TITUS
Text collection: SV 
Sāma-Veda
Text: SVK 
Sāma-Veda-Saṃhitā

Kauthuma-Śākhā

edited by Anshuman Pandey
apandey@u.washington.edu
11 January 1999;

TITUS version by Jost Gippert,
Frankfurt a.M., 21.10.1999 / 1.6.2000 / 7.12.2008


Copyright (C) 1998, 1999 Anshuman Pandey



+ - - - - - - - arcika
| + - - - - - - prapāṭʰaka
| | + - - - - - ardʰa-prapāṭʰaka
| | | +- - - - daśati / sūkta
| | | | +- - - r̥cā
| | | | | +- - pada
| | | | | |
1 1 1 01 01a




Arcika: 1 
Prapathaka: 1 
Ardha-Prapathaka: 1 
pūrvārcikaḥ (cʰanda ārcikaḥ)

āgneyaṃ kāṇḍam

pratʰamaḥ prapāṭʰakaḥ \ pratʰamo 'rdʰaḥ


Dasati: 1 
Rca: 1 
Pada: a    
agna ā yāhi vītaye gr̥ṇāno havyadātaye \
Pada: c    
ni hotā satsi barhiṣi \\ 1

Rca: 2 
Pada: a    
tvamagne yajñānām̐ hotā viśveṣām̐ hitaḥ \
Pada: c    
devebʰirmānuṣe jane \\ 2

Rca: 3 
Pada: a    
agniṃ dūtaṃ vr̥ṇīmahe hotāraṃ viśvavedasam \
Pada: c    
asya yajñasya sukratum \\ 3

Rca: 4 
Pada: a    
agnirvr̥trāṇi jaṅgʰanaddraviṇasyurvipanyayā \
Pada: c    
samiddʰaḥ śukra āhutaḥ \\ 4

Rca: 5 
Pada: a    
preṣṭʰaṃ vo atitʰim̐ stuṣe mitramiva priyam \
Pada: c    
agne ratʰaṃ na vedyam \\ 5

Rca: 6 
Pada: a    
tvaṃ no agne mahobʰiḥ pāhi viśvasyā arāteḥ \
Pada: c    
uta dviṣo martyasya \\ 6

Rca: 7 
Pada: a    
ehyū ṣu bravāṇi te 'gna ittʰetarā giraḥ \
Pada: c    
ebʰirvardʰāsa indubʰiḥ \\ 7

Rca: 8 
Pada: a    
ā te vatso mano yamatparamāccitsadʰastʰāt \
Pada: c    
agne tvāṃ kāmaye girā \\ 8

Rca: 9 
Pada: a    
tvāmagne puṣkarādadʰyatʰarvā niramantʰata \
Pada: c    
mūrdʰno viśvasya vāgʰataḥ \\ 9

Rca: 10 
Pada: a    
agne vivasvadā bʰarāsmabʰyamūtaye mahe \
Pada: c    
devo hyasi no dr̥śe \\ 10

Dasati: 2 
Rca: 1 
Pada: a    
namaste agna ojase gr̥ṇanti deva kr̥ṣṭayaḥ \
Pada: c    
amairamitramardaya \\ 11

Rca: 2 
Pada: a    
dūtaṃ vo viśvavedasam̐ havyavāhamamartyam \
Pada: c    
yajiṣṭʰamr̥ñjase girā \\ 12

Rca: 3 
Pada: a    
upa tvā jāmayo giro dediśatīrhaviṣkr̥taḥ \
Pada: c    
vāyoranīke astʰiran \\ 13

Rca: 4 
Pada: a    
upa tvāgne divedive doṣāvastardʰiyā vayam \
Pada: c    
namo bʰaranta emasi \\ 14

Rca: 5 
Pada: a    
jarābodʰa tadviviḍḍʰi viśeviśe yajñiyāya \
Pada: c    
stomam̐ rudrāya dr̥śīkam \\ 15

