TITUS
Text collection: RV 
Text: AitUp 
Aitareya-Upaniṣad

as edited by Mislav Ježic
in his edition
R̥gvedske upanišadi:
Aitareya, Kaušītaki, Bāškalamantra-upanišad,
Zagreb: Matica Hrvatska 1999,
p. 87-125,

electronically prepared by Mislav Ježic,
Zagreb 1999;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 24.5.2001 / 7.12.2008 / 21.4.2012






aitareyopaniṣat


Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: a    ātmā idam eka evāgra āsīt /
Sentence: b    
nānyat kiṃcana miṣat /
Sentence: c    
sa īkṣata lokān nu sr̥jā iti //1//

Verse: 2 
Sentence: a    
sa imām̐l lokān asr̥jatāmbʰo marīcīr maram āpaḥ /
Sentence: b    
ado 'mbʰaḥ pareṇa divam /
Sentence: c    
dyauḥ pratiṣṭʰā /
Sentence: d    
antarikṣaṃ marīcayaḥ /
Sentence: e    
pr̥tʰivī maraḥ /
Sentence: f    
adʰastāt āpaḥ //2//

Verse: 3 
Sentence: a    
sa īkṣata ime nu lokāḥ /
Sentence: b    
lokapālān nu sr̥jā iti /
Sentence: c    
so 'dbʰya eva puruṣaṃ samuddʰr̥tyāmūrccʰayat //3//

Verse: 4 
Sentence: a    
tam abʰyatapat /
Sentence: b    
tasyābʰitaptasya mukʰaṃ nirabʰidyata yatʰāṇḍam /
Sentence: c    
mukʰād vāk /
Sentence: d    
vāco 'gniḥ // nāsike nirabʰidyetām /
Sentence: e    
nāsikābʰyāṃ prāṇaḥ /
Sentence: f    
prāṇād vāyuḥ // akṣiṇī nirabʰidyetām /
Sentence: g    
akṣībʰyāṃ cakṣuḥ /
Sentence: h    
cakṣuṣa ādityaḥ // karṇau nirabʰidyetām /
Sentence: i    
karṇābʰyāṃ śrotram /
Sentence: j    
śrotrād diśaḥ // tvaṅ nirabʰidyata /
Sentence: k    
tvaco lomāni /
Sentence: l    
lomabʰya oṣadʰivanaspatayaḥ // hr̥dayaṃ nirabʰidyata /
Sentence: m    
hr̥dayān manaḥ /
Sentence: n    
manasaś candramāḥ // nābʰir nirabʰidyata /
Sentence: o    
nābʰyā apānaḥ /
Sentence: p    
apānān mr̥tyuḥ // śiśnaṃ nirabʰidyata /
Sentence: q    
śiśnād retaḥ /
Sentence: r    
retasa āpaḥ //4//


Verse: col. 
iti pratʰamaḥ kʰaṇḍaḥ //


Paragraph: 2 
Verse: 1 
Sentence: a    
etā devatāḥ sr̥ṣṭā asmin mahaty arṇave prāpatan /
Sentence: b    
tam aśanāpipāsābʰyām anvavārjat /
Sentence: c    
enam abruvan āyatanaṃ naḥ prajānīhi /
Sentence: d    
yasmin pratiṣṭʰitā annam adāmeti //1//

Verse: 2 
Sentence: a    
tābʰyo gām ānayat /
Sentence: b    
abruvan na vai no 'yam alam iti /
Sentence: c    
tābʰyo 'śvam ānayat /
Sentence: d    
abruvan na vai no 'yam alam iti //2//

Verse: 3 
Sentence: a    
tābʰyaḥ puruṣam ānayat /
Sentence: b    
abruvan sukr̥taṃ bateti /
Sentence: c    
puruṣo vāva sukr̥taṃ /
Sentence: d    
abravīd yatʰāyatanaṃ praviśateti //3//

Verse: 4 
Sentence: a    
agnir vāg bʰūtvā mukʰaṃ prāviśat /
Sentence: b    
vāyuḥ prāṇo bʰūtvā nāsike prāviśat /
Sentence: c    
ādityaś cakṣur bʰūtvākṣiṇī prāviśat /
Sentence: d    
diśaḥ śrotraṃ bʰūtvā karṇau prāviśan /
Sentence: e    
oṣadʰivanaspatayo lomāni bʰūtvā tvacaṃ prāviśan /
Sentence: f    
candramā mano bʰūtvā hr̥dayaṃ prāviśat /
Sentence: g    
mr̥tyur apāno bʰūtvā nābʰiṃ prāviśat /
Sentence: h    
āpo reto bʰūtvā śiśnaṃ prāviśan //4//

Verse: 5 
Sentence: a    
tam aśanāpipāse abrūtām āvābʰyām api prajānīhīti /
Sentence: b    
te abravīt etāsv eva vāṃ devatāsv ābʰajāmy etāsu bʰāginyau karomīti /
Sentence: c    
tasmād yasyai kasyai ca devatāyai havir gr̥hyate bʰāginyāv evāsyām aśanāpipāse bʰavataḥ //5//


