TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ApGS 
Āpastamba-Gr̥hya-Sūtra


On the basis of the edition by
U.C. Pandey,
Āpastamba-Gr̥hya-Sūtra,
Varanasi: Chowkhamba Sanskrit Series Office, 1971

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]




Patala: 1 
atʰa pratʰamaḥ paṭalaḥ

Khanda: 1 
pratʰamaḥ kʰaṇḍaḥ


Sentence: 1    
atʰa karmāṇyācārādyāni gr̥hyante \ 1 \
Sentence: 2    
udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi \ 2 \
Sentence: 3    
yajñopavītinā \ 3 \
Sentence: 4    
pradakṣiṇam \ 4 \
Sentence: 5    
purastādudagvopakramaḥ \ 5 \
Sentence: 6    
tatʰā 'pavargaḥ \ 6 \
Sentence: 7    
aparapakṣe pitryāṇi \ 7 \
Sentence: 8    
prācīnāvītinā \ 8 \
Sentence: 9    
prasavyam \ 9 \
Sentence: 10    
dakṣiṇato 'pavargaḥ \10\
Sentence: 11    
nimittāvekṣāṇi naimittikāni \11\
Sentence: 12    
agnimidʰvā prāgagrairdarbʰairagniṃ paristr̥ṇāti \12\
Sentence: 13    
prāgudagagrairvā \13\
Sentence: 14    
dakṣiṇāgraiḥ pitryeṣu \14\
Sentence: 15    
dakṣiṇāprāgagrairvā \15\
Sentence: 16    
uttareṇāgniṃ darbʰāntsaṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni \16\
Sentence: 17    
sakr̥deva manuṣyasaṃyuktāni \17\
Sentence: 18    
ekaikaśaḥ pitr̥saṃyuktāni \18\
Sentence: 19    
pavitrayossaṃskāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavattūṣṇīm \19\
Sentence: 20    
apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābʰyāṃ pavitrābʰyāṃ trirutpūya samaṃ prāṇairhr̥tvottareṇāgniṃ darbʰeṣu sādayitvā darbʰaiḥ praccʰādya \20\
Sentence: 21    
brāhamaṇaṃ dakṣiṇato darbʰeṣu niṣādya \21\
Sentence: 22    
ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyāmājyastʰālyāmājyaṃ nirupyodīco 'ṅgārānnirūhya teṣvadʰiśritya jvalatā 'vadyutya dve darbʰāgre pratyasya triḥ paryagni kr̥tvodagudvāsyāṅgārānpratyūhyodagagrābʰyāṃ pavitrābʰyāṃ punarāhāraṃ trirutpūya pavitre anuprahr̥tya \22\


Sentence: col. 
ityāpastambīye gr̥hyapraśne pratʰamaḥ kʰaṇḍaḥ

Khanda: 2 
dvitīyaḥ kʰaṇḍaḥ


Sentence: 1    
yena juhoti tadagnau pratitapya darbʰaiḥ saṃmr̥jya punaḥ pratitapya prokṣya nidʰāya darbʰānadbʰissaṃspr̥śyāgnau praharati \ 1 \
Sentence: 2    
śamyāḥ paridʰyartʰe vivāhopanayanasamāvartanasīmantacaulagodānaprāyaścitteṣu \ 2 \
Sentence: 3    
agniṃ pariṣiñcatyadite 'numanyasveti dakṣiṇataḥ prācīnamanumate 'mumanyasveti paścādudīcīnaṃ sarasvate 'numanyasvetyuttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam \ 3 \
Sentence: 4    
paitr̥keṣu samantameva tūṣṇīm \ 4 \
Sentence: 5    
idʰmamādʰāyāgʰārāvāgʰārayati darśapūrṇamāsavattr̥ṣṇīm \ 5 \
Sentence: 6    
atʰājyabʰāgau juhotyagnaye svāhetyuttarārdʰapūrvārdʰe somāya svāheti dakṣiṇārdʰapūrvārdʰe samaṃ pūrveṇa \ 6 \
Sentence: 7    
yatʰopadeśaṃ pradʰānāhutīrhutvā jayābʰyātānānrāṣṭrabʰr̥taḥ prājāpatyāṃ vyāhr̥tīrvihr̥tāḥ sauviṣṭakr̥tīmityupajuhoti yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram \ agniṣṭakr̥tsviṣṭakr̥dvidvāntsarva sviṣṭaṃ suhutaṃ karotu svāheti \ 7 \
Sentence: 8    
pūrvavatpariṣecanamanvamam̐ stʰāḥ prāsāvīriti mantrasannāmaḥ \ 8 \
Sentence: 9    
laukikānāṃ pākayajñaśabdaḥ \ 9 \
Sentence: 10    
tatra brāhmaṇāvekṣo vidʰiḥ \10\
Sentence: 11    
dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsr̥tyācāmati nirleḍʰīti \11\
Sentence: 12    
sarvar̥tavo vivāhasya śaiśirau māsau parihāpyottamaṃ ca naidāgʰam \12\
Sentence: 13    
sarvāṇi puṇyoktāni nakṣatrāṇi \13\
Sentence: 14    
tatʰā maṅgalāni \14\
Sentence: 15    
āvr̥taścāstrībʰyaḥ pratīyeran \15\
Sentence: 16    
invakābʰiḥ prasr̥jyante te varāḥ pratinanditāḥ \16\


Sentence: col. 
ityāpastambīye gr̥hyapraśne dvitīyaḥ kʰaṇḍaḥ

Khanda: 3 
tr̥tīyaḥ kʰaṇḍaḥ


Sentence: 1    
magʰābʰirgāvo gr̥hyante \ 1 \
Sentence: 2    
pʰalgunībʰyāṃ vyūhyate \ 2 \
Sentence: 3    
yāṃ kāmayeta duhitaraṃ priyā syāditi tāṃ niṣṭyāyāṃ dadyāt priyaiva bʰavati neva tu punarāgaccʰatīti brāhmaṇavekṣo vidʰiḥ \ 3 \
Sentence: 4    
invakāśabdo mr̥gaśirasi \ 4 \
Sentence: 5    
niṣṭyāśabdassvātau \ 5 \
Sentence: 6    
vivāhe gauḥ \ 6 \
Sentence: 7    
gr̥heṣu gauḥ \ 7 \
Sentence: 8    
tayā varamatitʰivadarhayet \ 8 \
Sentence: 9    
yo 'syāpacitastamitarayā \ 9 \
Sentence: 10    
etāvadgorālambʰanamatitʰiḥ pitaro vivāhaśca \10\
Sentence: 11    
suptāṃ rundantīṃ niṣkrāntāṃ varaṇe parivarjayet \11\
Sentence: 12    
dattāṃ guptāṃ dyotāmr̥ṣabʰāṃ śarabʰāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet \12\
Sentence: 13    
nakṣatranāmā nadīnāmā vr̥kṣanāmāca garhitāḥ \13\
Sentence: 14    
sarvāśca repʰalakāropāntā varaṇe parivarjayet \14\
Sentence: 15    
śaktiviṣaye dravyāṇi praticcʰannānyupanidʰāya brūyādupaspr̥śeti \15\
Sentence: 16    
nānā bījāni saṃsr̥ṣṭāni vedyāḥ pāṃsūn kṣetrālloṣṭaṃ śakr̥ccʰmaśānaloṣṭamiti \16\
Sentence: 17    
pūrveṣāmupasparśane yatʰāliṅgamr̥ddʰiḥ \17\
Sentence: 18    
uttamaṃ paricakṣate \18\
Sentence: 19    
bandʰuśīlalakṣaṇasampannāmarogāmupayaccʰeta \19\
Sentence: 20    
bandʰuśīlalakṣaṇasampannaśśrutavānaroga iti varasampat \20\
Sentence: 21    
yasyāṃ manaścakṣuṣornibandʰastasyāmr̥ddʰirnetaradādriyetetyeke \21\


