TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 2
Previous part

Adhyaya: 2 
II


Khanda: 1 
Sentence: a    śrāddʰaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstv avakīrya
Sentence: b    
savyam ācaranto 'nnam upasādʰayeran haviṣyair upasicyai-
Sentence: c    
-vaivaṃ dadyād yad-yad dadyāt tat-tad dʰaviṣyair upasicyai-
Sentence: d    
-va haviṣyā iti tilānām ākʰyā
Sentence: e    
dantadʰāvanaṃ snānīyāni pādyam anīya pratʰamoddʰr̥taṃ
Sentence: f    
brāhmaṇāṃs tryavadātān upaveśayaty
Sentence: g    
ā me gaccʰantu pitaro bʰāgadʰeyaṃ
Sentence: h    
virājāhūtāḥ salilāt samudriyāt /
Sentence: i    
akṣīyamāṇam upajīvatainan
Sentence: j    
mayā prattaṃ svadʰayā madadʰvam ity
Sentence: k    
upamūlalūnān darbʰān viṣṭarān prasavyān kr̥tvā
Sentence: l    
brāhmaṇebʰyaḥ pradadyād
Sentence: m    
etat te pitar āsanam asau ye ca tvātrānu tebʰyaś cāsanam ity
Sentence: n    
evaṃ pitāmahāyaivaṃ prapitāmahāya
Sentence: o    
haviṣyodakaṃ tiraḥ pavitraṃ gandʰān sumanasaś ca dadyād
Sentence: p    
annam avattvā gʰr̥tenābʰigʰārya
Sentence: q    
darbʰān paristaraṇīyān iti tad ādāyā-
Sentence: r    
-gnau kariṣyāmīti brāhmaṇān anujñāpya
Sentence: s    
prāgdakṣiṇāmukʰo 'gniṃ praṇayitvā
Sentence: t    
trir dʰūnvan pradakṣiṇam agniṃ paristr̥ṇāti
Sentence: u    
prācīnāvītī triḥ prasavyaṃ triḥ paryukṣet
Sentence: v    
pradakṣiṇaṃ prācīnāvītī triḥ prasavyam
Sentence: w    
audumbara idʰmaḥ paridʰayo bʰavanti mekṣaṇaṃ ca
Sentence: x    
pavitraṃ saṃskr̥tyānnam utpūyā-
Sentence: y    
-gnau pavitraṃ prāsya mekṣaṇena juhoty
Sentence: z    
agnaye kavyavāhanāya svadʰā namaḥ svāhā
Sentence: aa    
somāya pitr̥mate svadʰā namaḥ svāheti
Sentence: ab    
yajñopavītī bʰūtvāpa upaspr̥śya
Sentence: ac    
yamāyāṅgirasvate svāheti mekṣaṇam agnāv anupraharati
Sentence: ad    
namaskārān kr̥tvā yatʰādaivataṃ triḥ paryukṣet
Sentence: ae    
pradakṣiṇaṃ prācīnāvītī triḥ prasavyaṃ
Sentence: af    
savyañjanam annaṃ pātreṣu vardʰayitvā-
Sentence: ag    
-māsu pakvam iti kṣīraṃ gʰr̥taṃ siñcaty
Sentence: ah    
āmāsu pakvam amr̥taṃ niviṣṭaṃ
Sentence: ai    
mayā prattaṃ svadʰayā madadʰvam iti
Sentence: aj    
vardʰitāny ādiśaty
Sentence: ak    
etad vaḥ pitaro bʰāgadʰeyaṃ
Sentence: al    
pātreṣu dattam amr̥taṃ svadʰāvat /
Sentence: am    
akṣīyamāṇām upajīvatainan
Sentence: an    
mayā prattaṃ svadʰayā madadʰvam //
Sentence: ao    
amr̥tā vāg amr̥tā vāco agne
Sentence: ap    
vāco 'mr̥tatvaṃ trivr̥taikadʰāmā /
Sentence: aq    
ebʰir mat prattaiḥ svadʰayā madadʰvam
Sentence: ar    
ihāsmabʰyaṃ vasīyo 'stu devāḥ //
Sentence: as    
ayaṃ yajñaḥ paramo yaḥ pitṮr̥ṇāṃ
Sentence: at    
pātradeyaṃ pitr̥daivatyam agne /
Sentence: au    
vāk ca manaś ca pitaro naḥ prajānīmā-
Sentence: av    
-śvibʰyāṃ prattaṃ svadʰayā madadʰvam //
Sentence: aw    
ya iha pitaraḥ pārtʰivāso
