TITUS
Black Yajur-Veda: Agnivesya-Grhya-Sutra
Part No. 2
Previous part

Adhyaya: 2 
dvitīyo 'dʰyāyaḥ


Paragraph: 1 
Sentence: 1    śravaṇāpakṣasya oṣadʰīṣu jātāsu hastena paurṇamāsyāṃ vādʰyāyopākarma \

Sentence: 2    
agnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā pañca kāṇḍar̥ṣīn juhoti prajāpataye kāṇḍar̥ṣaye svāhā \

Sentence: 3    
somāya kāṇḍar̥ṣaye svāhā \

Sentence: 4    
agnaye kāṇḍar̥ṣaye svāhā \

Sentence: 5    
viśvebʰyo devebʰyaḥ kāṇḍar̥ṣibʰyaḥ svāhā \

Sentence: 6    
svayambʰuve kāṇḍar̥ṣaye svāhā iti \

Sentence: 7    
kāṇḍanāmāni sāvitrīmr̥gvedaṃ yajurvedaṃ sāmavedam atʰarvavedaṃ sadasaspatimiti hutvā tryahamekāhaṃ kṣamya yatʰādʰyāyamadʰyetavyamiti vadanti \

Sentence: 8    
atʰātaḥ kāṇḍānyucyante pauroḍāśikaṃ yājamānaṃ hotāraṃ hautraṃ pitr̥medʰamiti sabrāhmaṇāni sānubrāhmaṇāni prājāpatyāni \

Sentence: 9    
ādʰvaryavaṃ grahadākṣiṇāni samiṣṭayajūṃṣi avabʰr̥tʰayajūṃṣi vājapeyaśśukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni \

Sentence: 10    
āgnyādʰeyaṃ punarādʰeyam agnihotramagnyupastʰānaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasr̥jamāruṇaketukamāgnikamiti sabrāhmaṇāni sānubrāhmaṇānyāgneyāni \

Sentence: 11    
rājasūyaṃ paśubandʰā iṣṭayo nakṣatreṣṭayo divaśśyenayo 'pāgʰāḥ sātrāyaṇa upahomāḥ sūktānyaupānuvākyāyājyāśvamedʰapuruṣamedʰasautrāmaṇyaccʰidrāṇi paśuhautram upaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevāni \

Sentence: 12    
svāyaṃbʰuvaṃ svāṅkāṅke paṭʰito vidʰiriti svayaṃbʰūścātra daivataṃ sarvabʰūtapatiriti \

Sentence: 13    
atʰa kārīrivrataṃ catūrātramakṣāralavaṇamaśamīdʰānyaṃ bʰūmau bʰuñjīta paśuvaditi \

Sentence: 14    
atʰa kārīrirṇāṃ mārutaṃ devā vasavyā agne mārutamiti devāśśarmaṇyā ityādyauṣadʰyanuvākamadʰīyāno nātra bʰuñjīta paśuvaditi \

Sentence: 15    
atʰa kārīrāvratam yuñjānaḥ pratʰamamārabʰya auṣadʰyanuvākaṃ pratʰamamadʰīyāno nātra bʰūmau bʰuñjīta paśuvaditi yadi kramamadʰīyānaḥ \\1\\

Paragraph: 2 
Sentence: 1    
taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ \

Sentence: 2    
sagaṇāḥ prācīmudīcīṃ diśamupaniṣkramya yatrāpaḥ sukʰāḥ sukʰāvagāhāstadavagāhyāgʰamarṣaṇena trīn prāṇāyāmān dʰārayitvā sapavitraiḥ pāṇibʰiḥ āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ pavamānaḥ suvarjana ityetenānuvākena mārjayante \

Sentence: 3    
snātvā darbʰānanyonyasmai samprayaccʰanto ditsanta ivānyonyam \

Sentence: 4    
tataḥ śucau same deśe prācīnapravaṇe prāgagrairdarbʰairudagapavargāṇyāsanāni kalpayanti \

