānnādyakāmaḥ

Verse: 27 
Sentence: a    
pañcadaśena vīryakāmaḥ

Verse: 28 
Sentence: a    
saptadaśena prajākāmaḥ

Verse: 29 
Sentence: a    
ekaviṃśena pratiṣṭhākāmaḥ

Paragraph: 14 
Verse: 1 
Sentence: a    
dvirātraprabʰr̥taya upariṣṭādatirātrā ahīnā aikādaśarātrāt

Verse: 2 
Sentence: a    
teṣāṃ dvādaśāhenāhīnabʰūtena kalpo vyākʰyātaḥ

Verse: 3 
Sentence: a    
dvirātrasyaindravāyavāgraṃ pratʰamamahaḥ śukrāgramuttaram

Verse: 4 
Sentence: a    
trirātrasyasitaccaivāgrayaṇāgraṃ ca

Verse: 5 
Sentence: a    
catūrātrasyaitaccaivaindravāyavāgraṃ ca

Verse: 6 
Sentence: a    
pañcarātrasyaitaccaiva śukrāgraṃ ca

Verse: 7 
Sentence: a    
ṣaḍrātre dviḥ parivartate

Verse: 8 
Sentence: a    
saptarātrasyaitaccaivaindravāyavāgraṃ ca

Verse: 9 
Sentence: a    
aṣṭarātrasyaitaccaiva śukrāgraṃ ca

Verse: 10 
Sentence: a    
navarātre triḥ parivartate

Verse: 11 
Sentence: a    
daśarātrasyaitaccaivaindravāyavāgraṃ ca

Verse: 12 
Sentence: a    
ekādaśarātrasyaitaccaiva śukrāgraṃ ca

Verse: 13 
Sentence: a    
dvādaśarātre catuḥ parivartate

Verse: 14 
Sentence: a    
ṣoḍaśino grahaṇaṃ dvirātrasyottare 'han

Verse: 15 
Sentence: a    
grāhyo madʰyame trirātrasya /
Sentence: b    
caturtʰecaturtʰe catūrātraprabʰr̥tiṣu nānāhīneṣu

Verse: 16 
Sentence: a    
catvāro dvirātrāḥ

Verse: 17 
Sentence: a    
vyuṣṭidvirātraḥ pratʰamaḥ /
Sentence: b    
sa vyākʰyātaḥ

Verse: 18 
Sentence: a    
āṅgīrasena yaḥ puṇyo hīna iva syāt sa etena

Verse: 19 
Sentence: a    
jyotiṣṭomo 'gniṣṭomaḥ pūrvaḥ /
Sentence: b    
sarvastomo 'tirātra uttaraḥ

Verse: 20 
Sentence: a    
kāpivanena yaṃ kāmaṃ kāmayate tamabʰyaśnute 'lūkṣo bʰavati

Verse: 21 
Sentence: a    
jyotiruktʰyo 'gniṣṭomo pūrvaḥ /
Sentence: b    
atirātra uttaraḥ

Verse: 22 
Sentence: a    
caitraratʰena prāṇeṣvannādye ca pratitiṣṭhati

Verse: 23 
Sentence: a    
agniṣṭomaḥ pūrvaḥ /
Sentence: b    
atirātra uttaraḥ

Paragraph: 15 
Verse: 1 
Sentence: a    
gargatrirātreṇa prajātiṃ bʰūmānaṃ gaccʰatyabʰi svargaṃ lokaṃ jayatyeṣu lokeṣu pratitiṣṭhati vasūnrukrānādityānanvārohati

Verse: 2 
Sentence: a    
traidʰātavīyā dīkṣaṇīyā

Verse: 3 
Sentence: a    
rohiṇī babʰrurvā piṅgalaikahāyanī dvihāyani somakrayaṇī

Verse: 4 
Sentence: a    
agniṣṭoma uktʰyo 'tirātraḥ

Verse: 5 
Sentence: a    
ratʰaṃtaraṃ vāmadevyaṃ br̥haditi pr̥ṣṭhāni

Verse: 6 
Sentence: a    
sahasraṃ dakṣiṇā

Verse: 7 
Sentence: a    
trīṇi śatāni trayastriṃśataṃ ca pratʰame 'hani dadāti /
Sentence: b    
evaṃ dvitīye tr̥tīye ca

Verse: 8 
Sentence: a    
sāhasryatiricyate rohiṇyupadʰvasta dvirūpobʰayata enyanyatarato

Verse: 9 
Sentence: a    
yaiva varaḥ kalyāṇītyuktam

Verse: 10 
Sentence: a    
udbʰr̥ṣṭiḥ pratʰame 'hani mukʰyaḥ

Verse: 11 
Sentence: a    
tamabʰimantrayate tvamagna sahasramā nayodvalasyābʰinattvacam /
Sentence: b    
sa naḥ sahasramā naya prajayā paśubʰiḥ saha punarmā viśatādriyiriti

Verse: 12 
Sentence: a    
vehaddvitīye

Verse: 13 
Sentence: a    
tāmabʰimantrayate tvamapāmoṣadʰīnāṃ rasena rasinī babʰūvitʰa sahasra ā bʰaja prajayā paśubʰiḥ saha punarmā viśatādriyiriti

Verse: 14 
Sentence: a    
vāmanastr̥tīye

Verse: 15 
Sentence: a    
tamabʰimantrayate sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanastvam /
Sentence: b    
sa naḥ sahasra ā dʰehi prajayā paśubʰiḥ saha punarmā viśatādrayiriti

Verse: 16 
Sentence: a    
tāmuttareṇāgnīdʰramityuktam

Paragraph: 16 
Verse: 1 
Sentence: a    
dakṣiṇena vediṃ nītvāntarā yūpamāhavanīyaṃ ca droṇakalaśamavadʰrāpayedā jigʰra kalaśamiti /
Sentence: b    
āgnīdʰre havirdʰāne

Verse: 2 
Sentence: a    
tāmudīcīmāgnīdʰraṃ nītvā tasyāḥ pr̥ṣṭhe tārpyamadʰyasyati

Verse: 3 
Sentence: a    
tasmindʰiṣṇiyānāṃ rūpaṃ vigratʰitaṃ bʰavati

Verse: 4 
Sentence: a    
atʰa purastātpratīcyāṃ tiṣṭhantyāṃ juhuyādubʰā jigyatʰuriti

Verse: 5 
Sentence: a    
rūpāṇi juhoti yāni tasyāṃ bʰavanti

Verse: 6 
Sentence: a    
āśvamedʰikānyeke samāmananti

Verse: 7 
Sentence: a    
pratīcīṃ sadasaḥ sraktimānīya tasyā upottʰāya dakṣiṇaṃ karṇamājapediḍe ranta iti

Verse: 8 
Sentence: a    
utsr̥jya vijñānamupaiti

Verse: 9 
Sentence: a    
yadyapuruṣābʰivītā prācīyādarātsīdayaṃ yajamānaḥ kalyāṇaṃ lokamajaiṣīditi vidyāt /
Sentence: b    
yadi dakṣiṇā kṣipre 'smāllokātpraiṣyati /
Sentence: c    
yadi pratīcī bahudʰānyo bʰaviṣyati /
Sentence: d    
yadyudīcī śreyānasmiṃlloke bʰaviṣyatīti

Verse: 10 
Sentence: a    
tāṃ yajamāno 'bʰimantrayate suvargaṃ lokaṃ gamayeti

Verse: 11 
Sentence: a    
yāstisrastisrastriṃśatyadʰi tāsvenāmupasamāhr̥tya tāmagnīdʰe brahmaṇe hotra udgātra unnetre 'dʰvaryave dadyāt

Verse: 12 
Sentence: a    
dvau vonnetārau vr̥tvā yataro nāśrāvayettasmai

Verse: 13 
Sentence: a    
dvibʰāgaṃ brahmaṇe tr̥tīyamagnīdʰe

Verse: 14 
Sentence: a    
sarvebʰyo sadasyebʰyaḥ

Verse: 15 
Sentence: a    
udākr̥tyā vaśaṃ caret /
Sentence: b    
yastāmavidvānpratigr̥hṇātītyuktam

Verse: 16 
Sentence: a    
tāṃ śatamānena hiraṇyena niṣkrīya yajamānasya goṣṭhe visr̥jati

Paragraph: 17 
Verse: 1 
Sentence: a    
daśa pratʰame 'hannāśiraṃ duhanti /
Sentence: b    
viṃśatiṃ dvitīye /
Sentence: c    
triṃśataṃ tr̥tīye

Verse: 2 
Sentence: a    
kr̥tānnaṃ pratʰame 'hani deyam /
Sentence: b    
hiraṇyaṃ gaurvāsa iti dvitīye /
Sentence: c    
ano ratʰo 'śvo hastī puruṣa iti tr̥tīye

Verse: 3 
Sentence: a    
na sāhasre 'dʰi kiṃ ciddadyāt

Verse: 4 
Sentence: a    
dadyādityeke

Verse: 5 
Sentence: a    
yadi dadyādanūbandʰyāvapāyāṃ hutāyāṃ dakṣiṇā nayannnanyūnā daśato nayet

Verse: 6 
Sentence: a    
yasmā ekāṃ gāṃ dāsyansyāddaśabʰyastebʰyo daśatamupākuryāt

Verse: 7 
Sentence: a    
yasmai dve pañcabʰyaḥ /
Sentence: b    
yasmai pañca dvābʰyām

Verse: 8 
Sentence: a    
evamā śatādā sahasrāt

Verse: 9 
Sentence: a    
uttamāṃ dakṣiṇāṃ nītvodavasāya śabalī

Verse: 10 
Sentence: a    
samudro 'si viśvavyacā brahmā devānāṃ pratʰamajā r̥tasya /
Sentence: b    
annamasi śukramasi jyotirasyamr̥tamasi /
Sentence: c    
tāṃ tvā vidma śabali dīdyānām /
Sentence: d    
tasyāste pr̥tʰivī pādo 'ntarikṣaṃ pādo dyauḥ pādaḥ samudraḥ pādaḥ /
Sentence: e    
eṣāsi śabali tāṃ tvā vidma na iṣamūrjaṃ dʰukṣva vasordʰārāṃ śabali prajānāṃ śaviṣṭhā vrajamanugeṣaṃ svāheti śabalihomaṃ juhoti

Paragraph: 18 
Verse: 1 
Sentence: a    
aśvamedʰasyāgniṣṭoma uktʰyo 'tirātraḥ

Verse: 2 
Sentence: a    
ratʰaṃtaraṃ mahānāmnī br̥haditi pr̥ṣṭhāni

Verse: 3 
Sentence: a    
rājā yajeta yaḥ kāmayeta sarvamidaṃ bʰaveyamiti

Verse: 4 
Sentence: a    
baidatrirātreṇa svārājyakāmaḥ

Verse: 5 
Sentence: a    
trayastrivr̥to 'tirātrāḥ ṣoḍaśimantaḥ

Verse: 6 
Sentence: a    
ratʰaṃtaraṃ vāmadevyaṃ br̥haditi pr̥ṣṭhāni

Verse: 7 
Sentence: a    
gargatrirātreṇottareṣāṃ trayāṇāmahāni pr̥ṣṭhānīti vyākʰyātāni

Verse: 8 
Sentence: a    
cʰandomapavamānena paśukāmaḥ

Verse: 9 
Sentence: a    
antarvasunā paśūnāpnoti

Verse: 10 
Sentence: a    
parākeṇa svargakāmaḥ

Verse: 11 
Sentence: a    
catvāraścatūrātrāḥ

Verse: 12 
Sentence: a    
atreḥ pratʰamaścaturvīraḥ

Verse: 13 
Sentence: a    
catvāro 'sya vīrāḥ kula ājāyante suhotetyuktam

Verse: 14 
Sentence: a    
agniṣṭoma uktʰyāvatirātro 'trereva catvāraścatuṣṭomāḥ

Verse: 15 
Sentence: a    
atriṃ śraddʰādevamityuktam

Verse: 16 
Sentence: a    
jāmadagnyena puṣṭikāmaḥ

Verse: 17 
Sentence: a    
puroḍāśinya upasado bʰavanti

Verse: 18 
Sentence: a    
āgneya ekakapāla āśvino dvikapālo vaiṣṇavatrikapālaḥ saumyaścatuṣkapālaḥ sāvitraḥ pañcakapālo dʰātraḥ ṣaṭkapālo mārutaḥ saptakapālo bārhaspatyo 'ṣṭākapālo maitro navakapālo vāruṇo daśakapāla aindra ekādaśakapālo vaiśvadevo dvādaśakapālaḥ

Verse: 19 
Sentence: a    
darvihomā bʰavanti

Paragraph: 19 
Verse: 1 
Sentence: a    
agne verhotraṃ veradʰvaramā pitaraṃ vaiśvānaramavase karindrāya devebʰyo juṣatāṃ haviḥ svāhā /
Sentence: b    
devāvaśvinā madʰukaśayādyāsminyajñe yajamānāya mimikṣatam /
Sentence: c    
deva viṣṇvurvadyemaṃ yajñaṃ yajamānāyānuvikramasva /
Sentence: d    
deva soma retodʰā adyāsminyajñe yajamānāyaidʰi /
Sentence: e    
deva savitaḥ suṣāvitramadyāsminyajñe yajamānāyāsuvasva /
Sentence: f    
deva dʰātaḥ sudʰātādyāsminyajñe yajamānāyaidʰi /
Sentence: g    
devā grāvāṇo madʰumatīmadyāsminyajñe yajamānāya vācaṃ vadata /
Sentence: h    
devyadite 'nvadyemā yajñaṃ yajamānayaiidʰi /
Sentence: i    
devyanumate 'nvadyemaṃ yajñaṃ yajamānāya manyasva /
Sentence: j    
divyā apo nannamyadʰvamadyāsminyajñe yajamānāya /
Sentence: k    
sadaḥsadaḥ prajāvānr̥bʰurjuṣāṇaḥ /
Sentence: l    
devendrendriyamadyāsminyajñe yajamānāyaidʰi /
Sentence: m    
deva tvaṣṭaḥ suretodʰā adyāsminyajñe yajamānāyaidʰīti pratinigadya homāḥ

Verse: 2 
Sentence: a    
indrāya devebʰyo juṣatāṃ haviḥ svāheti sarvatrānuṣajati

Paragraph: 20 
Verse: 1 
Sentence: a    
vasiṣṭhasya saṃsarpaḥ /
Sentence: b    
yaḥ puṇyo hīna iva syātsa etena

Verse: 2 
Sentence: a    
viśvāmitrasya saṃjayaḥ /
Sentence: b    
bʰrātr̥vyavānyajeta

Verse: 3 
Sentence: a    
pañca pañcāhāḥ

Verse: 4 
Sentence: a    
saṃvatsaro idameka āsīdityuktam

Verse: 5 
Sentence: a    
abʰyāsaṅgyo dvitīyaḥ

Verse: 6 
Sentence: a    
yaṃ kāmaṃ kāmayate tamabʰyaśnute

Verse: 7 
Sentence: a    
agniṣṭomastraya uktʰyā atirātraḥ

Verse: 8 
Sentence: a    
trivr̥tī dve savane pañcadaśamekam /
Sentence: b    
pañcadaśe dve saptadaśamekam /
Sentence: c    
saptadaśe dve ekaviṃśamekam /
Sentence: d    
ekaviṃśe dve triṇavamekam /
Sentence: e    
triṇave dve trayastriṃśamekam

