TITUS
Rg-Veda: Aitareya-Upanisad
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1 
Sentence: a    puruṣe ha ayam ādito garbʰo bʰavati yad etad retaḥ.
   
puruṣe ha vai ayam āditaḥ garbʰaḥ bʰavati yat etat retaḥ.

Sentence: b    
tad etat sarvebʰyo 'ṅgebʰyas tejaḥ sambʰūtam ātmany evātmānaṃ bibʰarti.
   
tat etat sarvebʰyaḥ aṅgebʰyaḥ tejaḥ sambʰūtam ātmani eva ātmānam bibʰarti.

Sentence: c    
tad yadā striyāṃ siñcaty atʰainaj janayati.
   
tat yadā striyām siñcati atʰa enat janayati.

Sentence: d    
tad asya pratʰamaṃ janma.
   
tat asya pratʰamam janma.

Verse: 2 
Sentence: a    
tat striyā ātmabʰūyaṃ gaccʰati yatʰā svam aṅgaṃ tatʰā.
   
tat striyāḥ ātmabʰūyam gaccʰati yatʰā svam aṅgam tatʰā.

Sentence: b    
tasmād enāṃ na hinasti.
   
tasmāt enām na hinasti.

Sentence: c    
sāsyaitam ātmānam atra gataṃ bʰāvayati.
   
asya etam ātmānam atra gatam bʰāvayati.

Verse: 3 
Sentence: a    
bʰāvayitrī bʰāvayitavyā bʰavati.
   
bʰāvayitrī bʰāvayitavyā bʰavati.

Sentence: b    
taṃ strī garbʰaṃ bibʰarti.
   
tam strī garbʰam bibʰarti.

Sentence: c    
so 'gra eva kumāraṃ janmano 'gre 'dʰi bʰāvayati.
   
saḥ agre eva kumāram janmanaḥ agre adʰi bʰāvayati.

Sentence: d    
sa yat kumāraṃ janmano 'gre 'dʰi bʰāvayaty ātmānam eva tad bʰāvayaty eṣāṃ lokānāṃ santatyai.
   
saḥ yat kumāram janmanaḥ agre adʰi bʰāvayati ātmānam eva tat bʰāvayati eṣām lokānām santatyai.

Sentence: e    
evaṃ santatā hīme lokāḥ.
   
evam santatāḥ hi ime lokāḥ.

Sentence: f    
tad asya dvitīyaṃ janma.
   
tat asya dvitīyam janma.

Verse: 4 
Sentence: a    
so 'syāyam ātmā puṇyebʰyaḥ karmebʰyaḥ pratidʰīyate.
   
saḥ asya ayam ātmā puṇyebʰyaḥ karmebʰyaḥ pratidʰīyate.

Sentence: b    
atʰāsyāyam itara ātmā kr̥takr̥tyo vayogataḥ praiti.
   
atʰa asya ayam itaraḥ ātmā kr̥takr̥tyaḥ vayogataḥ praiti.

Sentence: c    
sa itaḥ prayann eva punar jāyate.
   
saḥ itaḥ prayan eva punaḥ jāyate.

Sentence: d    
tad asya tr̥tīyaṃ janma.
   
tat asya tr̥tīyam janma.

Verse: 5 
Sentence: a    
tad uktam r̥ṣiṇā.
   
tat uktam r̥ṣiṇā.

{verse} {RV 4,27,1}
Sentence: b    
garbʰe nu sann anv eṣām avedam   ahaṃ devānāṃ janimāni viśvā.
   
garbʰe nu san anu eṣām *avedam   aham devānām janimāni viśvā. {corr. aved}

Sentence: c    
śataṃ pura āyasīr arakṣann   adʰa śyeno javasā nir adīyam.
   
śatam puraḥ āyasīḥ arakṣan   adʰa śyenaḥ javasā niḥ adīyam.

{prose}
Sentence: d    
iti.
   
iti.

Sentence: e    
garbʰa evaitac cʰayāno vāmadeva evam uvāca.
   
garbʰe eva etat śayānaḥ vāmadevaḥ evam uvāca.

Verse: 6 
Sentence: a    
sa evaṃ vidvān asmāc cʰarīrabʰedād ūrdʰvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmr̥taḥ samabʰavat samabʰavat.
   
saḥ evam vidvān asmāt śarīrabʰedāt ūrdʰvam utkramya amuṣmin svarge loke sarvān kāmān āptvā amr̥taḥ samabʰavat samabʰavat.

Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.