TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 2
Previous part

Paragraph: 2 
Verse: 1    yajñopavītam kurute sūtraṃ vastraṃ 'pi kuśarajjum eva.
Verse: 2    
dakṣiṇaṃ bāhum uddʰr̥tya śiro 'vadʰāya savye 'm̐se pratiṣṭhāpayati dakṣiṇaṃ kakṣam anavavalambaṃ bʰavaty, evaṃ yajñopavītī bʰavati;
Verse: 3    
savyaṃ bāhum uddʰr̥tya śiro 'vadʰāya dakṣiṇe 'm̐se pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bʰavaty, evaṃ prācīnāvītī bʰavati;
Verse: 4    
pitr̥yajñe tv eva prācīnāvītī bʰavati.
Verse: 5    
udaṅṅ agner utsr̥pya, prakṣālya pāṇī pādau co, 'paviśya trir ācāmed, dviḥ parimr̥jīta.
Verse: 6    
pādāv abʰyukṣya śiro 'bʰyukṣet.
Verse: 7    
indriyāṇy adbʰiḥ saṃspr̥śet:
Verse: 8    
akṣiṇī nāsike karṇāv iti;
Verse: 9    
yad yan mīmām̐syaṃ syāt, tat tad adbʰiḥ saṃspr̥śet.
Verse: 10    
tatrai 'tad āhuḥ:
Verse: 11    
no 'paspr̥śed vrajan,
Verse: 12    
na tiṣṭhan,
Verse: 13    
na hasan,
Verse: 14    
na vilokayan,
Verse: 15    
'praṇataḥ,
Verse: 16    
'ṅgulībʰiḥ,
Verse: 17    
'tīrtʰena,
Verse: 18    
na saśabdam,
Verse: 19    
'navekṣitam,
Verse: 20    
na bāhyām̐saḥ,
Verse: 21    
'ntarīyaikadeśasya kalpayitvo 'ttarīyatām,
Verse: 22    
no 'ṣṇābʰiḥ,
Verse: 23    
na sapʰenābʰiḥ,
Verse: 24    
na ca sopānatkaḥ kvacit,
Verse: 25    
kāsaktikaḥ,
Verse: 26    
gale baddʰaḥ,
Verse: 27    
caraṇau na prasārya ca.
Verse: 28    
antataḥ pratyupaspr̥śya śucir bʰavati.
Verse: 29    
hr̥dayaspr̥śas tv evā 'pa ācāmet;
Verse: 30    
uccʰiṣṭo hai 'vā 'to 'nyatʰā bʰavatī 'ti.
Verse: 31    
- atʰa pratyupasparśanāni:
Verse: 32    
suptvā bʰuktvā kṣutvā snātvā pītvā viparidʰāya ca ratʰyām ākramya śmaśānaṃ ''cāntaḥ punar ācāmet.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.