Verse: 9 
Sentence: a    
pañcaśāradīyena bahorbʰūyānbʰavati

Verse: 10 
Sentence: a    
anusaṃvatsaraṃ paśubandʰena yajate

Verse: 11 
Sentence: a    
saptadaśa pr̥śnīnukṣṇaḥ pañcavarṣānānayanti /
Sentence: b    
saptadaśa pr̥śnīrvatsataryastrivatsā apravītāḥ

Verse: 12 
Sentence: a    
prokṣitānparyagnikr̥tānukṣṇa utsr̥janti /
Sentence: b    
vatsatarīrālabʰante

Verse: 13 
Sentence: a    
varṇānanukramiṣyāmaḥ

Verse: 14 
Sentence: a    
rājīvā navanītapr̥śnīraruṇāḥ piśaṅgīḥ sāraṅgīruttamīrālabʰya dīkṣante

Verse: 15 
Sentence: a    
trivr̥dagniṣṭomaḥ pañcadaśa uktʰyaḥ saptadaśa uktʰyaḥ pañcadaśa uktʰyaḥ saptadaśo 'tirātraḥ

Verse: 16 
Sentence: a    
eta ukṣāṇaḥ savanīyāḥ

Verse: 17 
Sentence: a    
trīṃstrīnanvahamālabʰante /
Sentence: b    
pañcottame 'han

Verse: 18 
Sentence: a    
aindramārutā ukṣāṇaḥ /
Sentence: b    
mārutyo vatsataryaḥ

Verse: 19 
Sentence: a    
yadyukṣṇo rudro 'bʰimanyeta

Paragraph: 21 
Verse: 1 
Sentence: a    
agnaye rudravate puroḍāśamaṣṭākapālaṃ nirvapet

Verse: 2 
Sentence: a    
aponaptrīyaṃ caruṃ yadyapsu patet

Verse: 3 
Sentence: a    
nairr̥taṃ caruṃ yadyavasīdet

Verse: 4 
Sentence: a    
bʰaumaṃ carumekakapālaṃ yadyavasannaḥ saṃśīrṇo

Verse: 5 
Sentence: a    
bārhaspatyaṃ caruṃ yadi śloṇaḥ kūṭo

Verse: 6 
Sentence: a    
yadi naśyedvāyavyaṃ carum

Verse: 7 
Sentence: a    
yadi senābʰītvarī vindetendrāya jayata ekādaśakapālam

Verse: 8 
Sentence: a    
yadi prāsahā nayeyurindrāya prasahvana ekādaśakapālam

Verse: 9 
Sentence: a    
yadyandʰaḥ syātsauryaṃ carumekakapālaṃ

Verse: 10 
Sentence: a    
yadi śvabʰraṃ prapatedvaiṣṇavaṃ carum

Verse: 11 
Sentence: a    
yadyavijñātena yakṣmaṇā mriyeta prājāpatyaṃ caruṃ dvādaśakapālaṃ

Verse: 12 
Sentence: a    
caturtʰo 'ntarmahāvrataḥ

Verse: 13 
Sentence: a    
bʰrātr̥vyavānyajeta

Verse: 14 
Sentence: a    
trivr̥dagniṣṭomaḥ pañcadaśa uktʰyo mahāvrataṃ saptadaśa uktʰya ekaviṃśo 'tirātraḥ

Verse: 15 
Sentence: a    
puruṣamedʰaḥ pañcamaḥ

Verse: 16 
Sentence: a    
pañcaśāradīyavadahāni

Verse: 17 
Sentence: a    
ayutaṃ pratʰame 'hani dadāti /
Sentence: b    
niyutaṃ dvitīye /
Sentence: c    
arbudaṃ nyarbudaṃ ca tr̥tīye /
Sentence: d    
yatʰā pratʰamayorevamuttarayoḥ

Paragraph: 22 
Verse: 1 
Sentence: a    
catvāraḥ ṣaḍahāḥ

Verse: 2 
Sentence: a    
sādʰyānāṃ pratʰamaḥ

Verse: 3 
Sentence: a    
sādʰyā vai devāḥ suvargakāmā ityuktam

Verse: 4 
Sentence: a    
r̥tūnāṃ dvitīyena prajākāmaḥ

Verse: 5 
Sentence: a    
pr̥ṣṭhyaḥ ṣaḍahaḥ

Verse: 6 
Sentence: a    
tr̥tīyenopariṣṭāttrikadrukeṇa yaṃ kāmaṃ kāmayate tamabʰyaśnute

Verse: 7 
Sentence: a    
trivr̥dagniṣṭomaḥ pañcadaśa uktʰyaḥ saptadaśa uktʰyo jyotirgaurāyuratirātraḥ

Verse: 8 
Sentence: a    
caturtʰena praiva jāyate prajayā paśubʰiḥ

Verse: 9 
Sentence: a    
abʰyāsaṅgyaḥ pañcāho viśvajidatirātraḥ

Verse: 10 
Sentence: a    
aṣṭau saptarātrāḥ

Verse: 11 
Sentence: a    
kausurubindena paśukāmaḥ

Verse: 12 
Sentence: a    
sa vyākʰyātaḥ

Verse: 13 
Sentence: a    
saptarṣīṇāṃ dvitīyena svargakāmaḥ

Verse: 14 
Sentence: a    
pr̥ṣṭhyaḥ ṣaḍaho mahāvratavānatirātraḥ

Verse: 15 
Sentence: a    
prājāpatyena prajākāmaḥ

Verse: 16 
Sentence: a    
pr̥ṣṭhyaḥ ṣāḍahaḥ prājāpatyaṃ mahāvratamatirātre

Verse: 17 
Sentence: a    
cʰandomapavamānena paśukāmaḥ

Verse: 18 
Sentence: a    
pr̥ṣṭhyaḥ ṣaḍahaścʰandomapavamānaṃ mahāvratamatirātre

Verse: 19 
Sentence: a    
pr̥ṣṭhyāvalambenānnādyakāmaḥ

Verse: 20 
Sentence: a    
pr̥ṣṭhyastomaḥ ṣaḍaho mahāvratavānatirātraḥ

Paragraph: 23 
Verse: 1 
Sentence: a    
sattrasaṃmitenānnādyakāmaḥ

Verse: 2 
Sentence: a    
kausurubindavadahāni

Verse: 3 
Sentence: a    
aindreṇaujaskāmaḥ

Verse: 4 
Sentence: a    
jyotirgaurāyuratʰābʰijidviśvajitsarvajitsarvastomo 'tirātraḥ

Verse: 5 
Sentence: a    
janakasaptarātreṇa prajātiṃ bʰūmānaṃ gaccʰatyabʰi svargaṃ lokaṃ jayatyeṣu lokeṣu pratitiṣṭhati

Verse: 6 
Sentence: a    
catvāri trivr̥ntyahānyagniṣṭomamukʰāni viśvajinmahāvrataṃ jyotiṣṭomo vaiśvānaro 'tirātraḥ

Verse: 7 
Sentence: a    
aṣṭarātreṇa brahmavarcasakāmaḥ /
Sentence: b    
sa vyākʰyātaḥ

Verse: 8 
Sentence: a    
trayo navarātrāḥ

Verse: 9 
Sentence: a    
pratʰamenāyuṣkāmaḥ

Verse: 10 
Sentence: a    
pr̥ṣṭhyaḥ ṣaḍaho jyotirgaurāyuratirātraḥ

Verse: 11 
Sentence: a    
dvitīyena brahmavarcasakāmaḥ

Verse: 12 
Sentence: a    
trivr̥dagniṣṭomaḥ pañcadaśa uktʰyaḥ sapatadaśa uktʰyo 'bʰyāsaṅgyaḥ pañcāho viśvajidatirātraḥ

Verse: 13 
Sentence: a    
śalalīpiśaṅgenānnādyakāmaḥ

Verse: 14 
Sentence: a    
jyotirgaurāyurjyotirgaurāyurāyurgaurjyotiratirātraḥ

Verse: 15 
Sentence: a    
catvāro daśarātrāḥ

Verse: 16 
Sentence: a    
daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ manasānudrutyāhavanīye sagrahaṃ juhuyāt

Verse: 17 
Sentence: a    
trikakutpratʰamaḥ /
Sentence: b    
trikakutprajānāṃ samānānāṃ ca bʰavati

Verse: 18 
Sentence: a    
trivr̥dagniṣṭomaḥ pañcadaśa uktʰyastrivr̥dagniṣṭomaḥ saptadaśo 'gniṣṭoma ekaviṃśa uktʰyaḥ saptadaśo 'gniṣṭomastriṇavo 'gniṣṭomastrayastriṃśa uktʰyastriṇavo 'gniṣṭomo viśvajitsarvapr̥ṣṭho 'tirātraḥ

Paragraph: 24 
Verse: 1 
Sentence: a    
devapurābʰicaryamāṇaḥ

Verse: 2 
Sentence: a    
triṣṭomo 'gniṣṭomo jyotiruktʰyastriṣṭomo 'gniṣṭomo 'bʰijidagniṣṭomo gauruktʰyo 'bʰijidagniṣṭomo viśvajidagniṣṭoma āyuruktʰyo viśvajidagniṣṭomaḥ sarvastomo 'tirātraḥ

Verse: 3 
Sentence: a    
cʰandomavatā puruṣaṃ paśūnojo vīryamāpnoti

Verse: 4 
Sentence: a    
abʰyāsaṅgyaḥ ṣaḍahastrayaścʰandomā atirātraḥ

Verse: 5 
Sentence: a    
atʰaikeṣām /
Sentence: b    
abʰyāsaṅgyaḥ pañcāhaścatvāraścʰandomā atirātraḥ

Verse: 6 
Sentence: a    
kausurubindena bahorbʰūyānbʰavati

Verse: 7 
Sentence: a    
trayastrivr̥to 'gniṣṭomāstrayaḥ pañcadaśā uktʰyāstrayaḥ saptadaśā uktʰyā ekaviṃśo 'tirātraḥ

Verse: 8 
Sentence: a    
pauṇḍarīka ekādaśarātro 'yutadakṣiṇaḥ

Verse: 9 
Sentence: a    
anvahaṃ sahasrāṇi dadāti /
Sentence: b    
aśvasahasramuttame 'śvaśataṃ

Verse: 10 
Sentence: a    
tena sarvāmr̥ddʰimr̥dʰnīti parameṣṭhitāṃ gaccʰatyabʰi svargaṃ lokaṃ jayatyeṣu lokeṣu pratitiṣṭhati

Verse: 11 
Sentence: a    
abʰyāsaṅgyaḥ ṣaḍahaścatuṣṭomo 'gniṣṭomastrayaścʰandomā atirātraḥ

Verse: 12 
Sentence: a    
atʰaikeṣām /
Sentence: b    
abʰyāsaṅgyaḥ pañcāhaścatvāraścʰandomā mahāvrataṃ viśvajitsarvapr̥ṣṭho 'tirātraḥ

Paragraph: 25 
Verse: 1 
Sentence: a    
atʰa savānāṃ vyākʰyāto br̥haspatisavaḥ

Verse: 2 
Sentence: a    
vaiśyaḥ puṣṭikāmaḥ

Verse: 3 
Sentence: a    
āgneyādīni sapta havīṃṣi nirvapati

Verse: 4 
Sentence: a    
pr̥śniḥ paṣṭhauhī mārutyālabʰyate

Verse: 5 
Sentence: a    
tasyāḥ purastātsviṣṭakr̥to yajamānāyatana r̥ṣabʰacarma prācīnagrīvamuttaralomāstīrya tasminnāsīnaṃ yajamānaṃ dadʰnābʰiṣiñcati

Verse: 6 
Sentence: a    
brāhmaṇo brahmavarcasakāmaḥ

Verse: 7 
Sentence: a    
āgneyādīnyaṣṭau havīṃṣi nirvapati

Verse: 8 
Sentence: a    
purastātsviṣṭakr̥to hiraṇyena gʰr̥tamutpūya tena kr̥ṣṇājina āsīnamabʰiṣiñcati

Verse: 9 
Sentence: a    
atʰa somasavaḥ

Verse: 10 
Sentence: a    
yatkiṃca rājasūyamr̥te somaṃ tatsarvaṃ bʰavati

Verse: 11 
Sentence: a    
maitrābārhaspatyaṃ saṃstʰāpya saumīṃ sūtavaśāmālabʰate

Verse: 12 
Sentence: a    
tasyāḥ purastātsviṣṭakr̥to 'ṣāḍhaṃ yutsu pr̥tanāsu paprimiti saumyarcādbʰirabʰiṣiñcati

Verse: 13 
Sentence: a    
śeṣaṃ saṃstʰāpya saṃsr̥pāṃ havirbʰirdiśāmaveṣṭyā dvipaśunā paśubandʰena sātyadūtānāṃ havirbʰiḥ prayujāmiti yajate

Verse: 14 
Sentence: a    
pr̥tʰisavena paśukāmaḥ

Verse: 15 
Sentence: a    
yatkiṃca rājasūyamanuttaravedikaṃ tatsarvaṃ bʰavati

Verse: 16 
Sentence: a    
maitrābārhaspatyasya purastātsviṣṭakr̥to ye me pañcāśatamiti nārāśaṃsyarcādbʰirabʰiṣiñcati

Verse: 17 
Sentence: a    
samānamuttaraṃ pūrveṇa paśubandʰavarjam

Verse: 18 
Sentence: a    
vyākʰyāto gosavaḥ

Verse: 19 
Sentence: a    
odanasavenānnādyakāmaḥ

Verse: 20 
Sentence: a    
rohiṇyāṃ yajatopavyuṣaṃ śrapayati

Verse: 21 
Sentence: a    
darvihomo bʰavati

Verse: 22 
Sentence: a    
udita āditye siṃhe vyāgʰra iti catasra āhutīrodanāddʰutvā rāḍasi virāḍasītyetaiḥ pratimantram

Paragraph: 26 
Verse: 1 
Sentence: a    
mantʰānkalpayanti /
Sentence: b    
ājyamantʰaṃ brāhmaṇaḥ payomantʰaṃ rājanyo dadʰimantʰaṃ vaiśya udamantʰaṃ śūdraḥ

Verse: 2 
Sentence: a    
indrāya tvā tejasvate tejasvantaṃ śrīṇāmīti brāhmaṇaḥ saktubʰirājyaṃ śrītvā tejo 'sītyabʰimantrya tatte prayaccʰāmīti yajamānāya prayaccʰati

Verse: 3 
Sentence: a    
tejasvadastu me mukʰamiti pratigr̥hya bʰakṣayati

Verse: 4 
Sentence: a    
evamitareṣāmuttarauttaraḥ śrayaṇo 'bʰimantraṇaḥ pradāno bʰakṣaṇaśca yatʰāliṅgam

Verse: 5 
Sentence: a    
sarvānyajamāno bʰakṣayitvā hiraṇyaṃ brāhmaṇāya dadāti /
Sentence: b    
tisr̥dʰanvaṃ rājanyāya /
Sentence: c    
aṣṭrāṃ vaiśyāya /
Sentence: d    
māsakamaṇḍaluṃ śūdrāya

Verse: 6 
Sentence: a    
odanaśeṣaṃ yajamānaḥ prāśnāti

Verse: 7 
Sentence: a    
imamagna āyuṣe varcase kr̥dʰīti prāśnantamabʰimantrayate

