TITUS
Text collection: YVB 
Black Yajur-Veda
Text: AgnGS 
Āgniveśya-Gr̥hya-Sūtra


On the basis of the edition by
L.A.R., Varma,
Āgniveśyagr̥hyasūtra,
Trivandrum: University of Travancore 1940

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]




Prasna: 1 
pratʰamaḥ praśnaḥ

Adhyaya: 1 


Paragraph: 1 
Sentence: 1    
upanayanaṃ vyākʰyāsyāmaḥ saptame varṣe brāhmaṇamupanayītaikādaśavarṣe rājanyaṃ dvādaśe varṣe vaiśyam \

Sentence: 2    
vasante brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam \

Sentence: 3    
āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadʰeye yugmān brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā aśitasya kumārasya keśān vāpayitvā snātayalaṅkr̥tamahataṃ vāsaḥ paridʰāpya prācīnapravaṇa udīcīnapravane prāgudakpravaṇe same deśe uddʰatyāvokṣya sikatābʰiḥ stʰaṇḍilaṃ kr̥tvollikʰyāgniṃ matʰitvā laukikaṃ vāhr̥tya nidʰāpyopasamādadʰāti \

Sentence: 4    
prāgagrairdarbʰaiḥ paristr̥ṇātyapivodagagrāḥ paścāt purastācca bʰavanti \

Sentence: 5    
dakṣiṇānuttarān karotyuttarānadʰarān yadi prāgudagagrāḥ \

Sentence: 6    
dakṣiṇenāgniṃ brahmāyatane darbʰān sam̐stīrya mayi gr̥hṇāmi yo no agniḥ iti dvābʰyāmātmānamagniṃ gr̥hītvottareṇāgniṃ darbʰān sam̐stīryātʰāsya dravyāṇi prayunakti \

Sentence: 7    
aśmānamahataṃ vāso 'jinaṃ mauñjīmekʰalāṃ trivr̥tāṃ brāhmaṇasya jyāṃ rājanyasya āvikaṃ vaiśyasya bailvaṃ pālāśaṃ daṇḍaṃ brāhmaṇasya naiyagrodʰaṃ rājanyasyaudumbaraṃ vaiśyasyaikaviṃśatidārumidʰmamasyetyāhutiparimāṇaṃ \

Sentence: 8    
etasmin śamyāḥ paridʰīnidʰma upasannahyati \

Sentence: 9    
darvīṃ kūrcamājyastʰālīṃ praṇītāpraṇayaṃ yena cānyāni prokṣyate tacca sakr̥devasarvāṇi yatʰopapadaṃ etasmin kāle brahmā yajñopavītaṃ kr̥tvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmāsanāt tr̥ṇaṃ nirasyaāpa upaspr̥śyāgnimabʰimukʰamupaviśati \

Sentence: 10    
samāvapraccʰinnāgrau darbʰau prādeśamātre pavitre kr̥tvā anyena nakʰāccʰittvādbʰiranumr̥jya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvā udagagrābʰyāṃ pavitrābʰyāṃ trirutpūyottareṇāgniṃ darbʰeṣu sādayitvā darbʰairapidadʰāti \

Sentence: 11    
tiraḥpavitraṃ prokṣaṇīḥ saṃskr̥tya yatʰā purastād bilavantyuttānāni kr̥tvā viṣāyedʰmaṃ triḥ sarvābʰiḥ prokṣati \

Sentence: 12    
darvīṃ niṣṭapya sammr̥jya punarniṣṭapya nidadʰāti \

Sentence: 13    
samāgrānabʰyukṣyāgnāvādadʰāti \

Sentence: 14    
ājyaṃ vilāpya pavitrāntarhitāyāmājyastʰālyāmājyaṃ nirupyodīco 'ṅgārānnirūhya teṣvadʰiśritya avadyotya darbʰatr̥ṇābʰyāṃ pratyasya triḥ paryagni kr̥tvā udagudvāsyāṅgārān pratyūhya udagagrābʰyāṃ pavitrābʰyāṃ punarāhāra mājyaṃ trirutpūya pavitre agnāvādadʰāti \

Sentence: 15    
śamyābʰiḥ paridʰibʰiḥ paridadʰātyapareṇāgnijudīcīnakumbʰāṃ madʰyamāṃ nidadʰāti \

