TITUS
Text collection: SV 
Sāma-Veda
Text: DaB 
Devatādhyāya-Brāhmaṇa


Electronically edited by Anshuman Pandey <apandey@u.washington.edu>,
Washington, 23.1.1998;
TITUS version by Jost Gippert,
Frankfurt a/M, 30.8.2009



Paragraph: 1 
Verse: 1    agnirindraḥ prajāpatiḥ somo varuṇastvaṣṭāṅgirasaḥ pūṣā sarasvatīndrāgnī \\

Verse: 2    
iḍānidʰanāni padanidʰanānīkāraṇidʰanānītyāgneyāni \\

Verse: 3    
sarvāṇi nidʰanavantyaindrāṇyanyānyādiṣṭebʰyaḥ \\

Verse: 4    
sarvāṇi svārāṇi prājāpatyāni \\

Verse: 5    
yatʰā vāmadevyam \\

Verse: 6    
r̥ksāmāni saumāni \\

Verse: 7    
yatʰauśanakāve \\

Verse: 8    
vāṅnidʰanāni vāruṇani \\

Verse: 9    
yatʰā yajñāyajñīyam \\

Verse: 10    
akṣarānusvaraṇi tvāṣṭrāṇi \\

Verse: 11    
yatʰā vāravantīyaṃ cābʰīvartaśca \\

Verse: 12    
svaḥpr̥ṣṭʰānyāṅgirasāni \\

Verse: 13    
svarṇidʰanāni pauṣāni \\

Verse: 14    
kayā naścitra ā bʰuvad ā pavasva sahasriṇam iti vāṅanidʰane sārasvate \\

Verse: 15    
ya ānayat parāvataḥ \\

Verse: 16    
sutaṃ rayiṣṭāḥ saho rayiṣṭʰā ityāgneyaindre \\

Verse: 17    
vasavo rudrā āditya viśve devāḥ \\

Verse: 18    
vasūnāṃ svārāṇi rudrāṇāṃ nidʰanavanti ādityānāmaiḍāni viśveṣāṃ devānāṃ vāṅnidʰanāni \\

Verse: 19    
yatʰā bʰūyastvena pradeśā vartanta ityantarāṇi \\

Verse: 20    
atʰāntaratarāṇi sarvāṇyāgneyani sarvāṇyaindrāṇi sarvāṇi svārāṇi prājāpatyāni sāmanītyantaratarāṇi \\

Verse: 21    
atʰāntaratamāni sarvāṇi brāhmāṇi sāmānīti sarvāntaratamāni \\

Verse: 22    
atʰopaniṣat \\

Verse: 23    
r̥gvai mātā sāma pitā prajāpatiḥ svaraḥ \\

Verse: 24a    
atʰa yānyr̥kta ākʰyāyante mātr̥tastānyānyākʰyāyante

Verse: 24b    
atʰa yāni sāmata ākʰyāyante pitr̥tastānyākʰyāyante

Verse: 24c    
atʰa yāni svarata ākʰyāyante prajāpatitastānyākʰyāyante \\

Verse: 25    
sa eṣa udgītʰo bandʰumān bandʰumatyaḥ \\

Verse: 26a    
bandʰumān bandʰumatyo bʰavati
Verse: 26b    
jānanti ha enaṃ pitr̥taśca mātr̥taśca
Verse: 26c    
ya evaṃ deva \\

Next part



This text is part of the TITUS edition of Sama-Veda: Devatadhyaya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.