Sentence: col. 
ityāpastambīye gr̥hyapakṣe tr̥tīyaḥ kʰaṇḍaḥ

samāptaśca pratʰamaḥ paṭalaḥ



Patala: 2 
atʰa dvitīyaḥ paṭalaḥ

Khanda: 4 
caturtʰaḥ kʰaṇḍaḥ


Sentence: 1    
suhr̥dassamavetānmantravato varānprahiṇuyāt \ 1 \
Sentence: 2    
tānādito dvābʰyāmabʰimantrayeta \ 2 \
Sentence: 3    
svayaṃ dr̥ṣṭvā tr̥tīyāṃ japet \ 3 \
Sentence: 4    
caturtʰyā samīkṣeta \ 4 \
Sentence: 5    
aṅguṣṭʰenopamadʰyamayā cāṅgulyā darbʰa m̐saṃgr̥hyottareṇa yajuṣā tasyā bʰruvorantara saṃmr̥jya prācīnaṃ nirasyet \ 5 \
Sentence: 6    
prāpte nimitta uttarāṃ japet \ 6 \
Sentence: 7    
yugmānsamavetān mantravata uttarayā 'dbʰyaḥ prahiṇuyāt \ 7 \
Sentence: 8    
uttareṇa yajuṣā tasyāśśirasi darbʰeṇvaṃ nidʰāya tasminnuttarayā dakṣiṇaṃ yugaccʰidraṃ pratiṣṭʰāpya cʰidre suvarṇamuttarayāntardʰāyottarābʰiḥ pañcabʰissnāpayitvottarayā 'hatena vāsasāccʰādyottarayā yoktreṇa sannahyati \ 8 \
Sentence: 9    
atʰaināmuttarayā dakṣiṇe haste gr̥hītvāgnimabʰyānīyāpareṇāgnimudagagraṃ kaṭamāstīrya tasminnupaviśata uttaro varaḥ \ 9 \
Sentence: 10    
agnerupasamādʰānādyājyabʰāgānte 'tʰaināmādito dvābʰyāmabʰimantrayeta \10\
Sentence: 11    
atʰāsyai dakṣiṇena nīcā hastena dakṣiṇamuttāna hastaṃ gr̥hṇīyāt \11\
Sentence: 12    
yadi kāmayeta strīreva janayeyamityaṅgulīreva gr̥hṇīyāt \12\
Sentence: 13    
yadi kāmayeta puṃsa eva janayeyamityaṅguṣṭʰameva so 'bʰīvāṅguṣṭʰamabʰīva lomāni gr̥hṇāti \13\
Sentence: 14    
gr̥bʰṇāmi ta ityetābʰiścatasr̥bʰiḥ \14\
Sentence: 15    
atʰaināmutteraṇāgniṃ dakṣiṇena padā prācīmudīcīṃ diśamabʰi prakramayatyekamiṣa iti \15\
Sentence: 16    
sakʰeti saptame pade japati \16\


Sentence: col. 
ityāpastambīye gr̥hyapraśne caturtʰaḥ kʰaṇḍaḥ

Khanda: 5 
pañcamaḥ kʰaṇḍaḥ


Sentence: 1    
prāggʰomātpradakṣiṇamagniṃ kr̥tvā yatʰāstʰānamupaviśyānvārabdʰāyāmuttarā āhutīrjuhoti somāya janivide svāhetyetaiḥ pratimantram \ 1 \
Sentence: 2    
atʰaināmuttareṇāgniṃ dakṣiṇena padā 'śmānamāstʰāpayatyātiṣṭʰeti \ 2 \
Sentence: 3    
atʰāsyā añjalāvupastīrya dvirlājānopyābʰigʰārayati \ 3 \
Sentence: 4    
tasyāstodaryo lājānāvapatītyeke \ 4 \
Sentence: 5    
juhoti yaṃ nārīti \ 5 \
Sentence: 6    
uttarābʰistisr̥bʰiḥ pradakṣiṇamagniṃ kr̥tvā 'śmānamāstʰāpayati yatʰā purastāt \ 6 \
Sentence: 7    
homaścottarayā \ 7 \
Sentence: 8    
punaḥ parikramaṇam \ 8 \
Sentence: 9    
āstʰāpanam \ 9 \
Sentence: 10    
homaścottarayā \10\
Sentence: 11    
punaḥ parikramaṇam \11\
Sentence: 12    
jayādi pratipadyate \12\
Sentence: 13    
pariṣecanāntaṃ kr̥tvottarābʰyāṃ yoktraṃ vimucya tāṃ tataḥ pra vāhayet pra hārayet \13\
Sentence: 14    
samopyaitamagnimanuharanti \14\
Sentence: 15    
nityaḥ \15\
Sentence: 16    
dʰāryaḥ \16\
Sentence: 17    
anugato mantʰyaḥ \17\
Sentence: 18    
śrotriyāgārādvāhāryaḥ \18\
Sentence: 19    
upavāsaścānya tarasya bʰāryāyāḥ patyurvā \19\
Sentence: 20    
anugate 'pi vottarayā juhuyānnopavaset \20\
Sentence: 21    
uttarā ratʰasyottambʰanī \21\
Sentence: 22    
vāhāvuttarābʰyāṃ yunakti dakṣiṇamagre \22\
Sentence: 23    
ārohatīmuttarābʰirabʰimantrayate \23\
Sentence: 24    
sūtre vartmanorvyavastr̥ṇāttyuttarayā nīlaṃ dakṣiṇasyāṃ lohitamuttarasyām \24\
Sentence: 25    
te uttarābʰirabʰiyāti \25\
Sentence: 26    
tīrtʰastʰāṇucatuṣpatʰavyatikrame cottarāṃ japet \26\


Sentence: col. 
ityāpastambīye gr̥hyapraśne pañcamaḥ kʰaṇḍaḥ

Khanda: 6 
ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: 1    
nāvamuttarayā 'numantrayate \ 1 \
Sentence: 2    
na ca nāvyām̐staratī vadʰūḥ paśyet \ 2 \
Sentence: 3    
tīrtvottarāṃ japet \ 3 \
Sentence: 4    
śmaśānādivyatikrame bʰāṇḍe ratʰe riṣṭe 'gnerupasamādʰānādyajyabʰāgānte 'nvārabdʰāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ karoti \ 4 \
Sentence: 5    
kṣīriṇāmanyeṣāṃ lakṣmaṇyānāṃ vr̥kṣāṇāṃ nadīnāṃ dʰanvanāṃ ca vyatikrama uttare yatʰāliṅgaṃ japet \ 5 \
Sentence: 6    
gr̥hānuttarayā saṅkāśayati \ 6 \
Sentence: 7    
vāhāvuttarābʰyāṃ vimuñcati dakṣiṇamagre \ 7 \
Sentence: 8    
lohitaṃ carmā ' 'naḍuhaṃ prācīnagrīvamuttaraloma madʰye 'gārasyottarayā ' 'stīrya gr̥hānprapādannuttarāṃ vācayati dakṣiṇena padā \ 8 \
Sentence: 9    
na ca dehalīmabʰi tiṣṭʰati \ 9 \
Sentence: 10    
uttarapūrve deśe 'gārasyāgnerupasamādʰānādyājyabʰāgānte 'nvārabdʰāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kr̥tvottarayā carmaṇyupaviśata uttaro varaḥ \ atʰāsyāḥ pum̐svorjīvaputrāyāḥ putramaṅka uttarayopaveśya tasmai pʰalānyuttareṇa yajuṣā pradāyottare japitvā vācaṃ yaccʰata ā nakṣatrebʰyaḥ \11\
Sentence: 12    
uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramyottarābʰyāṃ yatʰāliṅgaṃ dʰruvamarundʰatīṃ ca darśayati \12\


Sentence: col. 
ityāpastambīye gr̥hyapraśne ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: col. 
iti dvitīyaḥ paṭalaḥ