Sentence: 16    
dakṣīṇenāgniṃ saṃspr̥ṣṭvā madʰyamayā prācīnakumbām uttareṇāgniṃ saṃspr̥ṣṭvā madʰyamayā prācīnakumbām apareṇāgniṃ prāṅmukʰa upaviśati \

Sentence: 17    
dakṣiṇato yajñopavītyācāntaḥ kumāra upaviśyānvārabʰate \

Sentence: 18    
atʰa pariṣiñcati \

Sentence: 19    
adite 'numanyasva iti dakṣiṇataḥ prācīnam anumate 'numanyasva iti paścādudīcīnaṃ sarasvate 'nuyanyasva iti uttarataḥ prācīnaṃ deva savitaḥ prasuva iti sarvataḥ pradakṣiṇaṃ pariṣicyedʰyamājyenābʰyajyābʰyādadʰāti \

Sentence: 20    
ayaṃ ta idʰma ātmā jātavedastenedʰyasva vardʰasva ceddʰa vardʰaya cāsmān prajayā paśubʰiḥ brahmavarcasenānnādyena samedʰaya svāhā iti atʰa darvyā juhoti \

Sentence: 21    
uttaraṃ paridʰisandʰimanvavahr̥tya prajāpataye yanase svāhā iti manasā dʰyāyan dakṣiṇāprāñcamudañcamr̥juṃ santataṃ juhoti \

Sentence: 22    
dakṣiṇaṃ paridʰisandʰimanvavahr̥tya indrāya svāhā iti prāñcamudañcamr̥jum āgʰārāvāgʰāryājyabʰāgau juhoti \

Sentence: 23    
agnaye svāhā ityuttarārdʰapūrvārdʰe \

Sentence: 24    
somāya svāhā iti dakṣiṇārdʰapūrvārdʰe \

Sentence: 25    
tāvantareṇetarāhutīrjuhoti \

Sentence: 26    
yukto vaha jātavedaḥ purastādagne viddʰi karma kriyamāṇaṃ yatʰedam \

Sentence: 27    
tvaṃ bʰiṣag bʰeṣajasyāsi kartā tvayā aśvān puruṣān sanemi svāhā \

Sentence: 28    
tiraścī nipadyase 'haṃ vidʰaraṇī iti \

Sentence: 29    
tāṃ tvā gʰr̥tasya dʰārayāgnau sam̐rādʰanyai yaje svāhā \

Sentence: 30    
saṃrādʰanyai devyai svāhā \

Sentence: 31    
prasādʰanyai devyai svāhā \

Sentence: 32    
bʰūḥ svāhā \

Sentence: 33    
bʰuvaḥ svāhā \

Sentence: 34    
svaḥ svāhā \

Sentence: 35    
bʰūrbʰuvaḥsvaḥ svāhā iti \

Sentence: 36    
sarvadarvīhomānāmeṣa kalpaḥ \\1\\

Paragraph: 2 
Sentence: 1    
mantrānte nityaḥ svāhākāro 'mantrāsvamuṣmai svāheti \

Sentence: 2    
yatʰādaivatam bʰūrbʰuvassvariti vyāhr̥tibʰirjuhotyekaikaśaḥ samastābʰiśca \

Sentence: 3    
āyurdā agna ityeṣaḥ \

Sentence: 4    
āyurdā deva jarasaṃ gr̥ṇāno gʰr̥tapratīko gʰr̥tapr̥ṣṭʰo agne \

Sentence: 5    
gʰr̥taṃ pivannamr̥taṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti \

Sentence: 6    
imaṃ me varuṇa tattvāyāmi tvanno agne sa tvanno agne tvamagne ayāsyayāsanmanasā hitaḥ ayāsan havyamūhiṣe ayāno dʰeiha bʰeṣajaṃ svāhā \

Sentence: 7    
prajāpataya ityeṣā \

Sentence: 8    
yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram \

Sentence: 9    
agniṣṭat sviṣṭakr̥dvidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me \

Sentence: 10    
agnaye sviṣṭakr̥te suhutahute sarvahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardʰayitre svāhā \

Sentence: 11    
ityuttarārdʰapūrvārdʰe 'saṃsaktāmitarābʰirāhutibʰirjuhoti \

Sentence: 12    
atraike jayābʰyātānān rāṣṭrabʰr̥ta ityuyajuhvati purastāt sviṣṭakr̥taḥ \