Sentence: 5    
brahmaṇe prajāpataye 'gnaye vāyave somāya sūryāya candramase nakṣatrebʰya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubʰyo rudrebʰya ādityebʰyo viśvebʰyo devebʰyaḥ sādʰyebʰyo r̥bʰubʰyo bʰr̥gubʰyo marudbʰyo 'tʰarvabʰyo 'ṅgirobʰya iti devagaṇānām \

Sentence: 6    
viśvāmitro jamadagnirbʰaradvājo gautamo 'trirvasiṣṭʰaḥ kāśyapa ityete sapta r̥ṣayaḥ \

Sentence: 7    
nivītina uttarata udīcīnapravaṇa udagagrairdarbʰaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bʰaradvājāya gautamāyātraye vasiṣṭʰāya kāśyapāya \

Sentence: 8    
vasiṣṭʰakāśyapayorantarāl̥e arundʰatyai kalpayanti \

Sentence: 9    
dakṣiṇata ekavedyante agastyāya kalpayanti \

Sentence: 10    
uttarataḥ kr̥ṣṇadvaipāyanāya jatukarṇāya tarukṣāya tr̥ṇavindave varmiṇe varūtʰine vājine śravase satraśravase suśravase stutaśravase somaśuṣmāyaṇāya sanatvānāya br̥haduktʰāya vāmadevāya vājarājñāya haritarājñāya udamāyāya gautamāya r̥ṇaṃjayāya r̥taṃjayāya kr̥taṃjayāya dʰanaṃjayāya satyaṃjayāya vabʰrave trivarṇāya trivarṣāya tridʰātave parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jarāya dʰarmāya artʰāya kāmāya krodʰāya vasiṣṭʰāya indrāya tvaṣṭre kartre dʰartre dʰātre vidʰātre mr̥tyave savitre sāvitryai r̥gvedāya yajurvedāya sāmavedāyātʰarvavedāyetihāsapurāṇebʰya iti \

Sentence: 11    
dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbʰaiḥ pratyagapavargāṇyāsanāni kalpayanti \

Sentence: 12    
vaiśampāyanāya pʰaliṅgave tittirāyokʰyāya ātreyāya padakārāya kauṇḍinyāya vr̥ttikārāya sūtrakārebʰyaḥ satyāṣāḍʰāya pravacanakartr̥bʰya ācāryebʰyo r̥ṣibʰyo vānaprastʰebʰya ūrdʰvaretobʰya ekapatnībʰya iti \

Sentence: 13    
svaṃ svaṃ pitr̥bʰyaḥ pitāmahebʰyaḥ mātr̥bʰyaḥ pitāmahībʰyaḥ prapitāmahībʰyaḥ mātāmahebʰyo mātuḥ pitāmahebʰyo mātuḥ prapitāmahebʰyo mātāmahībʰyo mātuḥ pitāmahībʰyo mātuḥ prapitāmahībʰyaḥ kalpayāmyamuṃ kalpayāmyamuṃ kalpayāmītyāsanena amuṃ tarpayāmi amuṃ tarpayāmītyudakena amuṣmai namo 'muṣmai nama iti gandʰapuṣpadʰūpadīpaiḥ amuṣmai svāhā amuṣmai svāhetyannena amuṃ tarpayāmyamuṃ tarpayāmyamuṃ tarpayāmīti pʰalodakenāmuṣmai namo 'muṣmai namo 'muṣmai nama ityupastʰāyāpareṇa vediṃ stʰaṇḍilaṃ kalpayitvāgnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā pañca kāṇḍar̥ṣīn juhoti \

Sentence: 14    
kāṇḍanāmāni sāvitrīmr̥gvedaṃ yajurvedaṃ sāmavedamatʰarvavedaṃ sadasaspatimiti hutvā pratʰamottamānuvākāvadʰīte kāṇḍādīn sarvān \

Sentence: 15    
jayādi pratipadyate \

Sentence: 16    
sviṣṭakr̥dantaṃ hutvā tryahamekāhaṃ kṣamya yatʰādʰyāyamadʰyetavyamiti vadanti \

Sentence: 17    
kāṇḍātkāṇḍāt prarohantī iti dvābʰyām udakānte dūrvī ropayet \

Sentence: 18    
udadʰimūrmimantaṃ kr̥tvā prācīmudīcīṃ diśam ātamitorājiṃ dʰāvanti \

