TITUS
Sama-Veda: Chandogya-Upanisad
Part No. 2
Previous part

Khanda: 2 
Paragraph: 1 
Sentence: 1    devāsurā ha vai yatra saṃyetire {\} ubʰaye prājāpatyās tad dʰa devā udgītʰam ājahrur anenainān abʰibʰaviṣyāma iti \\102.1\
   
deva-asurā+ ha vai yatra saṃyetire {\} ubʰaye prājāpatyās tad+ +dʰa devā+ udgītʰam ājahrur+ anena+ enān abʰibʰaviṣyāma+ iti \\102.1\

Paragraph: 2 
Sentence: 1    
te ha nāsikyaṃ prāṇam udgītʰam upāsāṃ cakrire \
   
te ha nāsikyaṃ+ prāṇam udgītʰam upāsāṃ+ cakrire \

Sentence: 2    
taṃ ha asurāḥ pāpmanā vividʰuḥ \
   
taṃ+ ha asurāḥ pāpmanā vividʰuḥ \

Sentence: 3    
tasmāt tenobʰayaṃ jigʰrati surabʰi ca durgandʰi ca \
   
tasmāt tena+ ubʰayaṃ+ jigʰrati su-rabʰi ca dur-gandʰi ca \

Sentence: 4    
pāpmanā hy eṣa viddʰaḥ \\102.2\
   
pāpmanā hy+ eṣa+ viddʰaḥ \\102.2\

Paragraph: 3 
Sentence: 1    
atʰa ha vācam udgītʰam upāsāṃ cakrire \
   
atʰa ha vācam udgītʰam upāsāṃ+ cakrire \

Sentence: 2    
tāṃ hāsurāḥ pāpmanā vividʰuḥ \
   
tāṃ+ ha+ asurāḥ pāpmanā vividʰuḥ \

Sentence: 3    
tasmāt (tayobʰayaṃ S tenobʰayaṃ) vadati satyaṃ cānr̥taṃ ca \
   
tasmāt (tayā+ ubʰayaṃ+ S tena+ ubʰayaṃ+ ) vadati satyaṃ+ ca+ an-r̥taṃ+ ca \

Sentence: 4    
pāpmanā hy eṣā viddʰā \\102.3\
   
pāpmanā hy+ eṣā viddʰā \\102.3\

Paragraph: 4 
Sentence: 1    
atʰa ha cakṣur udgītʰam upāsāṃ cakrire \
   
atʰa ha cakṣur+ udgītʰam upāsāṃ+ cakrire \

Sentence: 2    
tad dʰāsurāḥ pāpmanā vividʰuḥ \
   
tad+ +dʰa+ asurāḥ pāpmanā vividʰuḥ \

Sentence: 3    
tasmāt tena ubʰayaṃ paśyati darśanīyaṃ cādarśanīyaṃ ca \
   
tasmāt tena+ ubʰayaṃ+ paśyati darśanīyaṃ+ ca+ a-darśanīyaṃ+ ca \

Sentence: 4    
pāpmanā hy etad viddʰam \\102.4\
   
pāpmanā hy+ etad+ viddʰam \\102.4\

Paragraph: 5 
Sentence: 1    
atʰa ha śrotram udgītʰam upāsāṃ cakrire \
   
atʰa ha śrotram udgītʰam upāsāṃ+ cakrire \

Sentence: 2    
tad dʰāsurāḥ pāpmanā vividʰuḥ \
   
tad+ +dʰa+ asurāḥ pāpmanā vividʰuḥ \

Sentence: 3    
tasmāt tenobʰayaṃ śr̥ṇoti śravaṇīyaṃ cāśravaṇīyaṃ ca \
   
tasmāt tena+ ubʰayaṃ+ śr̥ṇoti śravaṇīyaṃ+ ca+ a-śravaṇīyaṃ+ ca \

Sentence: 4    
pāpmanā hy etad viddʰam \\102.5\
   
pāpmanā hy+ etad+ viddʰam \\102.5\

Paragraph: 6 
Sentence: 1    
atʰa ha mana udgītʰam upāsāṃ cakrire \
   
atʰa ha mana+ udgītʰam upāsāṃ+ cakrire \

Sentence: 2    
tad dʰāsurāḥ pāpmanā vividʰuḥ \
   
tad+ +dʰa+ asurāḥ pāpmanā vividʰuḥ \

Sentence: 3    
tasmāt tenobʰayaṃ saṃkalpayate saṃkalpanīyaṃ ca \
   
tasmāt tena+ ubʰayaṃ+ saṃkalpayate saṃkalpanīyaṃ+ ca \

Sentence: 4    
pāpmanā hy etad viddʰam \\102.6\
   
pāpmanā hy+ etad+ viddʰam \\102.6\

Paragraph: 7 
Sentence: 1    
atʰa ha ya evāyaṃ mukʰyaḥ prāṇas tam udgītʰam upāsāṃ cakrire \
   
atʰa ha ya+ eva+ ayaṃ+ mukʰyaḥ prāṇas+ tam udgītʰam upāsāṃ+ cakrire \

Sentence: 2    
taṃ hāsurā r̥tvā vidadʰvaṃsur yatʰāśmānam ākʰaṇam r̥tvā vidʰvaṃsetaivam \\102.7\
   
taṃ+ ha+ asurā+ r̥tvā vidadʰvaṃsur+ yatʰā+ aśmānam ākʰaṇam r̥tvā vidʰvaṃseta+ evam \\102.7\

