TITUS
Rg-Veda: Aitareya-Upanisad
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    puruṣe ha ayam ādito garbʰo bʰavati /
Sentence: b    
yad etad retaḥ tad etat sarvebʰyo 'ṅgebʰyas tejaḥ saṃbʰūtam /
Sentence: c    
ātmany evātmānaṃ bibʰarti /
Sentence: d    
tad yadā striyāṃ siñcaty atʰainaj janayati /
Sentence: e    
tad asya pratʰamaṃ janma //1//

Verse: 2 
Sentence: a    
tat striyā ātmabʰūyaṃ gaccʰati yatʰā svam aṅgaṃ tatʰā /
Sentence: b    
tasmād enāṃ na hinasti /
Sentence: c    
'syaitam ātmānam atra gataṃ bʰāvayati //2//

Verse: 3 
Sentence: a    
bʰāvayitrī bʰāvayitavyā bʰavati /
Sentence: b    
taṃ strī garbʰaṃ bibʰarti /
Sentence: c    
so 'gra eva kumāraṃ janmano 'gre 'dʰi bʰāvayati /
Sentence: d    
sa yat kumāraṃ janmano 'gre 'dʰi bʰāvayaty ātmānam eva tad bʰāvayaty eṣāṃ lokānāṃ saṃtatyai /
Sentence: e    
evaṃ saṃtatā hīme lokāḥ /
Sentence: f    
tadasya dvitīyaṃ janma //3//

Verse: 4 
Sentence: a    
so 'syāyam ātmā puṇyebʰyaḥ karmabʰyaḥ pratidʰīyate /
Sentence: b    
atʰāsyāyam itara ātmā kr̥takr̥tyo vayogataḥ praiti /
Sentence: c    
sa itaḥ prayann eva punar jāyate /
Sentence: d    
tad asya tr̥tīyaṃ janma //4//

Verse: 5 
Sentence: a    
tad uktam r̥ṣiṇā


Sentence: b    
garbʰe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
Sentence: c    
śataṃ pura āyasīr arakṣann adʰa śyeno javasā nir adīyam / iti /


Sentence: d    
garbʰa evaitac cʰayāno vāmadeva evam uvāca //5//

Verse: 6 
Sentence: a    
sa evaṃ vidvānn asmāc cʰarīrabʰedād ūrdʰvam utkramyāmuṣmin svarge loke sarvān kāmān āptvā 'mr̥taḥ samabʰavat samabʰavat //6//


Verse: col. 
iti dvitīyo 'dʰyāyaḥ//


Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.