Verse: 8 
Sentence: a    
hiraṇyaṃ yajamānāyābadʰnāti

Verse: 9 
Sentence: a    
āyurasi viśvāyurasītyābadʰyamāne japati

Verse: 10 
Sentence: a    
apāṃ grahāngr̥hṇanti ye mantʰānkalpayantyapāṃ yo dravaṇe rasa ityetaiḥ pratimantram

Verse: 11 
Sentence: a    
tairenaṃ saṃsr̥ṣṭairabʰiṣiñcati yato vāto manojavā iti

Verse: 12 
Sentence: a    
samudra ivāsi gahmanetyenamabʰimantryātʰainaṃ tribʰirdarbʰapuñjīlaiḥ pavayati

Verse: 13 
Sentence: a    
avabʰr̥tʰapratyāmnāyo bʰavatīti vijñāyate

Verse: 14 
Sentence: a    
agreṇāhavanīyaṃ ratʰo 'vastʰito bʰavati

Verse: 15 
Sentence: a    
abʰi prehīti taṃ yajamāno 'bʰyeti

Verse: 16 
Sentence: a    
ātiṣṭha mitravardʰana ityārohantamabʰimantrayate

Verse: 17 
Sentence: a    
aṅkau nyaṅkāviti ratʰacakre abʰimr̥śati /
Sentence: b    
pakṣasī

Verse: 18 
Sentence: a    
ātiṣṭha vr̥trahanniti pañcabʰirārūḍham

Verse: 19 
Sentence: a    
didr̥kṣeṇyo darśanīyo bʰavati ya etena yajata iti vijñāyate

Paragraph: 27 
Verse: 1 
Sentence: a    
saṃtiṣṭhata odanasavaḥ

Verse: 2 
Sentence: a    
vyākʰyātaḥ pañcaśāradīyaḥ

Verse: 3 
Sentence: a    
tatʰāgniṣṭut

Verse: 4 
Sentence: a    
tasya purorucaḥ

Verse: 5 
Sentence: a    
asyājarāso 'gna āyūṃṣi pavasa ityaindravāyavasya /
Sentence: b    
dvitīyā maitrāvaruṇasya /
Sentence: c    
tr̥tīyāśvinasya /
Sentence: d    
caturtʰī pañcamī ca śukrāmantʰinoḥ ṣaṣṭhyāgrayaṇasya

Verse: 6 
Sentence: a    
anyāmāgneyīmuktʰyasya niyunakti

Verse: 7 
Sentence: a    
nityā dʰruvasya

Verse: 8 
Sentence: a    
niyunaktyaindrāgnavaiśvadevayoḥ

Verse: 9 
Sentence: a    
agniśriya iti tisro marutvatīyānām /
Sentence: b    
śrudʰi śrutkarṇetyuttarā māhendrasya /
Sentence: c    
viśveṣāmaditiriti tisra ādityagrahasya /
Sentence: d    
uttamā sāvitrasya

Verse: 10 
Sentence: a    
niyunakti vaiśvadevasya

Verse: 11 
Sentence: a    
nityā pātnīvatasya

Verse: 12 
Sentence: a    
niyunakti hāriyojanasya

Verse: 13 
Sentence: a    
indrastutendrastomenoktʰyenendriyakāmo vīryakāmo yajeta

Verse: 14 
Sentence: a    
aindriyaḥ purorucaḥ

Verse: 15 
Sentence: a    
tiṣṭhā harī kasya vr̥ṣetyaindravāyavasya /
Sentence: b    
tr̥tīyā maitrāvaruṇasya /
Sentence: c    
caturtʰyāśvinasya /
Sentence: d    
pañcamī ṣaṣṭhī ca śukrāmantʰinoḥ /
Sentence: e    
saptamyāgrayaṇasya

Verse: 16 
Sentence: a    
nityoktʰyasya

Verse: 17 
Sentence: a    
niyunakti dʰruvaindrāgnavaiśvadevānām

Verse: 18 
Sentence: a    
nityā marutvatīyamāhendrāṇām

Verse: 19 
Sentence: a    
ā no viśvābʰirūtibʰiriti tisra ādityagrahasya /
Sentence: b    
uttamā sāvitrasya

Verse: 20 
Sentence: a    
niyunakti vaiśvadevapātnīvatayoḥ

Verse: 21 
Sentence: a    
nityā hāriyojanasya

Verse: 22 
Sentence: a    
vyākʰyāto 'ptoryāmaḥ

Paragraph: 28 
Verse: 1 
Sentence: a    
rājābʰiṣekṣyamāṇo janapadeṣu samaveteṣu dvayoḥ puṇyāhayoḥ pūrvasminstʰaṇḍilaṃ kalpayitvāgnimupasamādʰāya saṃparistīrya vasati

Verse: 2 
Sentence: a    
udita āditye ye keśino narte brahmaṇa iti dve āhutī hutvā rāḍasi virāḍasīti yajamānāyatana audumbarīmāsandīṃ pratiṣṭhāpayati

Verse: 3 
Sentence: a    
tāṃ rājārohati

Verse: 4 
Sentence: a    
āroha proṣṭhamityārohantamabʰimantrayate

Verse: 5 
Sentence: a    
atra varaṃ dadāti

Verse: 6 
Sentence: a    
tasyāmāsīnaḥ keśānvāpayate yenāvapatsavitā kṣureṇeti

Verse: 7 
Sentence: a    
te keśāniti keśānprakīryamānānanumantrayate

Verse: 8 
Sentence: a    
tānsamopya darbʰastambe nidadʰāti tebʰyo nidʰānamiti

Verse: 9 
Sentence: a    
atʰainamājyamiśreṇa payasānakti /
Sentence: b    
balaṃ te bāhuvoriti bāhū /
Sentence: c    
yatsīmantamiti śiraḥ

Verse: 10 
Sentence: a    
vyāgʰro 'yamagnāviti saptāhutīrhutvā dyaurasi pr̥tʰivyasīti yajamānāyatane śārdūlacarma prācīnagrīvamuttaralomāstr̥ṇāti

Verse: 11 
Sentence: a    
tasminrājopaviśati

Verse: 12 
Sentence: a    
vyāgʰro vaiyyāgʰra ityāsīnamabʰimantrayate

Verse: 13 
Sentence: a    
atʰainaṃ tokmāvāstābʰirdūrvāvāstābʰirvādbʰirabʰiṣiñcati divyā āpa iti pratipadyā pāṅktāt

Verse: 14 
Sentence: a    
aruṇaṃ tvā vr̥kamityenamabʰimantrya pra bāhaveti bāhū prasāryendrasya te vīryakr̥ta ityupāvaharati

Verse: 15 
Sentence: a    
agreṇāgniṃ ratʰo 'vastʰito bʰavati

Verse: 16 
Sentence: a    
abʰi prehīti taṃ rājābʰyeti

Verse: 17 
Sentence: a    
ātiṣṭha vr̥trahantama ityārohantamabʰimantrayate

Verse: 18 
Sentence: a    
aṅkau nyaṅkāviti ratʰacakre abʰimr̥śati /
Sentence: b    
pakṣasī

Verse: 19 
Sentence: a    
namasta r̥ṣa iti purohitamabʰimantrayate

Verse: 20 
Sentence: a    
tiṣṭhā ratʰa iti sāratʰim

Verse: 21 
Sentence: a    
ā raśmīniti raśmīnālabʰate

Verse: 22 
Sentence: a    
ātiṣṭha vr̥trahanniti ṣaḍbʰirārūḍham

Verse: 23 
Sentence: a    
pari senyā iti dve vācayitvottarābʰistisr̥bʰirabʰimantryodasāvetvityādityamudīkṣayati

Verse: 24 
Sentence: a    
annavatāmiti janapadānanuvīkṣate

Verse: 25 
Sentence: a    
saṃtiṣṭhate rājābʰiṣekaḥ

Verse: 26 
Sentence: a    
vyākʰyāto vigʰanaḥ

Verse: 27 
Sentence: a    
saṃtiṣṭhante savāḥ savāḥ

Chapter: 23 

Paragraph: 1 
Verse: 1 
Sentence: a    
caturviṃśatiparamāḥ sattramāsīran

Verse: 2 
Sentence: a    
teṣāṃ dvādaśāhena sattrabʰūtena kalpo vyākʰyāto yāni purastātsaṃvatsarāt /
Sentence: b    
gavāmayanenetareṣām

Verse: 3 
Sentence: a    
ubʰayato'tirātrāṇi bʰavanti

Verse: 4 
Sentence: a    
tr̥tīyaṃ pañcadaśarātraṃ parihāpya kuṇḍapāyināṃ ca sattram

Verse: 5 
Sentence: a    
r̥tūnāmekādaśarātreṇa prajāṃ sr̥jante prajāmavarundʰate prajāṃ vindante prajāvanto bʰavanti

Verse: 6 
Sentence: a    
jyotiratirātraḥ pr̥ṣṭhyaḥ ṣaḍahastrayaścʰandomā atirātraḥ

Verse: 7 
Sentence: a    
dvau trayodaśarātrau

Verse: 8 
Sentence: a    
yaṃ kāmaṃ kāmayante tamabʰyaśnuvate

Verse: 9 
Sentence: a    
atirātraḥ pr̥ṣṭhyaḥ ṣaḍahaḥ sarvastomo 'tirātraścatvāraścʰandomā atirātraḥ

Verse: 10 
Sentence: a    
dvitīyaṃ brahmavarcasakāmā upeyuḥ

Verse: 11 
Sentence: a    
atirātro dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 12 
Sentence: a    
trayaścaturdaśarātrāḥ

Verse: 13 
Sentence: a    
yaṃ kāmaṃ kāmayante tamabʰyaśnuvate

Verse: 14 
Sentence: a    
atirātraḥ pr̥ṣṭhyaḥ ṣaḍaha āvr̥ttaḥ pr̥ṣṭhyaḥ ṣaḍaho 'tirātraḥ

Verse: 15 
Sentence: a    
dvitīyaṃ yāṃstalpa udake vivāhe mīmāṃseran

Verse: 16 
Sentence: a    
atirātre jyotirgaurāyustryahaḥ pr̥ṣṭhyaḥ ṣaḍaha āyurgaurjyotiratirātraḥ

Verse: 17 
Sentence: a    
tr̥tīyamr̥ddʰikāmā upeyuḥ

Verse: 18 
Sentence: a    
atirātro goāyuṣī dvādaśāhasya daśāhānyatirātraḥ

Paragraph: 2 
Verse: 1 
Sentence: a    
catvāraḥ pañcadaśarātrāḥ

Verse: 2 
Sentence: a    
devatvaṃ gaccʰati

Verse: 3 
Sentence: a    
amāvāsyāyāṃ prāyaṇīyo 'ṣṭamyāṃ mahāvrataṃ paurṇamāsyāmudayanīyaḥ /
Sentence: b    
etadvā viparītam

Verse: 4 
Sentence: a    
atirātraḥ pr̥ṣṭhyaḥ ṣaḍaho mahāvratamāvr̥ttaḥ pr̥ṣṭhyaḥ ṣaḍaho 'tirātraḥ

Verse: 5 
Sentence: a    
dvitīyaṃ brahmavarcasakāmā upeyuḥ

Verse: 6 
Sentence: a    
atirātrastrivr̥dagniṣṭujjyotirgaurāyustryahaḥ pr̥ṣṭhyaḥ ṣaḍaha āyurgaurjyotiratirātraḥ

Verse: 7 
Sentence: a    
tr̥tīyenobʰau kāmāvavarundʰate yaḥ sattre yaścāhīne

Verse: 8 
Sentence: a    
trivr̥dagniṣṭujjyotirgaurāyustryaho dvādaśāhasya daśāhānyatirātraḥ

Verse: 9 
Sentence: a    
caturtʰena praiva jāyante prajayā paśubʰiḥ

Verse: 10 
Sentence: a    
atirātro jyotirgaurāyustryaho dvādaśāhasya daśāhānyatirātraḥ

Verse: 11 
Sentence: a    
aindraṃ ṣoḍaśarātramojaskāmā upeyuḥ

Verse: 12 
Sentence: a    
etā eva samahāvratāḥ

Verse: 13 
Sentence: a    
saptadaśarātramannādyakāmā upeyuḥ

Verse: 14 
Sentence: a    
atirātro jyotirgaurāyurgaurāyuḥpañcāho dvādaśāhasya daśāhānyatirātraḥ

Verse: 15 
Sentence: a    
aṣṭādaśarātraṃ paśukāmā upeyuḥ

Verse: 16 
Sentence: a    
atirātro 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhānyatirātraḥ

Verse: 17 
Sentence: a    
ekānnaviṃśatirātreṇa praprajayā paśubʰirjāyante

Verse: 18 
Sentence: a    
etā eva samahāvratāḥ

Verse: 19 
Sentence: a    
viṃśatirātreṇa brahmavarcasino 'nnādā bʰavanti

Verse: 20 
Sentence: a    
atirātro 'bʰiplavaḥ ṣaḍaho 'bʰijidviśvajitau dvādaśāhasya daśāhānyatirātraḥ

Paragraph: 3 
Verse: 1 
Sentence: a    
dvāvekaviṃśatirātrau

Verse: 2 
Sentence: a    
yaṃ kāmaṃ kāmayante tamabʰyaśnuvate

Verse: 3 
Sentence: a    
atirātro 'bʰiplavaḥ ṣaḍaho 'tirātro dvāvabʰiplavāvatirātraḥ

Verse: 4 
Sentence: a    
dvitīyaṃ brahmavarcasakāmā upeyuḥ

Verse: 5 
Sentence: a    
somāpauṣṇaḥ paśurupālambʰyaḥ

Verse: 6 
Sentence: a    
manorr̥caḥ sāmidʰenyaḥ

Verse: 7 
Sentence: a    
nidāgʰa upayanti

Verse: 8 
Sentence: a    
apa tamo gʰnate

Verse: 9 
Sentence: a    
atirātraḥ pr̥ṣṭhyaḥ ṣaḍahastrayaḥ svarasāmāno divākīrtyamahastrayaḥ svarasāmāna āvr̥ttaḥ pr̥ṣṭhyaḥ ṣaḍaho 'tirātraḥ

Verse: 10 
Sentence: a    
dvāviṃśatirātreṇa saṃvatsarādebʰyo lokebʰyo 'muṣmādādityādannādyamavarundʰate

Verse: 11 
Sentence: a    
atirātro jyotirgaurāyustryaho 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 12 
Sentence: a    
trayoviṃśtirātraṃ paśukāmā upeyuḥ

Verse: 13 
Sentence: a    
atirātro jyotirgaurāyurgaurāyuḥpañcāho 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhānyatirātraḥ

Verse: 14 
Sentence: a    
dvau caturviṃśtirātrau

Verse: 15 
Sentence: a    
yaṃ kāmaṃ kāmayante tamabʰyaśnuvate

Verse: 16 
Sentence: a    
atirātro dvāvabʰiplavau dvādaśāhasya daśāhānyatirātraḥ

Paragraph: 4 
Verse: 1 
Sentence: a    
saṃsadā caturviṃśatirātreṇa svarge loke sīdanti

