TITUS
Text collection: RV 
Text: KausUp 
Kauṣītaki-Upaniṣad

as edited by Mislav Ježic
in his edition
R̥gvedske upanišadi:
Aitareya, Kaušītaki, Bāškalamantra-upanišad,
Zagreb: Matica Hrvatska 1999,
p. 161-253,

electronically prepared by Mislav Ježic,
Zagreb 1999;
TITUS version by Jost Gippert,
Frankfurt a/M, 24.5.2001 / 7.12.2008





kauṣītakibrāhmaṇāraṇyakopaniṣat



Chapter: 1 
Paragraph: 1 
Verse: 1    citro ha vai gārgyāyaṇir yakṣyamāṇa āruṇiṃ vavre /
Verse: 2    
sa ha putraṃ śvetaketuṃ prajigʰāya yājayeti /
Verse: 3    
taṃ hāsīnaṃ papraccʰa /
Verse: 4    
gautamasya putrāsti saṃvr̥taṃ loke yasmin dʰāsyasy anyatamo vādʰvā tasya /
Verse: 5    
māloke dʰāsyasīti /
Verse: 6    
sa hovāca nāham etad veda /
Verse: 7    
hantācāryaṃ pr̥ccʰānīti /
Verse: 8    
sa ha pitaram āsādya papraccʰetīti māprākṣīt katʰaṃ pratibravāṇīti /
Verse: 9    
sa hovācāham apy etan na veda /
Verse: 10    
sadasy eva vayaṃ svādʰyāyam adʰītya harāmahe yan naḥ pare dadati /
Verse: 11    
ehy ubʰau gamiṣyāva iti /
Verse: 12    
sa ha samitpāṇiś citraṃ gārgyāyaṇiṃ praticakrama /
Verse: 13    
upāyānīti taṃ hovāca /
Verse: 14    
brahmārgʰo 'si gautama yo na mānam upāgāḥ /
Verse: 15    
ehi vy eva tvā jñapayiṣyāmīti //1//

Paragraph: 2 
Verse: 1    
sa hovāca ye vai ke cāsmāl lokāt prayanti candramasam eva te sarve gaccʰanti /
Verse: 2    
teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate /
Verse: 3    
tān aparapakṣeṇa prajanayati /
Verse: 4    
etad vai svargasya lokasya dvāraṃ yac candramāḥ /
Verse: 5    
taṃ yaḥ pratyāha tam atisr̥jate /
Verse: 6    
atʰa ya enam na pratyāha tam iha vr̥ṣṭir bʰūtvā varṣati /
Verse: 7    
sa iha kīṭo pataṅgo matsyo śakunir siṃho varāho parasvān śārdūlo puruṣo vānyo teṣu teṣu stʰāneṣu pratyājāyate yatʰākarma yatʰāvidyam /
Verse: 8    
tam āgataṃ pr̥ccʰati ko'sīti /
Verse: 9    
taṃ pratibrūyād /


Verse: A    
vicakṣaṇād r̥tavo reta ābʰr̥tam
Verse: B    
pañcadaśāt prasūtāt pitryāvatas /
Verse: C    
tan puṃsi kartary erayadʰvaṃ
Verse: D    
puṃsā kartrā mātari māsiṣikta //
Verse: E    
sa upajāya upajāyamāno
Verse: F    
dvādaśena trayodaśopamāsaḥ /
Verse: G    
[dvādaśatrayodaśena pitrā]
Verse: H    
saṃ tad vide 'haṃ prati tad vide 'haṃ
Verse: I    
tan ma r̥tavo 'mr̥tyava ābʰaradʰvam //
Verse: J    
tena satyena tena tapasa r̥tur
Verse: K    
asmy ārtavo 'smi ko 'smi tvam asmi /