Patala: 3 
atʰa tr̥tīyaḥ paṭalaḥ

Khanda: 7 
saptamaḥ kʰaṇḍaḥ


Sentence: 1    
atʰaināmāgneyena stʰālīpākena yājayati \ 1 \
Sentence: 2    
patnyavahanti \ 2 \
Sentence: 3    
śrapayitvābʰigʰārya prācīnamudīcīnaṃ vodvāsya pratiṣṭʰitamabʰigʰāryāgnerupasamādʰānādyājyabʰāgānte 'nvārabdʰāyām̐ stʰālīpākājjuhoti \ 3 \
Sentence: 4    
sakr̥dupastaraṇābʰigʰāraṇe dviravadānam \ 4 \
Sentence: 5    
agnirdevatā svāhākārapradānaḥ \ 5 \
Sentence: 6    
api sakr̥dupahatya juhuyāt \ 6 \
Sentence: 7    
agnissviṣṭakr̥t dvitīyaḥ \ 7 \
Sentence: 8    
sakr̥dupastaraṇāvadāne dvirabʰigʰāraṇam \ 8 \
Sentence: 9    
madʰyātpūrvasyāvadānam \ 9 \
Sentence: 10    
madʰye homaḥ \10\
Sentence: 11    
uttarārdʰāduttarasya \11\
Sentence: 12    
uttarārdʰapūrvārdʰe homaḥ \12\
Sentence: 13    
lepayoḥ prastaravattūṣṇīṃ barhiraṅttvāgnau praharati \13\
Sentence: 14    
siddʰamuttaraṃ pariṣecanam \14\
Sentence: 15    
tena sarpiṣmatā brāhmaṇaṃ bʰojayet \15\
Sentence: 16    
yo 'syāpacitastasmā r̥ṣabʰaṃ dadāti \16\
Sentence: 17    
evamata ūrdʰvaṃ dakṣiṇāvarjamupoṣitābʰyāṃ parvasu kāryaḥ \17\
Sentence: 18    
pūrṇapātrastu dakṣiṇetyeke \18\
Sentence: 19    
sāyaṃ prātarata ūrdʰvaṃ hastenaite āhutī taṇḍulairyavairvā juhuyāt \19\
Sentence: 20    
stʰālīpākavaddaivatam \20\
Sentence: 21    
saurī pūrvāhutiḥ prātarityeke \21\
Sentence: 22    
ubʰayataḥ pariṣecanaṃ yatʰā purastāt \22\
Sentence: 23    
pārvaṇenāto 'nyāni karmāṇi vyākʰyātānyācārādyāni gr̥hyante \23\
Sentence: 24    
yatʰopadeśaṃ devatāḥ \24\
Sentence: 25    
agniṃ sviṣṭakr̥taṃ cāntareṇa \25\
Sentence: 26    
avikr̥tamātitʰyam \26\
Sentence: 27    
vaiśvadeve viśve devāḥ \27\
Sentence: 28    
paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate \28\


Sentence: col. 
ityāpastambīye gr̥hyapraśne saptamaḥ kʰaṇḍaḥ

Khanda: 8 
aṣṭamaḥ kʰaṇḍaḥ


Sentence: 1    
upākaraṇe samāpane ca r̥ṣiryaḥ prajñāyate \ 1 \
Sentence: 2    
sadasaspatirdvitīyaḥ \ 2 \
Sentence: 3    
striyā 'nupetena kṣāralavaṇāvarānnasaṃsr̥ṣṭasya ca homaṃ paricakṣate \ 3 \
Sentence: 4    
yatʰopadeśaṃ kāmyāni balayaśca \ 4 \
Sentence: 5    
sarvatra svayaṃ prajvalite 'gnāvuttarābʰyāṃ sabʰidʰāvādadʰyāt \ 5 \
Sentence: 6    
āpanmāśrīḥ śrīrmāgāditi \ 6 \
Sentence: 7    
etadaharvijānīyādyadaharbʰāryāmāvahate \ 7 \
Sentence: 8    
trirātramubʰayoradʰaśśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca \ 8 \
Sentence: 9    
tayorśśayyāmantareṇa daṇḍo gandʰalipto vāsasā sūtreṇa parivītastiṣṭʰati \ 9 \
Sentence: 10    
taṃ caturtʰyā 'pararātra uttarābʰyāmuttʰāpya prakṣālya nidʰāyāgnerupasamādʰānādyājyabʰāgānte 'nvārabdʰāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kr̥tvā 'pareṇāgniṃ prācīmupaveśya tasyāśśirasyājyaśeṣādvyāhr̥tibʰiroṅkāracaturtʰābʰirānīyottarābʰyāṃ yatʰāliṅgaṃ mitʰassamīkṣyottarayājyaśeṣeṇa hr̥dayadeśau saṃmr̥jyottarāstisro japitvā śeṣaṃ samāveśane japet \10\
Sentence: 11    
anyo vaināmabʰimantrayeta \11\
Sentence: 12    
yadā malavadvāsāḥ syādatʰaināṃ brāhmaṇapratiṣiddʰāni karmāṇi sam̐śāsti yāṃ malavadvāsasa mityetāni \12\
Sentence: 13    
rajasaḥ prādurbʰāvātsnātāmr̥tusamāveśane uttarābʰirabʰimantrayeta \13\


Sentence: col. 
ityāpastambīye gr̥hyapraśne aṣṭamaḥ kʰaṇḍaḥ

Khanda: 9 
navamaḥ kʰaṇḍaḥ


Sentence: 1    
caturtʰīprabʰr̥tyāṣoḍaśīmuttarāmuttarāṃ yugmāṃ prajāniḥśreyasamr̥tugamana ityupadiśanti \ 1 \
Sentence: 2    
artʰaprādʰvasya parikṣave parikāsane cāpa uspr̥śyottare yatʰāliṅgaṃ japet \ 2 \
Sentence: 3    
evamuttarairyatʰāliṅgaṃ citriyaṃ vanaspatiṃ śakr̥drīti sigvātaṃ śakunimiti \ 3 \
Sentence: 4    
ubʰayorhr̥dayasaṃsarge 'psustrirātrāvaraṃ brahmacaryaṃ caritvā stʰālīpākaṃ śrapayitvāgnerupasamādʰānādyājyabʰāgānte 'nvārabdʰāyām̐ stʰālīpākāduttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kr̥tvā tena sarpiṣmatā yugmāndvyavarān brāhmaṇānbʰojayitvā siddʰiṃ vācayīta \ 4 \
Sentence: 5    
śvastiṣyeṇeti trissaptairyavaiḥ pāṭʰāṃ parikirati yadi vāruṇyasi varuṇāttvā niṣkrīṇāmi yadi saumyasi somāttvā niṣkrīṇāmi iti \ 5 \
Sentence: 6    
śvobʰūte uttarayottʰāpyottarābʰistisr̥bʰirabʰimantryottarayā praticcʰannāṃ hastayorābadʰya śayyākāle bāhubʰyāṃ bʰartāraṃ parigr̥hṇīyādupadʰānaliṅgayā \ 6 \
Sentence: 7    
vaśyo bʰavati \ 7 \
Sentence: 8    
sapatnībādʰanañca \ 8 \
Sentence: 9    
etenaiva kāmenottareṇānuvākena sadādityamupatiṣṭʰate \ 9 \
Sentence: 10    
yakṣmagr̥hītāmanyāṃ brahmacaryayuktaḥ puṣkarasaṃvartamūlairuttarairyatʰāliṅgamaṅgāni saṃmr̥śya pratīcīnaṃ nirasyet \10\
Sentence: 11    
vadʰūvāsa uttarābʰiretadvide dadyāt \11\


