TITUS
Rg-Veda: Kausitaki-Upanisad
Part No. 4
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1    atʰa ha vai gārgyo bālākir anūcānaḥ saṃspaṣṭa āsa /
Verse: 2    
so 'vasad uśinareṣu satvanmatsyeṣu kurupañcāleṣu kāśivideheṣv iti /
Verse: 3    
sa hājātaśatruṃ kāśyam āvrajyovāca brahma te bravāṇīti /
Verse: 4    
taṃ hovācājātaśatruḥ sahasraṃ dadmas ta iti /
Verse: 5    
etasyāṃ vāci janako janaka iti u janā dʰāvantīti //1//

Paragraph: 2 
Verse: 1    
[āditye br̥han /
Verse: 2    
candramasy annam /
Verse: 3    
vidyuti tejaḥ /
Verse: 4    
stanayitnau śabdaḥ /
Verse: 5    
vāyāv indro vaikuṇṭʰaḥ /
Verse: 6    
ākāśe pūrṇam /
Verse: 7    
agnau viṣāsahir [iti] /
Verse: 8    
apsu satyam /
Verse: 9    
ity adʰidaivatam /
Verse: 10    
atʰādʰyātmam /
Verse: 11    
ādarśe pratirūpaḥ /
Verse: 12    
cʰāyāyāṃ dvitīyaḥ /
Verse: 13    
pratiśrutkāyām asur [iti] /
Verse: 14    
śabde mr̥tyuḥ /
Verse: 15    
svapne yamaḥ /
Verse: 16    
śarīre prajāpatiḥ /
Verse: 17    
dakṣiṇe 'kṣiṇi vācaḥ /
Verse: 18    
savye 'kṣiṇi satyasya //2//]

Paragraph: 3 
Verse: 1    
sa hovāca bālākir ya evaiṣa āditye puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
atiṣṭʰāḥ sarveṣāṃ bʰūtānāṃ mūrdʰeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste 'tiṣṭʰāḥ sarveṣāṃ bʰūtānāṃ mūrdʰā bʰavati //3//

Paragraph: 4 
Verse: 1    
sa hovāca bālākir ya evaiṣa candramasi puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
br̥han pāṇḍaravāsāḥ somo rājānnasyātmeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste'nnasyātmā bʰavati //4//

Paragraph: 5 
Verse: 1    
sa hovāca bālākir ya evaiṣa vidyuti puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
tejasa ātmeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste tejasa ātmā bʰavati //5//

Paragraph: 6 
Verse: 1    
sa hovāca bālākir ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
śabdasyātmeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste śabdasyātmā bʰavati //6//

Paragraph: 7 
Verse: 1    
sa hovāca bālākir ya evaiṣa ākāśe puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
pūrṇam apravarti brahmeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste pūryate prajayā paśubʰir [yaśasā brahmavarcasena svargeṇa lokena /
Verse: 5    
sarvam āyur eti] //7//

Paragraph: 8 
Verse: 1    
sa hovāca bālākir ya evaiṣa vāyau puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
indro vaikuṇṭʰo 'parājitā seneti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste jiṣṇur ha aparājayiṣṇur anyatastyajāyī bʰavati //8//

Paragraph: 9 
Verse: 1    
sa hovāca bālākir ya evaiṣa 'gnau puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
viṣāsahir iti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste viṣāsahir ha anyeṣu bʰavati //9//

Paragraph: 10 
Verse: 1    
sa hovāca bālākir ya evaiṣo 'psu puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
satyasyātmeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste satyasyātmā bʰavati /
Verse: 5    
ity adʰidaivatam //
Verse: 6    
atʰādʰyātmam //10//

Paragraph: 11 
Verse: 1    
sa hovāca bālākir ya evaiṣa ādarśe puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
pratirūpa iti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //11//

Paragraph: 12 
Verse: 1    
sa hovāca bālākir ya evaiṣa cʰāyāyāṃ puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
dvitīyo 'napaga iti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste vindate dvitīyaṃ dvitīyavān hi bʰavati //12//

Paragraph: 13 
Verse: 1    
sa hovāca bālākir ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
asur iti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste na purā kālāt sammoham eti //13//

Paragraph: 14 
Verse: 1    
sa hovāca bālākir ya evaiṣa śabde puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
mr̥tyur iti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste na purā kālāt praitīti //14//

Paragraph: 15 
Verse: 1    
sa hovāca bālākir ya evaitat puruṣaḥ suptaḥ svapnayā carati tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
yamo rājeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭʰyāya yamyate //15//

Paragraph: 16 
Verse: 1    
sa hovāca bālākir ya evaiṣa śarīre puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
prajāpatir iti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāste prajāyate prajayā paśubʰir [yaśasā brahmavarcasena svargeṇa lokena /
Verse: 5    
sarvam āyur eti] //16//

Paragraph: 17 
Verse: 1    
sa hovāca bālākir ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
vāca ātmāgner ātmā jyotiṣa ātmeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāsta eteṣāṃ sarveṣāṃ ātmā bʰavati //17//