Verse: col. 
iti dvitīyaḥ kʰaṇḍaḥ //


Paragraph: 3 
Verse: 1 
Sentence: a    
sa īkṣata ime nu lokāśca lokapālāś ca /
Sentence: b    
annam ebʰyaḥ sr̥jā iti //1//

Verse: 2 
Sentence: a    
so 'po 'bʰyatapat /
Sentence: b    
tābʰyo 'bʰitaptābʰyo mūrtir ajāyata /
Sentence: c    
vai mūrtir ajāyatānnaṃ vai tat //2//

Verse: 3 
Sentence: a    
tad enat sr̥ṣṭaṃ parāṅ atyajigʰāṃsat /
Sentence: b    
tad vācā 'jigʰr̥kṣat /
Sentence: c    
tan nāśaknod vācā grahītum /
Sentence: d    
yad dʰainad vācāgrahaiṣyad abʰivyāhr̥tya haivānnam atrapsyat //3//

Verse: 4 
Sentence: a    
tat prāṇenājigʰr̥kṣat /
Sentence: b    
tan nāśaknot prāṇena grahītum /
Sentence: c    
sa yad dʰainat prāṇenāgrahaiṣyad abʰiprāṇya haivānnam atrapsyat //4//

Verse: 5 
Sentence: a    
tac cakṣuṣājigʰr̥kṣat /
Sentence: b    
tan nāśaknoc cakṣuṣā grahītum /
Sentence: c    
sa yad dʰainac cakṣuṣāgrahaiṣyad dr̥ṣṭvā haivānnam atrapsyat //5//

Verse: 6 
Sentence: a    
tac cʰrotreṇājigʰr̥kṣat /
Sentence: b    
tan nāśaknoc cʰrotreṇa grahītum /
Sentence: c    
sa yad dʰainac cʰrotreṇāgrahaiṣyac cʰrutvā haivānnam atrapsyat //6//

Verse: 7 
Sentence: a    
tat tvacājigʰr̥kṣat /
Sentence: b    
tan nāśaknot tvacā grahītum /
Sentence: c    
sa yad dʰainat tvacāgrahaiṣyat spr̥ṣṭvā haivānnam atrapsyat //7//

Verse: 8 
Sentence: a    
tan manasājigʰr̥kṣat /
Sentence: b    
tan nāśaknon manasā grahītum /
Sentence: c    
sa yad dʰainan manasāgrahaiṣyad dʰyātvā haivānnam atrapsyat //8//

Verse: 9 
Sentence: a    
tac cʰiśnenājigʰr̥kṣat /
Sentence: b    
tan nāśaknoc cʰiśnenā grahītum /
Sentence: c    
sa yad dʰainac cʰiśnenāgrahaiṣyad visr̥jya haivānnam atrapsyat //9//

Verse: 10 
Sentence: a    
tadapānenājigʰr̥kṣat /
Sentence: b    
tad āvayat /
Sentence: c    
saiṣo 'nnasya graho yad vāyuḥ /
Sentence: d    
annāyur eṣa yad vāyuḥ //10//

Verse: 11 
Sentence: a    
sa īkṣata /
Sentence: b    
katʰaṃ nv idaṃ mad r̥te syād iti /
Sentence: c    
sa īkṣata katareṇa prapadyā iti /
Sentence: d    
sa īkṣata yadi vācābʰivyāhr̥taṃ yadi prāṇenābʰiprāṇitaṃ yadi cakṣuṣā dr̥ṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spr̥ṣṭaṃ yadi manasā dʰyātaṃ yady apānenābʰyapānitaṃ yadi śiśnena visr̥ṣṭam atʰa ko 'ham iti //11//

Verse: 12 
Sentence: a    
sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata /
Sentence: b    
saiṣā vidr̥tir nāma dvāḥ /
Sentence: c    
tad etan nāndanam /
Sentence: d    
tasya traya āvasatʰās trayaḥ svapnā ayam āvasatʰo 'yam āvasatʰo 'yam āvasatʰa iti //12//

Verse: 13 
Sentence: a    
sa jāto bʰūtāny abʰivyaikʰyat kim ihānyaṃ vāvadiṣad iti /
Sentence: b    
sa etam eva puruṣaṃ brahmatata(ta)mam apaśyad idam adarśam itī3 //13//

Verse: 14 
Sentence: a    
tasmād indro nāma /
Sentence: b    
idandro ha vai nāma /
Sentence: c    
tam idandraṃ santam indra ity ācakṣate parokṣeṇa /
Sentence: d    
parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ //14//


Verse: col. 
iti tr̥tīyaḥ kʰaṇḍaḥ //

iti pratʰamo 'dʰyāyaḥ//



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.