Sentence: col. 
ityāpastambīye gr̥hyapraśne navamaḥ kʰaṇḍaḥ

samāptastr̥tīyaḥ paṭalaḥ



Patala: 4 
atʰa caturtʰaḥ paṭalaḥ

Khanda: 10 
daśamaḥ kʰaṇḍaḥ


Sentence: 1    
upanayanaṃ vyākʰyāsyāmaḥ \ 1 \
Sentence: 2    
barbʰāṣṭameṣu brāhmaṇamupanayīta \ 2 \
Sentence: 3    
garbʰaikādaśeṣu rājanyaṃ garbʰadvādaśeṣu vaiśyam \ 3 \
Sentence: 4    
vasanto grīṣmaśśaradityr̥tavo varṇānupūrvyeṇa \ 4 \
Sentence: 5    
brāhmaṇānbʰojayitvāśiṣo vācayitvā kumāraṃ bʰojayitvā 'nuvākasya pratʰamena yajuṣā 'paḥ saṃsr̥jyoṣṇāśśītāsvānīyottarayā śira unatti \ 5 \
Sentence: 6    
trīṃstrīn darbʰānantardʰāyottarābʰiścatasr̥bʰiḥ pratimantraṃ pratidiśaṃ pravapati \ 6 \
Sentence: 7    
vapantamuttarayānumantrayate dakṣiṇato mātā brahmacārī \ 7 \
Sentence: 8    
ānaḍuhe śakr̥tpiṇḍe yavānnidʰāya tasminkeśānupayamyottarayodumbaramūle darbʰastambe nidadʰāti \ 8 \
Sentence: 9    
snātamagnerupasamādʰānādyājyabʰāgānte pālāśīṃ samidʰamuttarayādʰāpyottareṇāgniṃ dakṣiṇena padā 'śmānamāstʰāpayatyātiṣṭʰeti \ 9 \
Sentence: 10    
vāsaḥsadyaḥkr̥ttotamuttarābʰyāmabʰimantryottarābʰistisr̥bʰiḥparidʰāpya parihitamuttarayānumantrayate \10\
Sentence: 11    
mauñjīṃ mekʰalāṃ trivr̥tāṃ triḥpradakṣiṇamuttarābʰyāṃ parivīyājinamuttaramuttarayā \11\
Sentence: 12    
uttareṇāgniṃ darbʰānsaṃstīrya teṣvenamuttarayāvastʰāpyodakāñjalimasmā añjalāvānīyottarayā triḥ prokṣyottarairdakṣiṇe haste gr̥hītvottarairdevatābʰyaḥ parīdāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati \12\


Sentence: col. 
ityāpastambīye gr̥hyapraśne daśamaḥ kʰaṇḍaḥ

Khanda: 11 
ekādaśaḥ kʰaṇḍaḥ


Sentence: 1    
brahmacaryamāgāmiti kumāra āha \ 1 \
Sentence: 2    
praṣṭaṃ parasya prativacanaṃ kumārasya \ 2 \
Sentence: 3    
śeṣaṃ paro japati \ 3 \
Sentence: 4    
pratyagāśiṣaṃ cainaṃ vācayati \ 4 \
Sentence: 5    
uktamājyabʰāgāntam \ 5 \
Sentence: 6    
atrainamuttarā āhutīrhāvayitvā jayādi pratipadyate \ 6 \
Sentence: 7    
pariṣecanāntaṃ kr̥tvāpareṇāgnimudagagraṃ kūrcaṃ nidʰāya tasminnuttareṇa yajuṣopanetopaviśati \ 7 \
Sentence: 8    
purastāt pratyaṅṅāsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādamanvārabʰyāha sāvitrīṃ bʰo anubrūhi iti \ 8 \
Sentence: 9    
tasmā anvāha tatsavituriti \ 9 \
Sentence: 10    
paccʰo 'rdʰarcaśastatassarvām \10\
Sentence: 11    
vyāhr̥tīrvihr̥tāḥ pādādiṣvanteṣu tatʰārdʰarcayoruttamāṃ kr̥ṣsnāyām \11\
Sentence: 12    
kumāra uttareṇa mantreṇottaramoṣṭamupaspr̥śate \12\
Sentence: 13    
karṇāvuttareṇa \13\
Sentence: 14    
daṇḍamuttareṇā ' 'datte \14\
Sentence: 15    
pālāśo daṇḍo brāhmaṇasya naiyyagrodʰasskandʰajo 'vāṅgro rājanyasya bādara audumbaro vaiśyasya \15\
Sentence: 16    
vārkṣo daṇḍa ityavarṇasaṃyogenaika upadiśanti \16\
Sentence: 17    
smr̥taṃ ca ma ityetadvācayitvā gurave varaṃ dattvodāyuṣetyuttʰāpyottarairādityamupatiṣṭʰate \17\
Sentence: 18    
yaṃ kāmayeta nāyamāccʰidyeteti tamuttarayā dakṣiṇe haste gr̥hṇīyāt \18\
Sentence: 19    
tryahametamagniṃ dʰārayanti \19\
Sentence: 20    
kṣāralavaṇavarjanaṃ ca \20\
Sentence: 21    
pari tveti parimr̥jya tasminnuttarairmantraissamidʰa ādadʰyāt \21\
Sentence: 22    
evamanyasminnapi sadāraṇyādedʰānāhr̥tya \22\
Sentence: 23    
uttarayā sam̐śāsti \23\
Sentence: 24    
vāsaścaturtʰīmuttarayādatte 'nyatparidʰāpya \24\


Sentence: col. 
ityāpastambīye gr̥hyapraśne ekādaśaḥ kʰaṇḍaḥ

caturtʰaḥ paṭalaḥ samāptaḥ

atʰopākarmotsarjanapaṭalaḥ atʰāta upākaraṇotsarjane vyākʰyāsyāmaḥ \ 1 \
Sentence: 2    
śravaṇāpakṣa oṣadʰīṣu jātāsu hastena paurṇamāsyāṃ 'dʰyāyopākarma \ 2 \
Sentence: 3    
agnerupasamādʰānādyājyabʰāgānte 'nvārabdʰeṣu kāṇḍar̥ṣibʰyo juhoti sadasaspataye sāvitryā r̥gvedāya yajurvedāya sāmavedāyātʰarvaṇavedāyeti hutvā upahomo vedāhutīnāmupariṣṭātsadasaspatimityeke \ 3 \
Sentence: 4    
pariṣecanāntaṃ kr̥tvā trīnanuvākānādito 'dʰīyīran \ 4 \
Sentence: 5    
pratʰamottamāvanuvākau \ 5 \
Sentence: 6    
tryahamekāhaṃ kṣamyādʰīyīran \ 6 \
Sentence: 7    
atʰopākaraṇamadʰyāyaḥ \ 7 \
Sentence: 8    
taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ \ 8 \
Sentence: 9    
prācīmudīcīṃ sagaṇo diśamupaniṣkramya yatrāpaḥ purastātsukʰāḥ sukʰāvagāhā avakinyaḥ śaṅkʰinyaḥ tāsāmantaṃ gatvā 'bʰiṣekānkr̥tvā surabʰimatyābliṅgābʰirvāruṇībʰirhiraṇyavarṇābʰiḥ pāvamanībʰiriti mārjayitvāntarjalagato 'gʰamarṣaṇena trīnprāṇāyāmān dʰārayitvottīryācamyopottʰāya darbʰānanyonyasmai sampradāya śucau deśe prākkūlairdarbʰairāsanāni kalpayanti \ 9 \