Rca: 6 
Pada: a    
prati tyaṃ cārumadʰvaraṃ gopītʰāya pra hūyase \
Pada: c    
marudbʰiragna ā gahi \\ 16

Rca: 7 
Pada: a    
aśvaṃ na tvā vāravantaṃ vandadʰyā agniṃ namobʰiḥ \
Pada: c    
samrājantamadʰvarāṇām \\ 17

Rca: 8 
Pada: a    
aurvabʰr̥guvaccʰucimapnavānavadā huve \
Pada: c    
agnim̐ samudravāsasam \\ 18

Rca: 9 
Pada: a    
agnimindʰāno manasā dʰiyam̐ saceta martyaḥ \
Pada: c    
agnimindʰe vivasvabʰiḥ \\ 19

Rca: 10 
Pada: a    
āditpratnasya retaso jyotiḥ paśyanti vāsaram \
Pada: c    
paro yadidʰyate divi \\ 20

Dasati: 3 
Rca: 1 
Pada: a    
agniṃ vo vr̥dʰantamadʰvarāṇāṃ purūtamam \
Pada: c    
accʰā naptre sahasvate \\ 21

Rca: 2 
Pada: a    
agnistigmena śociṣā yam̐sadviśvaṃ nyā3triṇam \
Pada: c    
agnirno vam̐sate rayim \\ 22

Rca: 3 
Pada: a    
agne mr̥ḍa mahām̐ asyaya ā devayuṃ janam \
Pada: c    
iyetʰa barhirāsadam \\ 23

Rca: 4 
Pada: a    
agne rakṣā ṇo am̐hasaḥ prati sma deva rīṣataḥ \
Pada: c    
tapiṣṭʰairajaro daha \\ 24

Rca: 5 
Pada: a    
agne yuṅkṣvā hi ye tavāśvāso deva sādʰavaḥ \
Pada: c    
araṃ vahantyāśavaḥ \\ 25

Rca: 6 
Pada: a    
ni tvā nakṣya viśpate dyumantaṃ dʰīmahe vayam \
Pada: c    
suvīramagna āhuta \\ 26

Rca: 7 
Pada: a    
agnirmūrdʰā divaḥ kakutpatiḥ pr̥tʰivyā ayam \
Pada: c    
apām̐ retām̐si jinvati \\ 27

Rca: 8 
Pada: a    
imamū ṣu tvamasmākam̐ saniṃ gāyatraṃ navyām̐sam \
Pada: c    
agne deveṣu pra vocaḥ \\ 28

Rca: 9 
Pada: a    
taṃ tvā gopavano girā janiṣṭʰadagne aṅgaraḥ \
Pada: c    
sa pāvaka śrudʰī havam \\ 29

Rca: 10 
Pada: a    
pari vājapatiḥ kaviragnirhavyānyakramīt \
Pada: c    
dadʰadratnāni dāśuṣe \\ 30

Rca: 11 
Pada: a    
udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ \
Pada: c    
dr̥śe viśvāya sūryam \\ 31

Rca: 12 
Pada: a    
kavimagnimupa stuhi satyadʰarmāṇamadʰvare \
Pada: c    
devamamīvacātanam \\ 32

Rca: 13 
Pada: a    
śaṃ no devīrabʰiṣṭaye śaṃ no bʰavantu pītaye \
Pada: c    
śaṃ yorabʰi sravantu naḥ \\ 33

Rca: 14 
Pada: a    
kasya nūnaṃ parīṇasi dʰiyo jinvasi satpate \
Pada: c    
joṣātā yasya te giraḥ \\ 34

Dasati: 4 
Rca: 1 
Pada: a    
yajñāyajñā vo agnaye girāgirā ca dakṣase \
Pada: c    
prapra vayamamr̥taṃ jātavedasaṃ priyaṃ mitraṃ na śam̐siṣam \\ 35