Sentence: ax    
ye antarikṣa uta ye samudriyāḥ /
Sentence: ay    
ye vācam āptvā amr̥tā babʰūvus
Sentence: az    
te 'smin sarve haviṣi mādayantām //
Sentence: ba    
eṣā va ūrg eṣā vaḥ svadʰā cām
Sentence: bb    
atta ca pibata ca ca vaḥ kṣeṣṭa /
Sentence: bc    
svadʰāṃ vahadʰvam amr̥tasya yoniṃ
Sentence: bd    
yātra svadʰā pitaras tāṃ bʰajadʰvam //
Sentence: be    
yeha pitara ūrg devatā ca
Sentence: bf    
tasyai jīvema śaradaḥ śataṃ vayam /
Sentence: bg    
jyotiṣmad dʰattājaraṃ ma āyur ity
Sentence: bh    
atʰaitāni brāhmaṇebʰya upanikṣipya
Sentence: bi    
svāṅguṣṭʰenānudiśaty
Sentence: bj    
amuṣmai svadʰāmuṣmai svadʰeti
Sentence: bk    
yan me 'prakāmā iti bʰuñjato 'numantrayate
Sentence: bl    
yan me 'prakāmā uta prakāmā
Sentence: bm    
samr̥ddʰe brāhmaṇe 'brāhmaṇe /
Sentence: bn    
ya skandati nirr̥tiṃ vāta ugrāṃ
Sentence: bo    
yena naḥ prīyante pitaro devatāś ca /
Sentence: bp    
vāyuṣ ṭat sarvaṃ śundʰatu
Sentence: bq    
tena śuddʰena devatā mādayantāṃ
Sentence: br    
tasmiñ cʰuddʰe pitaro mādayantām ity
Sentence: bs    
akrān samudra ity āśvaṃ gītvā saṃpannaṃ pr̥ṣṭvā-
Sentence: bt    
-tʰācāmayed yajñopavītī bʰūtvā-
Sentence: bu    
-bʰiramantāṃ bʰavanta ity uktvā pradakṣiṇaṃ kr̥tvā
Sentence: bv    
yan me rāmeti gaccʰato 'numantrayate
Sentence: bw    
yan me rāmā śakuniḥ śvāpadaś ca
Sentence: bx    
yan me 'śucir mantrakr̥tasya prāśat /
Sentence: by    
vaiśvānaraḥ savitā tat punātu
Sentence: bz    
tena pūtena devatā mādayantāṃ
Sentence: ca    
tasmin pūte pitaro mādayantām iti // 2.1 //

Khanda: 2 
Sentence: a    
śeṣam anujñāpya pratyetya
Sentence: b    
prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyā-
Sentence: c    
-pahatā asurā rakṣāṃsi piśācāḥ pitr̥ṣada iti
Sentence: d    
madʰye rekʰāṃ kāṣṭʰenollikʰya
Sentence: e    
ye rūpāni pratimuñcamānā
Sentence: f    
asurāḥ santaḥ svadʰayā caranti
Sentence: g    
parāpuro nipuro ye bʰaranty
Sentence: h    
agniṣ ṭāṃl lokāt praṇunottv asmād ity
Sentence: i    
ulmukaṃ dakṣiṇato nidadʰāty
Sentence: j    
anulekʰaṃ darbʰān āstīryodapātreṇācāmayaty
Sentence: k    
ācāma pitar asau ye ca tvātrānu te cācāmantv ity
Sentence: l    
evaṃ pitāmahāyaivaṃ prapitāmahāya
Sentence: m    
teṣu piṇḍān nidadʰāty anunāmāpahastenai-
Sentence: n    
-tat te pitar asau ye ca tvātrānu tebʰyaś ca svadʰā nama ity
Sentence: o    
evaṃ pitāmahāyaivaṃ prapitāmahāya
Sentence: p    
nāmāny ajānataḥ
Sentence: q    
pitar etat te pitāmahaitat te prapitāmahaitat te iti
Sentence: r    
bandʰv ajānata
Sentence: s    
idaṃ pitr̥bʰyaḥ pr̥tʰivīṣadbʰya
Sentence: t    
idaṃ pitāmahebʰyo 'ntarikṣasadbʰya
Sentence: u    
idaṃ prapitāmebʰyo diviṣadbʰya ity
Sentence: v    
atra pitaro mādayadʰvaṃ yatʰābʰāgam āvr̥ṣāyadʰvam ity
Sentence: w    
udag āvr̥tyā tamitor āsītā-
Sentence: x    