Sentence: 10    
brahmaṇe prajāpataye vr̥haspataye 'gnaye vāyave sūryāya candramase nakṣatrebʰyaḥ r̥tubʰyassaṃvatsarāya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe vasubʰyo rudrebʰya ādityebʰyo viśvebʰyo devebʰyassādʰyebʰyo marudbʰya r̥bʰubʰyo bʰr̥gubʰyo 'ṅgirobʰya iti devagaṇānām \10\
Sentence: 11    
atʰarṣayaḥviśvāmitro jamadagnirbʰaradvājo gautamo 'trirvasiṣṭʰaḥ kaśyapa ityete saptarṣayaḥ saptarṣibʰyaḥ kalpayitvā dakṣiṇato 'gastyāya kalpayanti \11\
Sentence: 12    
tato yāvadekavaidyantaiḥ kalpayanti \12\
Sentence: 13    
prācīnāvītāni kr̥tvā dakṣiṇato vaiśampāyanāya paiṅgaye tittiraye ukʰāyātreyāya padākārāya kauṇḍinyāya vr̥ttikārāya baudʰāyanāya pravacanakārāya āpastambāya sūtrakārāya bʰaradvājāya sūtrakārāya satyāṣāḍʰāya hiraṇyakeśāya ācāryebʰya ūrdʰvaretobʰya ekapatnībʰyo vānaprastʰebʰyaḥ kalpayāmīti \13\
Sentence: 14    
atʰa yatʰāsvaṃ pitr̥bʰyaḥ kalpayanti mātāmahebʰyaśca pr̥tʰak \14\
Sentence: 15    
yajñopavītāni kr̥tvā teṣveva deśeṣu tatʰaivānupūrvyā taireva nāmabʰirdevānr̥ṣīṃśca tarpayanti vaiśampāyanaprabʰr̥tīṃstu mātuḥ prapitāmahaparyantānprācīnāvītinastarpayanti amuṃ tarpayāmyamuṃ tarpayāmyamuṃ tarpayāmīti \15\
Sentence: 16    
abʰipyante vānyonyam \16\
Sentence: 17    
yajñopavītāni kr̥tvā trīnādito 'nuvākānadʰīyīran \17\
Sentence: 18    
kāṇḍādīnpratʰamottamau \18\
Sentence: 19    
kāṇḍātkāṇḍātprarohantītidvābʰyāmupodake dūrvā ropayanti \19\
Sentence: 20    
apaḥ pragāhyodadʰiṃ kurvanti \20\
Sentence: 21    
sarvataḥ parivāryormimantaḥ kurvanti \21\
Sentence: 22    
udgāhyātamitorājiṃ dʰāvanti \22\
Sentence: 23    
pratyetyābʰidānāni saktubʰirodaneneti brāhmaṇān bʰojayitvā vācayati \23\
Sentence: 24    
evaṃ pārāyaṇasamāptau ca kāṇḍādi dūrvāropaṇodadʰidʰāvanavarjam \24\
Sentence: 25    
pratyetya brāhmaṇabʰojanādi karma pratipadyate \25\
Sentence: 26    
evamevādbʰiraharahardevānr̥ṣīnpitr̥̄ṃśca tarpayet \26\
Sentence: 27    
ityupākarmotsarjanapaṭalaḥ



Patala: 5 
atʰa pañcamaḥ paṭalaḥ

Khanda: 12 
dvādaśaḥ kʰaṇḍaḥ


Sentence: 1    
vedamadʰītya snāsyanprāgudayādvrajaṃ praviśyāntarlomnā carmaṇā dvāramapidʰāyāste \ 1 \
Sentence: 2    
nainametadaharādityo 'bʰitapet \ 2 \
Sentence: 3    
madʰyandine 'gnerupasamādʰānādyājyabʰāgānte pālāśīṃ samidʰamuttarayādʰāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuramabʰimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādyākeśanidʰānātsamānam \ 3 \
Sentence: 4    
jagʰanārdʰe vrajasyopaviśya visnasya mekʰalāṃ brahmacāriṇe prayaccʰati \ 4 \
Sentence: 5    
tāṃ sa uttareṇa yajuṣodaumbaramūle darbʰastambe vopagūhati \ 5 \
Sentence: 6    
evaṃ vihitābʰirevādbʰiruttarābʰiṣṣaḍbʰissnātvottarayodumbareṇa dato dʰāvate \ 6 \
Sentence: 7    
snānīyoccʰāditassnātaḥ \ 7 \
Sentence: 8    
uttarena yajuṣā 'hatamantaraṃ vāsaḥ paridʰāya sārvasurabʰiṇā candanenottarairdeśatābʰyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadʰānaṃ sūtrotamuttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsvābadʰyaivameva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāvābadʰyāhatamuttaraṃ vāso revatīstveti samānam \ 8 \
Sentence: 9    
tasya daśāyāṃ pravartau prabadʰya darvyāmādʰāyājyenābʰyānāyannuttarā āhutīrhutvā jayādi pratipadyate \ 9 \
Sentence: 10    
pariṣecanāntaṃ kr̥tvatābʰireva dakṣiṇe karṇa ābadʰnītaitābʰissavye \10\
Sentence: 11    
evamuttarairyatʰāliṅgaṃ srajaśśirasyāñjanamādarśāvekṣaṇamupānahau cʰatraṃ daṇḍamiti \11\
Sentence: 12    
vācaṃ yaccʰatyānakṣatrebʰyaḥ \12\
Sentence: 13    
uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramyottareṇārdʰarcena diśa upastʰāyottareṇa nakṣatrāṇi candramasamiti \13\
Sentence: 14    
rātinā sambʰāṣya yatʰārtʰaṃ gaccʰati \14\


Sentence: col. 
ityāpastambīye gr̥hyapraśne dvādaśaḥ kʰaṇḍaḥ

Khanda: 13 
trayodaśaḥ kʰaṇḍaḥ


Sentence: 1    
atʰaitadaparaṃ tūṣṇīmeva tīrtʰe snātvā tūṣṇīṃ samidʰamādadʰāti \ 1 \
Sentence: 2    
yatrāsmā apacitiṃ kurvanti tatkūrca upaviśati yatʰāpurastāt \ 2 \
Sentence: 3    
evamuttarābʰyāṃ yatʰāliṅgaṃ rājā stʰapatiśca \ 3 \
Sentence: 4    
āpaḥ pādyā iti prāha \ 4 \
Sentence: 5    
uttarayā 'bʰimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayaccʰetsavyam̐ śūdrāya \ 5 \
Sentence: 6    
prakṣālayitāramupaspr̥śyottareṇa yajuṣātmānaṃ pratyabʰimr̥śet \ 6 \
Sentence: 7    
kūrcābʰyāṃ parigr̥hya mr̥nmayenārhaṇīyā āpa iti prāha \ 7 \
Sentence: 8    
uttarayā 'bʰimantryāñjalāvekadeśa ānīyamāna uttaraṃ yajurjapet \ 8 \
Sentence: 9    
śeṣaṃ purastānninīyamānamuttarayā 'numantrayate \ 9 \
Sentence: 10    
dadʰi madʰviti saṃsr̥jya kāṃsyena varṣīyasā pidʰāya kūrcābʰyāṃ parigr̥hya madʰuparka iti prāha \10\
Sentence: 11    
trivr̥tameke gʰr̥taṃ ca \11\
Sentence: 12    
pāṅktameke dʰānāssaktūṃśca \12\
Sentence: 13    
uttarābʰyāmabʰimantrya yajurbʰyāmapa ācāmati purastādupariṣṭāccottarayā triḥ prāśyānukampyāya prayaccʰet \13\
Sentence: 14    
pratigr̥hyaiva rājā stʰapatirvā purohitāya \14\
Sentence: 15    
gauriti gāṃ prāha \15\
Sentence: 16    
uttarayābʰimantrya tasyai vapām̐ śrapayitvopastīrṇābʰigʰāritāṃ madʰyamenāntamena palāśaparṇenottarayā juhoti \16\
Sentence: 17    
yadyutsr̥jedupāṃśūttarāṃ japitvomutsr̥jatetyuccaiḥ \17\
Sentence: 18    
annaṃ proktamupāṃśūttarairabʰimantrya ? kalpayate tyuccaiḥ \18\
Sentence: 19    
ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarādupatiṣṭʰadbʰya etatkāryam \19\
Sentence: 20    
sakr̥tpravaktre citrāya \20\