Sentence: 13    
cittaṃ ca svāhā cittiśca svāhā \

Sentence: 14    
iti jayāñjuhoti \

Sentence: 15    
cittāya svāhā \

Sentence: 16    
cittaye svāhā iti \

Sentence: 17    
agnirbʰūtānāmadʰipatissa māvatu ityabʰyātānān \

Sentence: 18    
asmin brahmannasmin kṣatra ityabʰyātāneṣvanuyuñjati \

Sentence: 19    
pitaraḥ pitāmahāḥ pare 'vare iti prācīnāvītī juhotyupatiṣṭʰati \

Sentence: 20    
r̥tāṣāḍ r̥tadʰāmā iti rāṣṭrabʰr̥taḥ \

Sentence: 21    
paryāyamanudrutya tasmai svāhā iti pūrvāmāhutīṃ juhoti \

Sentence: 22    
tābʰyassvāhā ityuttarām \

Sentence: 23    
agreṇottaraṃ paridʰisandʰimaśmānaṃ nidʰāya dakṣiṇena pādena kumāramāstʰāpayati ātiṣṭʰemamaśmānamaśmeva tvam̐ stʰiro bʰava \

Sentence: 24    
pramr̥ṇīhi durasyūn sahasva pr̥tanāyataḥ \

Sentence: 25    
ityetena \

Sentence: 26    
ahataṃ vāsaḥ paridʰāpayati pūrvaṃ nidʰāya akr̥ntannavayan atanvata yāśca devīrantānabʰito 'dadanta \

Sentence: 27    
tāstvā devīrjarase saṃvyayantvāyuṣmānidaṃ paridʰatsva vāsaḥ \

Sentence: 28    
paridʰatta dʰatta vāsasainaṃ śatāyuṣaṃ kr̥ṇuta dīrgʰamāyuḥ \

Sentence: 29    
br̥haspatiḥ prāyaccʰadvāsa etat somāya rājñe paridʰātavā u \

Sentence: 30    
jaraāṃ gaccʰāsi paridʰatsva vāso bʰavā kr̥ṣṭīnāmabʰiśastipāvā \

Sentence: 31    
śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupasaṃvyayasva iti \

Sentence: 32    
paridʰāpyābʰimantrayate parīdaṃ vāso adʰitā svastaye 'bʰūrāpīnāmabʰiśastipāvā \

Sentence: 33    
śataṃ ca jīva śaradaḥ purūcīrvasūni cāryo vibʰajāsi jīvan \

Sentence: 34    
ityenaṃ mekʰalayā triḥ pradakṣiṇaṃ paridadʰāti \

Sentence: 35    
dvirityeke \

Sentence: 36    
duritāt paribādʰamānā śarma varūtʰaṃ punatī na āgāt \

Sentence: 37    
prāṇāpānābʰyāṃ balamāvahantī svasā devānāṃ subʰagā mekʰaleyam \

Sentence: 38    
ityuttarato nābʰestrivr̥taṃ grantʰiṃ kr̥tvā dakṣiṇato nābʰeḥ parikarṣati \

Sentence: 39    
atʰāsmā ajinamuttarīyaṃ karoti \

Sentence: 40    
mitrasya cakṣurdʰaruṇaṃ balīyastejo yaśasvi stʰaviraṃ samiddʰam \

Sentence: 41    
anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadʰatsva \

Sentence: 42    
asāvaditiste kakṣyāṃ vadʰnātu vedasyānuvaktavai medʰāyai śraddʰāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāya iti \

Sentence: 43    
kr̥ṣṇājinaṃ brāhmaṇasya rauravaṃ rājanyasya vastājinaṃ vaiśyasya \