Verse: 2 
Sentence: a    
atirātraścaturviṃśa uktʰya ārambʰaṇīyastrivr̥dvā pr̥ṣṭhyastomaḥ ṣaḍahastrayastriṃśamaharaniruktaṃ trayastriṃśaṃ niruktaṃ triṇavaṃ dve ekaviṃśe triṇavaṃ trayastriṃśamaharniruktaṃ trayastriṃśamaniruktaṃ pr̥ṣṭhyastomaḥ ṣaḍahaḥ pratyaṅ trivr̥daharaniruktmā jyotiṣṭomo vaiśvānaro 'tirātraḥ

Verse: 3 
Sentence: a    
pañcaviṃśatirātraṃ paśukāmā upeyuḥ

Verse: 4 
Sentence: a    
atirātro dvāvabʰiplavau dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 5 
Sentence: a    
ṣaḍviṃśtirātraṃ svargakāmā upeyuḥ

Verse: 6 
Sentence: a    
atirātro goāyuṣī dvāvabʰiplavau dvādaśāhasya daśāhānyatirātraḥ

Verse: 7 
Sentence: a    
saptaviṃśatirātramannādyakāmā upeyuḥ

Verse: 8 
Sentence: a    
atirātro jyotirgaurāyustryaho dvāvabʰiplavau dvādaśāhasya daśāhānyatirātraḥ

Verse: 9 
Sentence: a    
aṣṭāviṃśatirātraṃ paśukāmā upeyuḥ

Verse: 10 
Sentence: a    
etā eva samahāvratāḥ

Verse: 11 
Sentence: a    
ekānnatriṃśadrātreṇāparimitāṃ śriyaṃ jayanti

Verse: 12 
Sentence: a    
atirātro jyotirgaurāyurgaurāyuḥpañcāho dvāvabʰiplavau dvādaśāhasya daśāhānyatirātraḥ

Verse: 13 
Sentence: a    
triṃśadrātramannādyakāmā upeyuḥ

Verse: 14 
Sentence: a    
atirātrastrayo 'bʰiplavā dvādaśāhasya daśāhānyatirātraḥ

Paragraph: 5 
Verse: 1 
Sentence: a    
ekatriṃśadrātramannādyakāmā upeyuḥ

Verse: 2 
Sentence: a    
etā eva samahāvratāḥ

Verse: 3 
Sentence: a    
dvātriṃśadrātraṃ pratiṣṭhākāmā upeyuḥ

Verse: 4 
Sentence: a    
atirātro goāyuṣī trayo 'bʰiplavā dvādaśāhasya daśāhānyatirātraḥ

Verse: 5 
Sentence: a    
trayastrayastriṃśadrātrāḥ

Verse: 6 
Sentence: a    
yaṃ kāmaṃ kāmayante tamabʰyaśnuvate

Verse: 7 
Sentence: a    
atirātrastrayaḥ pañcāhā viśvajidatirātra ekaḥ pañcāho dvādaśāhasya daśāhānyatirātraḥ

Verse: 8 
Sentence: a    
dvitīyaṃ brahmavarcasakāmā upeyuḥ

Verse: 9 
Sentence: a    
atirātro 'bʰiplavaḥ ṣaḍaho 'tirātro 'bʰiplavaḥ ṣaḍaho 'tirātre 'bʰiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 10 
Sentence: a    
tr̥tīyamr̥ddʰikāmā upeyuḥ

Verse: 11 
Sentence: a    
atirātrastrayaḥ pañcāhā atirātrastrayaḥ pañcāhā atirātraḥ

Verse: 12 
Sentence: a    
catustriṃśadrātramindriyakāmā upeyuḥ

Verse: 13 
Sentence: a    
atirātro jyotirgaurāyustryahastrayo 'bʰiplavā dvādaśāhasya daśāhāni mahāvratamatirātraśca

Paragraph: 6 
Verse: 1 
Sentence: a    
pañcatriṃśadrātraṃ paśukāmā upeyuḥ

Verse: 2 
Sentence: a    
atirātro jyotirgaurāyurgaurāyuḥpañcāhastrayo 'bʰiplavā dvādaśāhasya daśāhānyatirātraḥ

Verse: 3 
Sentence: a    
ṣaṭtriṃśadrātraṃ svargakāmā upeyuḥ

Verse: 4 
Sentence: a    
atirātraścatvāro 'bʰiplavā dvādaśāhasya daśāhānyatirātraḥ

Verse: 5 
Sentence: a    
saptatriṃśadrātramannādyakāmā upeyuḥ

Verse: 6 
Sentence: a    
etā eva samahāvratāḥ

Verse: 7 
Sentence: a    
aṣṭātriṃśadrātraṃ paśukāmā upeyuḥ

Verse: 8 
Sentence: a    
atirātro goāyuṣī catvāro 'bʰiplavā dvādaśāhasya daśāhānyatirātraḥ

Verse: 9 
Sentence: a    
ekānnacatvāriṃśadrātreṇānantāṃ śriyaṃ jayanti

Verse: 10 
Sentence: a    
atirātro jyotirgaurāyustryahaścatvāro 'bʰiplavā dvādaśāhasya daśāhānyatirātraḥ

Verse: 11 
Sentence: a    
catvāriṃśadrātreṇa paramāyāṃ virāji pratitiṣṭhanti

Verse: 12 
Sentence: a    
etā eva samahāvratāḥ

Paragraph: 7 
Verse: 1 
Sentence: a    
saptaikasmānnapañcāśadarātrā vidʰr̥tayaḥ

Verse: 2 
Sentence: a    
pratʰamena vi pāpmanā bʰrātr̥vyeṇāvartante

Verse: 3 
Sentence: a    
atirātrastrayastrivr̥to 'gnīṣṭomā atirātro daśa pañcadaśā uktʰyāḥ ṣoḍaśimaddaśamamaharatirātro dvādaśa saptadaśā uktʰyā atirātraḥ pr̥ṣṭhyaḥ ṣaḍaho 'tirātro dvādaśaikaviṃśā uktʰyā atirātraḥ

Verse: 4 
Sentence: a    
yamātirātro dvitīyaḥ

Verse: 5 
Sentence: a    
yamevaiṣāṃ śrīrbʰavati mitraśca varuṇaśca dʰātā cāryamā cāṃśaśca bʰagaścendraśca vivasvāṃścaitāsāṃ devatānāmr̥ddʰimr̥dʰnuvanti

Verse: 6 
Sentence: a    
atirātro dvāvabʰiplavau goāyuṣī dvāvabʰiplavāvabʰijidviśvajiccātirātrāveko 'bʰiplavaḥ sarvastomo navasapatadaśaścātirātrau dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 7 
Sentence: a    
āñjanābʰyañjanastr̥tīyaḥ

Verse: 8 
Sentence: a    
yānna jānīyuryadā cāñjate 'bʰi cāñjate jānāntyenām /
Sentence: b    
śubʰamevātmandadʰate

Verse: 9 
Sentence: a    
gaulgulavena prātaḥsavane saugandʰikena mādʰyaṃdine pautudraveṇa tr̥tīyasavane

Verse: 10 
Sentence: a    
atirātraścatvāro 'bʰiplavāḥ sarvastomo 'tirātro dvāvabʰiplavau dvādaśāhasya daśāhānyatirātraḥ

Verse: 11 
Sentence: a    
saṃvatsarasammitaścaturtʰaḥ

Verse: 12 
Sentence: a    
saṃvatsarasyarddʰimr̥dʰnuvanti

Verse: 13 
Sentence: a    
atirātraścaturviṃśa uktʰya ārambʰaṇīyastrivr̥dvā trayo 'bʰiplavā abʰijittrayaḥ svarasāmāno divākīrtyamahastrayaḥ svarasāmāno viśvajideko 'bʰiplava āvr̥tta āyurgaurdvādaśāhasya daśāhāni mahāvratamatirātraśca

Paragraph: 8 
Verse: 1 
Sentence: a    
savituḥ kakubʰaḥ pañcamaḥ

Verse: 2 
Sentence: a    
sarvasyānnādyasya prasavaṃ gaccʰanti

Verse: 3 
Sentence: a    
atirātro nava trivr̥ntyahānyagniṣṭomamukʰaḥ ṣaḍaho 'tʰa yāti trīṇyagniṣṭomāvabʰita uktʰyaṃ madʰye tatʰaiva nava pañcadaśāni tatʰaiva nava saptadaśāni tatahiva navaikaviṃśāni dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 4 
Sentence: a    
ṣaṣṭhaṃ pratiṣṭhākāmā upeyuḥ

Verse: 5 
Sentence: a    
atirātraścatvāro 'bʰiplavā mahāvrataṃ dvāvabʰiplavau dvādaśāhasya daśāhānyatirātraḥ

Verse: 6 
Sentence: a    
saptamenātyanyāḥ prajā bʰavantyojiṣṭhā bʰavanti

Verse: 7 
Sentence: a    
atirātraḥ ṣaḍabʰiplavā dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 8 
Sentence: a    
ekaṣaṣṭirātramr̥ddʰikāmā upeyuḥ

Verse: 9 
Sentence: a    
deva varuṇa devayajanaṃ me dehīti devayajanamadʰyavasāya juhoti

Verse: 10 
Sentence: a    
atirātraścaturviṃśa uktʰya ārambʰaṇīyastrivr̥dvā pr̥ṣṭhyaḥ ṣaḍahastrayo 'bʰiplavā abʰijittrayaḥ svarasāmāno divākīrtyamahastrayaḥ svarasāmāno viśvajidāvr̥ttaḥ pr̥ṣṭhyaḥ ṣaḍaha eko 'bʰiplava āvr̥tta āyurgaurdvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 11 
Sentence: a    
devānāṃ śatarātreṇa sarvamāyuryanti vasīyāṃso bʰavanti

Verse: 12 
Sentence: a    
atirātro jyotirgaurāyustryahaścaturdaśābʰiplavā dvādaśāhasya daśāhāni mahāvratamatirātraśca

Verse: 13 
Sentence: a    
abʰiprayāyābʰiṣuṇvanti samānatra

Paragraph: 9 
Verse: 1 
Sentence: a    
ādityānāmayanena prajātiṃ bʰūmānaṃ gaccʰantyabʰi svargaṃ lokaṃ jayantyeṣu lokeṣu pratitiṣṭhanti

Verse: 2 
Sentence: a    
gavāmayanena vyākʰyātam

Verse: 3 
Sentence: a    
sarve 'bʰiplavāḥ

Verse: 4 
Sentence: a    
māsāstrivr̥tpañcadaśā madʰyepr̥ṣṭhyā bʰavanti

Verse: 5 
Sentence: a    
abʰijitaḥ stʰāne trivr̥dbr̥haspatisavaḥ /
Sentence: b    
viśvajitaḥ stʰāne pañcadaśa indrastoma uktʰyaḥ

Verse: 6 
Sentence: a    
tasmādanantaraṃ pr̥ṣṭhyābʰiplavāvupetya dvādaśāhīyasya daśarātrasya vyūḍhā agniṣṭomāstrivr̥taḥ

Verse: 7 
Sentence: a    
udbʰidvalabʰidbʰyāmiti dvyūno māsaḥ pūryate

Verse: 8 
Sentence: a    
āyuṣaṃ gāṃ copetya cʰandomadaśarātraḥ pratyaṅṅaṣṭācatvāriṃśaṃ catuścatvāriṃśaṃ catvāriṃśaṃ ṣaṭtriṃśaṃ dvātriṃśaṃ triṃśaṃ dve aṣṭāviṃśe pañcaviṃśaṃ caturviṃśam

Verse: 9 
Sentence: a    
mahāvratodayanīyābʰyāmiti dvyuno māsaḥ pūryate

Verse: 10 
Sentence: a    
etenāṅgirasāmayanaṃ vyākʰyātam

Verse: 11 
Sentence: a    
svargakāmā upeyuḥ

Verse: 12 
Sentence: a    
trivr̥to 'bʰiplavāḥ

Verse: 13 
Sentence: a    
māsāḥ purastātpr̥ṣṭhyā bʰavanti prāgviṣuvataḥ /
Sentence: b    
ūrdʰvaṃ viṣuvata upariṣṭātpr̥ṣṭhyāḥ pañcadaśinaḥ

Verse: 14 
Sentence: a    
cʰandomadaśarātra ūrdʰvastomaścaturviṃśaṃ pañcaviṃśaṃ dve aṣṭāviṃśe triṃśaṃ dvātriṃśaṃ ṣaṭtriṃśaṃ catvāriṃśaṃ catuścatvāriṃśamaṣṭācatvāriṃśam

Verse: 15 
Sentence: a    
mahāvratodayanīyābʰyāmiti dvyūno māsaḥ pūryate

Verse: 16 
Sentence: a    
atʰaikeṣām /
Sentence: b    
pr̥ṣṭhyā ākṣyanti cādityānāmayanamabʰiplavā ākṣyanti cāṅgirasāmayanam /
Sentence: c    
yadanyatpr̥ṣṭhyābʰiplavebʰyastānyākṣyantītyācakṣate

Paragraph: 10 
Verse: 1 
Sentence: a    
dr̥tivātavatorayanena yaṃ kāmaṃ kāmayante tamabʰyaśnuvate

Verse: 2 
Sentence: a    
atirātrāvabʰitaḥ

Verse: 3 
Sentence: a    
trivr̥tā māsaṃ pñcadaśena māsaṃ saptadaśena māsamekaviṃśena māsaṃ triṇavena māsaṃ trayastriṃśena māsam

Verse: 4 
Sentence: a    
atʰa viṣuvānmahāvrataṃ

Verse: 5 
Sentence: a    
eta evottare māsāstrayastriṃśārambʰaṇāstrivr̥duttamāḥ

Verse: 6 
Sentence: a    
kuṇḍapāyināmayane māsaṃ dīkṣitā bʰavanti

Verse: 7 
Sentence: a    
prāyaṇīyayā pracarya rājānaṃ krītvopanahya nidadʰati

Verse: 8 
Sentence: a    
dvādaśabʰirupasadbʰiścaritvā haviryajñairyajante

Verse: 9 
Sentence: a    
māsamagnihotraṃ juhvati /
Sentence: b    
māsaṃ darśapūrṇamāsābʰyāṃ yajante māsaṃ vaiśvadevena māsaṃ varuṇapragʰāsairmāsaṃ sākamedʰairmāsaṃ śunāsīrīyeṇa //
Sentence: c    
trivr̥tā māsaṃ pañcadaśena māsaṃ saptadaśena māsamekaviṃśena māsaṃ triṇavena māsam /
Sentence: d    
aṣṭādaśa trayastriṃśānyahāni dvādaśāhasya daśāhāni mahāvratamatirātraśceti dvādaśa māsāḥ

Verse: 10 
Sentence: a    
sarva eva bʰavanti sarvāmr̥ddʰimr̥dʰnuvanti

Verse: 11 
Sentence: a    
atsarukaiścamasairbʰakṣayanti

Verse: 12 
Sentence: a    
yo hotā so 'dʰvaryuḥ sa potā /
Sentence: b    
ya udgātā sa neṣṭā so 'ccʰāvākaḥ /
Sentence: c    
yo maitrāvaruṇaḥ sa brahmā sa pratihartā /
Sentence: d    
yaḥ prastotā sa brāhmaṇāccʰaṃsī sa grāvastut /
Sentence: e    
yaḥ pratiprastʰātā so 'gnītsa unnetā /
Sentence: f    
gr̥hapatirgr̥hapatiḥ /
Sentence: g    
subrahmaṇyaḥ subrahmaṇyaḥ