Rca: 2 
Pada: a    
pāhi no agna ekayā pāhyū3ta dvitīyayā \
Pada: c    
pāhi gīrbʰistisr̥bʰirūrjāṃ pate pāhi catasr̥bʰirvaso \\ 36

Rca: 3 
Pada: a    
br̥hadbʰiragne arcibʰiḥ śukreṇa deva śociṣā \
Pada: c    
bʰaradvāje samidʰāno yaviṣṭʰya revatpāvaka dīdihi \\ 37

Rca: 4 
Pada: a    
tve agne svāhuta priyāsaḥ santu sūrayaḥ \
Pada: c    
yantāro ye magʰavāno janānāmūrvaṃ dayanta gonām \\ 38

Rca: 5 
Pada: a    
agne jaritarviśpatistapāno deva rakṣasaḥ \
Pada: c    
aproṣivāngr̥hapate mahām̐ asi divaspāyurduroṇayuḥ \\ 39

Rca: 6 
Pada: a    
agne vivasvaduṣasaścitram̐ rādʰo amartya \
Pada: c    
ā dāśuṣe jātavedo vahā tvamadyā devām̐ uṣarbudʰaḥ \\ 40

Rca: 7 
Pada: a    
tvaṃ naścitra ūtyā vaso rādʰām̐si codaya \
Pada: c    
asya rāyastvamagne ratʰīrasi vidā gādʰaṃ tuce tu naḥ \\ 41

Rca: 8 
Pada: a    
tvamitsapratʰā asyagne trātarr̥taḥ kaviḥ \
Pada: c    
tvāṃ viprāsaḥ samidʰāna dīdiva ā vivāsanti vedʰasaḥ \\ 42

Rca: 9 
Pada: a    
ā no agne vayovr̥dʰam̐ rayiṃ pāvaka śam̐syam \
Pada: c    
rāsvā ca na upamāte puruspr̥ham̐ sunītī suyaśastaram \\ 43

Rca: 10 
Pada: a    
yo viśvā dayate vasu hotā mandro janānām \
Pada: c    
madʰorna pātrā pratʰamānyasmai pra stomā yantvagnaye \\ 44

Dasati: 5 
Rca: 1 
Pada: a    
enā vo agniṃ namasorjo napātamā huve \
Pada: c    
priyaṃ cetiṣṭʰamaratim̐ svādʰvaraṃ viśvasya dūtamamr̥tam \\ 45

Rca: 2 
Pada: a    
śeṣe vaneṣu mātr̥ṣu saṃ tvā martāsa indʰate \
Pada: c    
atandro havyaṃ vahasi haviṣkr̥ta ādiddeveṣu rājasi \\ 46

Rca: 3 
Pada: a    
adarśi gātuvittamo yasminvratānyādadʰuḥ \
Pada: c    
upo ṣu jātamāryasya vardʰanamagniṃ nakṣantu no giraḥ \\ 47

Rca: 4 
Pada: a    
agniruktʰe purohito grāvāṇo barhiradʰvare \
Pada: c    
r̥cā yāmi maruto brahmaṇaspate devā avo vareṇyam \\ 48

Rca: 5 
Pada: a    
agnimīḍiṣvāvase gātʰābʰiḥ śīraśociṣam \
Pada: c    
agnim̐ rāye purumīḍʰa śrutaṃ naro 'gniḥ sudītaye cʰardiḥ \\ 49

Rca: 6 
Pada: a    
śrudʰi śrutkarṇa vahnibʰirdevairagne sayāvabʰiḥ \
Pada: c    
ā sīdatu barhiṣi mitro aryamā prātaryāvabʰiradʰvare \\ 50

Rca: 7 
Pada: a    
pra daivodāso agnirdeva indro na majmanā \
Pada: c    
anu mātaraṃ pr̥tʰivīṃ vi vāvr̥te tastʰau nākasya śarmaṇi \\ 51