Sentence: 44    
atʰainaṃ paridadāti \

Sentence: 45    
parīyamindraṃ brahmaṇe mahe śrotrāya dadʰyasi \

Sentence: 46    
yatʰainaṃ jarimāṇe yo jyok śrotre adʰijāgarat \

Sentence: 47    
iti brāhmaṇam \

Sentence: 48    
parīmamindraṃ brahmaṇe mahe rāṣṭrāya dadʰmasi \

Sentence: 49    
yatʰainaṃ jarimāṇe yo jyogrāṣṭre adʰijāgarat \

Sentence: 50    
iti rājanyam \

Sentence: 51    
parīmamindraṃ brahmaṇe mahe poṣāya dadʰmasi \

Sentence: 52    
yatʰainaṃ jarimāṇe yo jyok poṣe adʰijāgarat \

Sentence: 53    
iti vaiśyam apreṇāgnimudañcam upaveśyāhutoccʰeṣaṃ prāśayati \

Sentence: 54    
tvayi medʰāṃ tvayi prajāṃ tvayyagnistejo dadʰātu \

Sentence: 55    
ityetaiḥ sannaddʰaiḥ \

Sentence: 56    
pr̥ṣadājyameke prāśayati \

Sentence: 57    
yoge yoge tavastaram \

Sentence: 58    
imamagna āyuṣe varcase kr̥dʰi iti prāśnantaṃ samīkṣate \

Sentence: 59    
prāśayatyeke \

Sentence: 60    
ācāntamupasparśayitvābʰimantrayate śataminnu śarado anti devā yatrānaścakrā jarasam tanūnām \

Sentence: 61    
putrāso yatra pitaro bʰavanti no madʰyā rīriṣatāyurgantoḥ \

Sentence: 62    
iti \\2\\

Paragraph: 3A 
Sentence: 1    
āgantrā samaganmahi prasumr̥tyuṃ yuyotana \

Sentence: 2    
ariṣṭāssañcaremahi svasti caratādiha svastyā gr̥hebʰyaḥ iti pradakṣinamagnim parikrāmantamabʰimantrayate \

Sentence: 3    
atʰainamabʰivyāhārayati brahmacaryamāgām upa nayasva \

Sentence: 4    
brahmacārī bʰavāni devena savitrā prasūtaḥ iti \

Sentence: 5    
taṃ pr̥ccʰati \

Sentence: 6    
ko nāmāsi iti \

Sentence: 7    
asau ityācaṣṭe yatʰānāmā bʰavati \

Sentence: 8    
svasti deva savitarahaṃ yenāmunā r̥camadʰīya iti nāma nigr̥hṇāti \

Sentence: 9    
śanno devīrabʰiṣṭaya āpo bʰavantu pītaye śaṃyorabʰisravantu naḥ ityadbʰirmārjayate \\3\\

Paragraph: 3B 
Sentence: 1    
atʰāsya dakṣiṇena hastena dakṣiṇamaṃsamanvārabʰya savyena savyaṃ vyāhr̥tibʰiḥ sāvitryeti dakṣiṇaṃ bāhumadʰyāsya nnupanayate \

Sentence: 2    
devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ puṣṇo hastābʰyāmupanaye 'sau iti ca \

Sentence: 3    
atʰāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭʰaṃ gr̥hṇāti \

Sentence: 4    
agniste hastamagrahīt \

Sentence: 5    
somaste hastamagrahīt \

Sentence: 6    
savitā te hastamagrahīt \

Sentence: 7    
sarasvatī te hastamagrahīt \

Sentence: 8    
pūṣā te hastamagarhīt \

Sentence: 9    
br̥haspatiste hastamagrahīt \

Sentence: 10    
mitraste hastamagrahīt \

Sentence: 11    
varuṇaste hastamagrahīt \

Sentence: 12    
tvaṣṭā te hastamagrahīt \

Sentence: 13    
dʰātā te hastamagrahīt \

Sentence: 14    
viṣṇuste hastamagrahīt \

Sentence: 15    
prajāpatiste hastamagrahit \

Sentence: 16    
iti mantrairdakṣiṇena hastena kumārasya dakṣiṇaṃ hastaṃ sāṅguṣṭʰaṃ pratimantraṃ gr̥hṇāti \

Sentence: 17    
savitā tvābʰirakṣatu \

Sentence: 18    
mitrastvamasi śarmaṇā \

Sentence: 19    
agnirācāryastava \

Sentence: 20    
devena savitrā prasūto br̥haspaterbrahmacārī bʰavāsau \

Sentence: 21    
apo 'śāna sapidʰa ādʰehi karma kuru divā svāpsīḥ ityenaṃ saṃśāsti \