Paragraph: 11 
Verse: 1 
Sentence: a    
tapaścitāmayanaṃ svargakāmā upeyuḥ

Verse: 2 
Sentence: a    
samvatsaraṃ dīkṣāḥ /
Sentence: b    
saṃvatsaramupasadaḥ

Verse: 3 
Sentence: a    
caturaścaturo māsānekaikenopasanmantreṇa juhoti

Verse: 4 
Sentence: a    
anūpasadamagniṃ cinoti

Verse: 5 
Sentence: a    
dvaudvau māsāvekaikā citiḥ /
Sentence: b    
catura uttamā

Verse: 6 
Sentence: a    
catustanaṃ tristanaṃ dvistanamekastanamiti trīṃstrīnmāsānvratāni

Verse: 7 
Sentence: a    
saṃvatsaraṃ prasutāḥ

Verse: 8 
Sentence: a    
prajāpaterdvādaśasaṃvatsareṇa prajāpaterr̥ddʰimr̥dʰnuvanti

Verse: 9 
Sentence: a    
trayastrivr̥taḥ saṃvatsarāstrayaḥ pañcadaśāstrayaḥ saptadaśāstraya ekaviṃśāḥ

Verse: 10 
Sentence: a    
etadeva naimiṣīyāṇāṃ svargakāmā upeyuḥ

Verse: 11 
Sentence: a    
nava trivr̥taḥ saṃvatsarā nava pañcadaśā nava saptadaśā navikaviṃśāḥ śāktyānāṃ ṣaṭtriṃśatsaṃvatsaraṃ tarasapuroḍāśaṃ kāpyādʰvaryavamāgastyagr̥hapatikam

Verse: 12 
Sentence: a    
saṃstʰitesaṃstʰite 'hani gr̥hapatirmr̥gayāṃ yāti

Verse: 13 
Sentence: a    
sa yānmr̥gānhanti teṣāṃ tarasāḥ puroḍāśā bʰavanti

Verse: 14 
Sentence: a    
etena ha vai śāktyo gaurivītistarasapuroḍāśa ārdʰnoddevaloke ca manuṣyaloke carddʰimr̥dʰnuvanti

Verse: 15 
Sentence: a    
pañcaviṃśatistrivr̥taḥ saṃvatsarāḥ pañcaviṃśatiḥ pañcadaśāḥ pañcaviṃśatiḥ saptadaśāḥ pañcaviṃśatirekaviṃśāḥ

Paragraph: 12 
Verse: 1 
Sentence: a    
sādʰyānāṃ śatasaṃvatsareṇa sagavāḥ sapuruṣāḥ svargaṃ lokaṃ yanti

Verse: 2 
Sentence: a    
agneḥ sahasrasāvyena sarvasyānnādyasya prasavaṃ gaccʰanti

Verse: 3 
Sentence: a    
atirātraḥ sahasraṃ trivr̥ntyahānyatirātraḥ

Verse: 4 
Sentence: a    
trīṇi sārasvatāni sattrāṇi /
Sentence: b    
mitrāvaruṇayoḥ pratʰamamindrāgniyordvitīyamaryamṇastr̥tīyam

Verse: 5 
Sentence: a    
sarasvatyā upamajjane dīkṣante

Verse: 6 
Sentence: a    
prāyaṇīyayā pracarya rājānaṃ krītvopanahya nidadʰati

Verse: 7 
Sentence: a    
dvādaśabʰirupasadbʰiścaritvā prāyaṇīyamatirātramupetya tadaharvatsānapākurvanti

Verse: 8 
Sentence: a    
saṃstʰite prāyaṇīye sāṃnāyyena yajante

Verse: 9 
Sentence: a    
tasminsaṃstʰite 'dʰvaryuḥ śamyāṃ prācaḥ prāsyati

Verse: 10 
Sentence: a    
yatra nipatati tadgārhapatyaḥ

Verse: 11 
Sentence: a    
tasmātṣaṭtriṃśataṃ prācaḥ prakramānprakrāmati

Verse: 12 
Sentence: a    
tadāhavanīyaḥ

Verse: 13 
Sentence: a    
cakrīvanti sadohavirdʰānānyāgnīdʰraṃ ca

Verse: 14 
Sentence: a    
āśvattʰi havirdʰānamāgnīdʰraṃ ca

Verse: 15 
Sentence: a    
ulūkʰalabudʰno yūpaḥ prakr̥ṣya upopta eva

Verse: 16 
Sentence: a    
noparavānkʰananti

Verse: 17 
Sentence: a    
ta etam āpūryamāṇapakṣam āmāvāsyena haviṣā yānti

Verse: 18 
Sentence: a    
paurṇamāsyāṃ goṣṭomaṃ br̥hatsāmānamupayanti

Verse: 19 
Sentence: a    
tasminsaṃstʰite paurṇamāsena yajante

Verse: 20 
Sentence: a    
ta etamaparapakṣaṃ paurṇamāsena haviṣā yānti

Verse: 21 
Sentence: a    
amāvāsyāyāmāyuṣṭomaṃ ratʰaṃtarasāmānamupayanti

Verse: 22 
Sentence: a    
tasminsaṃstʰite sāmnāyyena yajante

Verse: 23 
Sentence: a    
ta evameva vyatyāsaṃ sarasvatyā dakṣiṇena kūlena

Paragraph: 13 
Verse: 1 
Sentence: a    
ākrośantaḥ prāñco yānti

Verse: 2 
Sentence: a    
dr̥ṣadvatyā apyaye 'ponaptrīyaṃ caruṃ nirupyātiyanti

Verse: 3 
Sentence: a    
daśasu goṣu śate varṣabʰamutsr̥janti

Verse: 4 
Sentence: a    
yadā daśaśataṃ kurvantyatʰaikamuttʰānaṃ yadā śataṃ sahasram /
Sentence: b    
yadā gr̥hapatirmriyeta yadā sarvasvaṃ jīyeranyadā plākṣaṃ prasravaṇaṃ prāpnuvanti

Verse: 5 
Sentence: a    
plākṣaṃ prasravaṇaṃ prāpyāgnaye kāmāyeṣṭiṃ nirvapanti

Verse: 6 
Sentence: a    
tasyāmaśvāṃ puruṣīṃ ca dʰenuke dattvā kārapacavaṃ prati yamunāmavabʰr̥tʰamabʰyavayanti

Verse: 7 
Sentence: a    
dvitīye trivr̥dbr̥haspatisavo goāyuṣī indrakukṣī

Verse: 8 
Sentence: a    
atyanyāḥ prajā bʰavantyojiṣṭhā bʰavanti

Verse: 9 
Sentence: a    
tr̥tīye jyotirgaurāyurayanaṃ viśvajidabʰijitāvindrakukṣī

Verse: 10 
Sentence: a    
aryamṇaḥ pantʰānamārohanti devalokaṃ yanti

Verse: 11 
Sentence: a    
dārṣadvate saṃvatsaraṃ brāhmaṇasya rakṣedanaṣṭaguḥ

Verse: 12 
Sentence: a    
saṃvatsaraṃ vyarṇe naitandʰave 'gnimindʰīta

Verse: 13 
Sentence: a    
pariṇahyagnimādʰāya dr̥ṣadvatyā dakṣiṇena kūlenāgneyenāṣṭākapālena śamyāparāsīyāt

Verse: 14 
Sentence: a    
triḥplakṣaṃ prati yamunāmavabʰr̥tʰamabʰyavaiti

Verse: 15 
Sentence: a    
tadaiva manuṣyebʰyastiro bʰavati

Paragraph: 14 
Verse: 1 
Sentence: a    
turāyaṇena sarvāmr̥ddʰimr̥dʰnoti

Verse: 2 
Sentence: a    
adīkṣitaḥ kr̥ṣṇājinaṃ pratimuñcate /
Sentence: b    
manuṣīṃ tenarddʰimr̥dʰnoti

Verse: 3 
Sentence: a    
yattapastapyate daivīṃ tena

Verse: 4 
Sentence: a    
haviruccʰiṣṭavrato bʰavati

Verse: 5 
Sentence: a    
saṃvatsaraṃ savanavidʰā iṣṭīrnirvapati /
Sentence: b    
āgneyo 'ṣṭākapāla aindra ekādaśakapālo vaiśvadevo dvādaśakapālaḥ

Verse: 6 
Sentence: a    
carurityeke

Verse: 7 
Sentence: a    
prātaḥsavane sarvā

Verse: 8 
Sentence: a    
sarpāṇāṃ sattreṇāpa jarāṃ gʰnate /
Sentence: b    
āgityānāmivaiṣāṃ prakāśaḥ

Verse: 9 
Sentence: a    
sarvo daśadaśī saṃvatsaro dvādaśo viṣuvān

Verse: 10 
Sentence: a    
triṣaṃvatsaraṃ gavāmayanamādityānāmaṅgirasām

Verse: 11 
Sentence: a    
prājātiṃ bʰūmānaṃ gaccʰantyabʰi svargaṃ lokaṃ jayanatyeṣu lokeṣu pratitiṣṭhanti

Verse: 12 
Sentence: a    
prajāpateḥ sahasrasaṃvatasareṇa prajāpaterr̥ddʰimr̥dʰnuvanti

Verse: 13 
Sentence: a    
atirātraḥ sahasraṃ trivr̥taḥ saṃvatsarā atirātraḥ

Verse: 14 
Sentence: a    
pañca pañcāśatastrivr̥taḥ saṃvatsarāḥ pañca pañcāśataḥpañcadaśāḥ pañca pañcāśataḥ saptadaśāḥ pañca pañcāśata ekaviṃśā viśvasr̥jāṃ sahasrasaṃvatsaram

Verse: 15 
Sentence: a    
etena vai viśvasr̥ja idaṃ viśvamasr̥janta /
Sentence: b    
yadviśvamasr̥janta tasmādviśvasr̥jaḥ /
Sentence: c    
viśvamenānanuprajāyate

Verse: 16 
Sentence: a    
viśvasr̥jaḥ pratʰamāḥ sattramāsata sahasrasamaṃ prasutena yantaḥ /
Sentence: b    
tato ha jajñe bʰuvanasya gopā hiraṇmayaḥ śakunir brahma nāmeti

Verse: 17 
Sentence: a    
brahmaṇaḥ sāyujyaṃ salokatāṃ yanti ya etadupayanti ya etadupayanti

Chapter: 24 

Paragraph: 1 
Verse: 1 
Sentence: a    
yajñaṃ vyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
sa trayāṇāṃ varṇānāṃ brāhmaṇarājanyayorvaiśyasya ca

Verse: 3 
Sentence: a    
sa tribʰirvedairvidʰīyate

Verse: 4 
Sentence: a    
r̥gvedayajurvedasāmavedaiḥ

Verse: 5 
Sentence: a    
r̥gvedayajurvedābʰyāṃ darśapūrṇamāsau

Verse: 6 
Sentence: a    
yajurvedenāgnihotram

Verse: 7 
Sentence: a    
sarvairagniṣṭomaḥ

Verse: 8 
Sentence: a    
uccairr̥gvedasāmavedābʰyāṃ kriyate

Verse: 9 
Sentence: a    
upāṃśu yajurvedena

Verse: 10 
Sentence: a    
anyatrāśrutapratyāśrutapravarasaṃvādasaṃpraiṣaiśca

Verse: 11 
Sentence: a    
antarā sāmidʰenīṣvanūcyam

Verse: 12 
Sentence: a    
mandreṇa prāgājyabʰāgābʰyāṃ prātaḥsavane ca

Verse: 13 
Sentence: a    
madʰyamena prāk sviṣṭākr̥to mādʰyaṃdine ca

Verse: 14 
Sentence: a    
kruṣṭena śeṣe tr̥tīyasavane ca

Verse: 15 
Sentence: a    
vāksaṃdravaśca tadvat

Verse: 16 
Sentence: a    
r̥gvedena hotā karoti

Verse: 17 
Sentence: a    
sāmavedenodgātā

Verse: 18 
Sentence: a    
yajurvedenādʰvaryuḥ

Verse: 19 
Sentence: a    
sarvairbrahmā

Verse: 20 
Sentence: a    
vacanādvipratiṣedʰādvānyaḥ kuryāt

Verse: 21 
Sentence: a    
brāhmaṇānāmārtvijyam

Verse: 22 
Sentence: a    
sarvakratūnāmagnayaḥ sakr̥dāhitāḥ

Verse: 23 
Sentence: a    
juhotīti codyamāne sarpirājyaṃ pratīyāt

Verse: 24 
Sentence: a    
adʰvaryuṃ kartāram

Verse: 25 
Sentence: a    
juhūṃ pātram

Verse: 26 
Sentence: a    
vyāpr̥tāyāṃ sruveṇa

Verse: 27 
Sentence: a    
āhavanīye pradānam

Verse: 28 
Sentence: a    
ādʰānaprabʰr̥ti yāvajjīvaṃ pātrāṇi dʰāryante

Verse: 29 
Sentence: a    
teṣāṃ pratitantraṃ saṃskāraḥ

Verse: 30 
Sentence: a    
mantrabrāhmaṇe yajñasya pramāṇam

Verse: 31 
Sentence: a    
mantrabrāhmaṇayorvedanāmadʰeyam

Verse: 32 
Sentence: a    
karmacodanā brāhmaṇāni

Verse: 33 
Sentence: a    
brāhmaṇaśeṣo 'rtʰavādo nindā praśaṃsā parakr̥tiḥ purākalpaśca

Verse: 34 
Sentence: a    
ato 'nye mantrāḥ

Verse: 35 
Sentence: a    
anāmnātāstvamantrā yatʰā pravarohanāmadʰeyagrahaṇānīti

Verse: 36 
Sentence: a    
ratʰaśabdo dundubʰiśabdaśca

Verse: 37 
Sentence: a    
svādʰyāye 'nadʰyāyo mantrāṇāṃ na karmaṇyartʰāntaratvāt

Verse: 38 
Sentence: a    
ekamantrāṇi karmāṇi

Verse: 39 
Sentence: a    
api saṃkʰyāyuktaceṣṭāpr̥tʰaktvanirvartīni

Verse: 40 
Sentence: a    
kaṇḍūyanasvapnanadītarāvavarṣaṇāmedʰyapratimantraṇeṣu ca tadvatkālāvyaveteṣu

Verse: 41 
Sentence: a    
prayāne tvārtʰanirvr̥tteḥ

Verse: 42 
Sentence: a    
asaṃnipātikarmasu ca tadvat

Verse: 43 
Sentence: a    
haviṣkr̥dadʰrigupuro'nuvākyāmanotasyāvr̥ttirbʰinnakāleṣu

Verse: 44 
Sentence: a    
vacanādekaṃ karma bahumantram

Paragraph: 2 
Verse: 1 
Sentence: a    
mantrāntaiḥ karmādīnsaṃnipātayet

Verse: 2 
Sentence: a    
āgʰāre dʰārāyāṃ cādisaṃyogaḥ

Verse: 3 
Sentence: a    
ādipradiṣṭā mantrāḥ

Verse: 4 
Sentence: a    
uttarasyādinā pūrvasyāvasānaṃ vidyāt

Verse: 5 
Sentence: a    
hotrāyājamāneṣu samuccayaḥ

Verse: 6 
Sentence: a    
vikalpo yājyānuvākyāsu

Verse: 7 
Sentence: a    
saṃkʰyāsu ca tadvat

Verse: 8 
Sentence: a    
krayaparikrayasaṃskāreṣu dravyasamuccayaḥ

Verse: 9 
Sentence: a    
raudrarākṣasanairr̥tapaitr̥kaccʰedanabʰedananirasanātmābʰimarśanāni ca kr̥tvāpa upaspr̥śet

