TITUS
Sama-Veda: Devatadhyaya-Brahmana
Part No. 4
Previous part

Paragraph: 4 
Verse: 1a    atʰa sāvitryaṅgāni vyākʰyāsyāmaḥ
Verse: 1b    
śiro brahmā
Verse: 1c    
lalāṭaṃ dyauḥ
Verse: 1d    
candrādityau cakṣuṣi
Verse: 1e    
mukʰamagniḥ
Verse: 1f    
jihvā sarasvatī
Verse: 1g    
tvaṣṭā grīvā
Verse: 1h    
vasavaśca rudrāśca bāhū
Verse: 1i    
uro vāyuḥ
Verse: 1j    
romāṇi vāyavaḥ .
Verse: 1k    
pr̥ṣṭʰindraḥ
Verse: 1l    
viṣṇurnābʰiḥ
Verse: 1m    
prajāpatirjagʰanam
Verse: 1n    
ūrū marutaḥ
Verse: 1o    
devāḥ pādau
Verse: 1p    
smitaṃ vidyut
Verse: 1q    
śvasitaṃ vāyuḥ
Verse: 1r    
astʰīni parvatāḥ
Verse: 1s    
samudrā vāsāṃsi
Verse: 1t    
nakṣatrāṇi alaṃtrāṇi alaṃkāraḥ \\

Verse: 2    
ya evaṃ veda \\

Verse: 3    
duṣṭatādurupayuktānnyūnādʰikācca sarvasmāt svasti \\

Verse: 4    
svasti devar̥ṣibʰyaśca \\

Verse: 5a    
brahma satyaṃ ca pātu māmiti \\
Verse: 5b    
brahma satyaṃ ca pātu māmiti \\



This text is part of the TITUS edition of Sama-Veda: Devatadhyaya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.