Rca: 8 
Pada: a    
adʰa jmo adʰa divo br̥hato rocanādadʰi \
Pada: c    
ayā vardʰasva tanvā girā mamā jātā sukrato pr̥ṇa \\ 52

Rca: 9 
Pada: a    
kāyamāno vanā tvaṃ yanmātr̥̄rajagannapaḥ \
Pada: c    
na tatte agne pramr̥ṣe nivartanaṃ yaddūre sannihābʰuvaḥ \\ 53

Rca: 10 
Pada: a    
ni tvāmagne manurdadʰe jyotirjanāya śaśvate \
Pada: c    
dīdetʰa kaṇva r̥tajāta ukṣito yaṃ namasyanti kr̥ṣṭayaḥ \\ 54




Ardha-Prapathaka: 2 
pratʰama prapāṭʰakaḥ \ dvitīyo 'rdʰaḥ


Dasati: 6 
Rca: 1 
Pada: a    
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭvāsicam \
Pada: c    
udvā siñjadʰvamupa pr̥ṇadʰvamādidvo deva ohate \\ 55

Rca: 2 
Pada: a    
praitu brahmaṇaspatiḥ pra devyetu sūnr̥tā \
Pada: c    
accʰā vīraṃ naryaṃ paṅktirādʰasaṃ devā yajñaṃ nayantu naḥ \\ 56

Rca: 3 
Pada: a    
ūrdʰva ū ṣu ṇa ūtaye tiṣṭʰā devo na savitā \
Pada: c    
ūrdʰvo vājasya sanitā yadañjibʰirvāgʰadbʰirvihvayāmahe \\ 57

Rca: 4 
Pada: a    
pra yo rāye ninīṣati marto yaste vaso dāśat \
Pada: c    
sa vīraṃ dʰatte agna uktʰaśam̐sinaṃ tmanā sahasrapoṣiṇam \\ 58

Rca: 5 
Pada: a    
pra vo yahvaṃ purūṇāṃ viśāṃ devayatīnām \
Pada: c    
agnim̐ sūktebʰirvacobʰirvr̥ṇīmahe yam̐samidanya indʰate \\ 59

Rca: 6 
Pada: a    
ayamagniḥ suvīryasyeśe hi saubʰagasya \
Pada: c    
rāya īśe svapatyasya gomata īśe vr̥trahatʰānām \\ 60

Rca: 7 
Pada: a    
tvamagne gr̥hapatistvam̐ hotā no adʰvare \
Pada: c    
tvaṃ potā viśvavāra pracetā tākṣi yāsi ca vāryam \\ 61

Rca: 8 
Pada: a    
sakʰāyastvā vavr̥mahe devaṃ martāsa ūtaye \
Pada: c    
apāṃ napātam̐ subʰagam̐ sudam̐sasam̐ supratūrtimanehasam \\ 62

Dasati: 7 
Rca: 1 
Pada: a    
ā juhotā haviṣā marjayadʰvaṃ ni hotāraṃ gr̥hapatiṃ dadʰidʰvam \
Pada: c    
iḍaspade namasā rātahavyam̐ saparyatā yajataṃ pastyānām \\ 63

Rca: 2 
Pada: a    
citra iccʰiśostaruṇasya vakṣatʰo na yo mātarāvanveti dʰātave \
Pada: c    
anūdʰā yadajījanadadʰā cidā vavakṣatsadyo mahi dūtyā3ṃ caran \\ 64

Rca: 3 
Pada: a    
idaṃ ta ekaṃ para ū ta ekaṃ tr̥tīyena jyotiṣā saṃ viśasva \
Pada: c    
saṃveśanastanve3 cāruredʰi priyo devānāṃ parame janitre \\ 65

Rca: 4 
Pada: a    
imam̐ stomamarhate jātavedase ratʰamiva saṃ mahemā manīṣayā \
Pada: c    
bʰadrā hi naḥ pramatirasya sam̐sadyagne sakʰye riṣāmā vayaṃ tava \\ 66