Verse: 10 
Sentence: a    
uttarataupacāro vihāraḥ

Verse: 11 
Sentence: a    
nāgnerapaparyāvarteta

Verse: 12 
Sentence: a    
na vihārāt

Verse: 13 
Sentence: a    
antarāṇi yajñāṅgāni /
Sentence: b    
bāhyāḥ kartāraḥ

Verse: 14 
Sentence: a    
na mantravatā yajñāṅgenātmānamabʰipariharet

Verse: 15 
Sentence: a    
prāgapavargāṇyudagapavargāṇi yajñopavītī pradakṣiṇaṃ daivāni karmāṇi karoti

Verse: 16 
Sentence: a    
prācīnāvītī prasavyaṃ dakṣiṇāpavargāṇi pitryāṇi

Verse: 17 
Sentence: a    
yāni śulbāni samāsaṃ gaccʰanti prasavyaṃ tānyāveṣṭya pradakṣiṇaṃ samasyet

Verse: 18 
Sentence: a    
atʰa yāni na samasyante pradakṣiṇaṃ tāni

Verse: 19 
Sentence: a    
amāvāsyāyāmamāvāsyayā yajeta

Verse: 20 
Sentence: a    
paurṇamāsyāṃ paurṇamāsyā

Verse: 21 
Sentence: a    
yadahaḥ purastāccandramāḥ pūrṇa utsarpettāṃ paurṇamāsīmapavaset

Verse: 22 
Sentence: a    
śvaḥ pūriteti

Verse: 23 
Sentence: a    
kʰarvikāṃ tr̥tīyāṃ vājasaneyinaḥ samāmananti

Verse: 24 
Sentence: a    
yadaharna dr̥śyeta tadaharamāvāsyā

Verse: 25 
Sentence: a    
śvo na draṣṭāra iti

Verse: 26 
Sentence: a    
ekaprakaraṇe codyamānāni pradʰānāni samānavidʰānāni

Verse: 27 
Sentence: a    
prakaraṇena vidʰayo badʰyante

Verse: 28 
Sentence: a    
anirdeśātsādʰāraṇāni

Verse: 29 
Sentence: a    
nirdeśādvyavatiṣṭhante

Verse: 30 
Sentence: a    
āgneyo 'ṣṭākapālo 'gnīṣomīya ekādaśakapāla upāṃśuyājaśca paurṇamāsyāṃ pradʰānāni

Verse: 31 
Sentence: a    
tadaṅgamitare homāḥ

Verse: 32 
Sentence: a    
āgneyo 'ṣṭākapāla aindrāgna ekādaśakapālo dvādaśakapālo vāmāvāsyāyāmasomayājinaḥ

Verse: 33 
Sentence: a    
saṃnāyyaṃ dvitīyaṃ somayājinaḥ

Verse: 34 
Sentence: a    
nāsomayājino brāhmaṇasyāgnīṣomīyaḥ puroḍāśo vidyate

Verse: 35 
Sentence: a    
naindrāgnaḥ saṃnayato varṇāviśeṣeṇa

Verse: 36 
Sentence: a    
pitr̥yajñaḥ svakālavidʰānādanaṅgaṃ syāt

Verse: 37 
Sentence: a    
tulyavacca prasaṃkʰyānāt

Verse: 38 
Sentence: a    
pratiṣiddʰe ca darśanāt

Verse: 39 
Sentence: a    
sahāṅgaṃ pradʰānam

Paragraph: 3 
Verse: 1 
Sentence: a    
deśe kāle kartarīti nirdiśyate svaśabdaṃ yat

Verse: 2 
Sentence: a    
apūrvo darvihomaḥ

Verse: 3 
Sentence: a    
juhoticodanaḥ

Verse: 4 
Sentence: a    
svāhākārapradānaḥ

Verse: 5 
Sentence: a    
sakr̥dgr̥hītva

Verse: 6 
Sentence: a    
āhutigaṇe pratyāhuti gr̥hītva

Verse: 7 
Sentence: a    
na samavadyet

Verse: 8 
Sentence: a    
samidabʰāvaścāgnihotravarjam

Verse: 9 
Sentence: a    
apareṇāgniṃ dakṣiṇaṃ jānvācyānācya vāsīno darvihomāñjuhoti

Verse: 10 
Sentence: a    
vacanādanyatʰā

Verse: 11 
Sentence: a    
apareṇāhavanīyaṃ dakṣiṇātikramyodagāvr̥ttaḥ sarvā āhutīrjuhoti

Verse: 12 
Sentence: a    
vacanādanyatʰā

Verse: 13 
Sentence: a    
āśrutapratyāśrute yājyānuvākye avadāneṣu copastaraṇābʰigʰāraṇe caturgr̥hītaṃ vaṣaṭkāraścādarvihomānām

Verse: 14 
Sentence: a    
vaṣaṭkr̥te vaṣaṭkāreṇa vāhutiṣu saṃnipātayet

Verse: 15 
Sentence: a    
upayāmena graheṣu

Verse: 16 
Sentence: a    
tayādevateneṣṭakāsu

Verse: 17 
Sentence: a    
puroḍāśagaṇe yatʰābʰāgaṃ vyāvartadʰvamityekaikamapaccʰindyāt

Verse: 18 
Sentence: a    
uttamau yatʰābʰāgaṃ vyāvartetʰāmiti

Verse: 19 
Sentence: a    
tayoreva devatopadeśanaṃ karoti

Verse: 20 
Sentence: a    
carupuroḍāśagaṇe carupuroḍāśīyānprāgadʰivapanādvibʰajati

Verse: 21 
Sentence: a    
yatʰādevatamupalakṣayati

Verse: 22 
Sentence: a    
idaṃśabdastantraṃ syāt

Verse: 23 
Sentence: a    
vyatiṣakteṣvapi

Verse: 24 
Sentence: a    
kapālānāmupadʰānakāle pratʰamena kapālamantreṇa carumupadadʰāti

Verse: 25 
Sentence: a    
dʰruvo 'sīti mantraṃ saṃnamati

Verse: 26 
Sentence: a    
piṣṭānāmutpavanakāle taṇḍulānutpunāti

Verse: 27 
Sentence: a    
adʰiśrayaṇakāle 'dʰiśrayaṇamantreṇa taṇḍulānāvapati

Verse: 28 
Sentence: a    
anuddʰr̥tya carumāsādayati

Verse: 29 
Sentence: a    
pañcadaśa sāmidʰenyo darśapūrṇamāsayoḥ

Verse: 30 
Sentence: a    
saptadaśeṣṭipaṣubandʰānāṃ yatra śrūyante

Verse: 31 
Sentence: a    
upāṃśu kāmyā iṣṭayaḥ kriyanta iti tatra yāvatpradʰānamupāṃśu

Verse: 32 
Sentence: a    
darśapūrṇamāsāviṣṭīnāṃ prakr̥tiḥ

Verse: 33 
Sentence: a    
agnīṣomīyasya ca paśoḥ

Verse: 34 
Sentence: a    
sa savanīyasya

Verse: 35 
Sentence: a    
savanīya aikādaśinānām

Verse: 36 
Sentence: a    
aikādaśināḥ paśugaṇānām

Verse: 37 
Sentence: a    
vaiśvadevaṃ varuṇapragʰāsasākamedʰaśunāsīrīyāṇām

Verse: 38 
Sentence: a    
vaiśvadevika ekakapāla ekakapālānām

Verse: 39 
Sentence: a    
vaiśvadevyāmikṣāmikṣāṇām

Verse: 40 
Sentence: a    
tatra sāmānyādvikāro gamyeta

Verse: 41 
Sentence: a    
ekadevatā āgneyavikārāḥ

Verse: 42 
Sentence: a    
dvidevatā agnīṣomīyavikārāḥ

Verse: 43 
Sentence: a    
bahudevatāśca

Verse: 44 
Sentence: a    
aindrāgnavikārā

Verse: 45 
Sentence: a    
anyatra prakr̥tidevatābʰyo yatʰaindraḥ puroḍāśaḥ saumyaścaruriti

Verse: 46 
Sentence: a    
havirdevatāsāmānye havirbalīyaḥ

Verse: 47 
Sentence: a    
dravyasaṃskāravirodʰe dravyaṃ balīyaḥ

Verse: 48 
Sentence: a    
artʰadravyavirodʰe 'rtʰo balīyān

Verse: 49 
Sentence: a    
na prakr̥tāvūho vidyate

Verse: 50 
Sentence: a    
vikr̥tau yatʰārtʰamūho 'rtʰavādavarjam

Verse: 51 
Sentence: a    
paravākyaśravaṇādartʰavādaḥ

Verse: 52 
Sentence: a    
śiṣṭābʰāve sāmānyātpratinidʰi

Verse: 53 
Sentence: a    
taddʰarmā ca syāt

Verse: 54 
Sentence: a    
mātrāpacāre taccʰeṣeṇa samāpnuyāt

Paragraph: 4 
Verse: 1 
Sentence: a    
svāmino 'gnerdevatāyāḥ śabdātkarmaṇaḥ pratiṣedʰācca pratinidʰirnivr̥ttaḥ

Verse: 2 
Sentence: a    
tribʰiḥ kāraṇaiḥ prakr̥tirnirvartate pratyāmnānātpratiṣedʰādartʰalopācca

Verse: 3 
Sentence: a    
agniṣṭoma ekāhānāṃ prakr̥tiḥ

Verse: 4 
Sentence: a    
dvādaśāho 'hargaṇānāṃ

Verse: 5 
Sentence: a    
gavāmayanaṃ sāmvatsarikāṇām

Verse: 6 
Sentence: a    
nikāyināṃ tu pratʰamaḥ

Verse: 7 
Sentence: a    
agniṣṭoma uttaravediḥ

Verse: 8 
Sentence: a    
uttareṣu kratuṣvagniḥ

Verse: 9 
Sentence: a    
anyatra sādyaskrebʰyo vājapeyātṣoḍaśinaḥ sārasvatācca sattrāt

Verse: 10 
Sentence: a    
kratvādau kratukāmaṃ kāmayeta

Verse: 11 
Sentence: a    
yajñāṅgādau yajñāṅgakāmaṃ

Verse: 12 
Sentence: a    
alpīyāṃso mantrā bʰūyāṃsi karmāṇi tatra samaśaḥ prativibʰajya pūrvaiḥ pūrvāṇi kārayeduttarairuttarāṇi

Verse: 13 
Sentence: a    
alpīyāṃsi karmāṇi bʰūyāṃso mantrāstatra pratimantraṃ kuryāt /
Sentence: b    
avaśiṣṭā vikalpārtʰā yatʰā yūpadravyāṇīti

Verse: 14 
Sentence: a    
antāllopo vivr̥ddʰirvā

Verse: 15 
Sentence: a    
prakr̥teḥ pūrvoktatvādapūrvamante syāt

Verse: 16 
Sentence: a    
kumbʰīśūlavapāśrapaṇīprabʰutvāttantraṃ syāt

Verse: 17 
Sentence: a    
jātibʰede tu bʰidyeta paktivaiṣamyāt

Verse: 18 
Sentence: a    
sviṣṭakr̥dvikāre vanaspatau yājyāyāṃ devatānigamāḥ syuḥ prakr̥tyupabandʰāt

Verse: 19 
Sentence: a    
anvārambʰaṇīyā vikr̥tau na syātprakr̥tikālamadʰyatvāt /
Sentence: b    
kr̥tā hi tadartʰena

Verse: 20 
Sentence: a    
syādvā kālasyāśeṣabʰūtatvāt

Verse: 21 
Sentence: a    
ārambʰavibʰāgācca

Verse: 22 
Sentence: a    
artʰāyārtʰāyāgniṃ praṇayati /
Sentence: b    
apavr̥tte karmaṇi laukikaḥ saṃpadyate yatʰā samārūḍhe

Paragraph: 5 
Verse: 1 
Sentence: a    
pravarānvyākʰyāsyāmaḥ

Verse: 2 
Sentence: a    
ārṣeyaṃ vr̥ṇīte /
Sentence: b    
bandʰoreva naityatʰo saṃtatyā iti vijñāyate

Verse: 3 
Sentence: a    
na devairna manuṣyairārṣeyaṃ vr̥ṇīte /
Sentence: b    
r̥ṣibʰirevārṣeyaṃ vr̥ṇīta iti vijñāyate

Verse: 4 
Sentence: a    
ārṣeyamanvācaṣṭe /
Sentence: b    
r̥ṣiṇā hi devāḥ puruṣamanubudʰyanta iti vijñāyate

Verse: 5 
Sentence: a    
yo anyaḥ sannatʰānyasyārṣeyeṇa pravr̥ṇīte sa asya tadr̥ṣiriṣṭaṃ vītaṃ vr̥ṅktaṃ iti vijñāyate

Verse: 6 
Sentence: a    
trīnvr̥ṇīte /
Sentence: b    
mantrakr̥to vr̥ṇīte /
Sentence: c    
yatʰarṣi mantrakr̥to vr̥ṇīta iti vijñāyate

Verse: 7 
Sentence: a    
atʰaikeṣām /
Sentence: b    
ekaṃ vr̥ṇīte /
Sentence: c    
dvau vr̥ṇīte /
Sentence: d    
trīnvr̥ṇīte /
Sentence: e    
na caturo vr̥ṇīte /
Sentence: f    
na pañcātivr̥ṇīta iti vijñāyate

Verse: 8 
Sentence: a    
ata ūrdʰvānadʰvaryurvr̥ṇīte 'muto 'rvāco hoteti vijñāyate

Verse: 9 
Sentence: a    
purohitasya pravareṇa rājā pravr̥ṇita iti vijñāyate

Verse: 10 
Sentence: a    
bʰr̥gūṇāmevāgre vyākʰyāsyāmaḥ

Verse: 11 
Sentence: a    
jāmadagnyā vatsāḥ

Verse: 12 
Sentence: a    
teṣāṃ pañcārṣeyaḥ pravaraḥ /
Sentence: b    
bʰārgava cyāvanāpnavānariva jāmadagnyeti /
Sentence: c    
jamadagnivadūrvavadapnavānavaccyavanavadbʰr̥guvaditi

Verse: 13 
Sentence: a    
tryārṣeyamu haike /
Sentence: b    
bʰārgavaurva jāmadagnyeti /
Sentence: c    
jamadagnivadūrvavadbʰr̥guvaditi

Verse: 14 
Sentence: a    
eṣa evāvikr̥taḥ sāvarṇijīvantijābālyaitiśāyanavairohityāvaṭamaṇḍuprācīnayogyānām

Verse: 15 
Sentence: a    
atʰārṣṭiṣeṇānāṃ pañcārṣeyaḥ /
Sentence: b    
bʰārgava cyāvanāpnavānārṣṭiṣeṇānūpeti /
Sentence: c    
anūpavadr̥ṣṭiṣeṇavadapnavānavaccyavanavadbʰr̥guvaditi

Verse: 16 
Sentence: a    
tryārṣeyamu haike /
Sentence: b    
bʰārgavārṣṭiṣeṇānūpeti /
Sentence: c    
anūpavadr̥ṣṭiṣeṇavadbʰr̥guvaditi