Sentence: 22    
atʰāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyupari anvavamr̥śya hr̥dayadeśamabʰimr̥śati mama hr̥dayaṃ hr̥dayaṃ te astu \

Sentence: 23    
mama cittaṃ cittenānvehi \

Sentence: 24    
mama vācamekamanā juṣasva \

Sentence: 25    
br̥haspatistvā niyunaktu mahyaṃ māmevānusaṃgr̥hasva \

Sentence: 26    
mayi cittāni santu te \

Sentence: 27    
mayi sāmīcyamastu te \

Sentence: 28    
mahyaṃ vācaṃ niyaccʰatāt \

Sentence: 29    
iti \

Sentence: 30    
prāṇānāṃ grantʰirasi \

Sentence: 31    
sa visrasa iti nābʰideśam \

Sentence: 32    
bʰūrbʰuvaḥsvaḥsuprajāḥ prajayā bʰūyāsam \

Sentence: 33    
suvīro vīraiḥ suvarcā varcasā supoṣā poṣaiḥ sumedʰāḥ medʰayā subrahmā brahmacāribʰiḥ \

Sentence: 34    
ityenamabʰimantrya bʰūrr̥kṣu tvā agnau pr̥tʰivyāṃ vāci brahmaṇi dade 'sau \

Sentence: 35    
bʰuvo yajuṣṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau \

Sentence: 36    
svassāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sau \

Sentence: 37    
viṣṇutaste priyo 'sānyasau \

Sentence: 38    
analasya te priyo 'saānyasau \

Sentence: 39    
idaṃ vatsyāvaḥ \

Sentence: 40    
prāṇa āyuṣi vatsyāvaḥ \

Sentence: 41    
prāṇa āyuṣi vasāsau iti ca \

Sentence: 42    
atʰāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭʰaṃ gr̥hṇāti agnirāyuṣmān iti pañcabʰiḥ paryāyaiḥ \

Sentence: 43    
āyuṣṭe viśvatodadʰād iti dakṣiṇe karṇe japitvā \

Sentence: 44    
āyurdā agna ityuttare \

Sentence: 45    
agnau pr̥tʰivyāṃ pratitiṣṭʰa vāyāvantarikṣe sūrye divi yām̐ svastimagnirvāyurādityaścandramā āpo 'nusañcaranti tāṃ svastimanusañcarāsau prāṇasya brahmacāryabʰūrasau ityubʰayatrānuṣajati \


Sentence: v.46    
medʰāṃ ma indro dadʰātu medʰāṃ devī sarasvatī \
Sentence: v.47    
medʰāṃ me aśvināvubʰāvādʰattāṃ puṣkarasrajau \



Sentence: 48    
iti tasya mukʰena mukʰaṃ sannidʰāya japati \

Sentence: 49    
atʰainaṃ paridadāti kaśakāya tvā paridadāmi \

Sentence: 50    
antakāya tvā paridadāmi \

Sentence: 51    
agʰorāya tvā paridadāmi \

Sentence: 52    
yamāya tvā paridadāmi \

Sentence: 53    
gadāya tvā paridadāmi \

Sentence: 54    
makʰāya tvā paridadāmi \

Sentence: 55    
vaśinyai tvā paridadāmi \

Sentence: 56    
pr̥tʰivyai tvā savaiśvānarāyai paridadāmi \

Sentence: 57    
adbʰyastvā paridadāmi \

Sentence: 58    
oṣadʰībʰyastvā paridadāmi \

Sentence: 59    
vanaspatibʰyastvā paridadāmi \

Sentence: 60    
viśvebʰyastvā bʰūtebʰyaḥ paridadāmi \

Sentence: 61    
sarvebʰyastvā devebʰyaḥ paridadāmi \

Sentence: 62    
sarvābʰyastvā devatābʰyaḥ paridadāmi \

Sentence: 63    
atra sāvitrīṃ vācayati yadi purastādupeto bʰavati \

Sentence: 64    
yadyanupetastryahe paryapete \

Sentence: 65    
sadyaḥ puṣkarasādiḥ \

Sentence: 66    
apreṇāgnimudagagraṃ kūrcaṃ nidʰāya tasmin prāṅmukʰa upaviśati rāṣṭrabʰr̥dasyācāryāsandī tvadyoṣam iti \

