TITUS
Rg-Veda: Kausitaki-Upanisad
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1    prāṇo brahmeti ha smāha kauṣītakiḥ /
Verse: 2    
tasya ha etasya prāṇasya brahmaṇo mano dūtam /
Verse: 3    
cakṣur goptr̥ /
Verse: 4    
śrotraṃ saṃśrāvayitr̥ /
Verse: 5    
vāk pariveṣṭrī [sa yo ha etasya prāṇasya brahmaṇo mano dūtam veda dūtavān bʰavati /
Verse: 6    
yaś cakṣur goptr̥ goptr̥mān bʰavati /
Verse: 7    
yaḥ śrotraṃ saṃśrāvayitr̥ saṃśrāvayitr̥mān bʰavati /
Verse: 8    
yo vācaṃ pariveṣṭrīm pariveṣṭrīmān bʰavati] tasmai etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
Verse: 9    
evaṃ haivāsmai sarvāṇi bʰūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Verse: 10    
tasyopaniṣan na yāced iti /
Verse: 11    
tad yatʰā grāmaṃ bʰikṣitvā 'labdʰvopaviśen nāham ato dattam aśnīyām iti /
Verse: 12    
ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
Verse: 13    
eṣa dʰarmo 'yācato bʰavati /
Verse: 14    
annadās tv evainam upamantrayante dadāma ta iti //1//

Paragraph: 2 
Verse: 1    
prāṇo brahmeti ha smāha paiṅgyaḥ /
Verse: 2    
tasya etasya brahmaṇo vākparastāc cakṣur ārunddʰe /
Verse: 3    
cakṣuḥparastāc cʰrotram ārunddʰe /
Verse: 4    
śrotraparastān mana ārunddʰe /
Verse: 5    
manaḥparastāt prāṇa ārunddʰe /
Verse: 6    
tasmai etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāyaiva baliṃ haranti /
Verse: 7    
evaṃ haivāsmai sarvāṇi bʰūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Verse: 8    
tasyopaniṣan na yāced iti /
Verse: 9    
tad yatʰā grāmaṃ bʰikṣitvā 'labʰdvopaviśen nāham ato dattam aśnīyām iti /
Verse: 10    
ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
Verse: 11    
eṣa dʰarmo 'yācato bʰavati /
Verse: 12    
annadās tv evainam upamantrayante dadāma ta iti //2//

Paragraph: 3 
Verse: 1    
atʰāta ekadʰanāvarodʰanam /
Verse: 2    
yad ekadʰanam abʰidʰyāyāt paurṇamāsyāṃ vāmāvāsyāṃ śuddʰapakṣe puṇye nakṣatre 'gnim upasamādʰāya parisamūhya paristīrya paryukṣya [utpūya] dakṣiṇaṃ jānv ācya sruveṇa [vā camasena kaṃsena vaitā] ājyāhutīr juhoti /
Verse: 3    
vāṅ nāma devatāvarodʰanī me 'muṣmād idam avarundʰyāt tasyai svāhā /
Verse: 4    
prāṇo nāma devatāvarodʰanī me 'muṣmād idam avarundʰyāt tasyai svāhā /
Verse: 5    
cakṣur nāma devatāvarodʰanī me 'muṣmād idam avarundʰyāt tasyai svāhā /
Verse: 6    
śrotraṃ nāma devatāvarodʰanī me 'muṣmād idam avarundʰyāt tasyai svāhā /
Verse: 7    
mano nāma devatāvarodʰanī me 'muṣmād idam avarundʰyāt tasyai svāhā /
Verse: 8    
prajñā nāma devatāvarodʰanī me 'muṣmād idam avarundʰyāt tasyai svāhā /
Verse: 9    
ity atʰa dʰūmagandʰaṃ prajigʰrāyājyalepenāṅgāny anuvimr̥jya vācaṃyamo 'bʰipravrajyārtʰaṃ brūyād dūtaṃ prahiṇuyāt /
Verse: 10    
labʰate haiva //3//