Sentence: col. 
ityāpastambīye gr̥hyapraśne trayodaśaḥ kʰaṇḍaḥ

pañcamaśca paṭalaḥ samāptaḥ



Patala: 6 
atʰa ṣaṣṭʰaḥ paṭalaḥ

Khanda: 14 
caturdaśaḥ kʰaṇḍaḥ


Sentence: 1    
sīmantonnayanaṃ praśne garbʰe caturtʰe māsi \ 1 \
Sentence: 2    
brāhmaṇānbʰojayitvāśiṣo vācayitvāgnerupasamādʰānādyājyabʰāgānte 'nvārabdʰāyāmuttarā āhutīrhutvā jayādi pratipadyate \ 2 \
Sentence: 3    
pariṣecanāntaṃ kr̥tvāpareṇāgniṃ prācīnamupaveśya treṇyā śalalyā tribʰirdarbʰapuñjīlaiśśalāluglapsenetyūrdʰvaṃ sīmantamunnayati vyāhr̥tībʰiruttarābʰyāṃ ca gāyatamiti vīṇāgāyinau saṃśāsti \ 4 \
Sentence: 5    
uttarayoḥ pūrvā sālvānāṃ vrāhmaṇānāmitarā \ 5 \
Sentence: 6    
nadīnirdeśaśca yasyāṃ vasanti \ 6 \
Sentence: 7    
yavānvirūḍʰānābadʰya vācaṃ yaccʰatyānakṣatrebʰyaḥ \ 7 \
Sentence: 8    
uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramya vatsamanvārabʰya vyāhr̥tīśca japitvā vācaṃ visr̥jet \ 8 \
Sentence: 9    
pum̐savanaṃ vyakte garbʰe tiṣyeṇa \ 9 \
Sentence: 10    
nyagrodʰasya prācyudīcī śākʰā tatassavr̥ṣaṇāṃ śuṅgāmāhr̥tya sīmantavadagnerupasamādʰānādi \10\
Sentence: 11    
anavasnātayā kumāryā dr̥ṣatputre dr̥ṣatputreṇa peṣayitvā pariplāvyāperaṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣā 'ṅguṣṭʰena dakṣiṇe nāsikāccʰidre 'pi nayati \11\
Sentence: 12    
pumāṃsaṃ janayati \12\
Sentence: 13    
kṣipraṃ suvanam \13\
Sentence: 14    
anāprītena śarāveṇānusrotasamudakamāhr̥tya pattastūryantīṃ nidʰāya mūrdʰañcʰoṣyantīmuttareṇa yajuṣā 'bʰimr̥śyaitābʰiradbʰiruttarābʰiravokṣet \14\
Sentence: 15    
yadi jarāyu na patedevaṃvihitābʰirevādbʰiruttarābʰyāmavokṣet \15\


Sentence: col. 
ityāpastambīye gr̥hyapraśne caturdaśaḥ kʰaṇḍaḥ

Khanda: 15 
pañcadaśaḥ kʰaṇḍaḥ


Sentence: 1    
jātaṃ vātsapreṇābʰimr̥śyottareṇa yajuṣopastʰa ādʰāyottarābʰyāmābʰimantraṇaṃ mūrdʰanyavagʰrāṇaṃ dakṣiṇe karṇe jāpaḥ \ 1 \
Sentence: 2    
nakṣatranāma ca nirdiśati \ 2 \
Sentence: 3    
tadrahasyaṃ bʰavati \ 3 \
Sentence: 4    
madʰu gʰr̥tamiti saṃsr̥jya tasmin darbʰeṇa hiraṇyaṃ niṣṭarkyaṃ badʰvāvadāyottarairmantraiḥ kumāraṃ prāśayitvottarābʰiḥ pañcabʰissnāpayitvā dadʰi gʰr̥tamiti saṃsr̥jya kāṃsyena pr̥ṣadājyaṃ vyāhr̥tībʰiroṅkāracaturtʰābʰiḥ kumāraṃ prāśayitvādbʰiśśeṣaṃ saṃsr̥jya goṣṭʰe ninayet \ 4 \
Sentence: 5    
uttarayā māturupastʰa ādʰāyottarayā dakṣiṇaṃ stanaṃ pratidʰāpyottarābʰyāṃ pr̥tʰivīmabʰimr̥śyottareṇa yajuṣā saṃviṣṭam \ 5 \
Sentence: 6    
uttareṇa yajuṣā śirasya udakumbʰaṃ nidʰāya sarṣapānpʰalīkaraṇamiśrānañjalinottaraistristripratisvāhākāraṃ hutvā saṃśāsti praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti \ 6 \
Sentence: 7    
evamaharaharānirdaśatāyāḥ \ 7 \
Sentence: 8    
daśamyāmuttʰitāyāṃ snātāyāṃ putrasya nāma dadʰāti pitā māteti \ 8 \
Sentence: 9    
dvyakṣaraṃ caturakṣaraṃ nāmapūrvamākʰyātottaraṃ dīrgʰābʰiniṣṭʰānāntaṃ gʰoṣavadādyantarantastʰam \ 9 \
Sentence: 10    
api yasminsvityupasargassyāt taddʰi pratiṣṭʰitamiti hi brāhmaṇam \10\
Sentence: 11    
ayujākṣaraṃ kumāryāḥ \11\
Sentence: 12    
pravāsādetya putrasyottarābʰyāmabʰimantraṇaṃ mūrdʰanyavagʰrāṇaṃ dakṣiṇe karṇa uttarānmantrān japet \12\
Sentence: 13    
kumārīmuttareṇa yajuṣā 'bʰimantrayate \13\


Sentence: col. 
ityāpastambīye gr̥hyapraśne pañcadaśaḥ kʰaṇḍaḥ

Khanda: 16 
ṣoḍaśaḥ kʰaṇḍaḥ


Sentence: 1    
janmano 'dʰi ṣaṣṭʰe māsi brāhmaṇānbʰojayitvāśiṣo vācayitvā dadʰi madʰu gʰr̥tamodanamiti saṃsr̥jyottarairmantraiḥ kumāraṃ prāśayet \ 1 \
Sentence: 2    
taittireṇa mām̐senetyeke \ 2 \
Sentence: 3    
janmano 'dʰi tr̥tīye varṣe caulaṃ punarvasvoḥ \ 3 \
Sentence: 4    
brāhmaṇānāṃ bʰojanamupāyanavat \ 4 \
Sentence: 5    
sīmantavadagnerupasamādʰānādi \ 5 \
Sentence: 6    
apareṇāgniṃ prāñcamupaveśya treṇyā śalalyā tribʰirdarbʰapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśānvinīya yatʰarṣi śikʰā nidadʰāti \ 6 \
Sentence: 7    
yatʰā vaiṣāṃ kuladʰarmaḥ syāt \ 7 \
Sentence: 8    
apām̐ saṃsarjanādyākeśanidʰānātsamānam \ 8 \
Sentence: 9    
kṣuram̐ prakṣālya nidadʰāti \ 9 \
Sentence: 10    
tena tryahaṃ karmanivr̥ttiḥ \10\
Sentence: 11    
varaṃ dadāti \11\
Sentence: 12    
evaṃ godānamanyasminnapi nakṣatre ṣoḍaśe varṣe \12\
Sentence: 13    
agnigodāno syāt \13\
Sentence: 14    
saṃvatsaraṃ godānavratameka upadiśanti \14\
Sentence: 15    
etāvannānā sarvān keśānvāpayate \15\
Sentence: 16    
udakopasparśanamiti cʰandogāḥ \16\


