TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ApSlbS 
Āpastamba-Śulba-Sūtra


On the basis of the edition by
Sen, S.N., and Bag, A.K.,
The Śulba Sūtras of Baudhāyana, Āpastamba, Kātyāyana and Mānava
with Text, English Translation and Commentary,
New Delhi: Indian National Science Academy 1983

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]

[The division into paragraphs and sentences is similar to that used in the edition by A. Bürk, ZDMG 55, 543 ff.]



Paragraph: 1 
Sentence: 1    
vihārayogānvyākʰyāsyāmaḥ \1\
Sentence: 2    
yāvadāyāmaṃ pramāṇam tadardʰamabʰyasyāparasmiṃstr̥tīye ṣaḍbʰāgone lakṣmaṇaṃ karoti \ pr̥ṣṭʰyāntayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ evamuttarato viparyasyetarataḥ \ sa samādʰiḥ \ tannimitto nirhāso vivr̥ddʰirvā \2\
Sentence: 3    
āyāmaṃ vābʰyasyāgantucaturtʰamāyāmasyākṣṇayārajjuḥ tiryaṅmānīśeṣaḥ \ vyākʰyātaṃ viharaṇam \3\
Sentence: 4    
dīrgʰasyākṣṇayārajjuḥ pārśvamānī tiryaṅmānī ca yatpr̥tʰagbʰūte kurutastadubʰayaṃ karoti \ tābʰirjñeyābʰiruktaṃ viharaṇam \4\
Sentence: 5    
caturaśrasyākṣṇayārajjurdvistāvatīṃ bʰūmiṃ karoti \ samasya dvikaraṇī \5\
Sentence: 6    
pramāṇaṃ tr̥tīyena vardʰayettacca caturtʰenātmacatustriṃśonena saviśeṣaḥ \6\
Sentence: 7    
atʰāparam \ pramāṇamātrīṃ rajjumubʰayataḥ pāśāṃ karoti \ madʰye lakṣaṇamardʰamadʰyayośca pr̥ṣṭʰyāyāṃ rajjumāyamya pāśayorlakṣaṇeṣviti śaṅkūnnihatyopāntyayoḥ pāśau pratimucya madʰyamena lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti \ madʰyame pāśau pratimucya uparyupari nimittaṃ madʰyamena lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ nihanti \ tasminpāśaṃ pratimucya pūrvasminnitaraṃ madʰyamena lakṣaṇena dakṣiṇamaṃsamāyaccʰet \ unmucya pūrvasmādaparasminpratimucya madʰyamenaiva lakṣaṇena dakṣiṇāṃ śroṇīmāyaccʰet \ evamuttarau śroṇyaṃsau \7\ \\1\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.