TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 3
Previous part

Paragraph: 3 

Verse: 1 
Sentence: a    ovā ovā ovā hum bʰā ovā iti karoty eva
Sentence: b    
etābʰyāṃ sarvam āyur eti /

Verse: 2 
Sentence: a    
sa yatʰā vr̥kṣam ākramaṇair ākramamāṇa iyād evam evaite dve-dve devate saṃdʰāyemāṁl lokān rohann eti /

Verse: 3 
Sentence: a    
eka u eva mr̥tyur anvety aśanayaiva /

Verse: 4 
Sentence: a    
atʰa hiṅkaroti
Sentence: b    
candramā vai hiṅkāro 'nnam u vai candramāḥ
Sentence: c    
annenāśanayāṃ gʰnanti /

Verse: 5 
Sentence: a    
tāṃ-tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate
Sentence: b    
etad eva divaś cʰidram /

Verse: 6 
Sentence: a    
yatʰā kʰaṃ vānasas syād ratʰasya vaivam etad divaś cʰidram
Sentence: b    
tad raśmibʰis saṃcʰannaṃ dr̥śyate /

Verse: 7 
Sentence: a    
yad gāyatrasyordʰvaṃ hiṅkārāt tad amr̥tam
Sentence: b    
tad ātmānaṃ dadʰyād atʰo yajamānam
Sentence: c    
atʰa yad itarat sāmordʰvaṃ tasya pratihārāt /

Verse: 8 
Sentence: a    
sa yatʰādbʰir āpas saṃsr̥jyeran yatʰāgnināgnis saṃsr̥jyeta yatʰā kṣīre kṣīram āsicyād evam evaitad akṣaram etābʰir devatābʰis saṃsr̥jyate /
Sentence: b    
pratʰame 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.