Paragraph: 4 
Verse: 1    
atʰāto daivaḥ smaraḥ /
Verse: 2    
yasya priyo bubʰūṣed yasyai yeṣāṃ yāsāṃ vaiteṣām evaikasmin parvaṇy agnim upasamādʰāyaitayaivāvr̥taitā ājyāhutīr juhoti /
Verse: 3    
vācam te mayi juhomy asau svāhā /
Verse: 4    
prāṇaṃ te mayi juhomy asau svāhā /
Verse: 5    
cakṣus te mayi juhomy asau svāhā /
Verse: 6    
śrotraṃ te mayi juhomy asau svāhā /
Verse: 7    
manas te mayi juhomy asau svāhā /
Verse: 8    
prajñāṃ te mayi juhomy asau svāhā /
Verse: 9    
ityatʰa dʰūmagandʰaṃ prajigʰrāyājyalepenāṅgāny anuvimr̥jya vacaṃyamo 'bʰipravrajya saṃsparśaṃ jigamiṣet /
Verse: 10    
api vātād tiṣṭʰet sambʰāṣamāṇaḥ /
Verse: 11    
priyo haiva bʰavati smaranti haivāsya //4//

Paragraph: 5 
Verse: 1    
atʰātaḥ saṃyamanaṃ prātardanam āntaram agnihotram iti cācakṣate /
Verse: 2    
yāvad vai puruṣo bʰāṣate na tāvat prāṇituṃ śaknoti /
Verse: 3    
prāṇaṃ tadā vāci juhoti /
Verse: 4    
yāvad vai puruṣaḥ prāṇiti na tāvad bʰāṣituṃ śaknoti /
Verse: 5    
vācaṃ tadā prāṇe juhoti /
Verse: 6    
ete anante amr̥te āhutī jāgrac ca svapaṃś ca santataṃ [avyavaccʰinnaṃ] juhoti /
Verse: 7    
atʰa anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bʰavanti /
Verse: 8    
etad dʰa vai pūrve vidvāṃso 'gnihotraṃ na juhavāñ cakruḥ //5//

Paragraph: 6 
Verse: 1    
uktʰaṃ brahmeti ha smāha śuṣkabʰr̥ṅgāraḥ /
Verse: 2    
tad r̥g ity upāsīta /
Verse: 3    
sarvāṇi hāsmai bʰūtāni śraiṣṭʰyāyābʰyarcante /
Verse: 4    
tad yajur ity upāsīta /
Verse: 5    
sarvāṇi hāsmai bʰūtāni śraiṣṭʰyāya yujyante /
Verse: 6    
tat sāmety upasīta /
Verse: 7    
sarvāṇi hāsmai bʰūtāni śraiṣṭʰyāya sannamante /
Verse: 8    
tac cʰrīr ity upāsīta /
Verse: 9    
tad yaśa ity upāsīta /
Verse: 10    
tat teja ity upāsīta /
Verse: 11    
tad yatʰaitac cʰastrāṇāṃ śrīmattamaṃ yaśasvitamaṃ tejasvitamaṃ bʰavati tatʰo evaivaṃ vidvān sarveṣāṃ bʰūtānāṃ śrīmattamo yaśasvitamas tejasvitamo bʰavati /
Verse: 12    
tad etad aiṣṭikaṃ karmamayam ātmānam adʰvaryuḥ saṃskaroti /
Verse: 13    
tasmin yajurmayaṃ pravayati /
Verse: 14    
yajurmaya r̥ṅmayaṃ hotā /
Verse: 15    
r̥ṅmaye sāmamayam udgātā /
Verse: 16    
sa eṣa trayyai vidyāyā ātmā /
Verse: 17    
eṣa u evaitad indrasyātmā bʰavati ya evaṃ veda //6//

Paragraph: 7 
Verse: 1    
atʰātaḥ sarvajitaḥ kauṣītakes trīṇy upāsanāni bʰavanti /
Verse: 2    
sarvajid dʰa sma kauṣītakir udyantam ādityam upatiṣṭʰate yajñopavītaṃ kr̥tvodakam ānīya triḥ prasicyodapātraṃ /
Verse: 3    
vargo 'si pāpmānaṃ me vr̥ṅdʰīti /
Verse: 4    
etayaivāvr̥tā madʰye santam udvargo 'si pāpmānaṃ ma udvr̥ṅdʰīti /
Verse: 5    
etayaivāvr̥tāstaṃ yantaṃ saṃvargo 'si pāpmānaṃ me saṃvr̥ṅdʰīti /
Verse: 6    
tad yad ahorātrābʰyāṃ pāpam akarot saṃ <sma> tad vr̥ṅkte /
Verse: 7    
tatʰo evaivaṃ vidvān etayaivāvr̥tādityam upatiṣṭʰeta /
Verse: 8    
yad ahorātrābʰyāṃ pāpaṃ karoti saṃ tad vr̥ṅkte //7//

Paragraph: 8a_(8) 
Verse: 1    
atʰa māsi māsy amāvāsyāyāṃ paścāc candramasaṃ dr̥śyamānam upatiṣṭʰetaitayaivāvr̥tā haritatr̥ṇe pratyasyati /