-mīmadanta pitaro yatʰābʰāgam āvr̥ṣāyiṣateti japitvā
Sentence: y    
pūrvavad ācāmayya nīcīṃ visraṃsya namaskārān kr̥tvā yatʰādaivatam
Sentence: z    
etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ
Sentence: aa    
etad vaḥ pitaro vāso gr̥hān naḥ pitaro dattā-
Sentence: ab    
-dʰatta pitaro garbʰaṃ kumāraṃ puṣkarasrajaṃ
Sentence: ac    
yatʰeha puruṣo 'sad ity
Sentence: ad    
añjanābʰyañjane dadāty
Sentence: ae    
āṅkṣvāsāv ity abʰyaṅkṣvāsāv iti
Sentence: af    
gandʰān sumanasaś ca dadyān
Sentence: ag    
namo vaḥ pitara iti ṣaḍbʰir namaskārair upatiṣṭʰate
Sentence: ah    
namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya
Sentence: ai    
namo vaḥ pitaro jīvāya namo vaḥ pitaro gʰorāya
Sentence: aj    
namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadʰāyai ca
Sentence: ak    
pitaro namo va ity
Sentence: al    
ūrjaṃ vahantīr amr̥taṃ gʰr̥taṃ
Sentence: am    
payaḥ kīlālaṃ parisrutaṃ svadʰā stʰa
Sentence: an    
tarpayata me pitṮr̥n ity
Sentence: ao    
apaḥ prasicya me kṣeṣṭety abʰimantrya
Sentence: ap    
me kṣeṣṭa bahu me pūrtam astu
Sentence: aq    
brahmāṇo me juṣantām annam-annam /
Sentence: ar    
sahasradʰāram amr̥todakaṃ me
Sentence: as    
pūrtam astv etat parame vyoman //
Sentence: at    
devāś ca pitaraś caitat pūrtaṃ me atropajīvantām /
Sentence: au    
akṣīyamāṇam upajīvatainan
Sentence: av    
mayā prattaṃ svadʰayā madadʰvam iti
Sentence: aw    
ye samānāḥ sumanasa iti pradakṣiṇaṃ kr̥tvā
Sentence: ax    
ye samānāḥ sumanaso jīvā jīveṣu māmakāḥ /
Sentence: ay    
teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā ity
Sentence: az    
āmayāvī piṇḍān prāśnīyād annādyakāmo -
Sentence: ba    
-gnau saṃkṣepayed apsu vābʰyavahareyur
Sentence: bb    
ajaṃ gāṃ brāhmaṇaṃ prāśayeyuḥ
Sentence: bc    
śeṣasya prāśnīyān na cānnatr̥ptiṃ gaccʰet // 2.2 //

Khanda: 3 
Sentence: a    
ūrdʰvam āgrahāyaṇyās trayo 'parapakṣās
Sentence: b    
teṣām ekaikasminn ekaikāṣṭakā bʰavati
Sentence: c    
śākāṣṭakā māṃsāṣṭakāpūpāṣṭaketi
Sentence: d    
tatra śākamāṃsāpūpāni havīṃṣy odanaṃ ca
Sentence: e    
teṣāṃ haviṣāṃ stʰālīpākāvr̥tāgnau juhuyād
Sentence: f    
aṣṭakāyai svāhā : ekāṣṭakāyai svāhā :
Sentence: g    
aṣṭakāyai surādʰase svāhā
Sentence: h    
saṃvatsarāya parivatsarāyedāvatsarāye-
Sentence: i    
-dvatsarāyāvatsarāya kr̥ṇuta namobʰiḥ /
Sentence: j    
tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā syāma svāheti
Sentence: k    
hutvopatiṣṭʰata ehi bʰagaihi bʰagaihi bʰageti
Sentence: l    
madʰyamāyāṃ gāṃ kārayet
Sentence: m    
tām aṣṭakāyai prokṣet
Sentence: n    
tasyās trīṇi savyāny upoddʰarati pārśvam apagʰanīṃ śroṇīm iti
Sentence: o    
śvo bʰūte śrāddʰam anvaṣṭakyaṃ tad ahar
Sentence: p    
brāhmaṇān havirarhān upaveśya tāṃs tarpayitvā
Sentence: q    
tasmād agner dakṣiṇataḥ ṣaḍ agnīn praṇīya
Sentence: r    