Verse: 10    
iti tam atisr̥jate //2//

Paragraph: 3_(3a) 
Verse: 1    
sa etaṃ devayānaṃ pantʰānam āpadyāgnilokam āgaccʰati /
Verse: 2    
sa vāyulokam /
Verse: 3    
sa ādityalokam /
Verse: 4    
sa varuṇalokam /
Verse: 5    
sa indralokam /
Verse: 6    
sa prajāpatilokam /
Verse: 7    
sa brahmalokam /
Verse: 8    
tasya ha etasya lokasyāro hradaḥ /
Verse: 9    
muhūrtā yaṣṭihāḥ /
Verse: 10    
vijarā nadī /
Verse: 11    
ilyo vr̥kṣaḥ /
Verse: 12    
sālajyaṃ saṃstʰānam /
Verse: 13    
aparājitam āyatanam /
Verse: 14    
indraprajāpatī dvāragopau /
Verse: 15    
vibʰu pramitam /
Verse: 16    
vicakṣaṇāsandī /
Verse: 17    
amitaujāḥ paryaṅkaḥ /

Paragraph: 3_(3b) 
Verse: 18    
priyā ca mānasī /
Verse: 19    
pratirūpā ca cākṣuṣī /
Verse: 20    
puṣpāṇy ādāyāvayato vai ca jagāni /
Verse: 21    
ambāścāmbāyavīścāpsarasaḥ /
Verse: 22    
āmbayā nadyaḥ //3//

Paragraph: 4_(4b) 
Verse: 1    
(4b) sa āgaccʰaty āraṃ hradam /
Verse: 2    
taṃ manasātyeti /
Verse: 3    
tam r̥tvāsamprativido majjanti /
Verse: 4    
sa āgaccʰati muhūrtān yaṣṭihān /
Verse: 5    
te'smād apadravanti /
Verse: 6    
sa āgaccʰati vijarāṃ nadīm /
Verse: 7    
tāṃ manasaivātyeti /
Verse: 8    
tat sukr̥taduṣkr̥te dʰunute /
Verse: 9    
tasya priyā jñātayaḥ sukr̥tam upayanti /
Verse: 10    
apriyā duṣkr̥tam /
Verse: 11    
tad yatʰā ratʰena dʰāvayan ratʰacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukr̥taduṣkr̥te sarvāṇi ca dvandvāni /
Verse: 12    
sa eṣa visukr̥to viduṣkr̥to brahma vidvān brahmaivābʰipraiti /

Paragraph: 4_(3b) 
Verse: 13    
tam ittʰaṃvid āgaccʰati /
Verse: 14    
taṃ brahmāha abʰidʰāvata mama yaśasā /
Verse: 15    
vijarāṃ ayaṃ nadīṃ prāpat /
Verse: 16    
na ayaṃ jarayiṣyatīti /

Paragraph: 4_(4a) 
Verse: 17    
taṃ pañcaśatāny apsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ pʰalahastāḥ /
Verse: 18    
taṃ brahmālaṅkāreṇālaṅkurvanti /
Verse: 19    
sa brahmālaṅkāreṇālaṅkr̥to vidvān brahmābʰipraiti //4//

Paragraph: 5 
Verse: 1    
sa āgaccʰatīlyaṃ vr̥kṣam /
Verse: 2    
taṃ brahmagandʰaḥ praviśati /
Verse: 3    
sa āgaccʰati sālajyaṃ saṃstʰānam /
Verse: 4    
taṃ brahmarasaḥ praviśati /
Verse: 5    
sa āgaccʰaty aparājitam āyatanam /
Verse: 6    
taṃ brahmatejaḥ praviśati /
Verse: 7    
sa āgaccʰatīndraprajāpatī dvāragopau /
Verse: 8    
tāv asmād apadravataḥ /
Verse: 9    
sa āgaccʰati vibʰu pramitam /
Verse: 10    
taṃ brahmayaśaḥ praviśati /
Verse: 11    
āgaccʰati vicakṣaṇām āsandīm /
Verse: 12    
br̥hadratʰantare sāmanī purvau pādau /
Verse: 13    
śyaitanaudʰase cāparau pādau /
Verse: 14    
vairūpavairāje anūcye /
Verse: 15    
śākvararaivate tiraścī /
Verse: 16    
prajñā /
Verse: 17    
prajñayā hi vipaśyati /
Verse: 18    
sa āgaccʰaty amitaujasaṃ paryaṅkam /
Verse: 19    
sa prāṇaḥ /
Verse: 20    
tasya bʰūtañ ca bʰaviṣyac ca pūrvau pādau /
Verse: 21    
śrīś cerā cāparau /
Verse: 22    
[br̥hadratʰantare anūcye /] bʰadrayajñāyajñīye śīrṣaṇye /
Verse: 23    
r̥caś ca sāmāni ca prācīnātānāni /
Verse: 24    
yajūṃṣi tiraścīnāni /
Verse: 25    
somāṃśava upastaraṇam /
Verse: 26    
udgītʰo 'paśrayaḥ /
Verse: 27    
śrīr upabarhaṇam /
Verse: 28    
tasmin brahmāste /
Verse: 29    
tam ittʰaṃvit pādenaivāgra ārohati /
Verse: 30    
taṃ brahmāha ko 'sīti /
Verse: 31    
taṃ pratibrūyāt //5//