Verse: A    
yan me susamid dʰr̥dayam adʰi candramasi śritaṃ /
Verse: B    
manye 'haṃ māṃ tad vidvāṃsaṃ māhaṃ putryam agʰaṃ rudam //
Verse: C    
iti na hy asmāt pūrvā prajāḥ praitīti //8a//


Paragraph: 8b_(10) 
Verse: 2    
atʰa saṃvekṣyañ jāyāyai hr̥dayam abʰimr̥śet /


Verse: A    
yat te suśīme hr̥dayaṃ śritam antaḥ prajāpatau /
Verse: B    
tenāmr̥tatvasyeśāne tvaṃ putryam agʰaṃ nigāḥ //
Verse: C    
iti na hy asyāḥ pūrvā prajāḥ praitīti //8b//


Paragraph: 8c_(8) 
Verse: 3    
<iti> nu jātaputrasya //
Verse: 4    
atʰājātaputrasya /


Verse: A    
ā pyāyasva sam etu te /
Verse: B    
saṃ te payāṃsi sam u yantu vājāḥ /
Verse: C    
yam ādityā aṃśum āpyāyayanti /


Verse: 5    
iti /

Verse: 6    
etās tisra r̥co japitvā māsmākaṃ prāṇena prajayā paśubʰir āpyāyiṣṭʰāḥ /
Verse: 7    
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubʰir āpyāyasveti /
Verse: 8    
aindrīm āvr̥tam āvarte /
Verse: 9    
ādityasyāvr̥tam anvāvarte /
Verse: 10    
iti dakṣiṇaṃ bāhum anvāvartate //8c//

Paragraph: 9 
Verse: 1    
atʰa paurṇamāsyāṃ purastāc candramasaṃ dr̥śyamānam upatiṣṭʰetaitayaivāvr̥tā /
Verse: 2    
somo rājāsi vicakṣaṇaḥ /
Verse: 3    
pañcamukʰo 'si prajāpatiḥ /
Verse: 4    
brāhmaṇas ta ekaṃ mukʰaṃ tena mukʰena rājño 'tsi /
Verse: 5    
tena mukʰena mām annādaṃ kuru /
Verse: 6    
rājā ta ekaṃ mukʰaṃ tena mukʰena viśo 'tsi /
Verse: 7    
tena mukʰena mām annādaṃ kuru /
Verse: 8    
śyenas ta ekaṃ mukʰaṃ tena mukʰena pakṣiṇo 'tsi /
Verse: 9    
tena mukʰena mām annādaṃ kuru /
Verse: 10    
agniṣ ṭa ekaṃ mukʰaṃ tena mukʰenemaṃ lokam atsi /
Verse: 11    
tena mukʰena mām annādaṃ kuru /
Verse: 12    
tvayi pañcamaṃ mukʰaṃ tena mukʰena sarvāṇi bʰūtāny atsi /
Verse: 13    
tena mukʰena mām annādaṃ kuru /
Verse: 14    
māsmākaṃ prāṇena prajayā paśubʰir apakṣeṣṭʰāḥ /
Verse: 15    
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubʰir apakṣīyasva /
Verse: 16    
iti daivīm āvr̥tam āvarte /
Verse: 17    
ādityasyāvr̥tam anvāvarte /
Verse: 18    
iti dakṣiṇaṃ bāhum anvāvartate //9//

Paragraph: 10 
Verse: 1    
atʰa proṣyāyan putrasya mūrdʰānam abʰijigʰret /


Verse: A    
aṅgād aṅgāt sambʰavasi hr̥dayād adʰijāyase /
Verse: B    
ātmā tvaṃ putra māvitʰa sa jīva śaradaḥ śatam //


Verse: 2    
asau /
Verse: 3    
iti nāmāsya gr̥hṇāti /


Verse: C    
aśmā bʰava paraśur bʰava hiraṇyam astr̥taṃ bʰava /
Verse: D    
tejo vai putra nāmāsi sa jīva śaradaḥ śatam //


Verse: 4    
asau /
Verse: 5    
iti nāmāsya gr̥hṇāti /
Verse: 6    
atʰainaṃ parigr̥hṇāti /


Verse: E    
yena prajāpatiḥ prajāḥ paryagr̥hṇāt tadariṣṭyai /
Verse: F    
tena tvā parigr̥hṇāmi //


Verse: 7    
asau /
Verse: 8    
iti nāmāsya gr̥hṇāti /
Verse: 9    
atʰāsya dakṣiṇe karṇe japati /