teṣām ekaikasminn ekaikāṃ karṣūṃ kʰānayed
Sentence: s    
āyāmena prādeśamātrīṃ pārtʰivena tryaṅgulām avāgvaikāṅgulām iti
Sentence: t    
tāsu piṇḍān nidadʰāty anunāmāpahastena
Sentence: u    
majjāḥ pitr̥bʰya upakarṣati pārśvāni strīṇāṃ
Sentence: v    
tatrādʰvaryavaḥ kecid adadʰīyate
Sentence: w    
madʰyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya
Sentence: x    
tatʰā śrāddʰasya stʰālīpākaṃ // 2.3 //

Khanda: 4 
Sentence: a    
āhitāgneḥ śarīranāśe trīṇi ṣaṣṭiśatāni palāśatsarūṇām āhr̥tya
Sentence: b    
taiḥ pratikr̥tiṃ kuryāt kr̥ṣṇājine
Sentence: c    
'śītyardʰaṃ śirasi dadʰyād
Sentence: d    
grīvāyāṃ tu daśaiva tu bāhvoś caiva śataṃ dadʰyād
Sentence: e    
aṅgulīṣu punar daśa : urasi triṃśataṃ dadʰyāj
Sentence: f    
jaṭʰare viṃśatiṃ tatʰorvoś caiva śataṃ dadʰyāt :
Sentence: g    
meḍʰre cāpi daśaiva tu jānujaṃgʰayos triṃśataṃ dadʰyāt :
Sentence: h    
daśa pādāṅgulīṣv api : ity
Sentence: i    
etāvantīha puruṣasya śarīrāṇi bʰavantīti vijñāyate
Sentence: j    
madʰye śarīraṃ satīśarīram uptakeśaṃ
Sentence: k    
nikr̥ttanakʰaṃ prakṣālitaṃ citām āropayanty
Sentence: l    
atra pātrāṇy api cinoti
Sentence: m    
tasyām enam ādadʰāti
Sentence: n    
tasya nāsikayoḥ sruvau nidadʰyād ity etenānuvākena
Sentence: o    
ya evaṃ vitsyāt sa yadopatāpī syād iti
Sentence: p    
pūrvam eva caturgr̥hītaṃ gr̥hītvānyaṃ
Sentence: q    
yatʰāsaṃbʰavam āsye hiraṇyaśakalam ādʰāyā-
Sentence: r    
-gnīn upohya sāmabʰir upatiṣṭʰate
Sentence: s    
nāke suparṇam iti grāmyaṃ geyam
Sentence: t    
udite dʰūme tveṣas te dʰūma r̥ṇvatīty
Sentence: u    
agnau samārūḍʰe 'gne mr̥ḍa mahaṃ asīty etayor anyatareṇa parāk
Sentence: v    
parāg asau loka iti brāhmaṇam // 2.4 //

Khanda: 5 
Sentence: a    
āhitāgneś cet pūrvaṃ jāyā mriyeta
Sentence: b    
tāṃ nirmantʰyena dahet sāṃtapanena
Sentence: c    
śmaśānakr̥taṃ svakr̥tam aniriṇam apasalavakrodakaṃ kr̥tvā
Sentence: d    
yatra vauṣadʰayo jāyante
Sentence: e    
tatra śarīraṃ dagdʰvodakakaraṇāya yānty anavekṣamāṇā
Sentence: f    
na vāhinīṣu kurvanti
Sentence: g    
teṣāṃ yo-yaḥ paścāj jātaḥ sa-so 'graṃ kuryād
Sentence: h    
upakūlam akūle kūpaṃ kʰātvā
Sentence: i    
savyahastasyānāmikayā sakr̥d udakaṃ prohati pretasya nāmakaraṇena
Sentence: j    
vāhinīṣu ced udgratʰya keśān nimajyai-
Sentence: k    
-kāñjaliṃ dattvopasaṃgr̥hya keśān ulmukasyāgnim ārabʰetā-
Sentence: l    
-gne śūkāhe pāpaṃ me 'pahateti
Sentence: m    
śamīm ārabʰeta śamy asi śamaya me pāpam ity
Sentence: n    
aśmānam ārabʰetāśmāsi stʰiro 'sy ahaṃ stʰiro bʰūyāsam iti
Sentence: o    
tūṣṇīṃ gomayaṃ
Sentence: p    
kr̥todakaṃ dakṣiṇāmukʰam āsīnaṃ tam anugantāra upaviśanti
Sentence: q    
tān itaraḥ kalyāṇībʰir vāgbʰiḥ pratyāho-
Sentence: r    
-pāstamanavelāyāṃ grāmaṃ praviśanti
Sentence: s    
tāṃ rātrim ekamāṣeṇa vasanti śāntyā
