TITUS
Text collection: SV 
Sāma-Veda
Text: JUB 
Jaiminīya-Upaniṣad-Brāhmaṇa


On the basis of the edition by
Hanns Oertel,
The Jaiminiya or Talavakara Upanisad Brahmana:
Text, Translation, and Notes", in:
Journal of the American Oriental Society 16 (1896),
pp. 79-260
entered by Masato Fujii and
proofread by Mieko Kajihara,
Version 1 (completed on 23 December, 1995);
TITUS version by Jost Gippert,
Frankfurt a.M., 14.10.1997 / 28.2.1998 / 21.6.1998 / 21.10.1999 / 1.6.2000 / 7.12.2008



[Marking of metrical passages added Oct. 21, 1999. J.G.]



Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    prajāpatir idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat /

Verse: 2 
Sentence: a    
sa aikṣatettʰaṃ ced anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama
Sentence: b    
hanta trayasya vedasya rasam ādadā iti /

Verse: 3 
Sentence: a    
sa bʰūr ity eva rgvedasya rasam ādatta
Sentence: b    
seyam pr̥tʰivy abʰavat
Sentence: c    
tasya yo rasaḥ prāṇedat so 'gnir abʰavad rasasya rasaḥ /

Verse: 4 
Sentence: a    
bʰuva ity eva yajurvedasya rasam ādatta
Sentence: b    
tad idam antarikṣam abʰavat
Sentence: c    
tasya yo rasaḥ prāṇedat sa vāyur abʰavad rasasya rasaḥ /

Verse: 5 
Sentence: a    
svar ity eva sāmavedasya rasam ādatta
Sentence: b    
so 'sau dyaur abʰavat
Sentence: c    
tasya yo rasaḥ prāṇedat sa ādityo 'bʰavad rasasya rasaḥ /

Verse: 6 
Sentence: a    
atʰaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva /

Verse: 7 
Sentence: a    
seyaṃ vāg abʰavat
Sentence: b    
om eva nāmaiṣā
Sentence: c    
tasyā u prāṇa eva rasaḥ /

Verse: 8 
Sentence: a    
tāny etāny aṣṭau
Sentence: b    
aṣṭākṣarā gāyatrī
Sentence: c    
gāyatraṃ sāma brahma u gāyatrī
Sentence: d    
tad u brahmābʰisampadyate
Sentence: e    
aṣṭāśapʰāḥ paśavas teno paśavyam /
Sentence: f    
pratʰame 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.