Verse: G    
asmai prayandʰi magʰavann r̥jīṣin /


Verse: 10    
iti /


Verse: H    
indra śreṣṭʰāni draviṇāni dʰehi /


Verse: 11    
iti savye /


Verse: I    
cʰittʰā vyatʰiṣṭʰāḥ śataṃ śarada āyuṣaḥ /
Verse: J    
jīvasva putra te nāmnā mūrdʰānam abʰijigʰrāmi //


Verse: 12    
asau /
Verse: 13    
iti trir mūrdʰānam abʰijigʰret /
Verse: 14    
gavām tvā hiṅkāreṇābʰihiṅkaromīti trir mūrdʰānam abʰihiṅkuryāt //10//

Paragraph: 11 
Verse: 1    
atʰāto daivaḥ parimaraḥ /
Verse: 2    
etad vai brahma dīpyate yad agnir jvalaty atʰaitan mriyate yan na jvalati /
Verse: 3    
tasyādityam eva tejo gaccʰati vāyuṃ prāṇaḥ /
Verse: 4    
etad vai brahma dīpyate yad ādityo dr̥śyate 'tʰaitan mriyate yan na dr̥śyate /
Verse: 5    
tasya candramasam eva tejo gaccʰati vāyuṃ prāṇaḥ /
Verse: 6    
etad vai brahma dīpyate yac candramā dr̥śyate 'tʰaitan mriyate yan na dr̥śyate /
Verse: 7    
tasya vidyutam eva tejo gaccʰati vāyuṃ prāṇaḥ /
Verse: 8    
etad vai brahma dīpyate yad vidyud vidyotate 'tʰaitan mriyate yan na vidyotate /
Verse: 9    
tasya vāyum eva tejo gaccʰati vāyuṃ prāṇaḥ /
Verse: 10    
etāḥ sarvā devatā vāyum eva praviśya vāyau mr̥tvā na mūrcʰante /
Verse: 11    
tasmād eva punar udīrate /
Verse: 12    
ity adʰidaivatam //
Verse: 13    
atʰādyātmam //11//

Paragraph: 12 
Verse: 1    
etad vai brahma dīpyate yad vācā vadaty atʰaitan mriyate yan na vadati /
Verse: 2    
tasya cakṣur eva tejo gaccʰati prāṇaṃ prāṇaḥ /
Verse: 3    
etad vai brahma dīpyate yac cakṣuṣā paśyaty atʰaitan mriyate yan na paśyati /
Verse: 4    
tasya śrotram eva tejo gaccʰati prāṇaṃ prāṇaḥ /
Verse: 5    
etad vai brahma dīpyate yac cʰrotreṇa śr̥ṇoty atʰaitan mriyate yan na śr̥ṇoti /
Verse: 6    
tasya mana eva tejo gaccʰati prāṇaṃ prāṇaḥ /
Verse: 7    
etad vai brahma dīpyate yan manasā dʰyāyaty atʰaitan mriyate yan na dʰyāyati /
Verse: 8    
tasya prāṇam eva tejo gaccʰati prāṇaṃ prāṇaḥ /
Verse: 9    
etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mr̥tvā na mūrcʰante /
Verse: 10    
tasmād eva punar udīrate /
Verse: 11    
tad yadi ha evaṃ vidvāṃsam ubʰau parvatāv abʰipravarteyātāṃ dakṣinaś cottaraś ca tustūrṣamānau na hainaṃ str̥ṇvīyātām /
Verse: 12    
atʰa ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante //12//

Paragraph: 13 
Verse: 1    
atʰāto niḥśreyasādānam /
Verse: 2    
etā ha vai devatā ahaṃśreyase vivadamānā asmāc cʰarīrād uccakramuḥ /
Verse: 3    
tad [dʰāprāṇat śuṣkaṃ] dārubʰūtaṃ śiṣye /
Verse: 4    
atʰainad vāk praviveśa /
Verse: 5    
tad vācā vadac cʰiṣya eva /
Verse: 6    
atʰainac cakṣuḥ praviveśa /
Verse: 7    
tad vācā vadac cakṣuṣā paśyac cʰiṣya eva /
Verse: 8    
atʰainac cʰrotraṃ praviveśa /
Verse: 9    
tad vācā vadac cakṣuṣā paśyac cʰrotreṇa śr̥ṇvac cʰiṣya eva /
Verse: 10    
atʰainan manaḥ praviveśa /
Verse: 11    
tad vācā vadac cakṣuṣā paśyac cʰrotreṇa śr̥ṇvan manasā dʰyāyac cʰiṣya eva /
Verse: 12    
atʰainat prāṇaḥ praviveśa /
Verse: 13    
tat tata eva samuttastʰau /
Verse: 14    
etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abʰisambʰūya sahaivaite sarve 'smāc cʰarīrād uccakramuḥ /
Verse: 15    
te vāyupraviṣṭā ākāśātmānaḥ svar īyuḥ /
Verse: 16    
tatʰo evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā [sarveṣāṃ bʰūtānāṃ] prāṇam eva prajñātmānam abʰisambʰūya sahaivaitaiḥ sarvair asmāc cʰarīrād utkrāmati /
Verse: 17    
sa vāyupraviṣṭa ākāśātmā svar eti /
Verse: 18    
sa tad gaccʰati yatraite devāḥ /
Verse: 19    
tat prāpya yad amr̥tā devās tad amr̥to bʰavati ya evaṃ veda //13//