Rca: 5 
Pada: a    
mūrdʰānaṃ divo aratiṃ pr̥tʰivyā vaiśvānaramr̥ta ā jātamagnim \
Pada: c    
kavim̐ samrājamatitʰiṃ janānāmāsannāḥ pātraṃ janayanta devāḥ \\ 67

Rca: 6 
Pada: a    
vi tvadāpo na parvatasya pr̥ṣṭʰāduktʰebʰiragne janayanta devāḥ \
Pada: c    
taṃ tvā giraḥ suṣṭutayo vājayantyājiṃ na girvavāho jigyuraśvāḥ \\ 68

Rca: 7 
Pada: a    
ā vo rājānamadʰvarasya rudram̐ hotāram̐ satyayajam̐ rodasyoḥ \
Pada: c    
agniṃ purā tanayitnoracittāddʰiraṇyarūpamavase kr̥ṇudʰvam \\ 69

Rca: 8 
Pada: a    
indʰe rājā samaryo namobʰiryasya pratīkamāhutaṃ gʰr̥tena \
Pada: c    
naro havyebʰirīḍate sabādʰa āgniragramuṣasāmaśoci \\ 70

Rca: 9 
Pada: a    
pra ketunā br̥hatā yātyagnirā rodasī vr̥ṣabʰo roravīti \
Pada: c    
divaścidantādupamāmudānaḍapāmupastʰe mahiṣo vavardʰa \\ 71

Rca: 10 
Pada: a    
agniṃ naro dīdʰitibʰiraraṇyorhastacyutaṃ janayata praśastam \
Pada: c    
dūredr̥śaṃ gr̥hapatimatʰavyum \\ 72

Dasati: 8 
Rca: 1 
Pada: a    
abodʰyagniḥ samidʰā janānāṃ prati dʰenumivāyatīmuṣāsam \
Pada: c    
yahvā iva pra vayāmujjihānāḥ pra bʰānavaḥ sasrate nākamaccʰa \\ 73

Rca: 2 
Pada: a    
pra bʰūrjayantaṃ mahāṃ vipodʰāṃ mūrairamūraṃ purāṃ darmāṇam \
Pada: c    
nayantaṃ gīrbʰirvanā dʰiyaṃ dʰā hariśmaśruṃ na vārmaṇā dʰanarcim \\ 74

Rca: 3 
Pada: a    
śukraṃ te anyadyajataṃ te anyadviṣurūpe ahanī dyaurivāsi \
Pada: c    
viśvā hi māyā avasi svadʰāvanbʰadrā te pūṣanniha rātirastu\\ 75

Rca: 4 
Pada: a    
iḍāmagne purudam̐sam̐ saniṃ goḥ śaśvattamam̐ havamānāya sādʰa \
Pada: c    
syānnaḥ sūnustanayo vijāvāgne te sumatirbʰūtvasme \\ 76

Rca: 5 
Pada: a    
pra hotā jāto mahānnabʰovinnr̥ṣadmā sīdadapāṃ vivarte \
Pada: c    
dadʰadyo dʰāyī sute vayām̐si yantā vasūni vidʰate tanūpāḥ \\ 77

Rca: 6 
Pada: a    
pra samrājamasurasya praśstaṃ pum̐saḥ kr̥ṣṭīnāmanumādyasya \
Pada: c    
indrasyeva pra tavasaskr̥tāni vandadvārā vandamānā vivaṣṭu \\ 78

Rca: 7 
Pada: a    
araṇyornihito jātavedā garbʰa ivetsubʰr̥to garbʰiṇībʰiḥ \
Pada: c    
divediva īḍyo jāgr̥vadbʰirhaviṣmadbʰirmanuṣyebʰiragniḥ \\ 79