Paragraph: 8 
Sentence: 1    
yatʰāśmānam ākʰaṇam r̥tvā vidʰvaṃsata evaṃ haiva sa vidʰvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abʰidāsati \
   
yatʰā+ aśmānam ākʰaṇam r̥tvā vidʰvaṃsatae+ evaṃ+ ha+ eva sa+ vidʰvaṃsate ya+ evaṃ-vidi pāpaṃ+ kāmayate yaś+ ca+ enam abʰidāsati \

Sentence: 2    
sa eṣo 'śmākʰaṇaḥ \\102.8\
   
sa+ eṣo+ +aśmā+ ākʰaṇaḥ \\102.8\

Paragraph: 9 
Sentence: 1    
naivaitena surabʰi na durgandʰi vijānāti \
   
na+ eva+ etena su+ rabʰi na dur+ gandʰi vijānāti \

Sentence: 2    
apahatapāpmā hy eṣaḥ \
   
apahata-pāpmā hy+ eṣaḥ \

Sentence: 3    
tena yad aśnāti yat pibati tenetarān prāṇān avati \
   
tena yad+ aśnāti yat pibati tena+ itarān prāṇān avati \

Sentence: 4    
etam u evāntato (avittvotkrāmati S avittvotkrāmanti) \
   
etam u eva+ antato+ (+a-vittvā+ utkrāmati S +a-vittvā+ utkrāmanti) \

Sentence: 5    
vyādadāti evāntata iti \\102.9\
   
vyādadāti eva+ antata+ iti \\102.9\

Paragraph: 10 
Sentence: 1    
taṃ hāṅgirā udgītʰam upāsāṃ cakre \
   
taṃ+ ha+ aṅgirā+ udgītʰam upāsāṃ+ cakre \

Sentence: 2    
etam u eva aṅgirasaṃ manyante aṅgānāṃ yad rasaḥ \\102.10\
   
etam u eva +aṅgirasaṃ+ manyante +aṅgānāṃ+ yad+ rasaḥ \\102.10\

Paragraph: 11 
Sentence: 1    
tena {S nimmt dieses "tena" zum vorhergehenden Abschnitt.} taṃ ha br̥haspatir udgītʰam upāsāṃ cakre \
   
tena {S nimmt dieses "tena" zum vorhergehenden Abschnitt.} taṃ+ ha br̥has-patir+ udgītʰam upāsāṃ+ cakre \

Sentence: 2    
etam u eva br̥haspatiṃ manyante \
   
etam u eva br̥haspatiṃ+ manyante \

Sentence: 3    
vāg gʰi br̥hatī tasyā eṣapatiḥ \\102.11\
   
vāg+ +gʰi br̥hatī tasyā+ eṣa+ patiḥ \\102.11\

Paragraph: 12 
Sentence: 1    
tena {S nimmt dieses "tena" zum vorhergehenden Abschnitt.} taṃ hāyāsya udgītʰam upāsāṃ cakre \
   
tena {S nimmt dieses "tena" zum vorhergehenden Abschnitt.} taṃ+ ha+ ayāsya+ udgītʰam upāsāṃ+ cakre \

Sentence: 2    
etam u evāyāsyaṃ manyante \
   
etam u eva+ āyāsyaṃ+ manyante \

Sentence: 3    
āsyād yad ayate \\102.12\
   
āsyād+ yad+ ayate \\102.12\

Paragraph: 13 
Sentence: 1    
tena {S nimmt dieses "tena" zum vorhergehenden Abschnitt.} taṃ ha bako dālbʰyo vidāṃ cakāra \
   
tena {S nimmt dieses "tena" zum vorhergehenden Abschnitt.} taṃ+ ha bako+ dālbʰyo+ vidāṃ+ cakāra \

Sentence: 2    
sa ha naimiśīyānām udgātā babʰūva \
   
sa+ ha naimiśīyānām udgātā babʰūva \

Sentence: 3    
sa ha smaibʰyaḥ kāmān āgāyati \\102.13\
   
sa+ ha sma+ ebʰyaḥ kāmān āgāyati \\102.13\

Paragraph: 14 
Sentence: 1    
āgātā ha vai kāmānāṃ bʰavati ya etad evaṃ vidvān akṣaram udgītʰam upāste \
   
āgātā ha vai kāmānāṃ+ bʰavati ya+ etad+ evaṃ+ vidvān a-kṣaram udgītʰam upāste \

Sentence: 2    
ity adʰyātmam \\102.14\
   
ity+ adʰy-ātmam \\102.14\

Next part



This text is part of the TITUS edition of Sama-Veda: Chandogya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.