Paragraph: 14 
Verse: 1    
atʰātaḥ pitāputrīyaṃ sampradānam iti cācakṣate /
Verse: 2    
pitā putraṃ preṣyann āhvayati navais tr̥ṇair agāraṃ saṃstīryāgnim upasamādʰāyodakumbʰaṃ sapātram upanidʰāyāhatena vāsasā sampraccʰannaḥ pitā śete /
Verse: 3    
etya putra upariṣṭād abʰinipadyata indriyair indriyāṇi saṃspr̥śya /
Verse: 4    
[ api vāsmā āsīnāyābʰimukʰāyaiva sampradadyāt /] atʰāsmai samprayaccʰati /
Verse: 5    
vācaṃ me tvayi dadʰānīti pitā /
Verse: 6    
vācaṃ te mayi dadʰa iti putraḥ /
Verse: 7    
prāṇaṃ me tvayi dadʰānīti pitā /
Verse: 8    
prāṇaṃ te mayi dadʰa iti putraḥ /
Verse: 9    
cakṣur me tvayi dadʰānīti pitā /
Verse: 10    
cakṣus te mayi dadʰa iti putraḥ /
Verse: 11    
śrotraṃ me tvayi dadʰānīti pitā /
Verse: 12    
śrotraṃ te mayi dadʰa iti putraḥ /
Verse: 13    
annarasān me tvayi dadʰānīti pitā /
Verse: 14    
annarasāṃs te mayi dadʰa iti putraḥ /
Verse: 15    
karmāṇi me tvayi dadʰānīti pitā /
Verse: 16    
karmāṇi te mayi dadʰa iti putraḥ /
Verse: 17    
sukʰaduḥkʰe me tvayi dadʰānīti pitā /
Verse: 18    
sukʰaduḥkʰe te mayi dadʰa iti putraḥ /
Verse: 19    
ānandaṃ ratiṃ prajātiṃ me tvayi dadʰānīti pitā /
Verse: 20    
ānandaṃ ratiṃ prajātiṃ te mayi dadʰa iti putraḥ /
Verse: 21    
ityā me tvayi dadʰānīti pitā /
Verse: 22    
ityās te mayi dadʰa iti putraḥ /
Verse: 23    
mano me tvayi dadʰānīti pitā /
Verse: 24    
manas te mayi dadʰa iti putraḥ /
Verse: 25    
prajñāṃ me tvayi dadʰānīti pitā /
Verse: 26    
prajñāṃ te mayi dadʰa iti putraḥ /
Verse: 27    
[ yady u upābʰigadaḥ syāt samāsenaiva brūyāt prāṇān me tvayi dadʰānīti pitā /
Verse: 28    
prāṇāṃs te mayi dadʰa iti putraḥ / ]
Verse: 29    
atʰa dakṣiṇāvr̥t prāṅ upaniṣkrāmati /
Verse: 30    
taṃ pitānumantrayate yaśo brahmavarcasaṃ kīrtis tvā juṣatām iti /
Verse: 31    
atʰetaraḥ savyam anv aṃsam abʰyavekṣate pāṇināntardʰāya vasanāntena praccʰādya svargān lokān kāmān āpnuhīti /
Verse: 32    
sa yady agadaḥ syāt putrasyaiśvarye pitā vaset pari vrajet /
Verse: 33    
yady u vai preyāt tatʰaivainaṃ samāpayeyur yatʰā samāpayitavyo bʰavati yatʰā samāpayitavyo bʰavati //14//


Verse: col. 
ity r̥gvedāntargatakauṣītakibrāhmaṇāraṇyakopaniṣadi dvitīyo 'dʰyāyaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.