Paragraph: 6 
Verse: 1 
Sentence: a    
atʰa vītahavyā yāskavādʰūlamaunamaukāḥ

Verse: 2 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
bʰārgava vaitahavya sāvedaseti /
Sentence: c    
savedovadvītahavyavadbʰaguvaditi

Verse: 3 
Sentence: a    
atʰa gārtsamadāḥ śunakāḥ

Verse: 4 
Sentence: a    
teṣāmekārṣeyaḥ /
Sentence: b    
gārtsamadeti hotā /
Sentence: c    
gr̥tsamadavadityadʰvaryuḥ

Verse: 5 
Sentence: a    
atʰa vādʰryaśvā mitrāyuvaḥ

Verse: 6 
Sentence: a    
teṣāmekārṣeyaḥ /
Sentence: b    
vādʰryaśveti hotā /
Sentence: c    
vadʰryaśvavadityadʰvaryuḥ

Verse: 7 
Sentence: a    
atʰa vainyāḥ pārtʰāḥ

Verse: 8 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
bʰārgava vainya pārtʰeti /
Sentence: c    
pr̥tʰu vadvenavadbʰr̥guvaditi

Verse: 9 
Sentence: a    
ime bʰr̥gavo vyākʰyātāḥ

Verse: 10 
Sentence: a    
atʰāto 'ṅgirasāmāyāsyāgautamāḥ

Verse: 11 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasāyāsya gautameti

Verse: 12 
Sentence: a    
atʰaucatʰyā gautamāḥ

Verse: 13 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasaucatʰya gautameti /
Sentence: c    
gotamavaducatʰyavadaṅgirovaditi

Verse: 14 
Sentence: a    
atʰauśijā gautamāḥ

Verse: 15 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasauśija kākṣīvateti /
Sentence: c    
kakṣīvadvaduśijavadaṅgirovaditi

Verse: 16 
Sentence: a    
atʰa vāmadevā gautamāḥ

Verse: 17 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasa vāmadeva bārhaduktʰyeti /
Sentence: c    
br̥haduktʰavadvāmadevavadaṅgirovaditi

Verse: 18 
Sentence: a    
atʰa bʰaradvājānāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasa bārhaspatya bʰāradvājeti /
Sentence: c    
bʰaradvājavadbr̥haspativadaṅgirovaditi

Verse: 19 
Sentence: a    
eṣa evāvikr̥taḥ

Paragraph: 7 
Verse: 1 
Sentence: a    
kukvāgniveśyorjāyanānāṃ sarveṣāṃ ca stambastambaśabdānām

Verse: 2 
Sentence: a    
atʰa dvyāmuṣyāyaṇānāṃ kulānāṃ yatʰā śuṅgaśiśirayaḥ

Verse: 3 
Sentence: a    
bʰaradvājāḥ śuṅgāḥ /
Sentence: b    
katāḥ śaiśirayaḥ

Verse: 4 
Sentence: a    
teṣāṃ pañcarṣeyaḥ /
Sentence: b    
āṅgirasa bārgaspatya bʰāradvāja kātyātkīleti /
Sentence: c    
atkīlavatkatavadbʰardvājavadbr̥haspativadaṅgirovaditi

Verse: 5 
Sentence: a    
tryārṣeyamu haike /
Sentence: b    
āṅgirasa kātyātkīleti /
Sentence: c    
atkīlavatkatavadaṅgirovaditi

Verse: 6 
Sentence: a    
atʰarkṣāṇāṃ pañcārṣeyaḥ /
Sentence: b    
āṅgirasa bārhaspatya bʰāradvāja vāndana mātavacaseti /
Sentence: c    
matavacovadavandanavadbʰaradvājavadbr̥haspativadaṅgirovaditi

Verse: 7 
Sentence: a    
tryārṣeyamu haike /
Sentence: b    
āṅgirasa vāndana mātavacaseti /
Sentence: c    
matavacovadvandanavadaṅgirovaditi

Verse: 8 
Sentence: a    
atʰa kapīnāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasāmahīyaurukṣayeti /
Sentence: c    
urukṣayavadamahīyavadaṅgirovaditi

Verse: 9 
Sentence: a    
atʰa gargāṇāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasa gārgya śainyeti /
Sentence: c    
śinivadgargavadaṅgirovaditi

Verse: 10 
Sentence: a    
bʰaradvājamu haike 'ṅgirasaḥ stʰāne /
Sentence: b    
bʰāradvāja gārgya śainyeti /
Sentence: c    
śinivadgargavadbʰradvājavaditi

Verse: 11 
Sentence: a    
atʰa haritānāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasāmbarīṣa yauvanāśveti /
Sentence: c    
yuvanāśvavadambarīṣavadaṅgirovaditi

Verse: 12 
Sentence: a    
māndʰātāramu haike 'ṅgirasaḥ stʰāne /
Sentence: b    
māndʰātrāmbarīṣa yauvanāśveti /
Sentence: c    
yuvanāśvavadambarīṣavanmāndʰātr̥vaditi

Paragraph: 8 
Verse: 1 
Sentence: a    
atʰa kutsānāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasa māndʰātra kautseti /
Sentence: c    
kutsavanmāndʰātr̥vadaṅgirovaditi

Verse: 2 
Sentence: a    
atʰājamīḍhāḥ kaṇvāḥ

Verse: 3 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasājamīḍha kāṇveti /
Sentence: c    
kaṇvavadajamīḍhavadaṅgirovaditi

Verse: 4 
Sentence: a    
atʰa virūpā ratʰītarāḥ

Verse: 5 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasa vairūpa pārṣadaśveti /
Sentence: c    
pr̥ṣadaśvavadvirūpavadaṅgirovaditi

Verse: 6 
Sentence: a    
aṣṭrādaṃṣṭramuhaike 'ṅgirasaḥ stʰāne /
Sentence: b    
āṣṭrādaṃṣṭra vairūpa pārṣadaśveti /
Sentence: c    
pr̥ṣadaśvavadvirūpavadaṣṭrādaṃṣṭravaditi

Verse: 7 
Sentence: a    
atʰa mudgalānāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasa bʰārmyaśva maugdalyeti /
Sentence: c    
mudgalavadbʰr̥myaśvavadaṅgirovaditi

Verse: 8 
Sentence: a    
tr̥kṣumu haike 'ṅgirasaḥ stʰāne /
Sentence: b    
tārkṣya bʰārmyaśva maudgalyeti /
Sentence: c    
mudgalavadbʰr̥myaśvavattr̥kṣuvaditi

Verse: 9 
Sentence: a    
atʰa viṣṇuvr̥ddʰānāṃ tryārṣeyaḥ /
Sentence: b    
āṅgirasa paurukutsa trāsadasyaveti /
Sentence: c    
trasadasyuvatpurukutsavadaṅgirovaditi

Verse: 10 
Sentence: a    
eṣa evāvikr̥taḥ śaṭhamarṣaṇabʰadraṇamadraṇabādarāyaṇaupaminyaupagavisātyakisātyaṃkāmyāruṇinituṇḍīnām

Verse: 11 
Sentence: a    
atʰātrīṇāṃ tryārṣeyaḥ /
Sentence: b    
ātreyārcanānasa śyāvāśveti /
Sentence: c    
śyāvāśvavadarcanānasavadatrivaditi

Verse: 12 
Sentence: a    
atʰa gaviṣṭhirāṇāṃ tryārṣeyaḥ /
Sentence: b    
ātreyārcanānasa gāviṣṭhireti /
Sentence: c    
gaviṣṭhiravadarcanānasavadatrivaditi

Verse: 13 
Sentence: a    
atʰātitʰīnāṃ tryārṣeyaḥ /
Sentence: b    
ātreyārcanānasātitʰyeti /
Sentence: c    
atitʰivadarcanānasavadatrivaditi

Verse: 14 
Sentence: a    
eṣa evāvikr̥to vāmaratʰyasumaṅgalabaijavāpīnām

Paragraph: 9 
Verse: 1 
Sentence: a    
atʰa viśvāmitrāṇāṃ devarātāścikitamanutantvaulakivālukiyajñavalkolūkabr̥hadagnibabʰrugālaviśālāvataśālaṅkāyanakālabavāḥ

Verse: 2 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
vaiśvāmitra daivarātaudaleti /
Sentence: c    
udalavaddevarātavadviśvāmitravaditi

Verse: 3 
Sentence: a    
atʰa śraumatakāmakāyanānāṃ tryārṣeyaḥ /
Sentence: b    
vaiśvāmitra daivaśravasa daivataraseti /
Sentence: c    
devatarasavaddevaśravovadviśvāmitravaditi

Verse: 4 
Sentence: a    
atʰājyānāṃ tryārṣeyaḥ /
Sentence: b    
vaiśvāmitra mādʰuccʰandasājyeti /
Sentence: c    
ajavanmadʰuccʰandovadviśvāmitravaditi

Verse: 5 
Sentence: a    
atʰa mādʰuccʰandasā eva dʰanaṃjayāḥ

Verse: 6 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
vaiśvāmitra mādʰuccʰandasa dʰānaṃjayyeti /
Sentence: c    
dʰanaṃjayavanmadʰuccʰandovadviśvāmitravaditi

Verse: 7 
Sentence: a    
atʰāṣṭakā lohitāḥ

Verse: 8 
Sentence: a    
teṣāṃ dvyārṣeyaḥ /
Sentence: b    
vaiśvāmitrāṣṭaketi /
Sentence: c    
aṣṭakavadviśvāmitravaditi

Verse: 9 
Sentence: a    
atʰa pūraṇā vāridʰāpayantāḥ

Verse: 10 
Sentence: a    
teṣāṃ dvyārṣeyaḥ /
Sentence: b    
vaiśvāmitra pauraṇeti /
Sentence: c    
pūraṇavadviśvāmitravaditi

Verse: 11 
Sentence: a    
atʰa katānāṃ tryārṣeyaḥ /
Sentence: b    
vaiśvāmitra kātyātkīleti /
Sentence: c    
atkīlavatkatavadviśvāmitravaditi

Verse: 12 
Sentence: a    
atʰāgʰamarṣaṇāḥ kuśikāḥ

Verse: 13 
Sentence: a    
teṣāṃ tryārṣeyaḥ /
Sentence: b    
vaiśvāmitrāgʰamarṣaṇa kauśiketi /
Sentence: c    
kuśikavadagʰamarṣaṇavadviśvāmitravaditi

Verse: 14 
Sentence: a    
atʰa kaśyapānāṃ tryārṣeyaḥ /
Sentence: b    
kāśyapāvatsāra naidʰruveti /
Sentence: c    
nidʰruvavadavatsāravatkaśyapavaditi

Verse: 15 
Sentence: a    
atʰa rebʰāṇāṃ tryārṣeyaḥ /
Sentence: b    
kāśyapāvatsāraraibʰeti /
Sentence: c    
rebʰavadavatsāravatkaśyapavaditi

Paragraph: 10 
Verse: 1 
Sentence: a    
atʰa śaṇḍilānāṃ dvyārṣeyaḥ /
Sentence: b    
daivalāsiteti /
Sentence: c    
asitavaddevalavaditi

Verse: 2 
Sentence: a    
tryārṣeyamu haike /
Sentence: b    
kāśyapa daivalāsiteti /
Sentence: c    
asitavaddevalavatkaśyapavaditi

Verse: 3 
Sentence: a    
dvyārṣeyāstvevaṃnyāyena

Verse: 4 
Sentence: a    
ekārṣeyā vāsiṣṭhā anyatra parāśarebʰyaḥ /
Sentence: b    
vāsiṣṭheti hotā vasiṣṭhavadityadʰvaryuḥ

Verse: 5 
Sentence: a    
tryārṣeyamu haike /
Sentence: b    
vāsiṣṭhaindrapramadābʰaradvaso iti /
Sentence: c    
ābʰaradvasuvadindrapramadavadvasiṣṭhavaditi

Verse: 6 
Sentence: a    
atʰa parāśarāṇāṃ tryārṣeyaḥ /
Sentence: b    
vāsiṣṭhi śāktya pārāśaryeti /
Sentence: c    
parāśaravaccʰaktivadvasiṣṭhavaditi

Verse: 7 
Sentence: a    
atʰa kuṇḍinānām tryārṣeyaḥ /
Sentence: b    
vāsiṣṭha maitrāvaruṇa kauṇḍinyeti /
Sentence: c    
kuṇḍinavanmitrāvaruṇavadvasiṣṭhavaditi

Verse: 8 
Sentence: a    
atʰa saṃkr̥tiputimāṣāṇāṃ tryārṣeyaḥ /
Sentence: b    
śāktya sāṃkr̥tya gaurivīteti /
Sentence: c    
gaurivītivatsaṃkr̥tivaccʰaktivaditi

Verse: 9 
Sentence: a    
atʰāgastīnāmekārṣeyaḥ /
Sentence: b    
āgastyeti hotā /
Sentence: c    
agastivadityadʰvaryuḥ

Verse: 10 
Sentence: a    
tryārṣeyamu haike /
Sentence: b    
āgastya dārḍhacyutaidʰmavāheti /
Sentence: c    
idʰmavāhavaddr̥ḍhacyutavadagastivaditi

Verse: 11 
Sentence: a    
atʰa kṣatriyāṇām

Verse: 12 
Sentence: a    
yadyaha sārṣṭiṃ pravr̥ṇīranneka evaiṣāṃ pravaraḥ /
Sentence: b    
mānaviḍa paurūravaseti /
Sentence: c    
purūravovadiḍāvanmanuvaditi

Verse: 13 
Sentence: a    
atʰa yeṣāmu ha mantrakr̥to na syuḥ sapurohitapravarāste pravr̥ṇīran

Verse: 14 
Sentence: a    
atʰa yeṣāṃ syurapurohitapravarāste

Verse: 15 
Sentence: a    
sapurohitapravarāstvevaṃnyāyena

Verse: 16 
Sentence: a    
ekārṣeyā viśaḥ /
Sentence: b    
vātsapreti hotā /
Sentence: c    
vatsapravadityadʰvaryuḥ

Verse: 17 
Sentence: a    
atʰāsaṃprajñātabandʰurācāryāmuṣyāyaṇamanuprabravītācāryapravaraṃ pravr̥ṇīta

Verse: 18 
Sentence: a    
atʰāha tāṇḍina ekārṣeyaṃ sārvavarṇikaṃ samāmananti /
Sentence: b    
mānaveti hotā /
Sentence: c    
manuvadityadʰvaryuḥ //
Sentence: d    
mānavyo hi prajā iti hi brāhmaṇamiti hi brāhmaṇam

Paragraph: 11 
Verse: 1 
Sentence: a    
purastātsāmidʰenīnāṃ hotā hr̥dayadeśa ūrdʰvaṃ prādeśaṃ dʰārayamāṇo japati mayi gr̥hṇāmyagre agniṃ yo no agniḥ pitara iti

