TITUS
Rg-Veda: Sankhayana-Grhyasutra
Part No. 3
Previous part

Chapter: 3 
Paragraph: 1 
Sentence: a    atʰa darśapūrṇamāsā upoṣya
   
atʰa darśa=pūrṇa-māsau upa-uṣya

Paragraph: 2 
Sentence: a    
prātar yatraitan mahāvr̥kṣāgrāṇi sūrya ātapati
   
prātar yatra etat mahā=vr̥kṣa-agrāṇi sūryas ā-tapati

Sentence: b    
sa homakālaḥ svastyayanatamaḥ sarvāsām āvr̥tām anyatra nirdeśāt
   
sa homa-kālas svasti-ayanatamas sarvāsām ā-vr̥tām anyatra niṣ-deśāt

Paragraph: 3 
Sentence: a    
sumanāḥ śuciḥ śucau varūtʰyadeśe pūrṇavigʰanaṃ caruṃ śrapayitvā
   
su-manās śuciṣ śucau varūtʰya-deśe pūrṇa-vi=gʰanam carum śrapayitvā

Sentence: b    
darśapūrṇamāsadevatābʰyo yatʰāvibʰāgaṃ stʰālīpākasya juhoti
   
darśa_pūrṇa=māsa-devatābʰyas yatʰā-vi=bʰāgam stʰālī-pākasya juhoti

Paragraph: 4 
Sentence: a    
stʰālīpākeṣu ca grahaṇāsādanaprokṣaṇāni mantradevatābʰyo
   
stʰālī-pākeṣu ca grahaṇa-ā=sādana-pra=ukṣaṇāni mantra-devatābʰyas

Paragraph: 5 
Sentence: a    
'vadānadʰarmāś ca
   
ava=dāna-dʰarmās ca

Paragraph: 6 
Sentence: a    
pūrvaṃ tu darśapūrṇamāsābʰyām
   
pūrvam tu darśa=pūrṇa-māsābʰyām

Sentence: b    
anvārambʰaṇīyadevatābʰyo juhuyād
   
anu=ā_rambʰaṇīya-devatābʰyas juhuyāt

Paragraph: 7 
Sentence: a    
ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya
   
{kāla Sehgal; kala Oldenberg}
   
ā paurṇa-māsāt darśasya an-ati=itas kālas ā darśāt paurṇa-māsasya

Paragraph: 8 
Sentence: a    
prātarāhutiṃ caike sāyamāhutikāle 'tyayān manyante
   
prātar-āhutim ca eke sāyam=āhuti-kāle ati-ayāt manyante

Paragraph: 9 
Sentence: a    
niyatas tv eva kālo 'gnihotre prāyaścittadarśanād bʰinnakālasya
   
ni-yatas tu eva kālas agni-hotre prāyas=citta-darśanāt bʰinna-kālasya

Paragraph: 10 
Sentence: a    
nityāhutyor vrīhiyavataṇḍulānām anyatamad dʰaviḥ kurvītā-
   
nitya-āhutyoṣ vrīhi-yava=taṇḍulānām anyatamat haviṣ kurvīta

Paragraph: 11 
Sentence: a    
-bʰāve 'nyad apratiṣiddʰaṃ
   
a-bʰāve anyat a-prati=siddʰam

Paragraph: 12 
Sentence: a    
taṇḍulām̐ś cet prakṣālyaika
   
taṇḍulān ca it pra-kṣālya eke

Paragraph: 13 
Sentence: a    
itareṣām asaṃskāraḥ
   
itareṣām a-sam=skāras

Paragraph: 14 
Sentence: a    
sāyam agnaye prātaḥ sūryāya
   
sāyam agnaye prātar sūryāya

Paragraph: 15 
Sentence: a    
prajāpataye cānūbʰayos tūṣṇīṃ
   
prajā-pataye ca anu ubʰayoṣ tūṣṇīm

Paragraph: 16 
Sentence: a    
prāk prāgāhuteḥ samidʰam eke
   
prāk prāk-āhuteṣ sam-idʰam eke

Paragraph: 17 
Sentence: a    
yatʰoktaṃ paryukṣaṇam
   
yatʰā uktam pari-ukṣaṇam


Next part



This text is part of the TITUS edition of Rg-Veda: Sankhayana-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.