Sentence: t    
śvo bʰūte kṣīrodake saṃsr̥jya
Sentence: u    
śarīrāṇy avasiñcaty ajaśr̥ṅgeṇa gośr̥ṅgeṇa mr̥ṇmayena kośena
Sentence: v    
tr̥tīyāyāṃ gandʰauṣadʰībʰiḥ saṃsr̥jya
Sentence: w    
śamīśākʰayā palāśaśākʰayā vāsaṃhlādayan kumbʰyām avadadʰyāt
Sentence: x    
strī ced gʰaṭa eva dadʰyāc
Sentence: y    
catuṣpatʰam atītya mahāvr̥kṣaṃ nadīṃ tīrtʰeṣu nikʰanet
Sentence: z    
pretasya tr̥tīyāyāṃ snāpayanty apāmārgeṇa mr̥dā gomayena ca
Sentence: aa    
vāsāṃsi prakṣālya daśarātram āsate
Sentence: ab    
caturtʰyāṃ bʰikṣām āvartayeran
Sentence: ac    
tasya siddʰam agnaukaraṇaṃ
Sentence: ad    
kālaṃ ca yāvad ākāṃkṣeyur bʰikṣayānusaṃtareyur
Sentence: ae    
ūrdʰvaṃ daśarātrāc cʰrāddʰaṃ dadyur
Sentence: af    
na dadyur ā śrāddʰasya pradānān
Sentence: ag    
nakṣatreṣu niyamo magʰāsv ekatāreṣu bʰaraṇīṣu ca pūrvasamayeṣu
Sentence: ah    
na rohiṇyām uttareṣu dʰruveṣu
Sentence: ai    
brāhmaṇān havirarhān upaveśya tāṃs tarpayitvai-
Sentence: aj    
-kavat piṇḍaṃ dadyān na cānv iti brūyāt
Sentence: ak    
sarvaiḥ kāmais tarpayed
Sentence: al    
anugamanaṃ kr̥tvā śeṣam anujñāpya pratyetya
Sentence: am    
śeṣaṃ na prāśnīyād brāhmaṇān svasti vācya prāśnīyāt // 2.5 //

Khanda: 6 
Sentence: a    
atʰāto gr̥hakarmaṇo
Sentence: b    
gr̥havr̥ddʰim iccʰan
Sentence: c    
māsi-māsy r̥tāv-r̥tau saṃvatsare-saṃvatsare
Sentence: d    
pūrvapakṣe puṇye nakṣatre gr̥haśāntim ārabʰetā-
Sentence: e    
-pāmārgapalāśaśirīṣārkaudumbarasadābʰadrāmr̥tatr̥ṇam
Sentence: f    
indravallībʰir baddʰvā
Sentence: g    
gr̥hān parimārjya parisamūhyāpo 'bʰyukṣya
Sentence: h    
pañcagavyair darbʰamuṣṭinā saṃprokṣya siddʰārtʰakān saṃprakīrya
Sentence: i    
vāstubaliṃ kr̥tvā vāstor madʰye vāstoṣpatiṃ hutvā
Sentence: j    
sāvitryā sahasraṃ juhuyāt
Sentence: k    
tato dakṣiṇapurastāt tato dakṣiṇapaścāt
Sentence: l    
tata uttarapurastāt tata uttarapaścān madʰye
Sentence: m    
gaur vāso hiraṇyaṃ dakṣiṇā
Sentence: n    
brāhmaṇān annena pariviṣyaṃ
Sentence: o    
puṇyāhaṃ svasty r̥ddʰim iti vācayitvai-
Sentence: p    
-vaṃ prayuñjāno 'nantaṃ mahāntaṃ poṣaṃ puṣyati
Sentence: q    
bahavaḥ putrā bʰavanti na ca bālāḥ pramīyante
Sentence: r    
nāgnir dahati na daṃṣṭriṇaḥ kʰādayeyur
Sentence: s    
na taskarāḥ sapatnā rakṣāṃsi piśācā api vrādʰante
Sentence: t    
yadi gāvaḥ pratapyeran
Sentence: u    
gavāṃ madʰya āhutisahasraṃ juhuyād ity etenaiva kalpenā-
Sentence: v    
-śvoṣṭrakʰarājāvikamahiṣahastikulam
Sentence: w    
anyatarad dvipadāṃ catuṣpadāṃ ca vyākʰyātam // 2.6 //

Khanda: 7 
Sentence: a    
atʰāto 'dbʰutaśāntiṃ vyākʰyāsyāmo
Sentence: b    
'tʰa yady agāre stʰūṇā virohet
Sentence: c    
kapoto vāgaraṃ gaccʰed
Sentence: d    
gaur gāṃ dʰayed
Sentence: e    
anaḍvān divam ullikʰed
Sentence: f    
anagnau dʰūmo jāyetā-
Sentence: g    
-nagnau dīpyeta
