TITUS
Text collection: SV 
Sāma-Veda
Text: GobhGS 
Gobhila-Gr̥hyasūtra


On the basis of the edition by
F. Knauer,
Dorpat 1884,

entered and corrected by Carlos Jordán Cólera,
Zaragoza 1995;
Wordcruncher version by F. Javier Martínez García,
Frankfurt a/M 1995;
TITUS version by Jost Gippert,
Frankfurt a.M., 31.1.1997 / 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008




Chapter: 1 
Paragraph: 1 
Verse: 1    atʰā 'to gr̥hyakarmāṇy upadekṣyāmaḥ.
Verse: 2    
yajñopavītinā ''cāntodakena kr̥tyam.
Verse: 3    
udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt
Verse: 4    
yatʰādeśaṃ ca.
Verse: 5    
sarvāṇy evā 'nvāhāryavanti.
Verse: 6    
apavarge 'bʰirūpabʰojanaṃ yatʰāśakti.
Verse: 7    
- brahmacārī vedam adʰītyā 'ntyāṃ samidʰam abʰyādʰāsyan
Verse: 8    
jāyāyā pāṇiṃ jigʰr̥kṣan,
Verse: 9    
anuguptā apa āhr̥tya, prāgudakpravaṇaṃ deśaṃ samaṃ parisamuhyo 'palipya, madʰyataḥ prācīṃ lekʰām ullikʰyo 'dīcīṃ ca saṃhatāṃ paścād, madʰye prācīs tisra ullikʰyā 'bʰyukṣet:
Verse: 10    
lakṣaṇāvr̥d eṣā sarvatra.
Verse: 11    
bʰūr bʰuvaḥ svar ity abʰimukʰam agniṃ praṇayanti.
Verse: 12    
prete gr̥hapatau parameṣṭhikaraṇam.
Verse: 13    
tatʰā titʰinakṣatraparvasamavāye
Verse: 14    
darśe paurṇamāse 'gnisamādʰānaṃ kurvīta.
Verse: 15    
vaiśyakulād 'mbarīṣād 'gnim āhr̥tyā 'bʰyādadʰyāt,
Verse: 16    
api bahuyājina evā 'gārād brāhmaṇasya rājanyasya vaiśyasya ,
Verse: 17    
api 'nyaṃ matʰitvā 'bʰyādadʰyāt;
Verse: 18    
puṇyas tv evā 'nardʰuko bʰavatī 'ti.
Verse: 19    
yatʰā kāmayeta, tatʰā kuryāt.
Verse: 20    
- sa, yad evā 'ntyāṃ samidʰam abʰyādadʰāti jāyāyā pāṇiṃ jigʰr̥kṣan juhoti, tam abʰisaṃyaccʰet;
Verse: 21    
sa evā 'sya gr̥hyo 'gnir bʰavati.
Verse: 22    
tena cai 'vā 'sya prātarāhutir hutā bʰavatī 'ti;
Verse: 23    
sāyamāhutyupakrama evā 'ta ūrdʰvaṃ gr̥hye 'gnau homo vidʰīyate.
Verse: 24    
- purā prāduṣkaraṇavelāyāḥ sāyaṃprātar anuguptā apa āharet paricaraṇīyāḥ,
Verse: 25    
api sāyam,
Verse: 26    
api kumbʰād maṇikād gr̥hṇīyāt.
Verse: 27    
purā 'stamayād agniṃ prāduṣkr̥tyā 'stamite sāyamāhutiṃ juhuyāt;
Verse: 28    
puro 'dayāt prātaḥ prāduṣkr̥tyo 'dite 'nudite prātarāhutiṃ juhuyāt.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.