TITUS
Text collection: SV 
Sāma-Veda
Text: KhadGS 
Khādira-Gr̥hyasūtra

(Drāhyāyaṇa-Gr̥hyasūtra)


On the basis of the edition by
Th. U. N. Singh,
Khādiragr̥hya Sūtram and Drāhyayaṇa Gr̥hya Sūtram
with the commentary of Rudraskanda,
Delhi: Chaukhamba Sanskrit Pratisthan 1991

edited by Peter Freund,
Fairfield, Iowa 2000;
TITUS version by Jost Gippert,
Frankfurt a.M., 24.5.2001 / 30.12.2001 / 7.12.2008





kʰādira gr̥hya sūtram
drāhyāyaṇagr̥hyasūtram


Patala: 1 
Khanda: 1 
Verse: 1    atʰāto gr̥hyā karmāṇi / 1
Verse: 2    
udagayanapūrvapakṣapuṇyāheṣu prāgāvartanādahnaḥ kālo 'nādeśe / 2
Verse: 3    
apavarge yatʰotsāhaṃ brāhmaṇānāśayet / 3
Verse: 4    
yajñopavītam / 4
Verse: 5    
sautram / 5
Verse: 6    
kauśaṃ / 6
Verse: 7    
grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddʰr̥tya yajñopavītī bʰavati / 7
Verse: 8    
savyaṃ prācīnāvītī / 8
Verse: 9    
trirācamyāpo dviḥ parimr̥jīta / 9
Verse: 10    
pādāvabʰyukṣya śiro 'bʰyukṣet / 10
Verse: 11    
indriyāṇyadbʰissaṃspr̥śet / 11
Verse: 12    
antataḥ pratyupaspr̥śya śucirbʰavati / 12
Verse: 13    
āsanastʰānasaṃveśanānyudagagreṣu darbʰeṣu / 13
Verse: 14    
prāṅ mukʰasya pratīyāt / 14
Verse: 15    
paścādagneryatra homassyāt / 15
Verse: 16    
sahaśirasaṃ snānaśabde / 16
Verse: 17    
dakṣiṇena pāṇinā kr̥tyamanādeśe / 17
Verse: 18    
mantrāntamavyaktaṃ parasyādigrahaṇena vidyāt / 18
Verse: 19    
svāhāntā mantrā homeṣa / 19
Verse: 20    
pākayajña ityākʰyā yaḥ kaścaikāgnau / 20
Verse: 21    
tatrartvigbrahmā sāyaṃprātarhomavarjam / 21
Verse: 22    
svayaṃ hautram / 22
Verse: 23    
dakṣiṇato 'gnerudaṅmukʰastūṣṇīmāste brahmā ''homātprāgagreṣu / 23
Verse: 24    
kāmaṃ tvadʰiyajñaṃ vyāharet / 24
Verse: 25    
ayajñiyāṃ vyāhr̥tya mahāvyāhr̥tīrjapet / 25
Verse: 26    
idaṃ viṣṇuriti 26
Verse: 27    
hautrabrahmatve svayaṃ kurvan brahmāsanamupaviśya cʰatramuttarāsaṅgaṃ kamaṇḍaluṃ tatra kr̥tvā 'tʰānyatkuryāt / 27
Verse: 28    
avyāvr̥ttiṃ yajñāṅgairavyavāyaṃ ceccʰet / 28


iti pratʰamaḥ kʰaṇḍaḥ




Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.