Sentence: h    
madʰu jāyeta
Sentence: i    
valmīkaṃ vopajāyeta
Sentence: j    
maṇḍūko vāmbʰr̥ṇe vāśyec
Sentence: k    
cʰvāno gr̥he paryaṭeyur ity
Sentence: l    
etān anyāṃś ca
Sentence: m    
yata indra bʰayāmahe /
Sentence: n    
sadasaspatim adbʰutam /
Sentence: o    
adʰāyāmutesumudasya /
Sentence: p    
sanād agne /
Sentence: q    
yad u viśpatiḥ śitaḥ /
Sentence: r    
praty agne /
Sentence: s    
yaṃ rakṣanti /
Sentence: t    
prājāpatyaya rcā
Sentence: u    
purastāc copariṣṭāc ca mahāvyāhr̥tibʰir juhoti
Sentence: v    
etāny r̥ksāmāni gāyet // 2.7 //

Khanda: 8 
Sentence: a    
atʰāto 'naśnatsaṃhitāyāḥ kalpaṃ vyākʰyāsyāmaḥ
Sentence: b    
śucivāsāḥ syāc cīravāsā
Sentence: c    
haviṣyam annam aśanam iccʰed apaḥ pʰalāni
Sentence: d    
brāhmaṇas tv eva pratyāharet
Sentence: e    
prāṅ vodaṅ grāmān niṣkramya śucau deśa udakānte
Sentence: f    
gomayena gocarmamātraṃ stʰaṇḍilam upalipya
Sentence: g    
prokṣya lakṣaṇam ullikʰyādbʰir abʰyukṣyā-
Sentence: h    
-gnim upasamādʰāyāgʰārāv ājyabʰāgau hutvā-
Sentence: i    
-jyāhutīr juhoty agnaye somāya rudrāyendrāya
Sentence: j    
brahmaṇe prajāpataye br̥haspataye viśvebʰyo devebʰyo
Sentence: k    
r̥ṣibʰya r̥gbʰyo yajurbʰyaḥ sāmabʰyaḥ
Sentence: l    
śraddʰāyai prajñāyai medʰāyai
Sentence: m    
sāvitryai sadasaspataye 'numataye ca
Sentence: n    
hutvā darbʰeṣv āsīnaḥ prāktūleṣūdaktūleṣu
Sentence: o    
dakṣiṇena pāṇinā darbʰān dʰārayann
Sentence: p    
oṃpūrvā vyāhr̥tīḥ sāvitrīṃ ca catur anudrutya manasā
Sentence: q    
sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobʰe
Sentence: r    
vedādim ārabʰeta saṃtatam adʰīyīta maunī
Sentence: s    
na cāntarā viramet :
Sentence: t    
atʰāntarā vyāhared atʰāntarā viramet
Sentence: u    
trīn prāṇān āyamyātamyācamya vr̥tāntād evārabʰetā-
Sentence: v    
-pratibʰāyāṃ yāvatā kāḷena vedam adʰīyīta
Sentence: w    
tāvat kālam adʰīyīta yaj jānīyād r̥kto yajuṣṭaḥ sāmatas
Sentence: x    
tad avāpnuyāt
Sentence: y    
tadbrāhmaṇaṃ taccʰāndasaṃ taddaivataṃ sāma
Sentence: z    
akrān ity etad eva vābʰyasyet
Sentence: aa    
tiṣṭʰann āsīnaḥ śayānaś caṅkramyamāṇo saṃhitāṃ prayuñjyāt
Sentence: ab    
samr̥ddʰir evāsya bʰavaty
Sentence: ac    
ādyaṃ trivargaṃ sahasrakr̥tva iti jaiminiś ca
Sentence: ad    
vāryamantaṃ yatʰākāmī
Sentence: ae    
dvādaśa saṃhitā adʰītya
Sentence: af    
yad anenānadʰyāyeṣv adʰītaṃ yad guravaḥ kopitā
Sentence: ag    
yāny akāryaṇi kr̥tāni tābʰiḥ pavate
Sentence: ah    
śuddʰam asya pūtaṃ brahma bʰavaty
Sentence: ai    
atʰāparā dvādaśa saṃhitā adʰītya
Sentence: aj    
tābʰiḥ prajāpater lokam avāpnoty
Sentence: ak    
atʰāparā dvādaśa saṃhitā adʰītya
Sentence: al    
tābʰir uśanaso lokam avāpnoty
Sentence: am    
anaśnat saṃhitāsahasram adʰītya
Sentence: an    
brahmabʰūto virajo bʰavati
Sentence: ao    
kāmacārī sarvān kāmān avāpnoti