Paragraph: 6 
Verse: 1    
r̥tur asmi /
Verse: 2    
ārtavo 'smi /
Verse: 3    
ākāśād yoneḥ sambʰūto bʰāyai retaḥ /
Verse: 4    
saṃvatsarasya tejo bʰūtasya bʰūtasyātmā /
Verse: 5    
bʰūtasya bʰūtasya tvam ātmāsi /
Verse: 6    
yas tvam asi so 'ham asmīti /
Verse: 7    
tam āha ko 'ham asmīti /
Verse: 8    
satyam iti brūyāt /
Verse: 9    
kiṃ tad yat satyam iti /
Verse: 10    
yad anyad devebʰyaś ca prāṇebʰyaś ca tat sat /
Verse: 11    
atʰa yad devāś ca prāṇāś ca tat tyaṃ /
Verse: 12    
tad ekayā vācābʰivyāhriyate sattyam iti /
Verse: 13    
etāvad idaṃ sarvam /
Verse: 14    
idaṃ sarvam asi /
Verse: 15    
ity evainaṃ tad āha /
Verse: 16    
[tad etad r̥kślokenābʰyuktam //6//


Paragraph: 7 
Verse: A    
yajūdaraḥ sāmaśirā asāv r̥ṅmūrtir avyayaḥ /
Verse: B    
sa brahmeti sa vijñeya r̥ṣir brahmamayo mahān //


Verse: 1    
iti]

Verse: 2    
tam āha /
Verse: 3    
kena me pauṃsnāni nāmāny āpnoṣīti /
Verse: 4    
prāṇeneti brūyat /
Verse: 5    
kena napuṃsakānīti /
Verse: 6    
manaseti /
Verse: 7    
kena strīnāmānīti /
Verse: 8    
vāceti /
Verse: 9    
kena gandʰān iti /
Verse: 10    
gʰrāṇeneti /
Verse: 11    
kena rūpāṇīti /
Verse: 12    
cakṣuṣeti /
Verse: 13    
kena śabdān iti /
Verse: 14    
śrotreṇeti /
Verse: 15    
kenānnarasān iti /
Verse: 16    
jihvayeti /
Verse: 17    
kena karmāṇīti /
Verse: 18    
hastābʰyām iti /
Verse: 19    
kena sukʰaduḥkʰe iti /
Verse: 20    
śarīreṇeti /
Verse: 21    
kenānandaṃ ratiṃ prajātim ity /
Verse: 22    
upastʰeneti /
Verse: 23    
kenetyā iti /
Verse: 24    
pādābʰyām iti /
Verse: 25    
kena dʰiyo vijñātavyaṃ kāmān iti /
Verse: 26    
prajñayaiveti brūyāt /
Verse: 27    
tam āha āpo vai kʰalu me lokam /
Verse: 28    
ayaṃ te 'sāv iti /
Verse: 29    
brahmaṇo jitir vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //7//


Verse: col. 
ity r̥gvedāntargatakauṣītakibrāhmaṇāraṇyakopaniṣadi pratʰamo 'dʰyāyaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.