Sentence: col. 
ityāpastambīye gr̥hyapraśne ṣoḍaśaḥ kʰaṇḍaḥ

ṣaṣṭʰaśca paṭalaḥ samāptaḥ



Patala: 7 
atʰa saptamaḥ paṭalaḥ

Khanda: 17 
saptadaśaḥ kʰaṇḍaḥ


Sentence: 1    
dakṣiṇāpratyakpravaṇamagarāvakāśamuddʰatya palāśena śamīmayena vodūhenaitāmeva diśamuttarayodūhati \ 1 \
Sentence: 2    
evaṃ triḥ \ 2 \
Sentence: 3    
klr̥ptamucarayābʰimr̥śya pradakṣiṇaṃ stʰūṇāgartānkʰānayitvā 'bʰyantaraṃ pām̐sūnudupyottarābʰyāṃ dakṣiṇaṃ dvārastʰūṇāmavadadʰāti \ 3 \
Sentence: 4    
evamitarām \ 4 \
Sentence: 5    
yatʰākʰātamitarā anvavadʰāya vam̐śamādʰīyamānamuttareṇa yajuṣā 'bʰimantrayate \ 5 \
Sentence: 6    
sammitamuttarairyatʰāliṅgam \ 6 \
Sentence: 7    
pālāśaṃ śamīmayaṃ vedʰmamādīpyottarayarcā 'gnimuddʰr̥tyottareṇa yajuṣā 'gāraṃ prapādyottarapūrvadeśe 'gārasyottarayā 'gniṃ pratiṣṭʰāpayati \ 7 \
Sentence: 8    
tasmāddakṣiṇamudadʰānāyatanaṃ bʰavati \ 8 \
Sentence: 9    
tasminviṣūcīnāgrāndarbʰānsaṃstīrya teṣūttarayā vrīhiyavānnyupya tatrodadʰānaṃ pratiṣṭʰāpayati \ 9 \
Sentence: 10    
tasminnuttareṇa yajuṣā catura udakumbʰānānayati \10\
Sentence: 11    
dīrgʰamuttarayā 'numantrayate \11\
Sentence: 12    
agnerupasamādʰānādyājyabʰāgānte uttarā āhutīrhutvā jayādi pratipadyate \12\
Sentence: 13    
pariṣecanāntaṃ kr̥tvottareṇa yajuṣodakumbʰena triḥ pradakṣiṇamantarato 'gāraṃ niveśanaṃ pariṣicya brāhmaṇānbʰojayedapūpaissaktubʰirodaneneti \13\


Sentence: col. 
ityāpastambīye gr̥hyapraśne saptadaśaḥ kʰaṇḍaḥ

Khanda: 18 
aṣṭādaśaḥ kʰaṇḍaḥ


Sentence: 1    
śvagrahagr̥hītaṃ kumāraṃ tapoyukto jālena praccʰādya kaṃsaṃ kiṅkiṇiṃ hrādayannadvāreṇa sabʰāṃ prapādya sabʰāyā madʰye 'dʰidevanamuddʰatyāvokṣyākṣānnyupyākṣedʰūttānaṃ nipātya dadʰnā lavaṇamiśreṇāñjalinottarairavokṣetprātarmadʰyandine sāyam \ 1 \
Sentence: 2    
agado bʰavati \ 2 \
Sentence: 3    
śaṅkʰinaṃ kumāraṃ tapoyukta uttarābʰyāmabʰimantryottarayodakumbʰena śirasto 'vanayetprātarmadʰyandine sāyam \ 3 \
Sentence: 4    
agado bʰavati \ 4 \
Sentence: 5    
śrāvaṇyāṃ paurṇamāsyāmastamite stʰālīpākaḥ \ 5 \
Sentence: 6    
pārvaṇavadājyabʰāgānte stʰālīpākāddʰutvāñjalinottaraiḥ pratimantraṃ kiśukāni juhoti \ 6 \
Sentence: 7    
uttarābʰistisr̥bʰirāragvadʰamayyassamidʰaḥ \ 7 \
Sentence: 8    
ājyāhutīruttarāḥ \ 8 \
Sentence: 9    
jayādi pratipadyate \ 9 \
Sentence: 10    
pariṣecanāntaṃ kr̥tvā vāgyatassaṃbʰārānādāya prācīmudīcīṃ diśamupaniṣkramyastʰaṇḍilaṃ kalpayitvā tatra prācīrudīcīśca tisrastisro lekʰā likʰitvā 'dbʰirupaninīya tāsūttarayā saktūnnivapati \10\
Sentence: 11    
tūṣṇīṃ sampuṣkā dʰānā lājānāñjanābʰyañjane stʰagarośīramiti \11\
Sentence: 12    
uttarairupastʰāyāpaḥ pariṣicyāpratīkṣastūṣṇīmetyā paśveta padetyābʰyāmudakumbʰena triḥ pradakṣiṇamantarato 'gāraṃ niveśanaṃ pariṣicya brāhmaṇānbʰojayet \12\


Sentence: col. 
ityāpastambīye gr̥hyapraśne 'ṣṭādaśaḥ kʰaṇḍaḥ

Khanda: 19 
ekonaviṃśaḥ kʰaṇḍaḥ


Sentence: 1    
dʰānāḥ kumārān prāśayanti \ 1 \
Sentence: 2    
evamata ūrdʰvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ haredāmārgaśīrṣyāḥ \ 2 \
Sentence: 3    
mārgaśīrṣyāṃ paurṇamāsyāmastamite stʰālīpākaḥ \ 3 \
Sentence: 4    
ahārṣamiti balimantrasya sannāmaḥ \ 4 \
Sentence: 5    
atrainamutsr̥jati \ 5 \
Sentence: 6    
anāhitāgnerāgrayaṇam \ 6 \
Sentence: 7    
navānāṃ stʰālīpākaṃ śrapayitvāgrayaṇadevatābʰyaḥ sviṣṭakr̥ccaturtʰābʰyo hutvā taṇḍulānāṃ mukʰaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvr̥ttyottareṇa yajuṣāgārastūpa udviddʰet \ 7 \
Sentence: 8    
hemantapratyavarohaṇam \ 8 \
Sentence: 9    
uttareṇa yajuṣā pratyavaruhyottarairdakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti \ 9 \
Sentence: 10    
dakṣiṇataḥ pitottarā mautavamavaśiṣṭānāṃ jyeṣṭʰojyeṣṭʰo 'nantaraḥ \10\
Sentence: 11    
saṃhāyottarābʰyāṃ pr̥tʰivīmabʰimr̥śanti \11\
Sentence: 12    
evaṃ saṃveśanādi triḥ \12\
Sentence: 13    
īśānāya stʰālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīmudīcīṃ diśamupatiṣkramya stʰaṇḍilaṃ kalpayitvā 'gnerupasamādʰānādi \13\
Sentence: 14    
apareṇāgniṃ dve kuṭī kr̥tvā \14\


Sentence: col. 
ityāpastambīye gr̥hyapraśne ekonaviṃśaḥ kʰaṇḍaḥ

Khanda: 20 
viṃśaḥ kʰaṇḍaḥ


Sentence: 1    
uttarayā dakṣiṇasyāmīśānamāvāhayati \ 1 \
Sentence: 2    
laukikyā vācottarasyāṃ mīḍʰuṣīm \ 2 \
Sentence: 3    
madʰye jayantam \ 3 \
Sentence: 4    
yatʰoḍʰamudakāni pradāya trīnodanānkalpayitvāgnimabʰyānīyottarairupasparśayitvā uttarairyatʰāsvamodanebʰyo hutvā sarvatassamavadāyottareṇa yajuṣāgniṃ sviṣṭakr̥tam \ uttareṇa yajuṣopastʰāyottaraissahodanāni parṇānyekaikena dve dve dattvā devasenābʰyo daśottarābʰyaḥ \ 5 \
Sentence: 6    
pūrvavaduttaraiḥ \ 6 \
Sentence: 7    
onapiṇḍaṃ saṃvr̥tya parṇapuṭe 'vadʰāyottareṇa yajuṣā vr̥kṣa āsajati \ 7 \
Sentence: 8    
atra rudrān japet \ 8 \
Sentence: 9    
pratʰamottamau \ 9 \
Sentence: 10    
abʰita etamagniṃ gāsstʰāpayati yatʰaitā dʰūmaḥ prāpnuyāt \10\
Sentence: 11    
gandʰairdarbʰagrumuṣṭināvokṣati vr̥ṣāṇamevāgre \11\
Sentence: 12    
gavāṃ marge 'nagnau kṣetrasya patiṃ jayate \12\
Sentence: 13    
īśānavadāvāhanam \13\
Sentence: 14    
caturṣu saptasu parṇeṣu nāmādeśaṃ dadʰāti \14\
Sentence: 15    
kṣipraṃ yajeta pāko devaḥ \15\
Sentence: 16    
uttarābʰyāmupatiṣṭʰate \16\
Sentence: 17    
stʰālīpākaṃ brāhmaṇānbʰojayet \17\
Sentence: 18    
kṣaitrapatyaṃ prāśnanti ye sanābʰayo bʰavanti \18\
Sentence: 19    
yatʰā vaiṣāṃ kuladʰarmassyāt \19\