Sentence: ap    
saṃvatsaraṃ bʰaikṣabʰakṣaḥ prayuñjānaś cakṣur labʰate
Sentence: aq    
ṣaṇ māsān yāvakabʰakṣaś caturo māsān udakasaktubʰakṣo
Sentence: ar    
dvau māsau pʰalabʰakṣo māsam abbʰakṣo
Sentence: as    
dvādaśarātraṃ vānaśnan kṣipram antardʰīyate jñātīn punāti
Sentence: at    
saptātītān saptānāgatān ātmānaṃ ca pañcadaśaṃ tārayate
Sentence: au    
tām etāṃ devaniśreṇīty ācakṣata
Sentence: av    
etayā vai devā devatvam agaccʰann r̥ṣaya r̥ṣitvaṃ
Sentence: aw    
tasya ha etasya brahmasattrasya trividʰa evārambʰo bʰavati
Sentence: ax    
prātaḥsavane mādʰyaṃdine savane brāhme vāpararātre
Sentence: ay    
tasya ha etasya dvāv evānadʰyāyau
Sentence: az    
yad ātmāśucir yad deśas tad
Sentence: ba    
etat prajāpatiḥ saptar̥ṣibʰiḥ provāca
Sentence: bb    
saptar̥ṣayo mahājahnave mahājahnur brāhmaṇebʰyaḥ // 2.8 //

Khanda: 9 
Sentence: a    
atʰa grahāṇām ātitʰyaṃ balikarmoparutaṃ vyākʰyāsyāmaḥ :
Sentence: b    
aśraddadʰānam aśucikaraṇam
Sentence: c    
ajāpyaṃ tyaktamaṅgalaṃ /
Sentence: d    
suvyaktaṃ grahā nayanti
Sentence: e    
puruṣaṃ yamasādanam /
Sentence: f    
grahāṇāṃ dīpraceṣṭānāṃ
Sentence: g    
nakṣatrapatʰacāriṇām /
Sentence: h    
grahātitʰyaṃ pravakṣyāmi
Sentence: i    
śāntikarmaṇi kārayet /
Sentence: j    
bʰāskarāṅgārakau raktau
Sentence: k    
śvetau śukraniśākarau /
Sentence: l    
somaputro guruś caiva
Sentence: m    
tāv ubʰau pītakau smr̥tau /
Sentence: n    
kr̥ṣṇaṃ śanaiścaraṃ vidyād
Sentence: o    
rāhuṃ ketuṃ tatʰaiva ca /
Sentence: p    
grahavarṇāni puṣpāṇi
Sentence: q    
prājñas tatropakalpayet /
Sentence: r    
gomayena gocarmamātraṃ stʰaṇḍilam upalipya
Sentence: s    
prokṣya lakṣaṇam ullikʰyādbʰir abʰyukṣyā-
Sentence: t    
-gnim upasamādʰāyāgʰārāv ājyabʰāgau hutvā
Sentence: u    
grahān āvāhayanty
Sentence: v    
ādityaṃ madʰye lohitaṃ
Sentence: w    
pūrvadakṣiṇataḥ somam /
Sentence: x    
pūrvottarato budʰam
Sentence: y    
uttareṇa guruṃ pūrveṇa bʰārgavam /
Sentence: z    
paścime śanaiścaraṃ vidyād
Sentence: aa    
rāhuṃ dakṣiṇapaścime
Sentence: ab    
paścimottarataḥ ketuṃ
Sentence: ac    
vr̥ttam ādityāya trikoṇam aṅgārakasya
Sentence: ad    
caturaśraṃ somāya bāṇaṃ budʰāya
Sentence: ae    
dīrgʰacaturaśraṃ br̥haspataye
Sentence: af    
pañcakoṇaṃ śukrāya dʰanuḥ śanaiścarāya
Sentence: ag    
rāhoḥ śūrpaṃ ketor dʰvajam iti :
Sentence: ah    
īśvaraṃ bʰāskaraṃ vidyāta
Sentence: ai    
umāṃ somaṃ tatʰaiva ca /
Sentence: aj    
skandam aṅgārakaṃ caiva
Sentence: ak    
budʰo nārāyaṇaṃ stʰitaḥ /
Sentence: al    
br̥haspatiḥ svayaṃ brahma
Sentence: am    
śukraḥ śakras tatʰaiva ca /
Sentence: an    
yamaṃ śanaiścaraṃ vidyād
Sentence: ao    
rāhoḥ kāladūtinaḥ
Sentence: ap    
ketoś citraguptaś ce-
Sentence: aq    
-ty ete grahadevatāḥ :
Sentence: ar    