Verse: 2 
Sentence: a    
antarāhavanīyamutkaraṃ ca pratīcīnaṃ gaccʰañjapati kaṃ prapadye taṃ prapadye /
Sentence: b    
yatte prajāpate śaraṇaṃ cʰandastatprapadye /
Sentence: c    
yāvatte viṣṇo veda tāvatte kariṣyāmi /
Sentence: d    
namo agnaya upadraṣṭre namo vāyava upaśrotre nama ādityāyānukʰyātre /
Sentence: e    
juṣṭāmadya devebʰyo vācamudyāsaṃ svadʰāvatīṃ pitr̥bʰyaḥ śuśrūṣeṇyāṃ manuṣyebʰyaḥ /
Sentence: f    
praśāsta ātmanā prajayā paśubʰiḥ prajāpatiṃ prapadye /
Sentence: g    
abʰayaṃ me astu /
Sentence: h    
prājāpatyamanuvakṣyāmi /
Sentence: i    
vāgārtvijyaṃ karotu mana ārtvijyaṃ karotu /
Sentence: j    
vācaṃ prapadye bʰūrbʰuvaḥ suvariti //
Sentence: k    
satyaṃ prapadya iti

Verse: 3 
Sentence: a    
viṣṇo stʰāne tiṣṭhāmītyavatiṣṭhate

Verse: 4 
Sentence: a    
antarvedi dakṣiṇaḥ pādo bʰavati /
Sentence: b    
bahirvedi savyaḥ

Verse: 5 
Sentence: a    
atʰordʰvastiṣṭhanbrahmansāmidʰenīranuvakṣyāmīti brahmāṇamāmantrya daśahotāraṃ vyākʰyāya vyāhr̥tīśca japitvā trirhiṅkr̥tottamena hiṅkāreṇārdʰarcamupasaṃdadʰāti

Verse: 6 
Sentence: a    
triḥ pratʰamāmanvāha triruttamām

Verse: 7 
Sentence: a    
yaṃ kāmayeta sarvamāyuriyāditi tasya triranavānaṃ pratʰamottame anubrūyāt

Verse: 8 
Sentence: a    
ekaikāmeva saṃtanvannanavānamanubrūyādityeke

Verse: 9 
Sentence: a    
tr̥tīyāṃ sāmidʰenīṃ trirvigr̥hṇāti /
Sentence: b    
saṃtatamanvāheti sāmidʰenīnāmaviśeṣāt

Verse: 10 
Sentence: a    
vijñāyate ca /
Sentence: b    
r̥ṣerr̥ṣervā etā nirmitā yatsāmidʰenyaḥ /
Sentence: c    
yadasaṃyuktāḥ syuḥ prajayā paśubʰiryajamānasya vitiṣṭheran /
Sentence: d    
ardʰarcau saṃdadʰāti saṃyunaktyevainā iti te manyāmahe

Verse: 11 
Sentence: a    
pūrvasyāścottaramuttarasyāśca pūrvaṃ tau saṃdadʰyāt

Verse: 12 
Sentence: a    
saṃtatamanvāheti sāmidʰenīnāmanuccʰvāsavādo vijñāyate ca

Verse: 13 
Sentence: a    
nāntararcau vyanyāt /
Sentence: b    
yadyantararcau vyanyādapāne prāṇaṃ dadʰyāt /
Sentence: c    
atihāya pūrvsyā ardʰarcamuttarasyā ardʰarce vyaniti

Verse: 14 
Sentence: a    
triranuvacanenārdʰarcasaṃtāno vidyata ekarṣitvāt

Verse: 15 
Sentence: a    
tvaṃ varuṇa iti vasiṣṭharājanyānāṃ paridʰānīyā /
Sentence: b    
juhotetītareṣāṃ gotrāṇām

Verse: 16 
Sentence: a    
narāśaṃso dvitīyaḥ prayājo vasiṣṭhaśunakānām /
Sentence: b    
tanūnapāditareṣāṃ gotrāṇāṃ

Verse: 17 
Sentence: a    
sāmidʰenīranūcya pravaramuktvā nivido 'nvāha

Verse: 18 
Sentence: a    
tāsāṃ sapta padānyuktvāpāniti

Paragraph: 12 
Verse: 1 
Sentence: a    
atʰa catvāryatʰa catvāri

Verse: 2 
Sentence: a    
anūcya devatā āvāhayati yakṣyamāṇo bʰavati

Verse: 3 
Sentence: a    
sa vai kʰalu vājino nāvāhayeddevikā devasuvo yacca kiṃ caitādr̥kte manyāmahe

Verse: 4 
Sentence: a    
parapradʰānānāṃ pratantravyavetānāṃ ca pratiṣedʰaḥ syāttalliṅgatvāccʰabdasya

Verse: 5 
Sentence: a    
ekadevatānāṃ nānādevatāvyavetanāṃ tantramāvāhanaṃ vibʰavāt

Verse: 6 
Sentence: a    
atʰordʰvajñuḥ prādeśena bʰūmimabʰinidʰāya japatīdamahaṃ trivr̥tā stomena ratʰaṃtareṇa sāmaṇ vaṣaṭkāreṇa vajreṇāsyai pr̥tʰivyā asyai pratiṣṭhāyā asmādāyatanādyo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmastaṃ hanmi //
Sentence: b    
yadadya hotr̥varye jihmaṃ cakṣuḥ parāpatat /
Sentence: c    
agniṣṭatpunarābʰarajjātavedā vicarṣaṇiḥ //
Sentence: d    
vasūnāṃ rātau syāma rudrāṇāmūrmyāyāṃ svādityā aditaye 'nehasaḥ /
Sentence: e    
cārumadya devebʰyo vācamudyāsaṃ cāruṃ brahmabʰyaścāruṃ manuṣyebʰyaścāruṃ narāśaṃsāyānumatāṃ pitr̥bʰiḥ /
Sentence: f    
ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatāḥ purutrā /
Sentence: g    
tebʰyo na indraḥ savitota viṣṇurviśve devā muñcantu marutaḥ svastyeti

Verse: 7 
Sentence: a    
atʰa yadenamāhāsau manuṣa iti tadupottʰāya dakṣiṇena pāṇinā dakṣiṇāmadʰvaryoraṃsamanvārabʰya japati /
Sentence: b    
savyenāgnīdʰrasya dakṣiṇam //
Sentence: c    
ṣaṣṭiścādʰvaryo navatiśaca pāśā hotāramagnimantarā vicr̥ttāḥ /
Sentence: d    
sinanti pākamati dʰīra etyr̥tasya pantʰāmanveti hotā //
Sentence: e    
agnimanvārabʰāmahe hotr̥varye purohitam /
Sentence: f    
yenāyannuttamaṃ svardevā aṅgiraso divamiti

Verse: 8 
Sentence: a    
mayi prāṇāpānāviti pāṇī pratyāhr̥tyorodeśaṃ spr̥śate

Verse: 9 
Sentence: a    
ā pr̥ṇoṣi saṃpr̥ṇa prajayā paśubʰirāpr̥ṇetīdʰmasaṃnahanāni mukʰaṃ prati vidʰūnute

Verse: 10 
Sentence: a    
atʰāpa upaspr̥śyāgne naya supatʰā rāye asmān //
Sentence: b    
ehyagna iha hotā ni ṣīdādabdʰaḥ su puraetā bʰavā naḥ /
Sentence: c    
avatāṃ rodasī viśvaminve yajā mahe saumanasāya devānityete r̥cau japnhotr̥ṣadanāya pravrajati

Verse: 11 
Sentence: a    
jagʰanena hotr̥ṣadanaṃ prāṅmukʰa upaviśyātʰa hotr̥ṣadanamabʰimr̥śatyahe daidʰiṣavyeti

Verse: 12 
Sentence: a    
atʰāsmāttr̥ṇaṃ nirasyati

Paragraph: 13 
Verse: 1 
Sentence: a    
śuṣkaṃ praccʰinnāgraṃ nirastaḥ parāgvasuḥ saha pāpmaneti

Verse: 2 
Sentence: a    
atʰa hotr̥ṣadana upaviśati pātaṃ dyāvāpr̥tʰivī upastʰa iti dakṣiṇapūrviṇaṃ savyottariṇaṃ vopastʰaṃ kr̥tvā

Verse: 3 
Sentence: a    
atʰa japati sīda hotarni hotā hotr̥ṣadana iti dve //
Sentence: b    
piprīhi devām̐ uśato yaviṣṭhetyeṣā //
Sentence: c    
veṣi hotramuta potraṃ janānāṃ mandʰātāsi draviṇodā r̥tāvā /
Sentence: d    
svāhā vayaṃ kr̥ṇavāmā havīṃṣi devo devānyajatyagnirarhan //
Sentence: e    
ā devānām /
Sentence: f    
tvamagne vratapā asi //
Sentence: g    
yadvo vayaṃ praminām //
Sentence: h    
yatpākatrā manasā //
Sentence: i    
viśveṣāṃ hyadʰvarāṇāmanīkaṃ citraṃ ketuṃ janitā tvā jajāna /
Sentence: j    
sa ā yajasva nr̥vatīranu kṣāḥ spārhā iṣaḥ kṣumatīrviśvajanyāḥ //
Sentence: k    
yaṃ tvā dyāvāpr̥tʰivī yaṃ tvāpastvaṣṭā yaṃ tvā sujanimā jajāna /
Sentence: l    
pantʰāmanu pravidvānpitr̥yāṇaṃ dyumadagne samidʰāno vi bʰāhītyetasya sūktasya ṣaṭ sarvaṃ //
Sentence: m    
viśve devāḥ śāstana yatʰeha hotā vr̥to manavai yanniṣadya /
Sentence: n    
pra me brūta bʰāgadʰeyaṃ yatʰā vo yena patʰā havyamā vo vahāni //
Sentence: o    
yamiccʰāmi manasā so 'yamāgādyajñasya vidvānparuṣaścikitvān /
Sentence: p    
sa no yakṣaddevatātā yajīyānni hi ṣatsadantaraḥ pūrvo asmanniṣadya //
Sentence: q    
tadadya vācaḥ pratʰamaṃ masīya yenāsurām̐ abʰi devā asāma //
Sentence: r    
ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadʰvam //
Sentence: s    
namo mahadbʰyo namo arbʰakebʰyo namo yuvabʰyo nama āśinebʰyaḥ /
Sentence: t    
yajāma devānyadi śaknavāma jyāyasaḥ śaṃsamā vr̥kṣi devā iti

Verse: 4 
Sentence: a    
etajjapitvā srucāvādāpayati

Verse: 5 
Sentence: a    
sarvatra purastādyājyāyā yeyajāmahamuktvā vyāhr̥tīrdadʰāti

Verse: 6 
Sentence: a    
nānūyājeṣu yeyajāmahaṃ karoti

Verse: 7 
Sentence: a    
anavānamanūyājānyajati /
Sentence: b    
amatsateti vāpāniti

Verse: 8 
Sentence: a    
purastāllakṣmā puro'nuvākyā /
Sentence: b    
upariṣṭāllakṣmā yājyā /
Sentence: c    
etadvā viparītam

Verse: 9 
Sentence: a    
ubʰayatolakṣmā puro'nuvākyā tatʰā yājyetyeke

Verse: 10 
Sentence: a    
tiṣṭhanpuro'nuvākyāmanvāha /
Sentence: b    
āsīno yājyām /
Sentence: c    
ubʰe tiṣṭhannāsīno

Verse: 11 
Sentence: a    
ha tvai samr̥ddʰā puro'nuvākyā yāmabʰivyāharandevatāmevāgre 'bʰivyāharati /
Sentence: b    
ha tvai samr̥ddʰā yājyā yasyai devatāyā adʰi vaṣaṭkaroti

Verse: 12 
Sentence: a    
r̥ci praṇavaṃ dadʰāti yājyāvarjam

Verse: 13 
Sentence: a    
omityr̥co 'dʰi praṇauti

Paragraph: 14 
Verse: 1 
Sentence: a    
uttamasyākṣarasya vikārameka āhuḥ

Verse: 2 
Sentence: a    
adʰikaḥ syādityaparam

Verse: 3 
Sentence: a    
vijñāyate ca /
Sentence: b    
r̥camuktvā praṇautyaparāmuktvā praṇautyadʰike punaretadupapadyate saṃtatamr̥cā vaṣaṭkarotīti ca tadvadyājyāyā adʰi vaṣaṭkaroti

Verse: 4 
Sentence: a    
apagūrya vaṣaṭkarotītyuccairvādaḥ śabdasya

Verse: 5 
Sentence: a    
yaṃ kāmayeta pramāyukaḥ syāditi tasyoccairapagūrya nikʰidanniva vaṣaṭkuryāt /
Sentence: b    
yaṃ kāmayeta pāpīyānsyāditi nīcaistarāṃ tasya yājyāyā vaṣaṭkuryāt /
Sentence: c    
yaṃ kāmayeta vasīyānsyādityuccaistarāṃ tasya yājyāyā vaṣaṭkuryāt /
Sentence: d    
na vasīyānna pāpīyāniti samaṃ tasya yājyāyā vaṣaṭkuryāt /
Sentence: e    
uccaiḥ krauñcamiva vāsaṭkuryātsvargakāmasyeti vijñayate

Verse: 6 
Sentence: a    
balīya r̥co vaṣaṭkarotīti tadvat

Verse: 7 
Sentence: a    
yaṃ devatāṃ yajettāṃ manasā dʰyāyetpurā vaṣaṭkārātsvargakāmasyeti vijñāyate

Verse: 8 
Sentence: a    
vaṣaṭkr̥tya prāṇyāpānya nimiṣet

Verse: 9 
Sentence: a    
apānenaiva prāṇaṃ dʰārayennimiṣeṇa cakṣuriti vijñāyate

Verse: 10 
Sentence: a    
yaṃ dviṣyāttasyauṣaḍiti vaṣaṭkuryāt /
Sentence: b    
oṣatyeveti vijñāyate

Verse: 11 
Sentence: a    
vāsāḍityeke samāmananti /
Sentence: b    
vauṣaḍityeke /
Sentence: c    
vauṣādityeke /
Sentence: d    
vākṣaḍityeke /
Sentence: e    
vaukṣaḍityeke /
Sentence: f    
vaukṣāḍityeke

Verse: 12 
Sentence: a    
vaṣaṭkāra me pra vāṅmo ahaṃ tvāṃ br̥hatā mana upahvaye /
Sentence: b    
na māṃ na me vācaṃ hinasāt /
Sentence: c    
havyaṃ devebʰyo 'bʰivahāmyojaḥ sahaḥ saha ojaḥ /
Sentence: d    
vāgvaṣaṭkāra namaste astu hiṃsīrityetadvaṣaṭkr̥te japati /
Sentence: e    
vāgvaṣaṭkāra namaste astu hiṃsīriti

Verse: 13 
Sentence: a    
aṅgulī muktvā miṣe prāṇāyeti mukʰadeśamūrdʰvamutkr̥ṣyorje 'pānāyetyavācīnaṃ niyaccʰati

Verse: 14 
Sentence: a    
avāntareḍāmavattāmaṅgulībʰirnigr̥hya na muṣṭiṃ karoti

Verse: 15 
Sentence: a    
mukʰamiva pratyupahvayate

Verse: 16 
Sentence: a    
yaṃ kāmayetāpaśuḥ syāditi parācīṃ tasyetyuktam

Verse: 17 
Sentence: a    
padābʰyāsapratiṣedʰastu

Verse: 18 
Sentence: a    
vijñāyate ceḍopahūteti tatparācī /
Sentence: b    
upahūteti tatpratīcī

Verse: 19 
Sentence: a    
ādʰvaryava evāto 'nyāni karmāṇi hoturāmnātāni bʰavanti /
Sentence: b    
epadeśāditarāṇītarāṇi


Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.