Paragraph: 18 
Verse: 1    
sa hovāca bālākir ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti /
Verse: 2    
taṃ hovācājātaśatrur maitasmin saṃvādayiṣṭʰāḥ /
Verse: 3    
satyasyātmā vidyuta ātmā tejasa ātmeti aham etam upāsa iti /
Verse: 4    
sa yo haitam evam upāsta eteṣāṃ sarveṣām ātmā bʰavati //18//

Paragraph: 19 
Verse: 1    
tata u ha bālākis tūṣṇīm āsa /
Verse: 2    
taṃ hovācājātaśatrur etāvan nu bālākā3 iti /
Verse: 3    
etāvad iti hovāca bālākiḥ /
Verse: 4    
taṃ hovācajātaśatrur mr̥ṣā vai kʰalu samavādayiṣṭʰā brahma te bravāṇīti /
Verse: 5    
yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vai tat karma sa vai veditavya iti /
Verse: 6    
tata u ha bālākiḥ samitpāṇiḥ praticakrama upāyānīti /
Verse: 7    
taṃ hovācājātaśatruḥ pratilomarūpam eva tan manye yat kṣatriyo brāhmaṇam upanayet /
Verse: 8    
ehi vy eva tvā jñapayiṣyāmīti /
Verse: 9    
taṃ ha pāṇāv abʰipadya pravavrāja /
Verse: 10    
tau ha suptaṃ puruṣam ājagmatuḥ /
Verse: 11    
taṃ hājātaśatrur āmantrayāñ cakre /
Verse: 12    
br̥han pāṇḍaravāsaḥ soma rājann iti /
Verse: 13    
sa u ha śiśya eva /
Verse: 14    
tata u hainaṃ yaṣṭyā vicikṣepa /
Verse: 15    
sa tata eva samuttastʰau /
Verse: 16    
taṃ hovācājātaśatruḥ kvaiṣa etad bālāke puruṣo'śayiṣṭa /
Verse: 17    
kvaitad abʰūt /
Verse: 18    
kuta etad āgā3d iti /
Verse: 19    
tata u ha bālākir na vijajñe /
Verse: 20    
taṃ hovācājātaśatrur [yatraiṣa etad bālāke puruṣo 'śayiṣṭa yatraitad abʰūd yata etad āgād iti] hitā nāma puruṣasya nāḍyo hr̥dayāt purītatam abʰipratanvanti /
Verse: 21    
tad yatʰā sahasradʰā keśo vipāṭitas tāvad aṇvyaḥ piṅgalasyāṇimnā tiṣṭʰanti śuklasya kr̥ṣṇasya pītasya lohitasya ca /
Verse: 22    
tāsu tadā bʰavati yadā suptaḥ svapnaṃ na kañcana paśyati //19//

Paragraph: 20 
Verse: 1    
atʰāsmin prāṇa evaikadʰā bʰavanti /
Verse: 2    
tad enaṃ vāk sarvair nāmabʰiḥ sahāpyeti /
Verse: 3    
cakṣuḥ sarvai rūpaiḥ sahāpyeti /
Verse: 4    
śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti /
Verse: 5    
manaḥ sarvair dʰyānaiḥ sahāpyeti /
Verse: 6    
sa yadā pratibudʰyate yatʰāgner jvalataḥ sarvā diśo vispʰuliṅgā vipratiṣṭʰerann evam evaitasmād ātmanaḥ prāṇā yatʰāyatanaṃ vipratiṣṭʰante /
Verse: 7    
prāṇebʰyo devāḥ /
Verse: 8    
devebʰyo lokāḥ /
Verse: 9    
sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabʰya ā nakʰebʰyas /
Verse: 10    
tad yatʰā kṣuraḥ kṣuradʰāne 'vopahito viśvambʰaro viśvambʰarakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabʰya ā nakʰebʰyaḥ /
Verse: 11    
tam etam ātmānam eta ātmāno 'nvavasyante yatʰā śreṣṭʰinaṃ svāḥ /
Verse: 12    
tad yatʰā śreṣṭʰī svair bʰuṅkte yatʰā svāḥ śreṣṭʰinaṃ bʰuñjanty evam evaiṣa prajñātmaitair ātmabʰir bʰuṅkta evam evaita ātmāna etam ātmānaṃ bʰuñjanti /
Verse: 13    
sa yāvad dʰa indra etam ātmānaṃ na vijajñe tāvad enam asurā abʰibabʰūvuḥ /
Verse: 14    
sa yadā vijajñe 'tʰa hatvāsurān vijitya sarveṣāṃ devānāṃ śraiṣṭʰyaṃ svārājyam ādʰipatyaṃ paryait /
Verse: 15    
tatʰo evaivaṃ vidvān sarvān pāpmano 'pahatya sarveṣāṃ ca bʰūtānāṃ sraiṣṭʰyaṃ svarājyam ādʰipatyaṃ paryeti ya evaṃ veda ya evaṃ veda //20//



Verse: col. 
ity r̥gvedāntargatakauṣītakibrāhmaṇāraṇyakopaniṣadi caturtʰo 'dʰyāyaḥ //



ity r̥gvedāntargatakauṣītakibrāhmaṇāraṇyakopaniṣat samāptā //


This text is part of the TITUS edition of Rg-Veda: Kausitaki-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.