Sentence: col. 
ityāpastambīye gr̥hyapraśne viṃśaḥ kʰaṇḍaḥ



Patala: 8 
atʰāṣṭamaḥ paṭalaḥ

Khanda: 21 
ekaviṃśaḥ kʰaṇḍaḥ


Sentence: 1    
māsi śrāddʰasyāparapakṣe yatʰopadeśaṃ kālāḥ \ 1 \
Sentence: 2    
śucīnmantravato yo nigotramantrāsambandʰānayugmām̐stryavarānanartʰāvekṣo bʰojayet \ 2 \
Sentence: 3    
annasyottarābʰirjuhoti \ 3 \
Sentence: 4    
ājyāhutīruttarāḥ \ 4 \
Sentence: 5    
etadvā viparītam \ 5 \
Sentence: 6    
sarvamuttarairabʰimr̥śet \ 6 \
Sentence: 7    
klr̥ptānvā pratipūruṣam \ 7 \
Sentence: 8    
uttareṇa yajuṣopasparśayitvā \ 8 \
Sentence: 9    
bʰuktavato 'nuvrajya pradakṣiṇīkr̥tya dvaidʰaṃ dakṣiṇāgrāndarbʰānsaṃstīrya teṣūttarairapo dattvottarairdakṣiṇāpavargānpiṇḍāndattvā pūrvavaduttarairapo dattvottarairupastʰāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇyuttaraṃ yajuranavānaṃ tryavarārdʰya māvartayitvā prokṣyapātrāṇi dvandvamabʰyudāhr̥tya sarvatassamavadāyottareṇa yajuṣāśeṣasya grāsavarārdʰyaṃ prāśnīyāt \ mādʰyāḥ hpaurṇamāsyā upariṣṭādvyaṣṭakā tasyāmaṣṭamī jyeṣṭʰayā sampadyate tāmekāṣṭaketyācakṣate \10\
Sentence: 11    
tasyāssāyamaupakāryam \11\
Sentence: 12    
apūpaṃ catuśśarāvaṃ śrapayati \12\
Sentence: 13    
aṣṭākapāla ityeke \13\


Sentence: col. 
ityāpastambīye gr̥hyapraśne ekaviṃśaḥ kʰaṇḍaḥ

Khanda: 22 
dvāviṃśaḥ kʰaṇḍaḥ


Sentence: 1    
pārvaṇavadājyabʰāgānte 'ñjalinottarayā 'pūpājjuhoti \ 1 \
Sentence: 2    
siddʰaśśeṣastamaṣṭadʰā kr̥tvā brāhmaṇebʰya upaharati \ 2 \
Sentence: 3    
śvobʰūte darbʰeṇa gāmupākaroti pitr̥bʰyastvā juṣṭāmupākaromīti \ 3 \
Sentence: 4    
tūṣṇīṃ pañcājyāhutīrhutvā tasyai vapāṃ śrapayitvopastīrṇābʰigʰāritāṃ madʰyamenāntamena palāśaparṇenottarayā juhoti \ 4 \
Sentence: 5    
mām̐sodanamuttarābʰiḥ \ 5 \
Sentence: 6    
piṣṭānnamuttarayā \ 6 \
Sentence: 7    
ājyāhutīruttarāḥ \ 7 \
Sentence: 8    
sviṣṭakr̥tprabʰr̥ti samānamāpiṇḍanidʰānāt \ 8 \
Sentence: 9    
anvaṣṭakāyāmevaike piṇḍanidʰānamupadiśanti \ 9 \
Sentence: 10    
atʰaitadaparaṃ dadʰna evāñjalinā juhoti yayā 'pūpam \10\
Sentence: 11    
ata eva yatʰārtʰaṃ māsaṃ śiṣṭvā śvobʰūte 'nvaṣṭakām \11\
Sentence: 12    
tasyā māsiśrāddʰena kalpo vyākʰyātaḥ \12\
Sentence: 13    
sanimitvottarān japitvā 'rtʰaṃ brūyāt \13\
Sentence: 14    
ratʰaṃ labdʰvā yojayitvā prāñcamavastʰāpyottarayā ratʰacakre abʰimr̥śati pakṣasī \14\
Sentence: 15    
uttareṇa yajuṣā 'dʰiruhyottarayā prācīmudīcīṃ diśamabʰiprayāya yatʰārtʰaṃ yāyāt \15\
Sentence: 16    
aśvamuttarairārohet \16\
Sentence: 17    
hastinamuttarayā \17\
Sentence: 18    
tābʰyām̐ reṣaṇe pūrvavatpr̥tʰivīmabʰimr̥śet \18\
Sentence: 19    
saṃvādameṣyansavyena pāṇinā cʰatraṃ daṇḍañcādatte \19\


Sentence: col. 
ityāpastambīye gr̥hyapraśne dvāviṃśaḥ kʰaṇḍaḥ

Khanda: 23 
trayoviṃśaḥ kʰaṇḍaḥ


Sentence: 1    
dakṣiṇena pʰalīkaraṇamuṣṭimuttarayā hutvā gatvottarāṃ japet \ 1 \
Sentence: 2    
kruddʰamuttarābʰyāmabʰimantrayeta vikrodʰo bʰavati \ 2 \
Sentence: 3    
asaṃbʰavepsuḥ pareṣāṃ stʰūlāḍʰārikājīvacūrṇāni kārayitvottarayā suptāyāssambādʰa upavapet \ 3 \
Sentence: 4    
siddʰyartʰe babʰrumūtreṇa prakṣālayīta \ 4 \
Sentence: 5    
siddʰyartʰe yadasya gr̥he paṇyaṃ syāttata uttarayā juhuyāt \ 5 \
Sentence: 6    
yaṃ kāmayeta nāyaṃ maccʰidyeteti jīvaviṣāṇe svaṃ mūtramānīya suptamuttarābʰyāṃ triḥ prasavyaṃ pariṣiñcet \ 6 \
Sentence: 7    
yena patʰā dāsakarmakarāḥ palāyerantasminniṇvānyupasamādʰāyottarā āhutīrjuhuyāt \ yadyenaṃ vr̥kṣātpʰalamabʰinipatedvayo 'bʰivikṣipedavarṣatarkye bindurabʰinipatettaduttarairyatʰāliṅgaṃ prakṣālayīta \ 8 \
Sentence: 9    
āgārastʰūṇāvirohaṇe madʰuna upaveśane kupvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbʰutotpāteṣvamāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śr̥ṇuyāttadagnerupasamādʰānādyājyabʰāgānta uttarā āhutīrhutvā jayādi pratipadyate \ 9 \
Sentence: 10    
pariṣecanāntaṃ kr̥tvā 'bʰimr̥tebʰya uttarayā dakṣiṇato 'śmānaṃ mparidʰiṃ dadʰāti \10\


Sentence: col. 
ityāpastambīye gr̥hyapraśne trayoviṃśaḥ kʰaṇḍaḥ

samāptastatʰā 'ṣṭamaśca paṭalaḥ

samāpto 'yamāpastambagr̥hyasūtram


Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.