TITUS
Text collection: SV 
Sāma-Veda
Text: ChUp 
Chāndogya-Upaniṣad


On the basis of the editions
Aṣṭādaśa-ūpaniṣadaḥ,
Gaṃdhī-smārakabhūtaṃ saṃskaraṇam.
Prathamaḥ khaṇḍaḥ,
ed. V.P. Limaye and R.D. Vāḍekara.
Puṇyapattanam: Vaidika-Saṃśodhana-Maṇḍalam, 1958, pp. 68-173

and
Chāndogya-Upaniṣad,
traduite et annotée par Emile Senart,
Paris: Société d'Édition "Les Belles Lettres", 1930, 33,
1-121 (double pagination), 123-142 pp. (Siglum S)

edited under the direction of Peter Schreiner
by M. Christof, J. Gengnagel, K.-P. Gietz, A. Heckel, H. Petzel, M. Püschel, K. Sahni, J. Schiefele, Th. Weinert,
Zürich 1985-1986,
and corrected by Andreas Bigger, Gerald Grobbel, Salvatore Scarlata, Peter Schreiner, Heinz-Werner Weßler,
Zürich 1990;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




[In contrast to the original encoding, compound members are separated by hyphens, vowel sandhi by underline strokes, and other sandhi changes including avagraha by plus signs. Length of word final long vowels reduced to a glide in sandhi is marked by :]



Prapathaka: 1 
Khanda: 1 
Paragraph: 1 
Sentence: 1    
om ity etad akṣaram udgītʰam upāsīta \
   
om ity+ etad+ a-kṣaram udgītʰam upāsīta \

Sentence: 2    
om iti hy udgāyati \
   
om iti hy+ udgāyati \

Sentence: 3    
tasyopavyākʰyānam \\101.1\
   
tasya+ upavyākʰyānam \\101.1\

Paragraph: 2 
Sentence: 1    
eṣāṃ bʰūtānāṃ pr̥tʰivī rasaḥ \
   
eṣāṃ+ bʰūtānāṃ+ pr̥tʰivī rasaḥ \

Sentence: 2    
pr̥tʰivyā āpo rasaḥ \
   
pr̥tʰivyā+ āpo+ rasaḥ \

Sentence: 3    
apām oṣadʰayo rasaḥ \
   
apām oṣadʰayo+ rasaḥ \

Sentence: 4    
oṣadʰīnāṃ puruṣo rasaḥ \
   
oṣadʰīnāṃ+ puruṣo+ rasaḥ \

Sentence: 5    
puruṣasya vāg rasaḥ \
   
puruṣasya vāg+ rasaḥ \

Sentence: 6    
vāca r̥g rasaḥ \
   
vāca+ r̥g+ rasaḥ \

Sentence: 7    
r̥caḥ sāma rasaḥ \
   
r̥caḥ sāma rasaḥ \

Sentence: 8    
sāmna udgītʰo rasaḥ \\101.2\
   
sāmna+ udgītʰo+ rasaḥ \\101.2\

Paragraph: 3 
Sentence: 1    
sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdʰyo 'ṣṭamo yad udgītʰaḥ \\101.3\
   
sa eṣa+ rasānāṃ+ rasatamaḥ paramaḥ para-ardʰyo+ +aṣṭamo+ yad+ udgītʰaḥ \\101.3\

Paragraph: 4 
Sentence: 1    
katamā katamark katamat katamat sāma katamaḥ katama udgītʰa iti vimr̥ṣṭaṃ bʰavati \\101.4\
   
katamā katamā+ r̥k katamat katamat sāma katamaḥ katama+ udgītʰa+ iti vimr̥ṣṭaṃ+ bʰavati \\101.4\

Paragraph: 5 
Sentence: 1    
vāg evark \
   
vāg+ eva+ r̥k \

Sentence: 2    
prāṇaḥ sāma \
   
prāṇaḥ sāma \

Sentence: 3    
om ity etad akṣaram udgītʰaḥ \
   
om ity+ etad+ a-kṣaram udgītʰaḥ \

Sentence: 4    
tad etan mitʰunaṃ yad vāk ca prāṇaś cark ca sāma ca \\101.5\
   
tad+ vāai+ etan+ mitʰunaṃ+ yad+ vāk ca prāṇaś+ ca+ r̥k ca sāma ca \\101.5\

Paragraph: 6 
Sentence: 1    
tad etan mitʰunam om ity etasminn akṣare saṃsr̥jyate \
   
tad+ etan+ mitʰunam om ity+ etasminn+ a-kṣare saṃsr̥jyate \

Sentence: 2    
yadā vai mitʰunau samāgaccʰata āpayato vai tāv anyo 'nyasya kāmam \\101.6\
   
yadā vai mitʰunau samāgaccʰata+ āpayato+ vai tāv+ anyo-anyasya kāmam \\101.6\

Paragraph: 7 
Sentence: 1    
āpayitā ha vai kāmānāṃ bʰavati ya etad evaṃ vidvān akṣaram udgītʰam upāste \\101.7\
   
āpayitā ha vai kāmānāṃ+ bʰavati ya+ etad+ evaṃ+ vidvān a-kṣaram udgītʰam upāste \\101.7\

Paragraph: 8 
Sentence: 1    
tad etad anujñākṣaram \
   
tad+ vā+ etad+ anujñā+ a-kṣaram \

Sentence: 2    
yad dʰi kiṃcānujānāty om ity eva tad āha \
   
yad+ +dʰi kiṃ-ca+ anujānāty+ om ity+ eva tad+ āha \

Sentence: 3    
eṣo eva samr̥ddʰir yad anujñā \
   
eṣā+ u eva samr̥ddʰir+ yad+ anujñā \

Sentence: 4    
samardʰayitā ha vai kāmānāṃ bʰavati ya etad evaṃ vidvān akṣaram udgītʰam upāste \\101.8\
   
samardʰayitā ha vai kāmānāṃ+ bʰavati ya+ etad+ evaṃ+ vidvān a-kṣaram udgītʰam upāste \\101.8\

Paragraph: 9 
Sentence: 1    
teneyaṃ trayī vidyā vartate \
   
tena+ iyaṃ+ trayī vidyā vartate \

Sentence: 2    
om ity āśrāvayati \
   
om ity+ āśrāvayati \

Sentence: 3    
om iti śaṃsati \
   
om iti śaṃsati \

Sentence: 4    
om ity udgāyati \
   
om ity+ udgāyati \

Sentence: 5    
etasyaiva akṣarasyāpacityai mahimnā rasena \\101.9\
   
etasya+ eva a-kṣarasya+ apacityai mahimnā rasena \\101.9\

Paragraph: 10 
Sentence: 1    
tenobʰau kurutaḥ {\} yaś caitad evaṃ veda yaś ca na veda \
   
tena+ ubʰau kurutaḥ {\} yaś+ ca+ etad+ evaṃ+ veda yaś+ ca na veda \

Sentence: 2    
nānā tu vidyā cāvidyā ca \
   
nānā tu vidyā ca+ a-vidyā ca \

Sentence: 3    
yad eva vidyayā karoti śraddʰayopaniṣadā tad eva vīryavattaraṃ bʰavatīti kʰalv etasyaivākṣarasyopavyākʰyānaṃ bʰavati \\101.10\
   
yad+ eva vidyayā karoti śraddʰayā+ upaniṣadā tad+ eva vīryavattaraṃ+ bʰavati+ iti kʰalv+ etasya+ eva+ a-kṣarasya+ upavyākʰyānaṃ+ bʰavati \\101.10\

Next part



This text is part of the TITUS edition of Sama-Veda: Chandogya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.