TITUS
Sama-Veda: Kena-Upanisad
Part No. 2
Previous part

Paragraph: 1 
Part I

āūṃ


Verse: 1 
Sentence: 1       keneṣitaṃ patati preṣitaṃ manaḥ
      
kena~ iṣitam~ patati pra~-iṣitam~ manas~
Sentence: 2       
kena prāṇaḥ prathamaḥ praiti yuktaḥ
      
kena prāṇas~ prathamas~ pra~-eti yuktas~
Sentence: 3       
keneṣitāṃ vācam imāṃ vadanti
      
kena~ iṣitām~ vācam imām~ vadanti
Sentence: 4       
cakṣuḥ śrotraṃ ka u devo yunakti
      
cakṣus~ śrotram~ kas~ u devas~ yunakti

Verse: 2 
Sentence: 1       
śrotrasya śrotraṃ manaso mano yad
      
śrotrasya śrotram~ manasas~ manas~ yad
Sentence: 2       
vāco ha vācaṃ sa u prāṇasya prāṇaḥ
      
vācas~ ha vācam~ sa u prāṇasya prāṇas~
Sentence: 3       
cakṣuṣaś cakṣur atimucya dhīrāḥ
      
cakṣuṣas~ cakṣus~ ati-mucya dhīrās~
Sentence: 4       
pretyāsmāl lokād amr̥tā bhavanti
      
pra~-itya~ asmād~ lokād amr̥tās~ bhavanti


Verse: 3 
Sentence: 1       
na tatra cakṣur gacchati
      
na tatra cakṣus~ gacchati
Sentence: 2       
na vāg gacchati no manaḥ
      
na vāk~ gacchati na~ u manas~
Sentence: 3       
na vidmo na vījānīmo
      
na vidmas~ na vījānīmas~
Sentence: 4       
yathaitad anuśiṣyāt
      
yathā~ etad anu-śiṣyāt

Verse: 4 
Sentence: 1       
anyad eva tad viditād
      
anyad eva tad viditād
Sentence: 2       
atho aviditād adhi
      
atha~ u aviditād adhi
Sentence: 3       
iti śuśruma pūrveṣāṃ
      
iti śuśruma pūrveṣām~
Sentence: 4       
ye nas tad vyācacakṣire
      
ye naḥ~ tad vi~-ā-cacakṣire

Verse: 5 
Sentence: 1       
yad vācānabhyuditaṃ
      
yad vācā~ anabhyuditaṃ
Sentence: 2       
yena vāg abhyudyate
      
yena vāk~ abhi~-udyate
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 6 
Sentence: 1       
yan manasā na manute
      
yad~ manasā na manute
Sentence: 2       
yenāhur mano matam
      
yena~ āhur manas~ matam
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 7 
Sentence: 1       
yac cakṣuṣā na paśyati
      
yad~ cakṣuṣā na paśyati
Sentence: 2       
yena cakṣūm̐ṣi paśyati
      
yena cakṣūm̐ṣi paśyati
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 8 
Sentence: 1       
yac chrotreṇa na śr̥ṇoti
      
yad~ chrotreṇa na śr̥ṇoti
Sentence: 2       
yena śrotram idaṃ śrutam
      
yena śrotram idam~ śrutam
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 9 
Sentence: 1       
yat prāṇena na prāṇiti
      
yad~ prāṇena na pra~-aṇiti
Sentence: 2       
yena prāṇaḥ praṇīyate
      
yena prāṇas~ pra-~nīyate
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate



Next part



This text is part of the TITUS edition of Sama-Veda: Kena-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.