TITUS
Sama-Veda: Vamsa-Brahmana
Part No. 2
Previous part

Paragraph: 2 
Sentence: 1    aṃśurdʰāñjayyo'mavāsyāccʰāṇḍilyāyanādrādʰācca gautamāt // \\
Sentence: 2    
rādʰo gautamo gāturgautamāt pituḥ // \\
Sentence: 3    
gātā gautamaḥ saṃvargajito lāmakāyanāt // \\
Sentence: 4    
saṃvargajillāmakāyanaḥ śākadāsāt bʰāḍitāyanāt // \\
Sentence: 5    
śākadāso bʰāḍitāyano vicakṣaṇāttāṇḍyāt // \\
Sentence: 6    
vicakṣaṇastāṇḍyo gardabʰīmukʰāccʰāṇḍilyāyanāt // \\
Sentence: 7    
gardabʰīsukʰaḥ śāṇḍilyāyanaḥ udaraśāṇḍilyāt pituḥ // \\
Sentence: 8    
udaraśāṇḍilyo'tidʰanvanaśca śaunakānmaśakācca gārgyāt // \\
Sentence: 9    
maśako gārgyaḥ stʰirakāt gārgyāt pituḥ // \\
Sentence: 10    
stʰirako gārgyo vāsiṣṭʰāccaikitāneyāt // \\
Sentence: 11    
vāsiṣṭʰaścaikitāneyo vāsiṣṭʰādārehaṇyādrājanyāt // \\
Sentence: 12    
vāsiṣṭʰa ārehaṇyo rājanyaḥ sumantrāt bābʰravāt gautamāt // \\
Sentence: 13    
sumantro bābʰravo gautamaḥ śūṣādvāhneyādbʰāradvājāt // \\
Sentence: 14    
śuṣo vāhnebʰyo bʰāradvājo'rālāddārteyāccʰaunakāt // \\
Sentence: 15    
arālo darteyaḥ śaunako dr̥teraindrotāccʰaunakāt pituḥ // \\
Sentence: 16    
dr̥tiraindrotaḥ śaunaka indrotāccʰaunakāt pitureva // \\
Sentence: 17    
indrotaḥ śaunako vr̥ṣaśuṣmādvātāvatāt // \\
Sentence: 18    
vr̥ṣaśuṣmo vātāvato nikotʰakāt bʰāyajātyāt // \\
Sentence: 19    
nikotʰako bʰāyajātyaḥ pratitʰerdevataratʰāt // \\
Sentence: 20    
pratitʰirdevataratʰo devatarasaḥ śāvasāyanāt pituḥ // \\
Sentence: 21    
devatarāḥ śāvasāyanaḥ śavasaḥ pitureva // \\
Sentence: 22    
śavā agnibʰuvaḥ kāśyapāt // \\
Sentence: 23    
agnibʰūḥ kāśyapa indrabʰuvaḥ kāśyapāt // \\
Sentence: 24    
indrabʰūḥ kāśyapo mitrabʰuvaḥ kāśyapāt // \\
Sentence: 25    
mitrabʰūḥ kāśyapo vibʰuṇḍakāt kāśyapāt pituḥ // \\
Sentence: 26    
vibʰaṇḍakaḥ kāśyapa r̥ṣyaśr̥ṅgāt kāśyapāt pituḥ // \\
Sentence: 27    
r̥ṣyaśr̥ṅgaḥ kāśyapaḥ kāśyapāt pitureva // \\
Sentence: 28    
kaśyapo'gneḥ // \\
Sentence: 29    
agnirindrāt // \\
Sentence: 30    
indro vāyoḥ // \\
Sentence: 31    
vāyurmr̥tyoḥ // \\
Sentence: 32    
mr̥tyuḥ prajāpateḥ // \\
Sentence: 33    
prajāpatirbrahmaṇaḥ // \\
Sentence: 34    
brahmā svayambʰūḥ // \\
Sentence: 35    
tasmai namastasmai namaḥ // \\

Next part



This text is part of the TITUS edition of Sama-Veda: Vamsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.