Sentence: 19    
pratyetyāpūpaiḥ saktubʰirodanena brāhmaṇāṃśca tarpayanti \

Sentence: 20    
evaṃ pārāyaṇasamāptau kāṇḍādidūrvāropaṇāntamudadʰidʰāvanavarjaṃ nityamevādbʰirdevānr̥ṣīn pitr̥̄ṃśca tarpayanti tarpayanti \\2\\

Paragraph: 3 
Sentence: 1    
atʰāto 'vāntaradīkṣāṃ vyākʰyāsyāmaḥ \

Sentence: 2    
udagayanāpūryamāṇapakṣe puṇye nakṣatre keśān vāpayitvā snātvāśitvā agnimaudumbarīścatasraḥ samidʰo 'hataṃ vāso darbʰānājyaṃ ca udakumbʰamityetān samādāya bahirgrāmād uttarāṃ diśamupaniṣkramyācʰadirdarśe 'gnimupasamādʰāya paristīrya madantīradʰiśritya pūrvāṃ śāntiṃ kutvātʰa pariṣicyābʰyajya samidʰo 'bʰyādadʰāti pr̥tʰivī samit ityetābʰiścatasr̥bʰiḥ \

Sentence: 3    
atʰa pariṣicya agne vratapate śukriyebʰyo vrataṃ cariṣyāmi iti devatā upastʰāpyāhatena vāsasā śiraḥ samukʰamabʰiveṣṭayati citaḥ stʰa paricitaḥ paritvā girvaṇo gira imā bʰavantu viśvataḥ \

Sentence: 4    
vr̥ddʰāyumanuvr̥ddʰayo juṣṭā bʰavantu juṣṭayaḥ \

Sentence: 5    
indrasya syūrasi indrasya dʰruvamasi aindramasi indrāya tvā ityuttarāṃ śāntiṃ kr̥tvā vāco yamya grāmaṃ praviśati \

Sentence: 6    
tiṣṭʰannāsīno jāgaraṇam \

Sentence: 7    
atʰa śvobʰūte etāmeva diśamupaniṣkramyācʰadirdarśe 'gnimupasamādʰāya paristīrya madantīradʰiśritya pūrvāṃ śāntiṃ kr̥tvā vayaḥ suparṇā iti visr̥jya vāsa ādityamupatiṣṭʰate udūyaṃ tamasaspari udutyaṃ citraṃ taccakṣurdevahitaṃ ya udagād iti \

Sentence: 8    
etānanuvīkṣayantyagnimādityamaśmānamudakumbʰaṃ hiraṇyaṃ gāṃ bʰūmimiti \

Sentence: 9    
uttarāṃ śāntiṃ kr̥tvā saṃvatsaraṃ vrataṃ carati dvādaśarātramekāhaṃ \

Sentence: 10    
aṣṭamyāṃ parvaṇi kālasnānam \

Sentence: 11    
atʰa yadyamedʰyaṃ paśyed abaddʰaṃ mano daridram iti atʰa yadyabʰivarṣeyuḥ undatīrbalaṃ dʰatta iti japati \

Sentence: 12    
adʰaśśayyā guruśuśrūṣā \

Sentence: 13    
śukriyāṇyadʰīyīta \

Sentence: 14    
etāmeva diśamupaniṣkramyācʰadirdarśe 'gnimupasamādʰāya paristīrya madantīradʰiśritya pūrvo śāntiṃ kr̥tvā dyauḥ samid ityetābʰiścatasr̥bʰiḥ audumbarīḥ samidʰa ādʰāyātʰa pariṣicya āditya vratapate śukriyebʰyo vratamacāriṣam ityetābʰirdevatā upastʰāya gurave gāṃ dadāti \

Sentence: 15    
uttarāṃ śāntiṃ kr̥tvā vratasamāpto bʰavati \\3\\


Paragraph: col. 
Sentence: 1  śravaṇāpakṣasya taiṣīpakṣasya atʰāto 'vāntaradīkṣā trīṇi \\

Sentence: 2 
ityāgniveśyagr̥hyasūtre pratʰamapraśne dvitīyo 'dʰyāyaḥ \



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Agnivesya-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.