Sentence: 67    
ādityāyāñjaliṃ kr̥tvā ācāryam upasaṃgr̥hya dakṣiṇataḥ kumāra upaviśya adʰīhi bʰoḥ ityuktvā \

Sentence: 68    
atʰāsau sāvitrīṃ bʰo anubrūhi iti \

Sentence: 69    
gaṇānāṃ tvā gaṇapatim̐ havāmaha ityenamabʰimantrya atʰāsmai paccʰo 'gre 'nvāhātʰārdʰarcaśo 'tʰa santatām \

Sentence: 70    
bʰūḥ tat saviturvareṇyam \

Sentence: 71    
bʰuvaḥ bʰargo devasya dʰīmahi \

Sentence: 72    
svaḥ dʰiyo yo naḥ pracodayāt \

Sentence: 73    
bʰūrbʰuvaḥ tat saviturvareṇyaṃ bʰargo devasya dʰīmahi \

Sentence: 74    
svaḥ dʰiyo yo naḥ pracodayāt \

Sentence: 75    
bʰūrbʰuvaḥ svaḥ tat saviturvareṇyaṃ bʰargo devasya dʰīmahi \

Sentence: 76    
dʰiyo yo naḥ pracodayāt iti \\3\\

Paragraph: 4 
Sentence: 1    
atʰa sapta pālāśīḥ samidʰa ārdrā apraccʰinnāgrāḥ prādeśamātrā gʰr̥tāktā abʰyādʰāpayati \

Sentence: 2    
agnaye samidʰamāhārṣaṃ br̥hate jātavedase \

Sentence: 3    
yatʰā tvamagne samidʰā samidʰyasa evaṃ māṃ medʰayā prajñayā prajayā paśubʰirbrahmavarcasenānnādyena samedʰaya svāhā ityekām \

Sentence: 4    
agnaye samidʰau iti dve \

Sentence: 5    
agnaye samidʰa iti catasraḥ \

Sentence: 6    
atʰa pariṣiñcati yatʰā purastād anvamaṃstʰāḥ māsāvīḥ iti mantrāntān sannamayati \

Sentence: 7    
atʰa devatā upatiṣṭʰate agne vratapate vrataṃ cariṣyāmi ityagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim \

Sentence: 8    
atra gurave varaṃ dadāti \

Sentence: 9    
udāyuṣā ityuttʰāpya sūryaiṣa te putrastaṃ te paridadāmi iti paridāya taccakṣurdevahitaṃ purastāccʰukramuccarat \

Sentence: 10    
paśyema śaradaśśatam \

Sentence: 11    
jīvema śaradaśśatam \

Sentence: 12    
nandāma śaradaśśatam \

Sentence: 13    
modāma śaradaśśatam \

Sentence: 14    
bʰavāma śaradaśśatam \

Sentence: 15    
śr̥ṇavāma śaradaśśatam \

Sentence: 16    
prabravāma śaradaśśatam \

Sentence: 17    
ajītāḥ syāma śaradaśśatam \

Sentence: 18    
jyok ca sūryaṃ dr̥śe ityādityamupatiṣṭʰate \

Sentence: 19    
agniṣṭa āyuḥ pratarāṃ kr̥ṇotu \

Sentence: 20    
agniṣṭe puṣṭiṃ pratarāṃ dadʰātu \

Sentence: 21    
indro marudbʰiriha te dadātu \

Sentence: 22    
ādityaste vasubʰirādadʰātu \

Sentence: 23    
iti daṇḍaṃ pradāyāmatraṃ prayaccʰati \

Sentence: 24    
atʰāha bʰikṣācaryaṃ cara iti \

Sentence: 25    
sa mātaramevāgre bʰikṣeta \

Sentence: 26    
ato 'nyeṣu rātikuleṣvāhr̥tya bʰaikṣamiti prāha \

Sentence: 27    
yasya te pratʰamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ \

Sentence: 28    
taṃ tvā bʰrātaraḥ suvr̥dʰo vardʰamānamanujāyantāṃ bahavassujātam iita pratʰamavāsyamasyādatte \

Sentence: 29    
upastʰite 'nna odanaspāpūpānāṃ saktūnāṃ samavadāya sarpirmiśrasya juhoti \

