TITUS
Black Yajur-Veda: Apastamba-Sulba-Sutra
Part No. 2
Previous part

Paragraph: 2 
Sentence: 1    atʰāparoyogaḥ \ pr̥ṣṭʰyāntayormadʰye ca śaṅkūnnihatyārdʰe tadviśeṣamabʰyasya lakṣaṇaṃ kr̥tvārdʰamāgamayet \ antayoḥ pāśau kr̥tvā madʰyame saviśeṣaṃ paratimucya pūrvasminnitaraṃ lakṣaṇena dakṣiṇamaṃsamāyaccʰet \ unmucya pūrvasmādaparasminpratimucya lakṣaṇenaiva dakṣiṇāṃ śroṇīmāyaccʰet \ evamuttarau śroṇyaṃsau \1\
Sentence: 2    
pramāṇaṃ tiryagdvikaraṇyāyāmastasyākṣṇayārajjustrikaraṇī \2\
Sentence: 3    
tr̥tīyakaraṇyetena vyākʰyāta \ vibʰāgastu navadʰā \3\
Sentence: 4    
tulyayoścaturaśrayoruktassamāsaḥ \ nānā pramāṇayoścaturaśrayossamāsaḥ \ hrasīyasaḥ karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasyākṣṇayārajjurubʰe samasyati \ taduktam \4\
Sentence: 5    
caturaśrāccaturaśraṃ nirjihīrṣanyāvannirjihīrṣettasya karaṇyā varṣīyaso vr̥dʰramullikʰet \ vr̥dʰrasya pārśvamānīmakṣṇayetaratpārśvamupasaṃharet \ yatra nipatettadapaccʰindyāt \ cʰinnayā nirastam \5\
Sentence: 6    
upasaṃhr̥tā akṣṇayārajjussā catuṣkaraṇī cʰinnā cetarā ca yatpr̥tʰagbʰūte kurutaḥ tadubʰayaṃ karoti \ tiryaṅmānī puruṣaṃ śeṣastrīn \ taduktam \6\
Sentence: 7    
dīrgʰacaturaśraṃ samacaturaśraṃ cikīrṣantiryaṅmānyā apaccʰidya śeṣaṃ vibʰajyobʰayata upadadʰyāt \ kʰaṇḍamāgantunā saṃpūrayet \ tasya nirhāra uktaḥ \7\ \\2\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.