Rca: 8 
Pada: a    
sanādagne mr̥ṇasi yātudʰānānna tvā rakṣām̐si pr̥tanāsu jigyuḥ \
Pada: c    
anu daha sahamūrānkayādo te hetyā mukṣata daivyāyāḥ \\ 80

Dasati: 9 
Rca: 1 
Pada: a    
agna ojiṣṭʰamā bʰara dyumnamasmabʰyamadʰrigo \
Pada: c    
pra no rāye panīyase ratsi vājāya pantʰām \\ 81

Rca: 2 
Pada: a    
yadi vīro anu ṣyādagnimindʰīta martyaḥ \
Pada: c    
ājuhvaddʰavyamānuṣakśarma bʰakṣīta daivyam \\ 82

Rca: 3 
Pada: a    
tveṣaste dʰūma r̥ṇvati divi saṃ ccʰukra ātataḥ \
Pada: c    
sūro na hi dyutā tvaṃ kr̥pā pāvaka rocase \\ 83

Rca: 4 
Pada: a    
tvam̐ hi kṣaitavadyaśo 'gne mitro na patyase \
Pada: c    
tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi \\ 84

Rca: 5 
Pada: a    
prātaragniḥ purupriyo viṣa stavetātitʰiḥ \
Pada: c    
viśve yasminnamartye havyaṃ martāsa indʰate \\ 85

Rca: 6 
Pada: a    
yadvāhiṣṭʰaṃ tadagnaye br̥hadarca vibʰāvaso \
Pada: c    
mahiṣīva tvadrayistvadvājā udīrate \\ 86

Rca: 7 
Pada: a    
viśoviśo vo atitʰiṃ vājayantaḥ purupriyam \
Pada: c    
agniṃ vo duryaṃ vacaḥ stuṣe śūṣasya manmabʰiḥ \\ 87

Rca: 8 
Pada: a    
br̥hadvayo hi bʰānave 'rcā devāyāgnaye \
Pada: c    
yaṃ mitraṃ na praśastaye martāso dadʰire puraḥ \\ 88

Rca: 9 
Pada: a    
aganma vr̥trahantamaṃ jyeṣṭʰamagnimānavam \
Pada: c    
ya sma śrutarvannārkṣe br̥hadanīka idʰyate \\ 89

Rca: 10 
Pada: a    
jātaḥ pareṇa dʰarmaṇā yatsavr̥dbʰiḥ sahābʰuvaḥ \
Pada: c    
pitā yatkaśyapasyāgniḥ śraddʰā mātā manuḥ kaviḥ \\ 90

Dasati: 10 
Rca: 1 
Pada: a    
somam̐ rājānaṃ varuṇamagnimanvārabʰāmahe \
Pada: c    
ādityaṃ viṣṇum̐ sūryaṃ brahmānaṃ ca br̥haspatim \\ 91

Rca: 2 
Pada: a    
ita eta udāruhandivaḥ pr̥ṣṭʰānyā ruhan \
Pada: c    
pra bʰūrjayo yatʰā patʰodyāmaṅgiraso yayuḥ \\ 92

Rca: 3 
Pada: a    
rāye agne mahe tvā dānāya samidʰīmahi \
Pada: c    
īḍiṣvā hi mahe vr̥ṣaṃ dyāvā hotrāya pr̥tʰivī \\ 93

Rca: 4 
Pada: a    
dadʰanve yadīmanu vocadbrahmeti veru tat \
Pada: c    
pari viśvāni kāvyā nemiścakramivābʰuvat \\ 94

Rca: 5 
Pada: a    
pratyagne harasā haraḥ śr̥ṇāhi viśvataspari \
Pada: c    
yātudʰānasya rakṣaso balaṃ nyubjavīryam \\ 95

Rca: 6 
Pada: a    
tvamagne vasūm̐riha rudrām̐ ādityām̐ uta \
Pada: c    
yajā svadʰvaraṃ janaṃ manujātaṃ gʰr̥tapruṣam \\ 96




Next part



This text is part of the TITUS edition of Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.