Sentence: 30    
agnaye svāhā \

Sentence: 31    
somāya svāhā \

Sentence: 32    
agnaye 'nnādāya svāhā \

Sentence: 33    
agnaye 'nnapataye svāhā \

Sentence: 34    
prajāpataye svāhā \

Sentence: 35    
viśvebʰyo devebʰyaḥ svāhā \

Sentence: 36    
sarvābʰyo devatābʰyaḥ svāhā \

Sentence: 37    
agnaye sviṣṭakr̥te svāhā iti \

Sentence: 38    
sarvatraivamanādiṣṭadevatamamuṣmai svāhā amuṣmai svāheti \

Sentence: 39    
yatʰādaivatamādiṣṭadaivatam \

Sentence: 40    
eteṣāmevāsāṃ samavadāya prāgagreṣu darbʰeṣu baliṃ karoti vāstupataye svāhā iti \

Sentence: 41    
trivr̥tā annena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanamr̥ddʰiṃ vācayitvā tryahavrataṃ caratyakṣāralavaṇamaśamīdʰānyaṃ bʰuñjānaḥ adʰaśśāyī amr̥ṇmayapāyī aśūdroccʰiṣṭamadʰumāṃsāśī adivāsvāpī ubʰau kālau bʰikṣācaryamudakumbʰamityāharannaharahaḥ kāṣṭʰakalām \

Sentence: 42    
ubʰau kālau sāyaṃ sāyaṃ samidʰo 'bʰyādadʰāti \

Sentence: 43    
yatʰāha tadvasavo gauryam iti pradakṣiṇamagniṃ parimr̥jya pariṣiñcati \

Sentence: 44    
yatʰā purastādvyāhr̥tībʰiḥ samidʰo 'bʰyādadʰāgi ekaikaśaḥ samastābʰiśca \

Sentence: 45    
eṣā te agna samittayā vardʰasva cāpyāyasva vardʰiṣimahi ca vayamā ca pyāsiṣīmahi svāhā \

Sentence: 46    
medʰāṃ ma indro dadʰātu medʰāṃ devī sarasvatī \

Sentence: 47    
medʰāṃ me aśvināvudʰāvādʰattāṃ puṣkarasrajau svāhā \

Sentence: 48    
apsarāsu ca medʰā gandʰarveṣu ca yanmanaḥ \

Sentence: 49    
daivī medʰā manuṣyajā māṃ medʰā surabʰirjuṣatāṃ svāhā \

Sentence: 50    
ā māṃ medʰā surabʰirviśvarūpā hiraṇyavarṇā jagatī jagamyā \

Sentence: 51    
ūrjasvatī payasā pinvamānā māṃ medʰā supratīkā juṣantāṃ svāhā iti \

Sentence: 52    
tatʰaiva parimr̥jya pariṣiñcati yatʰā purastāt \

Sentence: 53    
yatte agne teja ityetaiḥ mantraiḥ upatiṣṭʰate mayi medʰāṃ mayi prajām iti ca \

Sentence: 54    
tryahe paryapete tatʰaiva trivr̥tānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā vrataṃ visr̥jate agne vratapate vratamacāriṣam ityetairmantraiḥ \

Sentence: 55    
etad vratamevāta ūrdʰvam ācāryakulavāsya śnātyakṣāralavaṇamaśamīdʰānyamiti \

Sentence: 56    
daṇḍī jaṭī mekʰalī śikʰājaṭo syāt \

Sentence: 57    
kāṣāyamajinaṃ vaste na striyamupaityaṣṭācatvāriṃśadvarṣāṇi dvādaśa yāvadgrahaṇaṃ na tvevāvrataḥ syāt \

Sentence: 58    
kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatimadbʰutaṃ priyamindrasya kāmyam \

Sentence: 59    
saniṃ medʰāmayāsiṣaṃ svāhā iti kāṇḍarṣidvitīyam imaṃ me varuṇa tattvāyāmi tvanno agne sa tvanno agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti ca \

Sentence: 60    
atʰaike jayābʰyātānān rāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \\4\\


Paragraph: col. 
Sentence: 1  upanayanaṃ mantrānta āgantrāsamaganmahi atʰasapta catvāri \\

Sentence: 2 
ityāgniveśyagr̥hyasūtre pratʰamapraśne pratʰamo 'dʰyāyaḥ \



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Agnivesya-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.