agnir āpo bʰūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety
Sentence: as    
ete pratyadʰidevatāḥ :
Sentence: at    
jātamarka kaliṅgeṣu
Sentence: au    
yāmuneṣu ca candramāḥ /
Sentence: av    
vindʰya :! aṅgārakadeśo
Sentence: aw    
madʰyadeśo budʰaḥ smr̥taḥ /
Sentence: ax    
br̥haspatiḥ sindʰudeśaḥ
Sentence: ay    
śukradeśo gʰaṭeṣu ca /
Sentence: az    
śanaiścaras tu saurāṣṭro
Sentence: ba    
rāhus tu pūrvadeśikaḥ
Sentence: bb    
ketuḥ parvata ity
Sentence: bc    
ete deśānāṃ grahajāta iti
Sentence: bd    
arkasamidʰam ādityāya
Sentence: be    
pradeśamātrābʰigʰāritānābʰyādibʰir juhuyāt
Sentence: bf    
kʰādiram aṅgārakāya pālāśaṃ somāyā-
Sentence: bg    
-pāmārgaṃ budʰāyāśvattʰaṃ br̥haspataya
Sentence: bh    
audumbaraṃ śukrāya śamīṃ śanaiścarāya
Sentence: bi    
rāhor dūrvāḥ ketoḥ kuśāgram ity
Sentence: bj    
aṣṭāviṃśatim ājyāhutīr juhoty
Sentence: bk    
etābʰiḥ pakvāgner juhoty
Sentence: bl    
ādityāya : ilodanaṃ haviṣyam annam aṅgārakāya
Sentence: bm    
somāya gʰr̥tapāyasaṃ payodanaṃ br̥haspataye
Sentence: bn    
kṣīrodanaṃ śukrāya dadʰyodanaṃ budʰāya
Sentence: bo    
tilapiṣṭamāṣodanaṃ śanaiścarāya
Sentence: bp    
rāhor māṃsodanaṃ ketoś citrodanam iti :
Sentence: bq    
ā satyenety ādityāya :
Sentence: br    
agnir mūrdʰā diva ity aṅgārakāya :
Sentence: bs    
āpyāyasva sametu : iti somāya
Sentence: bt    
brahma jajñānam iti budʰāya
Sentence: bu    
br̥haspate ati yad arya iti br̥haspataye
Sentence: bv    
asya pratnām anu dyutam iti śukrāya
Sentence: bw    
śaṃ no devīr abʰiṣṭaya iti śanaiścarāya
Sentence: bx    
kayā naś citra ābʰuvad iti rāhoḥ
Sentence: by    
ketuṃ kr̥ṇvann aketava iti ketoḥ
Sentence: bz    
raktāṃ dʰenum ādityāya
Sentence: ca    
raktam anaḍvāham aṅgārakāya
Sentence: cb    
somāya śaṅkʰuṃ
Sentence: cc    
budʰāya kāñcanaṃ
Sentence: cd    
br̥haspataye vāsaḥ
Sentence: ce    
śukrāya hayaṃ
Sentence: cf    
nīlāṃ gāṃ śanaiścarāya
Sentence: cg    
rāhoḥ kr̥ṣṇāyasaṃ
Sentence: ch    
ketoḥ kuñjaram iti
Sentence: ci    
sarveṣām api hiraṇyaṃ
Sentence: cj    
yena tuṣyaty ācāryas tad dadāti
Sentence: ck    
yatʰā samuttʰitaṃ yantraṃ
Sentence: cl    
yantreṇa pratihanyate /
Sentence: cm    
tatʰā grahopaspr̥ṣṭānāṃ
Sentence: cn    
śāntir bʰavati dāruṇam //
Sentence: co    
nādiśet tapasā yuktaṃ
Sentence: cp    
nādiśed divamāśritam /
Sentence: cq    
na ca devāntakaṃ vipraṃ
Sentence: cr    
vr̥ttāntāṃ nārīṃ parivr̥tām //
Sentence: cs    
ahiṃsakasya dāntasya
Sentence: ct    
dʰarmajitadʰanasya ca /
Sentence: cu    
nityaṃ ca niyamastʰasya
Sentence: cv    
sadānugrahā grahāḥ //
Sentence: cw    
grahā gāvo narendrāś ca
Sentence: cx    
brāhmaṇāś ca viśeṣataḥ /
Sentence: cy    
pūjitāḥ pūjayanty ete
Sentence: cz    
nirdahanty avamānitāḥ // 2.9 //


iti jaiminisūtraṃ samāptam



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.